________________
[अ० ३ । सू • ३।]
टतीयोऽध्यायः ।
अशभा रबप्रभायां ततो ऽशुभतराः शर्कराप्रभायां ततो ऽप्यभतरा वालुकाप्रभायाम् । इत्येवमासप्तम्याः ॥
नित्यग्रहणं गतिजा तिशरोराङ्गोपाङ्गकर्मनियमादेते लेण्यादयो भावा नरकगतौ नरकपञ्चेन्द्रियजातौ च नैरन्तर्यणभव5 क्षयोदर्तनाद्भवन्ति न कदाचिदक्षिनिमेषमात्रमपि न भवन्ति शुभा वा भवन्यनो नित्या इत्युच्यन्ते ॥
अशुभतरलेश्याः। कापोतलेश्या रत्नप्रभायाम्। ततस्तीव्रतरसंक्लेशाध्यवाना कापोता शर्कराप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवमाना कापोतनौला वालुकाप्रभायाम् । ततस्तीव्रतरमंक्लेशा10 धवमाना नौला पङ्कप्रभायाम्। ततस्तीव्रतरसंक्लेशाध्यवमाना
नौलहष्णा धूमप्रभावाम् । ततस्तोत्रतरसंक्लेशाध्यवमाना कृष्णा तमःप्रभायाम् । ततस्तौबतरसंक्लेशाध्यवमाना कृष्णैव महातमःप्रभायामिति ॥
अशुभतरपरिणामः । बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शा15 गुरुखघुशब्दाख्यो दशविधो|| ऽशुभः पुगलपरिणामो। नरकेषु ।
भतरश्चाधो ऽधः। तिर्यगूर्ध्वमधश्च सर्वतो ऽनन्तेन भयानकेन नित्योत्तमकेन** तममा नित्यान्धकाराः नेममूत्रपुरोषस्रोतोमलरुधिरवमामेदपूयानुलेपनतलाः श्मशानमिव पूतिमांसकेशास्थि चर्मदन्तनखास्तीर्णभूमयः। श्वश्टगालमार्जारनकुलमर्पमूषका
* B omits, A C नरकजातो। + C omits शुभा वा भवन्ति । + A and c omit. K परिणामाः । || K adds पि। बा Comits पहल। ** K मित्येनीत्तमकेना-- t+ K श्रोतो.।।
+K. A. C मूषिक ।