________________
तत्त्वार्थाधिगमसूत्रम् । [श्र० ४ । सू० १५ ।]
ऽनिर्देभ्यः । तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति न तु निर्दिशन्ति परमनिरुद्धत्वात् । परमनिरुद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहण निसर्गयोः करणप्रयोगासम्भव इति । ते त्वमयेया श्रावलिका । ताः मयेया उच्छ्रासस्तथा निःश्वासः । तौ बलवतः पट्विन्द्रियस्य कल्यस्य मध्यमवयसः स्वस्थ मनसः 5 पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । ते ऽष्टात्रिंशदधें च नालिका । ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पचः । तौ द्वौ शुक्लकृष्णौ मासः । तौ दौ मासातृतुः । ते त्रयोः ऽयनम् । ते द्वे संवत्सरः । ते पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिता*ख्या युगम् । तन्मध्ये ऽन्ते चाधिकमा - 10 सकौ । सूर्यभवनचन्द्रनक्षत्राभिवर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वाङ्गम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एवं ता ? न्ययुतकमलन लिनकुमुदतुद्यटटाववा || हाहाहू"हचतुरशौतिशतसहस्त्रगुणाः मयेयः कालः । श्रत ऊर्ध्वसुपमा नियतं वच्यामः । तद्यथा हि नाम योजनविस्तीर्ण 15 योजनोच्छ्रायं वृत्तं पयमेकरात्राद्युत्कृष्टमप्तराचजातानामङ्गलोम्नां गाढं** पूर्ण स्याद्वर्षशतादर्षशतादेकैकस्मिन्त्रयिमाणे यावता
१०४
* C adds चन्द्र । D omits साखा ।
+ B_D_add विंशतियुगैर्वर्षशतं दशभिर्वर्षशतैर्वर्षसहस्रं वर्षसहस्रं शतगुणं वर्षशतसहस्रंौं ।
† D पूर्वाङ्गं चतुरशौतिशतसहखगुणितं पूर्वं ।
$ Comits तानि । || K चडड and अबब, B अपवा ।
** D माढपणं ।
D हाचतु ।