________________
288
तत्त्वार्थाधिगमसूत्रम्। [१०६ । सू०११-१२
___ तत्प्रदोषनिहूवमात्सर्यान्तरायासादनीपघाता ज्ञानदर्शनावरणयोः ॥ ११ ॥
पासवो* ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निहवो मात्सर्यमन्तराय श्रामादन उपघात इति ज्ञानावरणासवा भवन्ति । एतैर्हि ज्ञानावरणं कर्म बध्यते ॥ एवमेव । दर्शनावरणस्थेति ॥
दुःखशोकतापाकन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसदेद्यस्य ॥ १२॥
दुःखं शोकस्ताप श्राक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणान्युभयोश्च क्रियमाणान्यसदेद्यस्वास्रवा भवन्तीति ॥ 10
भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्देद्यस्य ॥ १३ ॥
सर्वभूतानुकम्पा अगारिवनगारिषु च व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमो ऽकामनिर्जरा बालतपो योगः शान्तिः शौचमिति सद्देद्यस्यास्वा भवन्ति ॥
15
* H omits चाखवः । + C ज्ञानावरण कर्म D ज्ञानावरणस्य । + K सभूत ।
१s योग = लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः दण्डभावनिवृत्त्यर्थं -
योगाभिधानम् ॥