Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002636/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SASADHARA'S NYAYASIDDHANTADIPA WITH TIPPANA BY GUNARATNASURI L. D. SERIES 56 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH EDITED BY BIMAL KRISHNA MATILAL UNIVERSITY OF TORONTO CANADA L. D. INSTITUTE OF INDOLOGY AHMEDABAD 9. TAITZ " Ferrante only Page #2 -------------------------------------------------------------------------- ________________ bhAratIya dalapata bhAI SASADHARA'S NYAYASIDDHANTADIPA WITH TIPPANA BY GUNARATNASURI L. D. SERIES 56 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH EDITED BY BIMAL KRISHNA MATILAL UNIVERSITY OF TORONTO CANADA L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 Page #3 -------------------------------------------------------------------------- ________________ Text Printed by Mahanta Tribhuvandas Shastri Shree Ramanand Printing Press Kankaria Road Ahmedabad-22 and Published by Nagin J. Shab Director L. D. Institute of Indology Ahmedabad-9 FIRST EDITION November, 1976 Page #4 -------------------------------------------------------------------------- ________________ zazadharakRtaH nyAyasiddhAntadIpaH guNaratnagaNiviracitaTippanayutaH saMpAdaka bimala kRSNa matilAla - mAna prakAzaka lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdira ahamadAbAda-9 mA lyAI bhAratIya saMskRti visaMdira A Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ PREFACE It is really a matter of great pleasure to place before lovers of Indian Philosophy the present edition of Mahopadhyaya Sasadhara's Nyayasiddhantadipa along with a hitherto unpublished commentary (Tippana) by Gunaratnasurl who seems to be identical with Gunaratna, the author of Saddarsanasamuccayayika (1412 A.D.). A considerable portion of Nyayasiddhantadipa was printed before fifty years. But this volume gives for the first time the complete and correct text of Nyayasiddantadipa. We are very grateful to Professor (Dr.) B. K. Matilal for undertaking the editing of this important pre-Gangesa text on Navya-Dyaya. He has taken great pains to make the text of Nyayasiddhantadipa and also of Tippana as flawless as possible. His introduction is interesting and instructive. Therein he has given good reasons for his contention that Sasadhara was a pre-Gangesa Navya-nyaya writer, He has ably discussed the problem of Sasadhara's date and has furnished strong grounds for identifying Sasadhara with Sasidhara mentioned in the Bheraghat Inscription which contains some interesting information. He has given a good account of four Gunaratnas and finally concluded that our Gunaratna is most probably indentical with Gunaratna, the author of Siddarsanasamuccayatika. Again, he has noted some textual peculiarities of the Tippana. Our thanks are due to Pt. Babulal S. Shah for correcting proofs. We hope that this publication will be of great value to the keen students of Indian Logic and Philosophy. L. D. Institute of Indology, Ahmedabad-380009. 15th Nov. 1976: Nagin J. Shah Director Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ viSayAnukramaH viSayaH patram 1-127 12-14 15-17 18-23 24-25 26-27 28-29 30-32 33-38 39-40 nyAyasiddhAntadIpaH 1 maGgalavAdaH 2 andhakAravAdaH 3 kAraNatAvAdaH 4 padazaktivAdaH 5 zaktivAdaH 6 AdheyazaktivAdaH 7 mano'NutvavAda: 8 zabdaprAmANyavAdaH 9jJAnakarmasamuccayavAdaH 10 muktivAda: 11 siddhArthaprAmANyavAdaH 12 anvayazaktinirAsavAdaH 13 vAyupratyakSatAvAdaH 14 nirvikalpakavAdaH 15 suvarNataijasavAdaH 16 yogarUDhivAdaH 17 liGgaparAmarzavAdaH 18 vyAptivAdaH 19 vyAptigrahavAda: 20 vidhivAdaH 21 apUrvavAdaH 22 anyathAkhyAtivAdaH 23 arthAMpattivAdaH 24 zabdAnityatAvAdaH 25 IzvaravAdaH 26 abhAvavAdaH nyAyasiddhAntadIpaTippanam 1 vidhivAdaTippanam 2 apUrvavAdaTippanam 3 anyathAkhyAtivAdaTippanam 4 arthApattivAdaTippanam 42-44 45-48 49-53 54-59 60-64 65-69 70-73 74-87 88-90 91-98 99-101 102-107 108-118 119-127 129-229 130-173 174-187 188-220 221-229 Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION "Dusyam vaco mama param nipunam vibhavya Bhavavabodhavihito na dunoti dosah"- Raghunatna Siromani I The Title Nyayasiddhantadipa The Nyayasiddhantadipa (NSD) is a Navya-nyaya text written by Sasadhara, or Sasadharasarya, who held, as almost all the manuscripts unanimously note, the glorious title of Mahopadhyaya the Great Teacher'. The most famous exponent of the Navya-nyaya school of philosophy was Gangesa Upadhyaya of Mithila. The approximate date assigned to Gangesa is 1300-1350 A. D. But Sasadhara, as I shall argue below, must have preceded Gangesa almost by a century and a half. The title of Sasadhara's work is usually given as Nyayasiddhantadipa"The Lamp of Nyaya Doctrinal Conclusions'. The second introductory stanza of the text states : "This is The Lamp of Nyaya Doctrinal Conclusions', which is brightened by the oil of good reasonings and should be maintained with care by those who wish to win at philosophic debates." But a problem arises in this regard when it is seen that several manuscripts end with the following colophon : "iti mahopadhyaya-sri-Sasadhara-viracitam Nyayaratna-prakaranam samaptam" ("Thus ends the prakarana called Nyayaratna composed by Mahopadhyaya Sri Sasadhara.") Such a colophon obviously creates the impression that another, perhaps an alternative, title of the work was Nyayaratna. Compilers of different manuscript-catalogues were in doubt also about the real title of the work, In some cases, it was listed as Nyayaratna, in other cases, as Nyayasiddhantadipa. Thus, the Jesalmer Catalogue has two entries on p. 324: Nyayaratna-prakananam Sasadharasutra folios 39 Nyayaratna-prakarnam Sasadhara-sutra Tippani-saha folios 43. The Jodhpur Catalogue has the following entry on p. 162: 1364 E. 4341 Nyayaratna-prakaranam Sasadhara-sarma falios 32. But the Nagpur Catalogue, the Benares Catalogue, and many others give the title as Nyayasiddhantadipa. And the commentaror Sesananta in the Page #11 -------------------------------------------------------------------------- ________________ INTRODUCTION Printed Edition unambiguously calls it Nyayasiddhantadipa and accordingly names his commentary Nyayasiddhantadipa-prabha The Lustre of the Lamp of Nyaya Doctrinal Conclusions'. This evidence seems to suggest that the alternative title of the work was Nyayaratna, and it was a prakarana-grantha 'independent treatise' as opposed to being a commentary or fika. But there was another improtant preGangesa text on Navya-nyaya, which was called Nyayaratna(NR). This was written by Manikantha Misra of Miibila. Thus, it might be supposed that when both Sasadhara and Manikantha became recognised auothers in Navyanyaya, the necessity arose to distinguish the two texts clearly. Hence, the alternative title of Sasadhara's work was gradually pushed into the background. There is, however, another way of construing and interpreting the above evidence. It may be that when both texts, NSD and NR, became recognised authorities in Navya-nyaya, the scribes and the compilers of manuscripts confused the title of one with that of the other. And this explains the prevalence of the title Nyayaratna in the colophons of NSD mss. I am, however, inclined to accept the first hypothesis. For the earliest manuscript of NSD that I have examined belongs to the 16th century (see below) and mentions, nevertheless, the title Nyayaratna in its colophon. Manuscript Materials A considerable portion of Sasadhara's NSD was printed and serialized in different issues of a now defunct Sanskrit journal : The Pandit, of Benares (vols; XXV-XLII, 1876-1920). Later on, in 1924, Pandit Dhundhiraj Shastri, in collaboration with MM. Vindhyeshwari Prasad Dwivedi, published an edition of NSD along with the commentary of sesananta, NSDPrabha. This edition (published by E. J. Lazarus & Co., Benares Cantt.) barely added anything more than what had already come out in the previous Issues of The Pandit. Dhundhiraj Shastri said in the Introduction that he had prepared the editon having obtained, from Principal Arthur Venis of Benares Sanskrit College, two incomplete manuscripts of NSD and three manuscripts of the NSD-prabha. He also admitted that the manuscripts he used were full of mistakes and lacunae. In fact, certain folios of mss. were missing. Thus, the text of NSD that was published remained incomplete. The beginning portion of the chapter called Abhavavada was missing. Pandit Dhundhiraj remarked in this context as follows (in a footonte on p. 573): "abhavavade yatra yatra mulam kathinyeno palabdham tatra tatra dasyate, samagrasyanu palambhad iti." ("Since the entire text of the Abhavavada is not available, only such portions of the text will be given as could be dec. Page #12 -------------------------------------------------------------------------- ________________ INTRODUCTION iphered with difficulty." The next chapter called Sabdanityatavada was printed in fragments only. Almost half of the text was missing. And Dhundhiraj noted on p. 6240: Atah param mulam asmin prakarane nopalabdham "The text after this portion is not available." Due to a printer's devil, however, this footnote was not given in its proper place, i, e., on p. 625, but on p. 624. Almost a folio from the beginning of the lsvaravada chapter was missing. But unfortunately, Pandit Dhundhiraj did not add any footnote to explain the abrupt beginning. Scholars, for some time, must have puzzled over the opening sentence of this chapter. To complicate the matter further the printed text stops with an unfinished sentence after p. 652. The concluding protion of this chapter was apparently not avilable to the editor. But Pandit Dhundhiraj did not make any comment here. Curiously enough, on p. 646, when the commentary NSD-prabha ended abruptly with an incomplete sentence, Pandit Dhundhiraj remarked as follows: Atah param cikaitat prakarane no palabhyate iti samapto 'yam yathaprapto grantho veditavyah. "After this, the commentary on this section is not avilable. Thus ends the book as it has been obtained (from mss.)." It is clear from the above account that the 1924 edition was incomplete and left many things to be desired. Prof. D. C. Bhattacharya remarked of this edition as follows: "...the edition is full of lacunas and is incomplete towards the end." In fact, at present, when publication of many manu. script-catalogues in India reveal the existence of several complete manuscripts of NSD, the 1924 edition has simply the value of being used as another manuscript for the purpose of preparing a critical editon. Thus, while preparing the critical edition of NSD I have used the 1924 edition as another source-book for comparing variants. The present edition has been prepared from the following materials : M --A manuscript from L. D. Institute of Indology. No. 5280 in Muni Punyavijayaji's collection; Cat. serial no 77; folios 1-47 complete; 15 lines in a page. Size of each folio: 26.8 x 10,5 c.m. Script : Jaina character. M --A manuscript from L. D. Institute of Indology. No. 5303 in Muni Punyavijayaji's collection. Cat. serial no. 76. Folios 1-62 complete. 11 lines in a page. Size of each folio : 26.7 x 11 cm. Script : Jaina character, 1.0.----A photocopy of a manuscript from the India Office Library, London, England. Cat. No. 1988 1. 0. 614a. Folios 1-52 complete, 15 lines in a page. Size of each folio : 9 3/4 x 4 in. Script : Jajna character : P--The available printed material of the 1924 edition, Page #13 -------------------------------------------------------------------------- ________________ INTRODUCTION The press-copy of this edition was colated further with the following two manuscripts : The Limbdi manuscript of NSD. No 1465 of the Seth Anandaji Kalyanji Jaina Pustak Bhandar. Folios 1-76 complete. (In the printed catalogue of Limbdi manuscript Library, the number of this manuscript is wrongly given. as 1505. This manuscript was obtained on loan by Pandit Dalsukh Malvania while I was working at the L. D. Institute of Indology. It was Pandit Sukhlalji Sanghavi who first mentioned to me the existence of this very beautifully inscribed manuscript.) The Nagarseth manuscript at the Nagarseth collection, Cat. No. 15203 at the L. D Institue of Indology. Folios 1-30, 21 lines in a each folio: 26.5 x 11 c. m. It contains many corrections in margins. P-This refers to the variants noted in the footnote of the 1924 edition. The press-copy of Gunaratna's commentary has been prepared from a single manuscript at the L. D. Institute of Indology: No, 8312 of Muni Punyavijayaji's collection, Cat. serial No 79. Dating of the three principal manuscripts, M1, M2 and I. O. Some interesting historical evidence can be collected from the three manuscripts, M1, Ma and I. O. M starts straightforwardly with NSD text, "Dhvamsita...etc" without any preliminary from the scribe. But the scribe identifies himself as well as his time in the concluding remarks. It ends as follows: zrIsaMvat aSTAdazAdhikaSoDazatame varSe ziziraRtI mAghe mAsi zuklapakSe navamyAM tithI zukravAsare evaM samaye sUrAtmajena hIranAmnA svapaThanArthaM tathA parArthamalekhyadhyayanasamaye / zrIrAmAya namaH / zubhaM bhavatu / Thus it is clear that this manuscript was copied in 1618 Samvat, i e., 1561 A. D., by a student called Hira, son of Sura, for his own study (Svapathanartham) as well as for the sake of others (parartham). The text was copied by the scribe while he was studying NSD (Cf. adhyayanasamaye). This is the earliest of the three principal manuscripts that I have used. A question naturally arises in this connection. Is this, then, the manuscript that was used by the well-known Jaina scholar (acarya), Sr Hiravijaya, whose biography was the theme of Vijaya-prakasti? The answer to this question has to be in the negative for two reasons: (a) According to M. D. Desai's historical account of Hiravijaya (see his Gujarati book on the History of Jaina Literature, p. 537), the father of Page #14 -------------------------------------------------------------------------- ________________ INTRODUCTION Hiravijaya was called Kunra. But here, the father of the scribe was Sura (cf suratmajena). (b) M. D. Desai also wrote that Hiravijaya became a vacaka or upadhyaya (teacher) in 1608 Samvat, and a Suri in 1610 Samvat, i.e., 1553 A. D. If this account is true, as it should be because Desai was a recognized authority on the history of Jajna literature, then our Hira, the scribe of Mi cannot be identical with the well-known Hiravijaya. It is obvious that Hiravijaya could not have been, merely a student in 1561 A. D., when M, was copied for study. My starts with a namaskara 'salutation "Om namo (namah) Sri gana pataye". And folio 62a ends as follows: "iti Sri-mahamaho padhyaya Sri-Sasadharakstam prakaranam sampurnam" Then there is a "puzzle" verse by the scribe followed by the date and place of the copying of the manuscript : na sumukhI (?) na bakI na ca kAkI toyavahA na nadI na ca vApI sA caturA catureNa gRhItA muMcati vAkyaM vAkyayutAni padAni / / saMvat 1650 phAlgunamAse kRSNapakSe dvitIyadine guruvAsare bukAnApure likhitam lekhakakAhAjI zubhaM bhavatu / Thus, the copying of the manuscript was complete in the month of Phalguna of 1650 Samvat (i, e., 1593/94A, D.) The scribe was Kabnaji, and most probably he was neither a student nor a Jaina as is evident from the obeisance to Ganapati (and not Mabavira) 1. 