________________
[अ० २ । सू• ४८, ४६ 1] द्वितीयोऽध्यायः ।
५५
वैक्रियमापपातिकम् ॥ ४७॥ वैक्रियशरीरमौपपातिकं भवति। नारकाणां देवानां चेति ।
__ लब्धिप्रत्ययं च ॥४८॥ लन्धिप्रत्ययं च वैक्रियमरौरी भवति । तिर्यग्योनौनां मनु5 व्याणं चेति। शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥
४९॥ शुभमिति भद्रव्योपचितं शुभपरिणामं चेत्यर्थः । विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः । अव्याघातौति पाहा10 रकं शरीरं न व्याहन्ति न व्याहन्यते चेत्यर्थः । तच्चतुर्दशपूर्वधर
एव कस्मिंश्चिदर्थे कृच्छ्रे ऽत्यन्तसूक्ष्मे संदेहमापनो निश्चयाधिगमाथे क्षेत्रान्तरितस्य भगवतो ऽर्हतः पादमूल मौदारिकेण गरौरेणाशक्यगमनं|| मत्वा लब्धिप्रत्ययमेवोत्पादयति दृष्ट्वा ।
भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तर्मुहूर्तस्य । 15 तैजसमपि शरीरं सब्धिप्रत्ययं भवति ।
__ * Komits च। + K वैक्रियं शरीरं।
|| K परक्यं गन्नुमितिमला।
A •धर एव। $ C मूले । TKadds च।
१ This is marked as a separate 'sutra by Mss. Bhandakar
does the same. But S does not do so. H considers this to be a sutra नेजसमपि ॥ नेमसं शरीरं। ___s अथ तैजसकार्मणे कस्मिन् जन्मनि समुद्भवत इति नानयोनियमः सर्वत्राप्रतिहतमनित्वात्सर्वजन्मस मह तैजसं कार्मणं वा