________________
[अ० २ । सू० ४४]
द्वितीयोऽध्यायः ।
केवले स्तः। दह तु तैजसमाश्रितमाचार्येण विग्रहगतावित्यत्र पराभिप्रायेण नाश्रितम् ॥ भवस्थतायामेते चौदारिकं चेति चौणि युगपत् । अथवा एते च वैक्रियं चेति त्रीणि : तिर्यमनुष्याणां
तैजसकार्मणौदारिकैः सह लन्धिप्रत्ययवैक्रियशरीरसद्भावे युगप5 दविच्छिन्त्रप्रदेशत्वाच्चत्वारि। चतुर्दशपूर्वधरमनुष्यस्याहारकलब्धौ सत्यां तैजसकामणौदारिकैः सह युगपदेवं चत्वारि पद्मनालतन्तुवदेव चाविच्छेदेनेकजन्मप्रदेशैश्चतुष्टयमपि प्रतिबद्धमवमेयम् ॥ एवमेतान्पञ्च विकल्पान्खमते प्रदर्थ्याधुना एकीयमतमादयितुमाह । कार्मणमेव वा स्यात् । न ह्यन्तर्गतौ 10 लधिप्रत्ययं तैजसमस्ति खधेर्मतावेव प्रच्यवनात् । अतः
कार्मणमेवैकमिति प्रथमो विकल्पः । कार्मणतैजसे वा स्यातामित्ययमत्रानुपपन्नो विकल्पः । हेर्या तु भाव्येवधीतः । कथं । यैः प्रत्याख्यातं महज तेजसं तेषां कुतो ऽन्तर्गतौ तत्संभवः । न
चान्यावस्था भवस्थतायामस्ति यत्रोभयमेव स्यात् । अनुत्पन्न15 तैजसवैक्रियलन्धेः कार्मणौदारिके दे भवतः। अथवा कार्मण
वैक्रिये देवनारकाणां । तिर्यमनुष्याणामनुत्पन्नतैजसलब्धीनां कार्मणौदारिकवैक्रियाणि युगपत् । अनुत्पन्नतैजसवै क्रियलधेचतुर्दशपूर्वधरमनुष्यस्य कार्मणौदारिकाहारकाणि वा । उत्पन्न
सधौनां नृतिरश्चां कार्मणतैजसौदारिकवैक्रियाणि युगपञ्चत्वारि 20 भवन्ति । चतुर्दशपूर्वधरमनुष्यस्यानुत्पन्नवैक्रियलब्धेः कार्मणतंज
सौदारिकाहारकाणि युगपत्। एवमेते ऽन्याचार्यदर्शनेन सप्त विकल्पाः संभवन्ति ॥