0. starts as follows : <Page #15 -------------------------------------------------------------------------- ________________ INTRODUCTION different from that of M, and M, (see below). Although M, and M, agree in the arrangement of chapters, there are some disagreements of another kind between them, which shows that they come from different "families". M, is generally correct. M, contains many spelling errors, and sometimes such errors have been erased. M, contains some marginal notes in a different hand. There are also such places where My contains errors but M2 gives the correct forms. The scribal peculiarities of M, may be briefly noted as follows : stha is always written as cha, tya as tya, and ke as 6ka. The Limbdi manuscript ends as follows (folio 76): - iti mahAmahopAdhyAyazrIzazadharaviracitaM nyAyaprakaraNaM samAptam / iti / granthAna 2500 / zubhaM bhavatu / saMvat 1664 varSe vaizAkhamAse kRSNapakSe ekAdazyAM tithau zanivAsare zrIbhAvaDaharAjagacche paNDitazrI 5 jinadevasUrivijayarAjya upAdhyAyazrImaMgalajoziSyamarAjalikhitaM picamandapurImadhye / / It is clear that this manuscript was copied by a student-scribe for the purpose of study in 1607 A. D. This manuscript agrees with the I. O. in many respects. And I think they both belong to the same "family". The manuscript of the Jodhpur collection is dated. It belongs to the 16th cen. tuary A.D. and begins exactly as the I, O., viz., "Vacakasirah--" Thus, it must also belong to the same "family" as 1.0. The alternative title is also given at the end of the Jodhpur ms, as Nyayaratna. The Jesalmer catalogue lists two manuscripts both of which are called Nyayaratna-prakarana sagadbara-sutra. One of these two belongs to 1761 A.D. while the other has no date. The Nagpur collection lists a manuscript of NSD which is probably the earliest of the available mss. of NSD: Serial No. 973, Accession No. 355, Script : Nagri, folios 1-184, This manuscript is dated 1453 Saka era (i.e., 1531 A.D.) This one presumably predates our M. But I was unable to examine this manuscript. Arrangement of Chapters in NSD. The NSD contains several chapters or Vadas. The number of chapters is 27 or 26 (if we combine the chapters on Vyapti and V yaptigraha as one.) The last few chapters are found to be differently arranged in different manuscripts. H. T. Colebrooke listed a few chapters in his I. O. Mss. catalogue and then noted : "For a more complete list of Vadas see Burnell's Tangore Catalogue of Manuscripts." The following computation of the lists of chapters may be useful for comparison. Chapter titles are usually supplied from the colophons of chapters. But, as will be clear from the following lists, such colophons were sometimes missing : Page #16 -------------------------------------------------------------------------- ________________ INTRODUCTION P. chapters I. O. Limbdi Ms. M, and M, colophons colophons 1. maGgalavAdaH maMgalavAdaH prthmH|| maMgalavAdaH smaaptH|| mNglprkrnnm|| 2. andhakAravAdaH '2' (no title) ityndhkaarvaadH|| ityndhkaarprkrnnm|| 3. kAraNatAvAdaH . kaarnntaavaadstRtiiyH|| kaarnnvaadH|| kaarnntaaprkrnnm|| 4. padazaktivAdaH cturthH|| (no title) pdshktivaadH|| pdshktiprkrnnm|| 5. sahajazaktivAdaH pnycmovaadH|| shjshktivaadH|| shktivaadH|| 6. zaktivAdaH shktivaadH|| ityaadheyshktivaadH|| * aadheyshktibaadH|| 7. mano'NutvavAdaH mano'NuvAdaH sptmH|| mnovaadH|| mno'nnutvvaadH|| 8. zabdaprAmANyavAdaH shbdsvaatntryvaadaassttmH|| zabdasvAtantryaprAmANya... shbdpraamaannyvaadH|| (Text destroyed) 9. jJA-karmasamuccayavAdaH nvmovaadH|| jnyaankrmsmuccyvaadH|| jnyaankrmsmuccyvaadH|| 10. muktivAdaH dshmovaadH|| muktiprkrnnm|| muktivaadH|| 11. siddhArthaprAmANyavAdaH ekaadshH| abhihitAnvayavAdaH siddhaarthaanubhaavktaavaadH|| 12. anvayazaktiniSedhaMvAdaH dvaadshH|| (Text destroyed) anvyshktinissedhvaadH|| 13. vAyupratyakSatAvAdaH tryodshH|| vaayuprtyksstaavaadH||13|| vaayuprtyksstaaniraasH|| 14. nirvikalpakavAdaH cturdshH|| nirviklpvaadH||14|| nirviklpkvaadH|| 15. suvarNataijasavAdaH pnycdshH|| suvrnnvaadH|| suvrnntaijstvvaadH|| 16. yogarUr3hivAdaH ssoddshH| yogruuddh'iprkrnnm|| yogruuddh'ivaadH|| 17. liGgaparAmarzavAdaH sptdshH|| itynumitivaadH|| tRtiiyliNgpraamrshvaadH|| 18. vyAptivAdaH samApto'yaM vyaaptiklhH|| ||ch| vyaaptivaadH| 19. vyAptigrAhakatAvAdaH) samApto'yaM vyaaptivaadH||ch| ||ch|| 20 vidhivAdaH 19 // vidhivaadH|| vidhivaadH|| 21. apUrvavAdaH 20 // apuurvvaadH|| apuurvvaadH|| 22. anyathAkhyAtivAdaH iti saMkSepa / / anythaakhyaativaadH|| 23. arthApattivAdaH 22 // iti sNkssepH|| arthaapttivaadH|| 24. abhAvavAdaH 23 // iti mahopAdhyAya zrIzaza- shbdaanitytaavaadH|| (almost illegible) gharakRtau yadatra prakaraNaM shbdaanitytaa|| 25. zabdAnityatAvAdaH (no number) iti mahopAdhyAyazrIzaza-1 iishvrvaadprkrnnm|| 26. IzvaravAdaH (no number) dharakRtau nyAyaratne prakaraNa abhaavvaadH|| mIzvarasya smaaptm|| ) anuplbdhivaadH|| ityabhAvavAdaH||(folio75a Folio 76b-nol name but end of anupalabdhivAdaH marked with||cha|| 18 // 21 // Page #17 -------------------------------------------------------------------------- ________________ INTRODUCTION From the above computation, the following points become clear : 1.0, numbers the chapters upto 23, and, unlike P., combines chapters 18 and 19 into one and calls it Vyapti-kalaha 'controversy over pervasion. It is rather strange that I. O. fails to give numbers for the last two chapters : fabdanityata-vada and asvara-vada. Moreover, 1.0. does not name the vadas or prakaranas for the last few chapters (from 20 to 27). Both P. and I. O. have not separated anupalabdhi-vada from abhava-dada, and thus, both of them have only 26 chapters. And both have placed abhava-cum-anupalabdhivada between artha patti-vada and sabdanityatu-vada. A considerable portion of the text of the anyathakhyati-vada from I. 0. has unfortunately been destroyed. The Limbdi ms. separates vyapti-vada from vyapti-graha-vada by a llall only. Abhava-yada and anupalabdhi-vada are arranged here as two concluding chapters. Folio 75a bas a colophon "ity abhava-vadah' after which anupalabdhi-vada follows. But folio 76b contains the concluding portion of anu palabd hi-yada without any colophon, Thus, in fact, when, all vadas are counted we get 27 vadas, i. e., 27 chapters. The order of the concluding chapters in Limbli ms., unlike that in I. O., are as follows: 23 arthapatti-vada 24 Sabdanityata-vada 25 zsvara-yada 26 abhava-vada 27 anupalabdhi-vada Both M, and M, agree with the Limbli ms. in this respect. Accordingly, I have accepted the number of chapter to be 27 (and not 26 as found in P. and I. o.). I have also accepted the sequence of the concluding chapters following these three manuscripts. It is also interseting to see that the Limbdi manuscript concludes chapters 24 and 25 as follows: Folio 64a : iti mahopadhyaya-sri-Sasad hara-kytau yadatra prakaranam sabdanityata. Folio 70b : iti mahopadhyaya. Sri-Sasadhara-kytau Nyayaratne prakaran am isvarasya samaptam, One can imagine that the scribe might have first thought that the text ended with Tsvara-vada. Since we know that both 1.0, and P.end with Tsvaravada we can infer that a reason for such a scribal confusion might have existed. It is probable that the scribe had actually used two manuscripts while copying the Limbdi ms. Probably the first original ended with the Tsvaravada. and the Abhava-vada and the Anupalabdhi-vada were supplied from the Page #18 -------------------------------------------------------------------------- ________________ INTRODUCTION second original. This second manuscript was probably our Mi or Mg. or at least one belonging to the same family. Since M, was written at least forty six years earlier (and M, was written about twelve years earlier) this conjecture is not without foundation. In any case, M, is undoubtedly the oldest of these manuscripts, as has been shown above. Thus, I have follo. wed M, and placed the Abhoiva-vada and the Anupalabdhi-vada after the Isvara-vada. Moreover, S. C. Vidyabhusana in his Hitory of Indian Logic (p. 396397) reported that he had consulted one complete