________________
तत्वाधिगमसूत्रम्। [अ. रासू० २,१]
सर्वे घनोदधयो विंशतियोजनमहस्राणि* । घनवाततनुवातास्वमधेयानि अधो ऽधस्तु धमतरा विशेषेणेति ॥
तासु नरकाः॥२॥ ताम् रत्नप्रभाद्यास भूपूर्ध्वमधश्चैकशी योजनसहस्रमेकैकं वर्जयित्वा मध्ये नरका भवन्ति । तद्यथा। उष्ट्रिकापिष्टपचनौलोही- 5 कर केन्द्रजानुकाजन्तो कायस्कुम्भाश्याकोष्ठादि||संस्थाना वज्रतलाः मौमन्तकोपक्रान्ता रौरवोऽच्युतो रौद्रो हाहारवो** घातनः मोचनस्तापनःf क्रन्दनो विलपना श्छेदनो भेदनः खटाखटः कालपिञ्जर||| इत्येवमाद्या अशुभनामानः कालमहाकालरौरवमहारौरवाप्रतिष्ठानपर्यन्ताः ॥ रत्नप्रभायां नरकाणं प्रस्ताराना- 10 स्त्रयोदश। विड्यनाः शेषास ॥ रत्नप्रभायां नरकवामानां*** त्रिंशच्छतसहस्राणि । शेषासु पञ्चविंशतिः पञ्चदश दश चौप्येकं पञ्चानं नरकशितमहसमित्याषष्याः। सप्तम्यां तु पश्चैव महानरका इति ॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः॥३॥ 15
ते नरका भूमिक्रमेणाधो ऽधी निर्माणतो ऽशभतराः।
* K adds धनाः। GK कायारकम। B सोमन्तकोपकाक्रानी।
+ B विलेपन। पञ्चरः। पापा प्रस्तराः
+ B लौहोकर। B जानकजचा K जत्ता । || K कोष्टकादि। | K सौमन्तकोपकाक्रान्ताः
** C हारवो। K शोधनः पाचनः । K बागखटः। || A कसपिञ्जरः K. काल.** K नरकावासानां। ttt K मरकावास. । ttt Komits महा।