________________
[ ० १ सू० ३१ ।]
प्रथमोऽध्यायः ।
एकादौनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः ॥ ३१ ॥
एषां मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानि युगपदेकस्मिञ्जव श्रा चतुर्भ्यः । *कस्मिंश्चिन्नौवे मत्यादौनामेकं' भवति । कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित्त्रौणि 5 भवन्ति । कस्मिंश्चित्वारि भवन्ति । श्रुतज्ञानस्य तु मतिज्ञानेन नियतः सहभावस्तत्पूर्वकत्वात् । यस्य श्रुतज्ञानं तस्य नियतं मतिज्ञानम् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद्दा न बेति ॥ अत्राह । अथ केवलज्ञानस्य पूर्वैर्मतिज्ञानादिभिः किं सहभावो भवति । नेत्युच्यते । केचिदाचार्या व्याचचते । नाभावः । 10 किं तु तदभिभूतत्वादकिंचित्कराणि भवन्तौन्द्रियवत् । यथा वा व्यभ्भ्रे नभसि श्रादित्य उदिते भूरितेजस्त्वादादित्येनाभिभूतान्यन्यतेजांसि 'ज्वलनमणिचन्द्रमचत्रप्रभृतीनि प्रकाशनं प्रत्यकिंचित्कराणि भवन्ति तद्वदिति । केचिदप्याजः । श्रपायसद्दुव्यतया मतिज्ञानं तत्पूर्वकं श्रुतज्ञानमवधिज्ञानमनःपर्याय15 ज्ञाने च रूपिद्रव्यविषये तस्मान्नैतानि केवलिनः सन्तौति ॥ किं चान्यत् । मतिज्ञानादिषु चतुर्षु पर्यायेणोपयोगो भवति न
* K adds तद्यथा ।
+ C omits किं । + HK नेति । पचोच्यते ।
१ s येन निसर्गसम्यग्दर्शनं प्राप्तं तस्य मतिज्ञानमाद्यमेवैकं - न श्रुतं ॥ २s ज्वलनोऽग्निः ॥
३ चपायो नाम श्रोत्रादीन्द्रियोपलब्धस्येहितस्यार्थस्य निश्चयः । नैवंविधोऽपायः केवलिनोऽस्ति । यावच्च शोभनानि सम्यक्कदलिकावि सन्ति वावन्मविज्ञानं । वदेतदुद्वयमपि दूरोत्सारितं केवलिनः ॥