________________
APPENDIX
.
35 -
गिरिव्यामः । बहिर्मन्दराश्चतुरशीतिमहसोचाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धार्धषटपञ्चाशदष्टाविंशतिमहस्रोपरिवनविशिष्टाः ।
(इति पुष्कराधः) मानुषोत्तरो वेलाधारिमानो हैमोऽर्धपल्यवदुभयतो वेदिकावनखण्डवान् अन्तरूपरिबहिर्मनुष्य सुवर्णदेवावासो मानुषगतिच्छेदी अन्यत्र देवक्रियाविद्याधरादिभ्यः । न तत्परा बादराग्निमेघविद्युबदौकालपरिवेषादयः । मानुषोत्तरवत्कुण्डलरुचकौ ।
कालोदपुष्करखयम्भूरमणा उदकरमा लवणोदो लावणरमो वारुणोदश्चित्रपानकवत् खण्डादिचित्रचतुर्विभागगोचौरवत् चोरोदः सुक्कथितमद्योविस्यंन्दितगोतवत् तोदः शेषाचतर्जातकक्र्धभागत्रिभागच्छिन्नेचुरमवन्जलाः समुद्राः ॥ - लवणकालोदस्वयम्भूरमण बहुमत्स्यकच्छपा नेतरे ।
वरुणक्षौरयतेचरसद्वीपोदधिबहिनन्दीश्वरो विविधविन्यासो द्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपाताभिरुचिरः खेच्छाविविधक्रियादेवसंभोगरम्यः । तत्र पञ्चविंशतिकक्षेत्रविभागमध्ये चतुर्दिश्याश्चत्वारोऽञ्जनगिरयो बहिर्मरूच्छ्रया दशसहस्रातिरिक्तविस्तारा मूले उपरि माहस्राः। तेषु जिनायतनानि योलनशतायामानि तदर्धविस्ताराणि द्विसप्ततियोजनोच्चानि षोडशाष्टाष्टोच्छ्रयविस्तारप्रवेशवनामामरावामदेवासुरनागसुवर्णाख्यपृथक्पृथक्चतुर्दाराणि । तन्मध्ये मणिपौठिकाः षोडशायामविस्तारा अष्टोत्सेधाः । तदुपरि देवच्छन्दकाः माधिकायामोच्चाः सर्वरत्नमयाः । तेषु प्रत्येकं जिनप्रतिमाष्टशतं जिनमानं ताः खपरिवार