manuscript of NSD, which was in the personal collection of MM. Vindhyeswari Prasad Dwivedin and it ended with the Abhava-vada (and not with the Isvara-vada.). Two interesting points may be noted in this connection : (a) when Vidyabhusana wrote his account of Sasadhara and NSD, the 1924 edition was not fully published. (The excerpts in The Pandit were, of course, available.) (b) The 1924 edition, of which MM. Vindhyeswari prasad Dwivedin was the co-editor, was incomplete and ended with the Isvara-vada (and not with the Abhavavada). (Apparently Pandit Dhundhiraj did not use the manuscript that was in the possession of his co-editor ! Pandit Dhundhiraj inserted Abhavavada (and Anupalabdhivada) between Artha patti-vada and Sabdanityata-vada. Sasadbara's Date Pandit Sukhlalji Sanghavi, in his personal discussion with me, asked the following question : why should Sasadhara be regarded as a pre-Gangesa Navya-nyaya writer ? In fact, he made the following point. The NSD app. ears structurally to be a collection of a number of Vadas or discussions' on various philosophical issues. Unlike the Tattva-cintamani of Gangesa, it is not a unified work where different chapters and sections are organically related to the main theme of the book. A comparatively late Navya-nyaya writer, Gadadhara ( 17 th ceutury A. D.). wrote a number of Vadas (about 64, according to the tradition among the Pandits, 9 of which are already published in the collection called Vadavaridhi Ocean of Vadas)', such as Saktivada, Vyut pattivada and Vidhivada. The list of chapters found in NSD is strikingly similar to the list of vadas written by the post-Gangesa Navyanyaya authors like Gadadhara. Thus, it is plausible that the NSD is likewise a post-Gangesa composition. Beisdes, the only exhaustive commentary on the whole of NSD that is available to us, the NSD-Prabha of sesanantacarya, notes in a couple of places that Sasadhara's argument was probably an attempt to meet the objection of Gangesa (vide : Sahajasaktivada). Moreover, under chapter Sabda pramanyavada, sesaoanta very definitely remarks that in line "ng Page #19 -------------------------------------------------------------------------- ________________ 10 INTRODUCTION caisanvayajnane janayitavye sva-jaunam a peksate," Sasadbara is trying to criticize Gangesa's view. I quote the relevant passage from the commentary yattu rAjA putramAkAkSati puruSaM ceti saMzayavyatirekanizcayapratibandhakatayA tAtparyagarbhAkAGkSA. jJAnasya kAraNatAbhidhAnaM cintAmaNikRtastAtparyajJAnasya kAraNatAM gamayati na taditaragarbhasyetyaprayojakamityabhipretyAha - na caiSAnvayeti / Thus, it appears that there is scope for some doubt (about the chronological priority of Sasadhara over Gangesa, a chronology which historians like S.C. Vidyabhusana unanimously accepted. D.C. Bhattacharya discussed the problem of chronology, and to my mind successfully proved that Sasadhara preceded Gangesa by at least fifty years. One important evidence cited by D. C. Bhattacharya was this: "...it is definitely stated by Vidyanivasa Bhattacarya in the Pratyaksamani-fika (Saraswati Bhavana Ms., fol. 22a) that Gangesa refuted the views of Sagadbara in a well-known passage of the Mangalavada (B. I. ed., p. 110): Viskupurananusari-Safadhariya-laksanam aha - yat tu rageti." (p. 87) I have examined both the passages in question, that of Gangesa and Sasadhara. Sasadhara defined a fista 'respectable person' as a person without any 'fault' i. e. attachment and aversion (raga and dvesa). Thus, he remarked : : Ksinadosapurusatvam eva sistalvam / tathabhutatvam ca manvadinam eva suprasiddham. / Gangesa replied : Yat tu ragadvesahinah sistah, sa ca sarvajnatvan manvadir eva, avigitala. dacarad eva vedanumanam iti / tan na / p. 110-1. In fact Gangesa took a liberal view here. He argued that even a modern person could be called a sista provided he abided by what was called sadacara, rules of good conduct, and the norm of good conduct varied from one country to another. But care should be taken to reconcile this norm with the scriptural authority. Compare : Adhunikanam api sisfatvena vyavahriyamanatvac ca / tatha ca Smrti : yasmin dese ya acarah param paryakramagatah. srutismity-avirodhena Sadacarah sa ucyate" (p. 112) It is, thus, clear that Gangesa's remark is an improvement on Sasad bara's conception of a sista. Besides, almost all the problems discussed by Sasadhara in 27 chapters of NSD are found in Gangesa's Tattvacintamani. A comparative study of both texts reveal that Gangesa's treatMent is often more advanced and comprehensive, besides being sometimes Page #20 -------------------------------------------------------------------------- ________________ INTRODUCTION 11 an improvement on that of Sasadbara. Thus, we should have no doubt about the fact that Sasadhara preceded Gangesa. Our next problem should be to ascertain an approximate date of Sasadhara, MM. S. C. Vidyabhusana in his History of Indian Logic, Calcutta University, 1921, gave a brief account of Sasadhara and NSD based on his examination of a manuscript of NSD in the possession of MM, Vindhyeswari Prasad Dwivedin. This account is interesting although it is somewhat outdated and contains some inconsistent remarks regarding the date of Sasadhara and NSD. I quote below a few lines from this book : "Sasadhara's Nyaya-Siddhanta-dipa (about 1300 A. D.) is important work of this kind." 29. SASADHARA (ABOUT 1125 A. D.) Sasadhara, styled Mahopadhyaya Sasadhara, is reputed to have been a native of Mithila. The time in which he flourished is not definitely known. Probably he flourished before Gangesa and after Udayana whose words be quotes under the designation of kecit (some). Sasadhara and Manidhara were, according to a Bengali tradition, two logicians, whose definitions of vyapti (invariable concomitance) were criticized by Gangesa Upadhyaya in the 12th century A.D., under the title of Simha-vyaghrokta-laksana or definitions as given by "the Lion" and "the Tiger." In reality it was the Jaina logicians, Ananda Suri and Amaracandra Sarl, who were called the Lion (Simha) and the Tiger (uyaghra), not Sasadhara and Manidhara. According, however, to the Bengali tradition, Sasadhara lived in the 12th century AD." p. 396. It is obvious that if Sasadhara lived in about 1125 A. D., the NSD could not have been written in about 1300 A. D. Vidyabhusana followed apparently a Bengali tradition in assigning 1125 A. D. as Sasadhara's date. But he did not give his reasons for believing that the NSD was written in about 1300 A.D. Professor D.C. Bhattacharya was highly critical of Vidyabhusana's suggestion about the two Jaina logicians, Ananda Sari and Amaracandra Suri, which we shall discuss below. Pandit Dhundhiraj Sastri wrote in his Sanskrit Introduction to the 1924 edition of NSD as follows: (I translate :) "This Sasadhara, it is heard (sruyate), belonged to Maunasa gotra. He was the son of Dharanidhara, and grandson of Mahesvara Pandita. Pitthvidharacarya was his brother, He must have flourished later than Page #21 -------------------------------------------------------------------------- ________________ INTRODUCTION Udayapa since he quoted some verses of Udayanacarya. He was also later than Vadi-Vagasvara (wbo is mentioned here by name). He seemed to have been (pratiyate) alive between 1200 and 1300 Saka era (1278 and 1378 A. D.)