________________
[अ० ६ । सू. १०।]
षष्ठोऽध्यायः ।
१४३
निवर्तनानिक्षेपसंयोगनिसा हिचतुर्द्दित्रिभेदाः परम् ॥ १० ॥
परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत्समासतश्चतुर्विधम् । तद्यथा । निवर्तना निक्षेपः संयोगो निसर्ग 5 इति ॥ तत्र निर्वर्तनाधिकरणं द्विविधम् । मूलगुणनिर्वर्त
नाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणं च। तत्र* मूलगुणनिर्वर्तना पञ्च गरौराणि वाङ्मनःप्राणापानाचा । उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि ॥ निक्षेपाधिकरणं चतुविधम् । तद्यथा। अप्रत्यवेक्षिानिक्षेपाधिकरणं दुःप्रमार्जित10 निक्षेपाधिकरणं सहसानिक्षेपाधिकरणमनाभोगनिक्षेपाधिकरण
मिति ॥ संयोगाधिकरणं दिविधम् । भक्तपानसंयोजनाधिकरणमुपकरणमयोजनाधिकरणं च ॥ निसर्गाधिकरणं त्रिविधम् । कायनिसर्गाधिकरणं वाभिसर्गाधिकरणं मनो
निसर्गाधिकरणमिति ॥ 15 अत्राह । उक्तं भवता सकषायाकषाययोर्योगः साम्परा
यिकेर्यापथयोरास्रव इति [VL. 5] । साम्परायिकं चाष्टविधं वक्ष्यते [VI. 26] । तत् किं सर्वस्याविशिष्ट प्रास्रव आहोस्वित्प्रतिविशेषो ऽस्तीति । अत्रोच्यते । सत्यपि योगत्वाविशेषे प्रकृति कृति प्राप्यास्रवविशेषो भवति । तद्यथा
* D omits.
- - # D अप्रत्यपेक्षित र अप्रत्यपेक्षित।
- -+-Dग्राणापानस।
K संयोग ।