________________
[च. . । सू० १६]
सप्तमोऽध्यायः !
मित्यनन्तरम् ॥ अधिगतजीवाणीवादितत्त्वस्यापि भगवतः* शासनं भावतो ऽभिप्रपत्रस्यासंहार्यमतेः सम्यग्दृष्टेरईप्रोक्षु अत्यन्तसूक्ष्मवतीन्द्रियेषु केवला गमग्राह्येश्वर्येषु यः संदेहो भवति एवं स्यादेवं न स्यादिति सा शंका । ऐहलौकिकपारलौकिकेषु 5 विषयेवाशंमा कांक्षा । सो ऽतिचारः सम्यग्दृष्टेः । कुतः । कांचिता ह्यविचारितगुणदोषः ममयमतिकामति ॥ विचिकित्सा नाम इदमप्यस्तौदमपौति मतिविनुतिः ॥ अन्यदृष्टिरित्यहच्छासनव्यतिरिक्तां दृष्टिमाह । मा द्विविधा । अभिग्टहौता
अनभिग्रहीता च । तद्युक्तानां क्रियावादिनामक्रियावादिनाम10 ज्ञानिकानां वैनयिकानां च प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । अत्राह । प्रशंसासंस्तवयोः कः प्रतिविशेष इति । अचोच्यते । ज्ञानदर्शनगुणप्रकर्षाद्भावनं भावतः प्रशंसा । संस्तवस्तु सोपधं निरूपधं भूताभूतगुणवचनमिति** ॥
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १६ ॥
15 व्रतेषु पञ्चसु गोलेषु च सप्तसु पञ्च पञ्चातौचारा भवन्ति
यथाक्रममिति अर्ध्वं यदक्ष्यामः । तद्यथा ॥
* DBK भगवच्छासनं।
+ D असहार्यमवेः । * B केवलगम C केवलौगम। ६c adds वा । || V-ar.sचाज्ञानिकानां। - Comitst** B सर परगुणवचनमिति । C भूतगुण• and omits सत्यं ।