." Professor D.C. Bhattacharya, wbo spent his life working on the chronological history of Navya-nyaya authors of Bengal and Mithila by examining manuscripts and other original documents such as genealogical tables, appeared to have been quite upset at the seemingly irresponsible and obviously undocumented statement of Pandit Dhundbiraj. In fact, be interpreted Dhundbiraj's statement as 'hearsay' and remarked : "The whole of it seems to be a cabard, Hearsay in the present century cannot record so many exact details about a scholar of the 13th century." (History of Navya-nyaya in Mithila, 1958, p. 90) In the earlier book on the History of Navya-nyaya in Bengal (in Bebgali: Bange Navya-nyaya Carca, Calcutta, 1952), Professor Bhattacharya was a bit milder in his criticism of Pandit DLundbiraj. He remarked: (1 trapslate) "According to the editor (Pandit Dhundhiraj Sastri) the date of Sas. adhara is 1200 Saka era, i.e. 1278 A. D. Although this is possible no ev. idence has been cited in this regard. It is a great pity that although the name of Sasadhara's father as well as that of his gotra has been mentioned in the preface, no trace of any evidence has been provided." (p. 11) It seems that Professor Bhattacharya was unable to trace the source of the informations supplied by Pandit Dhundhiraj. Thus, in his last book Hisory of Navya-nyaya in Mihila, which was posthumously published in 1958 he rejected these informations using such hard language as "hearsay' and 'canard'. But I shall show below that Pandit Dhuadhiraj's informations were not entirely baseless, although it was probable that he hiinself received them on second hand and hence did not mention his source. Sasadhara was mentioned in some manuscripts as Sasidhara. For example B. R. Bhandarkara in his Report on the Manuscripts in Central India and Rajputana (Hindi title : Rajasthan me Samskrta Sahitya khoj ke visayame ek visista vivaran) noted a manuscript of NSD by Sasidhara (cf. "Sasid harakrta" p. 52). This manuscript is dated 1631 Samvat (1575 A.D.). Moreover, Sasadhara, in the seminaries of Mithila and Bengal, is sometimes referred to as "Sasidhara" (see History of Navya-nyaya in Mithila, p. 88-9). Thus, we may conclude that Sasidhara wis an alternative nane for Sasadhara. If this conjecture is right, then Pandit Dhundhiraj's information as well as the following evidence becomes very much pertinent in assigning a date of Sasadhara and NSD. Page #22 -------------------------------------------------------------------------- ________________ INTRODUCTION 13 One Sasidhara, who described himself as a great logician (tarkanisnata), composed the Bheraghat Stone Inscription of Queen Alhanadevi. In 1859-60, Dr. Fitz Edward Hall edited and translated, for the first time, this Bheraghat Inscription in the Journal of the American Oriental Society, vol. VI. 1858-60. In fact as early as October 26, 1859, Dr. F. E. Hall presented a paper entitled "Two Inscriptions" to the American Oriental Society, which was later published in the JAOS, vol. VI, pp. 499-532. Hall reported that the Bheraghat Inscription was rescued when "it was on the point of being buried, face downward, in one of the walls" of a temple that was being built in Bheragbat near Jubbalpur, India. The stone on which this inscription was found had, in fact, been brought, as a serviceable building material, to the site where a temple was being erected at Bheraghat on the bank of the Narmada river. Hall rescued the Inscripton from its threatened fate. I quote below the relevant sections from the Bheraghat Inscription : maunyA(nA)nvaye bhArgavavaitahavyasAvetasetipravaratrayADhaye / mahezvarAkhyAddharaNIdharobhUnnAmnA garimNA yazasA zriyA ca // 32 komala-kAntisaTAlenoccaiH snehAtibhArabharitena / dIrghamanojJadazena tribhuvanadIpAyitaM yena 133 pRthvIdharastasya sutaH samastagabhIrazAstrArNavapAradRzvA / prazastimetAmalikhadyadoyairdiGmaNDalI ziSyagaNevijigye / / 34 etasyAvarajastakrkaniSNAtodbhutanaipuNaH / prazastimakarodetAn sUriH zazidharAbhidhaH ||35 asUtrayadidaM sarvaM vizvakarmavidhAnavit / pIthesamabhidhaH sUtradhAraH pRthvImpRthuryathA // 36 sUtradhArAgraNIvA(bA)lasinhasUnurmahIdharaH / zilAntathAkarodvaNrNe namastArakitaM yathA // 37 saMvat 907 mArgasudi 11 ravau // " In the family of Maunin (or Mauna) -enriched with three Pravaras Bhargava, Vaitahavya and Savetasa-was born, of Mahesvara, a person Dharanidbara by name and adorned with fame, reputation and fortune:(32) "Who enlightened the three worlds like a lamp, by shedding a pleasing lustre, being filled with overflowing kindness (*oil' in the case of a lamp), and enjoying a long and gratifying position ("having a long and beautiful wick' in the case of a lamp). (33) "His Son Prthvidhara, who has seen the other suores of all the deep oceans of learning, (and) whose crowds of disciples conquered the quarters of the earth, wrote (i.e., inscribed) this eulogy. (34) " His younger brother, Sasidhara by name, a great teacher, well versed in logic and wondrously clever, composed this eulogy. (35) Page #23 -------------------------------------------------------------------------- ________________ INTRODUCTION << The architect named Pithe, who is versed in the rules of Visvakarman, constructed all this, as Psthu did the earth. (36) "Mabjdbara, a son of the chief of artizans Balasimba, engraved this stone with letters in such a way that it is like the star-studded sky. "The year 907, on Sunday, the Itb of the bright half of Margasirsa." The inscription is dated at the end of the last line. Tbe author was Sasidhara, a younger son of Dharanidbara, and a grandson of Mahesvara of the Mauna or Maunin gotra. His elder brother, Psthvidhara, wrote this panegyric (prasasti) on stone, and it was finally engraved by Mahidhara, a son of the artizan Balasimha. Alhanadevi was the queen of Gayakarna Deva, and daughter of a Rana of Udaypur, She was grand-daughter, through her mother, of King Udayaditya of Malwa. Hall poted (JAOS, VI, p.522) that while Udayaditya's son, Laksmidhara, was reigning, a grant of a village was issued by his younger brother, Naravarman. This grant was dated 1104 A.D. Thus, Hall conjectured that Udayaditya might have flourished in about 1075 A.D. But the inscription we are considering is in the year 907, on Sunday, the 11th of the brigbt half of Margasirsa, at which time Albanadevi's son Narasimba was reigning, and Albanadevi was also alive. Thus, the year 907 cannot, as Hall rightly noted, be identified with the Vikrama era, nor can it be identified with the era of salivahapa. Besides, the eleventh day of the bright fortnight of Margisirsa, 907, was not a Sunday in the era of Vikramaditya. Hall was himself puzzled by this chrohological difficulty and the problem of identification of the year 907. But from other sources he settled the chronology as follows; "Udayaditya ... may ... have flourished about 1075. Albana Devi ... was a granddaughter ... of Udayaditya, She may thus have been born about 1100." (p. 501, JAOS, VI). Hall mentioned also about another inscription, whose author was sasidbara, son of Dharanidhara. Its date was 926. Here are his comments about this inscription: "When passing through the station of Jubulpoor, in February of last year, I found, in the Museum at that place, a somewhat weather-worn inscription, hitherto inedited, of the same class with those which precede. Unhappily, I had neither leisure nor health to take a copy of it. The date that it bears is 926: a ggfargastaroafa 82&. Its poet was Sasidhara, son of Dharanidhara; and it makes mention of Namadeva, son of Mahid hara. as a sutrad hara. Three of these names we have met with in the record of 907. At the foot of the stone, the ensuing benediction, in the Arya measure, is legible without difficulty; Page #24 -------------------------------------------------------------------------- ________________ INTRODUCTION yAvat sUryAcandrau yAtAyAtaM nabhastale tapataH tAvat kIrtanametat kItya katu: sthiraM bhUyAt / As long as the sun and the moon, going and returning, shall shine in the firmament, so long may this eulogy endure, conducing to the renown of the doer of the transaction herein memorialized'. JAOS, VI p. 533 F. Kielborn re-edited and