________________
तत्त्वाधिगमसूत्रम् ।
[अ०१/०५ ।]
गमार्थं * न्याम्रो निक्षेप इत्यर्थः । तद्यथा । नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम संज्ञा कर्म इत्यनर्थान्तरम् । चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते । स नामजीवः ॥ यः काष्ठपुस्तचित्रकर्माचनिचेपादिषु स्थाप्यते जीव इति म स्थापनाजौवो देवताप्रतिकृतिवदिन्द्रो 5 रुद्रः स्कन्दो विष्णुरिति ॥ द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव! उच्यते । श्रथवा शून्योऽयं भङ्गः । यस्य ह्यजीवस्य सतो भव्यं जीवत्वं `स्यात् म द्रव्यजीवः स्याद?निष्टं चैतत् ॥ भावतो जीवा श्रौपशभिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभावयुक्ता उप- 10 योगलक्षणा: संसारिलो मुक्ताश्च द्विविधा वच्यन्ते ॥ ॥ एवमजीवादिषु सर्वेष्वनुगन्तव्यम् ॥
पर्यायान्तरेणापि नामद्रव्यं स्थापनाद्रव्यं द्रव्यद्रव्यं भावतोद्रव्यमिति । यस्य जीवस्य * * वा जीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत्काष्ठपुस्त चित्रकर्माचनिक्षेपादिषु 15 स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यं देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यद्रव्यं नाम #गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत् । केचिदप्याहुर्यद्रव्यतो द्रव्यं
+ K adds यस्य । || II. 10.
* B अधिगमाय ।
SK omits स्यात् । ** K omits वा ।
†† Badds सर्व • | Kadd स सदर्थ० ।
+ K द्रव्यजीव for जीव । Kadds अपि ।
++ K omits तत् ।