________________
अ॰ १ । सू० ३५ ।]
प्रथमोऽध्यायः ।
साधका निर्वर्तका निर्मामका उपलम्भका व्यञ्जका दूत्यनर्थान्तरम् । जौत्रादौन्पदार्थान्नयन्ति प्राप्नुवन्ति * कारयन्ति बाधयन्ति निर्वर्तयन्ति निर्भामयन्ति उपलम्भयन्ति व्यञ्जयन्तौति
नयाः ॥
श्राह । किमेते तन्त्रान्तरीया वादिन श्राहोखितन्त्रा एव चोदकपक्षग्राहिणो मतिभेदेन विप्रधाविता दूति । श्रत्रोच्यते। नैते तन्त्रान्तरीया नापि स्वतन्त्रा मतिभेदेन विप्रधाविताः । ज्ञेयस्य त्विर्थस्याध्यवसायान्तराष्येतानि । तद्यथा । घट इत्युक्ते योऽसौ चेष्टाभिर्निर्वृत्त' ऊर्ध्वकुण्डलो' ष्टायतवृत्त10 ग्रौवोऽधस्तात्परिमण्डलो जलादीनामाहरणधारणसमर्थ उत्तरगुण निर्वर्तनानिर्वृत्तो द्रव्यविशेषस्तस्मिनेकस्मिन्विशेषवति तच्यातीयेषु वा सर्वेय्वविशेषा' त्परिज्ञानं नैगमनयः । एकस्मिन्वा
5
* HK प्रापयन्ति ।
↑ Komits वा ।
१ तन्तं जैनं प्रवचनं तस्मादन्यत्वाणभुजादिशास्त्रं तस्मिन्भवाः कुशला वा तन्त्रान्तरीयाः । यवश्यं वदन्तीति वादिनो ऽतः किं वैशिषिकादयो वादिनो नया भण्यन्ते । आत्मीयं तन्त्रमेषां ते खतन्त्राः । चोदको दुरुक्तादिचकस्तस्य पक्षो विषयः तं चोदकपक्षं ग्रहीतुं शीलमेषामिति चोदकपक्षग्राहिणः । विप्रधाविता व्ययथार्थनिरूपका इति ॥ ३ s एतानीति नैगमादीनि ॥
२ s अर्थस्य घटपटादेः ॥
३३
+ Komits तु ।
४ S कुम्भकारचेष्टानिर्वृत्तः ॥
५ S कुण्डल = वृत्त ॥
६ 6 उत्तरेत्यादि पाकजरक्तादिगुणपरिसमाप्तना निष्पन्नः ।
os व्यविशेषादभेदेन ।
5