re-translated, with a few corrections, the Bhesagbat Inscription. This was published in Epigraphia Indica, Vol. II, Calcutta 1894 (reprint in 1970, Delhi, Motilal Banarsidass). Kielhorn rema. rked on the date of this Inscription as follows: "Our inscription is dated, at the end of the last line, in the year 907, on Sunday, the 11th of the bright half of Margasirsba, -a date which must of course be referred to the Kalachuri or Chedi era...With my epoch of the Kalchuri era, as to the general correctness of which there can now be hardly any doubt, and according to the way in which the other Kalachuri dates yield satisfactory results, our date should fall in A.D. 1155. But in A.D. 1155 the 11th tithi of the bright half of Margasirsha commenced 2 h. 12 m. after mean sunrise of Sunday, the 6th November, and ended 0 h. 43 m. after mean sunrise of Monday, the 7th November apparently causing sudi 11 to correspond, civilly, to the Monday. In the following year, A.D. 1156, on the other hand, the same 11th tithi of the bright half of Margasirsha ended 1 h. 46 m. after mean sunrise Sunday, the 25th November, and consequently, in that year, sudi 11 was, civilly, really a Sunday. Now that the day intended by the original date is either Sunday the 6th November A.D. 1155, or Sunday, the 25th November A.D. 1156, appears to me certain; but I am not at present prepared to say confidently which of these two Sundays is the true date." (p.9, Epigraphia Indica, II). If we accept this method of calculation of Kielhorn to be correct, then the other inscription of Sasidhara that was mentioned by Hall would be placed in 1174 A.D. Now, it can be clearly noticed that Pandit Dhundhiraj Sastri reported many exact details" about Sasadhara most probably on the basis of a tradition current in western India - a tradition that identified Sasadhara of NSD with the Sasidhara of the two inscriptions cited above. In fact, Pandit Dhundhiraj's expression "Sruyate" can be better interpreted as 'it is heard from traditional lore'. It is, however, doubtful whether this tradition was also aware of the existence of the two inscriptions by Sasidhara, Pandit Dhundhiraj obviously was not directly acquainted with the Bheraghat Inscr. iption, nor did he know about its existence (although it was twice edited and dated before 1924 AD, when Dhundhiraj apparently wrote bis Introd, uction). He was also unaware of the date mentioned in the Inscription. Page #25 -------------------------------------------------------------------------- ________________ 16 and hence, on the basis of the citations from other authors (like Udayana and Vadi Vagisvara) in NSD, placed Sasadhara in 1274 A. D. Furthermore, he did not mention the alternative name of the author Sasidhara (which was found in the inscriptions). The gotra of Sasadhara was according to Pandit Dhundhiraj, Maunasa, and D. C. Bhattacharya rightly put a question-mark after this gotra name (p.90). The Bheraghat inscription tells that the gotra name was Manunin (or, according to Kielhorn, Mauna). Hall rightly noted that Maunin', was a well-known family name. For all these reasons, I am inclined to believe that Pandit Dhundhiraj's source of information was not the inscriptions, but some traditional lore current in western India regarding Sasadhara, the author of NSD. And it is only ususal that a traditional lore of this nature seldom bothers about the exact date of the author, but supplies, instead, details of his family, gotra, father's name and so on. INTRODUCTION We can now re-consider S. C. Vidyabhusana's brief account of Sasadhara and the NSD in the light of the above informations. A Bengali tradition, according to Vidyabhusana, speaks of the 12th century A.D, as the probable date of Sasadhara. It is significant that this comes very close to the date settled by the above inscriptions. Vidyabhusana's identification of 'the Lion' and 'the Tiger with two Jaina logicians, Ananda Suri and Amaracandra Suri (see above) was strongly criticizeds by D.C. Bhattacharya in his History of Navya-nyaya in Mithila. Bhattacharya called it "a curious suggestion" and "on the face of it improbable" (p. 89). But I think Professor Bhattacharya high-handed in this criticism of Vidyabhusana, In fact, Bhattacharya's reason for rejecting Vidyabhusana's view amounts, at best, to a prejudice, He asserted that Gangesa could not refer to any logician outside Mithila or Bengal, In the present state of our knowledge, it should be admitted with fairness, we cannot decide definitely whether the nicknames the Lion' and 'the Tiger' in Tattvacintamani referred to the two Jaina scholars (as Vidyabhusana suggested) or to Sasadhara and Manidhara (as the tradition. al pandits used to suggest). But two points may be noted in this connection. 1) Sasadhara supported the modified forms of both the definitions of Vyapti pervasion' (ascribed to the Lion' and 'the Tiger' in the Tattvacintamani), and Gangesa rejected both of them in favour of his improved 'final' definition or most acceptable definition' (cf. siddhanta-laksana) of vyapti. 2) Manikantha's (Manidbara's) 'final' definition of vyapti must have influenced Gangesa when he formulated his own 'final' definition of vyapti. Vidyabhusana's suggestion may indicate another point. Almost all the creative logicians between Udayana and Gangesa concerned themselves, in Page #26 -------------------------------------------------------------------------- ________________ INTRODUCTION 17 one way or the other, with the clarification of the concept of vyapti and vyapti-graha, but not all of them came from either Mithila or Bengal. It is probable that the logicians of western India also discussed the problems of logic and epistemology which Gangesa tried to grapple with in his Tattva. cintamani. On this point D. C. Bhattacharya held a dogmatic view that almost all the creative Navya-nyaya authors came form either Mitbila or Bengal. From what has been discussed above, I wish to draw the following conclusions: (a) Sasadhara most probably belonged to Western India. There is no factual evidence to show that he hailed from Mithila (as D. C. Bhattacharya obviously took for granted). (b) Sasadbara may be identical with Sasidhara, the author of the two inscriptions mentioned above. One is dated in 1156 A. D. (according to Klelhorn), accordingly the second is to be placed in 1174 A. D. Thus, the NSD might have been written not later than 1200 A. D. This date does not seem to be in contradiction with any interanal evidence to be gleaned from NSD. Sasadhara respectfully quotes Udayan several times, and Uda. yana's date, according to the latest research (see D. C. Bhattacharya), falls in between 1025 and 1100 A.D. Sasdhara also refers to another author by name, Vadi Vagisvara, the author of Mana-manohara. The same Manamanohara has been referred to by name by the great polymath Venkatanatha Sri Vedantadesika of the Ramanuja school of Vedanta in his Nyaya parisuddhi (Chowkhamba edition p. 278). Venkatanatha lived between 1267 and 1369 A. D. (a life-span of 102 years, see Introduction of radavabhyudaya-kavya, Vani Vilas Edition). Even Citsukha (1200 A. D.) refuted Vadi Vagisvara's view. In our opinion, Vadi Vagisvara was an older contemporary of Sasadhara. Thus, Sasadhara must have preceded Gangesa almost by 150 years. The above two conclusions obviously run contrary to the conclusions reached by previous scholars like D. C. Bhattacharya. But I think the evidence collected by me shows the plausibility of the above conclusions. It is worth pointing out that my dating of Sasadhara is not too far away from the date 1125 A. D., which S. C. Vidyabhusana assigned to Sasadhara. I am, of course, not in agreement with Vidyabhusana when he claims that Sasadhara was believed to be a native of