________________
१६8
___ तत्त्वार्थाधिगमसूत्रम्।
[य
सू
]
षिकवच्चेति ॥ तथा चचुरिन्द्रियप्रसन्नाः स्त्रौदर्शनप्रसङ्गादर्जुनकचोरवत् दीपालोकलोलपतङ्गवद्विनिपातमृच्छन्नौति चिन्तयेत् ॥ तथा श्रोत्रेन्द्रियप्रमनास्तित्तिरकपोतकपिञ्जलवत् गीतसंगीतध्वनिलोलम्गव दिनिपातमृच्छन्तौति चिन्तयेत्। एवं हि चिन्तयनास्रवनिरोधाय घटत इति श्रासवानुप्रेक्षा ॥ ७ ॥
संवरांश्च महाव्रतादौन्गुप्यादिपरिपालनागुणतश्चिन्तयेत् । सर्वे ह्येते यथोकास्रवदोषाः। संवृतात्मनो न भवन्तौति चिन्तयेत् । एवं ह्यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा ॥ ८ ॥
निर्जरा वेदना विपाक इत्यनान्तरम् । स विविधो 10 ऽबुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलविपाको यो ऽबुद्धिपूर्वकस्तमवद्यतो ऽनुचिन्तयेदकुशलानुबन्ध इति। तपःपरोषहजयकृतः कुशलमूलः । तं गुणतो ऽनुचिन्तयेत् । शुभानुबन्धी निरनुबन्धो वेति। एवमनुचिन्तयन्कर्मनिर्जरणायै घटत इति निर्जरानुप्रेक्षा ॥६॥
15 ___ पञ्चास्तिकायात्मकं? विविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्त लोकं चित्रस्वभावमनुचिन्तयेत्। एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविद्धिर्भवतीति लोकानुप्रेक्षा ॥ १० ॥
* S probably महाव्रतादिगुप्त दिपरिपालनान गणवधिः C परिपालनाय गणतः । + D यथोक्ता बाखवजनिता दोषाः।
K निर्जरायेव । (K& Cudd च D कायात्मकं for अस्तिकायात्मकं ।