________________
[१०६ । सू. ८।
नवमोऽध्यायः ।
१६५
अमादौ संसारे नरकादिषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानख जन्तोर्विविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेनिदर्शनावरणमोहान्तरायोदयाभिभूतस्य सम्यग्दर्श
नादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं ह्यस्य 5 बोधिदुर्लभत्वमनुचिन्तयतो बोधिं प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ॥ ११ ॥ ...
सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो द्वादशाङ्गोपदिष्टतत्त्वो गुप्यादिविश्राद्धव्यवस्थानः संसारनिर्वाहको निःश्रेयसप्रापको 10 भगवता परमर्षिणहताहो स्वाख्यातो धर्म इत्येवमनुचिन्न
येत् । एवं ह्यस्य धर्मखाख्यात?तत्त्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मखाख्याता तत्त्वानुचिन्तनानुप्रेक्षाः ॥ १२ ॥ ___उका अनुप्रेक्षाः । परोषहान्वक्ष्यामः* * ।
15 मागीच्यवननिर्जराथं परिषोढव्याः परोषहाः॥८॥
सम्यग्दर्शनादेोक्षमार्गादच्यवनाथ कर्मनिर्जरार्थं च परिषोढव्याः परोषहा।। इति । तद्यथा। .
* C तेषु twice. + C व्याख्याती। || Komits इति । ** Kadd इति।
+ Var. S. सम्यग्दर्शनादिविशुद्धो। $ CD धर्मखाख्यातत्व । TC धर्मखाख्यातत्व धर्मखाख्यातत्त्वानुप्रक्षा । tt D puts नि before परौषहाः ।