Mithila. It is also worth pointing out that Pandit Dhundhiraj Sastri's account of the personal history of Sasadhara helps us to identify him with Sasidhara, author of the Bheraghat Inscription, although it must be admitted that Dhundhiraj's account is of Page #27 -------------------------------------------------------------------------- ________________ 18 INTRODUCTION no help to us in settling the date of Sasadhara. It is a pity that D. C. Bhattacharya for whose scholarly contribution to the reconstruction of the History of Navya-nyaya I have great admiration, was rather hasty in rejecting the accounts of both s. C. Vidyabhusana and Pandit Dhundhiraj. I further adduce the following arguments to strengthen the above conclusions: (1) Sasadhara was a popular Navya-nyaya author in Western India in the 16th and 17th centuary. The biography of Hira-vijaya Suri, the famous Jaina scholar who was honoured by the Moghal Emperor Akbar is the subject matter of a Sanskrit poem Hira-saubhagya-kavya. M. D. Desai gleaned the following historical material from this poem: Hira-vijaya Suri was born in 1583 Vikrama Samvat and received his diksa 'initiation' at the age of thirteen in order to study the Sastras. By 1607 Vikrama Samyat (1551 A. D.) be became a vacaka or upadhyaya 'a teacher', and three years later he became the acarya. Before he became a teacher in 1551 A. D., he had learot Tarka-paribhasa, Mitabhasini, $asadhara, Manikantha, Varadaraji, Prasasta pada-bhasya with Kiranavali etc. He studied in Devagiri in the South, and his teacher was a Brahmin Naiyayika. When he finished his study, a book called Cintamani by Gangesa was given to Hira-vijaya by his teacher as a present. This information from the Hira-saubhagya-kavya is quite significant for our purpose. It reveals, besides Sasadhara's popularity in Southern and Western India, the fact that although Gangesa's text Tattvacintamani was available at that time, it was still regarded as a comparatively new text and hence not included in the regular reading lists of the seminaries outside Mithila and Bengal. It is clear that the texts of Sasadhara, Manikantha and Udayana would be read just after the reading of primers of logic like Tarkabhasa- (Tarka-paribhasa). (2) There is another sanskrit poem Vijaya. prasati with a commentary by Guna-vijaya Gani. It describes the biography of Vijaya-sena Suri, chief disciple of Hira-Vijaya Suri. The verse 9 of Canto I of this poem is: ye tarka-karkasadhiya dhisananurupah sahitya-sastra-manibhir makarakara ye salaksaneksana-vicaksana-caksuso ye te mam svam abjam iva padmakarah karantu The commentary explains the term tarka-karkasa-dhiya as follows: Tarkabhasa-Saptapadartht-Varadaraji- Pramanamanjari-Prasasta padabhasyaKanadarahasyadayah Sasadhara-Manikantha-Kusunanjali-Kiranavali-Vardhamana-Tativacintamani-paryantah Saiva-Pramana-Sastrani. (See Vijaya-prasasti, Eds.: Hargovinda Das and Bechar Das, Varanasi, 1911 A.D.) Page #28 -------------------------------------------------------------------------- ________________ INTRODUCTION 19 According to M. D. Desai, the commentator Guna-Vijaya Gaai completed his Taka in 1632 A.D. Thus, Sagadhara's NSD was a compuIsory textbook for Navya-nyaya by 1600 A. D. It was studied along with Kiranayali, Kusumanjali and Tattvacintamani. (3) Sasadhara referred to Vadi Vagisvara as follows: "Vadi-Vagisvaras tu suvarnam na parthiyam tathavidhanalasamyoge sati bhasmanarambhakatvad ity aha - tad api tuccham" The Commentator Sesananta rightly identified him with the author of Mana-manohara. The text of Mana-manohara has been published only recently by Swami Yogindrananda in Varanasi ( in 1973). I located the passage that Sasadhara had in mind (p. 19): "Vivadadhyasitah paramanavo na parthivah atyantanalasamyoge sati bhasmanarambhakatvat, jala-paramanu-vat". It is significant that Sasadhara referred to Vads Vagisvara in the singular (cf, Vadi-Vagisvaras tu ... ...ity aha). This indicates that Vadi Vagisvara of the 12th century A.D. was a close contemporary of Sasadhara. If Vadi Vagisvara had flourished much earlier thao Sasadhara, one would then expect the plural number to be used in such a reference (cf. gaurave bahuvacanam). (4) The discovery of Gunaratna Gaai's commentary on the four chapters of NSD throws much light on the problem of Sasadhara's date. This Gunaratna must be identified with the author of Saddarsanasamuccayatika and Kriyaratna-samuccaya (see below), and hence he must be placed between 1363 A.D. and 1439 A.D. (S. C. Vidyabhusana, History of the Medieval School of Indian logic, Calcutta, 1909, p. 52-53). Neither D. C. Bhattacharya nor S. C. Vidyabhusana (nor Pandit Dhundhiraj) kaew about the existence of Gunaratna's commentary on NSD. Only in the recent publication of the Manuscript-catalogue of the L. D. Institute, did it come to light that Gunaratna wrote a commentary on the NSD. Neither in the Saddarsanasamuccaya-tika nor in the NSD-Tika did Gunaratna mention Gangesa-a fact that shows that Gangesa's fame as a Navya-nyaya author was yet to reach Western India at the time of Gunaratna. Sesananta the author of NSD-Prabha, an extensive commentary on NSD, probably belonged to 1450-1500 A.D., and he did not come from Mithila. D. C. Bhattacharya reported that Jayadeva Paksadhara Misra of Mithila wrote a commentary on NSD, a manusctipt of which was preserved at Varanasi (p. 90, 119). The tentative name of this commentary was Sasadharavyakhya. But D. C. Bhattacharya was unable to see or examine this manuscript personally. In my recent visit to Benares, I tried to locate this manuscript but failed. Thus, now I have doubt whether Jayadeva wrote a commentary on NSD at Page #29 -------------------------------------------------------------------------- ________________ 20 INTRODUCTION all. I have examined, on the other hand, two other manuscripts (Nos.30238 and 33214), both being copies of a commentary on NSD by Visvanatha. One manuscript is fragmentary, and the second manuscript gives the name of the commentary Komala. It is significant that the second manuscript gives the name of the author of NSD as sasidhara--an evidence which strengthens our identification of Sasadhara with the Sasidhara of the Bheraghat Inscription. (5) Last but not the least, verse 3 of the Bheraghat Inscription describes the eightfold forms of Lord Siva in a manner which matches well with the Nyayavaisesika ontological principles, 1. e., its system of padarthas. I quote below the verse in question: bhutam sad vibhu yad vibhati bhuvanam yad-vibhramad yaj jagan netranandakaram dharasrayarasady-anyatvahetus ca yat) yad gandhoddhuradhama yac ca yajate sitam yad ekantatah sasparsam yad arupam ebhir avatud yusman sariraih sivah 1 / "That (form) which, being a gross element, is all-pervading; that by whose revolution the earth is illuminated; that which delights the eyes of all; that which causes the savour (rasa) and other qnalities of earth to change; that which is the vast substratum of odour; he that sacrifices; that which has by nature cold touch; and that which possesses touch but no (visible) colour; may siva,by virtue of these bodies, protect you." The eight forms of Siva are the five elements, Earth, Air, Water, Fire/ heat, and the Sky or phyical space, and the sun, the moon and the sacrificing priest. It is obvious that the five elemental .forms' are described here following the Vaisesika metaphysics. All the five physical sease-properties are referred to here as connected with the five phyical subsances. Technical terms like 'bhuta' and 'vibhu' are typical of the Vaisesika school. The expresssion dharasrayarasadyanyatvahetuh' is a very clever way of referring to Heat/ Fire and the theory of pakaja rasa and pakaja sparsa of the Vaisesika school. It justifies the auther's own description