________________
२८
तत्त्वार्थाधिगमसूत्रम् ।
[अ० १। सू० ३१।]
युगपत् । संभिन्नज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत्मर्व
१ किं चान्यदित्यादिना। स्वाभिप्रायद्वयं प्रकाशयति । मतिज्ञानादिषु चतुर्षु मतिश्रुतावधिमनःपर्यायज्ञानेषु पर्यायेण क्रमेणोपयोग: *खविषयग्राहिता भवति न युगपदेकस्मिन्काले न स्वखविषय एषां व्यापारः। यदा मतिज्ञानी मतिज्ञानेनोप-5 युको न तदा श्रुतादीनामन्यतमेन केनचित् । यदा च श्रुतज्ञानेनोपयुक्तो न तदा मत्यादौनामन्यतमेनेति । केवलिनस्तु क्रमेणैतज्ज्ञानगतो नास्त्युपयोगः ॥ यतः मंभिन्न इत्यादि । ज्ञानं विशेषग्राहि दर्शनं मामान्ययाहि ज्ञानं च दर्शनं च ज्ञानदर्शने मंभिन्ने सर्वद्रव्यपर्यायग्राहके ज्ञानदर्शने यस्य म संभिन्नज्ञान- 10 दर्शनः तस्यैवी। माहात्यादिगुणन्वितस्य भगवतः। केवलं सर्वार्थग्राहि ज्ञानं यस्यास्ति तस्य केवलिनः। युगपदेकस्मिन्समये केवलज्ञाने ऽनुममयमुपयोगो भवति दर्शने च। कीदृशि केवलज्ञाने दर्शने वा। उच्यते । सर्वभावग्राहके सर्वे भावाः पञ्चास्तिकायास्तेषां ग्राहक विशेष परिच्छेदकमित्यर्थः । निर- 15 पेक्षे निर्गता अपेक्षा ज्ञेयं मुक्कान्यत्र इन्द्रियादौ यस्य तनिरपेक्षं तस्मिनिरपेक्षे। केवलज्ञाने विशेषग्राहिणि । दर्शने च सर्वभावग्राहके निरपेक्षे मामान्ययाहिणि अनुममयमुपयोगो भवतीति । अनुगत: अव्यवहितः समयो ऽत्यन्ता विभागः कालो यत्र कालमन्ताने म कालमन्तानः अनुममथस्तमनुसमयं कालसन्तानमुप- 20 योगो भवति “कालध्वनोरत्यन्तसंयोगे (पा० २।३। ५) इति
+ CF प्रज्ञापना ।
* U खामि।
+
U तस्व
।