________________
[अ० २। सू० । १६-१८।] द्वितीयोऽध्यायः ।
४३
तेजाकायिका अङ्गारादयः । वायुकायिका उत्कलिकादयः । दौन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया इत्येते त्रमा भवन्ति । संसारिणस्त्रमाः स्थावरा इत्युक्ते एतदुकं भवति मुक्ता नैव चमा नैव स्थावरा इति ॥ 3 पञ्चेन्द्रियाणि ॥१५॥
पञ्चेन्द्रियाणि* भवन्ति । पारम्भो नियमार्थः षडादिप्रतिषेधार्थश्च ॥ इन्द्रियं । इन्द्रलिङ्गमिन्द्रदिष्टमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिति वा। इन्द्रो जौवः सर्वद्रव्येश्वैश्वर्ययोगाद्विषयेषु
वा परमैश्वर्ययोगात्। तस्य लिङ्गमिन्द्रियं लिङ्गनात्सूचना10 प्रदर्शनादुपष्टम्भनाड्यञ्चनाचा जौवस्थ लिङ्गमिन्द्रियम् ॥
द्विविधानि ॥ १६॥ द्विविधानौन्द्रियाणि भवन्ति । द्रव्येन्द्रियाणि भावेन्द्रियाणि च॥ तच
निवृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७॥ 15 निवृत्तीन्द्रियमुपकरणेन्द्रियं च विविधं द्रव्येन्द्रियम् ।
निवृत्तिरङ्गोपाङ्गनामनिर्वर्तितानौन्द्रियद्वाराणि कर्मविशेष
* K पश्चैवेन्द्रियाणि भवन्तीत्या० । + B adds इन्द्रदत्तम्, Cadds 5
adds इन्द्रदत्तं last and omits इन्द्रदृष्टं। + B adds स्तवनात् and puts उपलंभनात् for उपटभनात् K gives उप
लम्भनात् for जुएं and व्यञ्जनात् for दत्तम् । K नि:ति। १ अङ्गोपाङ्गनाम निर्माणकर्म चाभ्यां कर्मविशेषाभ्यां......विशिला
वयवरचनया निष्पादिता ...... प्रतिविशिरदेशाः प्रदेशाः ।