of himself as tarka-nisnata 'one well versed in the tarka-sastra.' For comparing this verse with a more poetic description of the same eight-fold forms of Siva we can turn to the opening verse of Abhijnanasakuntala by Kalidasa: ya srstih srastur adya vahati vidhihutam ya havir ya ca hotri ye dve kalam vidhattah srutivisayaguna ya sthita vyapya visyam/ yam ahuh sarvabija prakrtir iti yaya praninah pranavantah pratyaksabhih prapannas tanubhir avatu vas tabhir astabhir zsah // (May Lord Siva protect you - Siva who is possessed of the (following) eight perceptible forms: that which is the first creation of the Creator, that Page #30 -------------------------------------------------------------------------- ________________ INTRODUCTION 21 which carries the oblation offered in accordance with the (scriptural) injunction, that (he) who performs sacrifice, those two (viz., the Sun and the Moon) which regulate time, that which possessing, as its attribute, the object of hearing (i.e., Sound) remains pervading the universe, that which is designated (by people) as the source of all seeds, and that by which the living (breathing) beings are endowed with life (breath)." GUNARATNA SURI M. D. Desai mentions three Gunaratnas, all of whom were Jaina teachers (acaryas)." (1) One Gunaratna belonged to the Kharargaccha group of the Svetambara Sect. He was a pupil of Sadhunandana and flourished in 1501 Vikrama Samvat (i.e., 1445 A. D.). He wrote a commentary on a text called sastisataka. (2) The second Gunaratna belonged to the Agamagacchiya group. His teacher's name was not given. His pupil was Devaratna who wrote a book in 1513 A. D. Thus, this Gunaratna must belong to 1500 A, D. (see Desai's A Concise History of Jaina Literature in Gujarati, p. 523) (3) The third Gunaratna was a pupil of Devasundara Suri of the Tapagaccha group. He is the famous author of Kriyaratnasamuccaya, a book on Grammar. This text was written in 1468 Vikrama Samvat (1412 A. D.). The same Gunaratna wrote the well known commentary Sad-darsanasamuccaya-tika, on Haribhadra's Sad-darsanasamuccaya. The biography of this Gunaratna has been described in the poem called Gurvavali by Munisundara Suri. (See Guravavali, Sri-Jaina-Yosovijaya-granthamala-4, Bepares, 1905). The author of Gurvavali, Munisundara Suri was a contemporary of this Gunaratna. The account of Gunaratoa's life and works starts from p. 86 upto p. 89 of the printed text of Gurvavali. The colopbon of the text reads: Sri-brhat-Tapagaccha-Srz-Gurvavali brhati "ri-Munisundara-Suri-krta" I quote below the following relevant verses : "sarva-vyakaranavadata-hrdayah sahitya-satyasavo gambhiragamadugd hasindhulaharipanaikapritabdhayah jyayojyotisanistusah pradadhatas Tarkesu cucaryakam vade te' tra jayanty asesa-vidusams traivid ya-dar posmalan/ 83 cakrus Tiku-salakam te Sad-darsanasamuccaye jnana-netrananayeva satam tattvarthadarsinims/88 uddhrtya ye vyakaranambu-vasito vilobhya buddhi-prasaramaradrina/ suddha-Kriyaratnasamuccayam satam ascaryabhutam vibudhalaye daduh/89" Page #31 -------------------------------------------------------------------------- ________________ 22 INTRODUCTION From our point of view, it is significant that Muni-sundara, while mentioning the two important works of Gunaratna, referred also to Gunara. tna's vast learning and great skill in Tarkasastra (logic, Navya-nyaya) as well as in the art of philosophic debate (cf. pradadhatas Tarkesu cacaryakam and Vade te 'tra jayanty in verse 83 above). It is also indicated that he overcame the pride of many orthodox (Vedic) logicians. Our Gunaratna, commentator on the four chapters of NSD, must be identified with this third Gunaratna. The other two Gunaratnas apparently did not study any logic or Tarkasastra (or Vada-sastra ). Thus, it would be impossible for them to write a learned commentary on such a techni. cal text as the NSD. Apart from the Gurvavali account, there is also further evidence for the third Gunaratna's deep knowledge of Tarkasastra or Nayya-nyaya. Vadipdra's Mahavidyavidambana is undoubtedly a text belonging to the early period of Navya-nyaya. This is further proved by the fact that Manikantha, a reputed Navya Naiyayika, devoted the last chapter of bis Nyayaratna to the discussion of the Mahavidya type of inference. Vadindra of South India (1210-47 A. D.) mentioned also that Tarkikas (= Navya-naiyayikas) like Sivaditya Misra tried to establish the validity of the Mahavidya type of inference. It was Bhuvanasundara, a Jaina scholar and a pupil of our third Gunaratna, who wrote an excellent commentary on Vadjadra's Mahavidya-vidambana called Mahavidya-vidambana-tiku (printed along with Vadiadra's text in the Gaekwad Oriental Series no. 12). Bhuvana-Sundara referred to his teacher Gunaratna in the opening verses as follows: "Tarkadigranthavisaye yatkincij jna yate mayal tatra Sri-Gunaratnahva-gurunam vag-vijrmbhitam/" ("The little that I know about the texts on Tarka etc. is simply the verbal explantion of my teacher called Sri Gunaratna." The learned commentary of Bhuvanasundara bespeaks of his excellent knowledge and understanding of the Navya-nyaya techniques and methodology. Thus, his teacher Gunaratna must certainly have been an expert on Navya-nyaya. Gunaratna in his sad-darsanasamuccaya-tika supplied two independent lists of older Nyaya-Vaiscsika authors. It is significant that he mentio. ned neither Sasadhara nor Gangesa in this connection. The latest important author he mentioned was Sri-va labhacarya, the author of N yayalilavati. This shows that in 1411 A. D. Gangesa's fame did not extend outside Mithila and Bengal. It is probable that Gunaratna studied Sasadhara and commented upon only four chapters of NSD after he finished his Sad-dars. Page #32 -------------------------------------------------------------------------- ________________ INTRODUCTION 23 anasamuccayatika. Sasadhara's work was just becoming popular in Western India. This also explains the fact that Gunaratna's commentary is only on four chapters from the middle of NSD, and not on the whole of NSD. There was a fourth Gunaratna, who was also an expert on Navyanyaya. Unfortunately, an account of this fourth Guaaratna is not to be found in M, D. Desai's A Concise History of Jaina Literature. This fourth Gunaratna was the author of an excellent and very eleborate commentary, Tarka-tarangini, in fact a sub-commeotary on Govardhana's Tarka-prakasika, which is itself a commentary on Kesava Misra's Tarka-bhasa. The text of Tarka-tarangini was edited by Dr. V. G. Parikh as his Ph. D. dissertation under the late professor J. S. Jetly. I have had the privilege of examining this hitherto unpublished but carefully edited text of Tarka-tarangini, which is at present, a manuscript accepted for publication by the L. D. Institute of Indology. According to J. S. Jetly (Introduction to the above work), this Gunaratna beloged to 17th century A. D. The Tarka-tarangini of Gunaratna abounds in references to almost all the important late (i. e., post-Gangesa) Navya-naiyayikas such as Jayadeva Paksadhara, Raghunatha, Bhavananda, Haridasa, Krsnadasa, and Yajnapati, Almost in every page, some important post-Gangesa author was quoted. But I have been unable to locate a single reference to Sasadhara or the NSD. It is, on the face of it, improbable that if the same author had written another important commentary on a Navya-nyaya text like NSD, he should be silent about it altogether in his apparently larger work. Our Gunaratna's commentary on NSD, on the other hand, does not contain any reference to any post-Gangesa Navya-nyaya author. In fact, it does not contain a single reference to even Gangesa. The only other Navya. nyaya author, besides Udayana, mentioned in Gunaratna's NSD-tika, was Sundala (or Sondada) Upadhyaya. