________________
[अ० १ । सू० ३५]
प्रथमोऽध्यायः।
तबन्नयवादाः। यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणेरेकोऽर्थः प्रमीयते* स्वविषयनियमात् न च ता विप्रतिपत्तयो भवन्ति तदन्नयवादा इति । आह च रनैगमशब्दार्थानामेकानेकार्थनयगमापेक्षः । देशसमग्रग्राही व्यवहारी नैगमो ज्ञेयः ॥ १ ॥ यत्संग्रहीतवचनं मामान्ये देशतो ऽथ च विशेषों । तत्संग्रहनयनियतं ज्ञानी विद्यालयविधिज्ञः ॥ २ ॥ समुदायव्यताकृतिसत्तासंज्ञादि निश्चयापेक्षम् । "लोकोपचारनियतं व्यवहारं विस्ततं विद्यात् ॥ ३ ॥
* K प्रतीयते।
+ H देशतो विशेषाच ।
K adds च ।
१s संक्षिप्ततररुचीनामनुग्रहार्थमार्याभिर्वक्नुकाम एवं प्रक्रमत बाह
चेत्यादि अाह चेत्यात्मानमेव पर्यायान्तरवर्तिनं निर्दिशति । H प्रयासः अभिहितमेवार्थ पूर्वाचार्यबहुमतो ऽयमिति तत्संग्टह्यार्याभिरुपप्रदर्श
यन्नाह । आह चेत्यादि । २ निगमो जनपदस्तत्रभवा नैगमाः शब्दास्तेषामर्था अभिधेया यतस्तेषां
नैगमशब्दार्थानां । एको विशेषः अनेक सामान्यमनेकव्यक्त्याश्रितत्वात् तावेवार्थो एकानेकार्थो तयोरेकानेकार्थयार्नयः प्रकटनं प्रकाशनमेकानेकार्थनयः स एव गमः प्रकारः एकानेकार्थनय गमस्तमपेक्षते ऽभ्युपैति यः स एकानेकार्थनयगमापेक्षः । व्यवहारो ऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यामस्तौति व्यवहारी नैगमो नयो ज्ञातव्यः । ३ । अथ च = अथवा। & s संज्ञादयो नामस्थापनाद्रव्यभावाः । - ५ S लोकोपचारे नियतं निष्पन्न । उपचरितानुप चरितार्थाश्रयणादिस्ततं ।