________________
34
APPENDIX C.
वत्सौमनसौ। वंशधरेवाकाररहितो मुखमध्यबहिःक्षेत्रपरिधिरिषुगणो द्वादशाधिकदिशतविभक्तः क्षेत्रविष्कम्भस्तथा भरतादिषु । तत्र द्वे वे क्षेत्रे चतुर्गुणचतुर्गणे । लक्षाष्टसप्ततिसहसद्विचत्वारिंशा
शतराशौ दिसहस्रोने स्वगुणकारगुणे चतुरशौतिविभक्त लब्ध धातकोखण्डगिरिव्यामः । बहिर्मन्दराश्चतुरशौतिसहस्रोच्चाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धषट्पञ्चाशाष्टाविंशतिसहस्रोपरिवनविशिष्टाः । तत्र च विजयानि कच्छादौनि वक्षाराश्चित्रादयो विद्युत्प्रभादयश्च नद्यो गङ्गाद्या मेरुह्रदकाञ्चनादयश्च धातकोखण्डे दौपे ग्योरप्यर्धयोरौषदवनतान्ताः स्युः ॥
___ (इति धातकीखण्डः) अथ कालोदश्चक्रवालतो ऽष्टलक्षरुद्रः सहस्रोण्डः एकोनविंशलक्षचौको विजयादिचतुर्धरः ॥
(इति कालोदधिः) मानुषोत्तरेणार्धविभक्तः पुष्करा| धातकोखण्डवत् तद्विगुणक्षेत्रादिविभागः स्वतश्चतर्गुणः चतुर्गुणक्षेत्रवर्षधरः । वपरिधिदिगुणविस्तारा गजदन्ताकृतयो वक्षारा दिमेखलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वममाश्च हुदनदौकुण्डदीपकाञ्चनयमकचित्रविचित्रर्षभकूटवृत्तविजयार्धाः स्खायामतश्च दौर्घशैलमुखवनायामाः क्षेत्रतो ऽनुमेयाः नदौनामवगाहश्च खविस्तारात् । वंशधरेवाकाररहितो मुखमध्यबहिःक्षेत्रपरिधिरिषुगुणो द्वादशाधिकद्विशतविभक्तः क्षेत्रविष्कम्भस्तथाभरतादिषु । वर्षविहीनक्षेत्रराशौ दिसहस्रोने स्वगुणकारगुणे चतुरभौतिविमने सवं पुष्करार्ध