________________
वाधिगमसूचम् । [१०६ सूरठ-२६।] परात्मनिन्दाप्रशंसे सदसगुणाच्छादनोद्भावने च नौचै!वस्य ॥ २४॥
परनिन्दात्मप्रशंसा सद्गुणाच्छादनममगुणोद्भावन* चात्मपरोभयचं नौचिस्यासका भवन्ति । तविपर्ययो नौचैत्त्यनुत्सेको चोत्तरस्य ॥ २५॥ 5
उत्तरस्येति सूचक्रमप्रामाण्यादुर्गोत्रस्याह । नौचैचिासवविपर्ययो नौवृत्तिरनुत्मेक चोच्चै!त्रस्यास्रवा भवन्ति ॥
विघ्रकरणमन्तरायस्य ॥२६॥ दामादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते मापराधिकस्याष्टविधस्य पृथक् पृथगासवविशेषा भवन्तीति ॥ 10
इति तत्त्वार्थाधिगमे ऽहत्प्रवचनसङ्घहे भाव्यतः षष्ठोऽध्यायः समाप्तः ॥
-
* B adds 771
१ नौचैवर्तनं विनयप्रवणवाक्कायचित्तता। उत्सेको गर्वः । वृत्ति = respectful treatment.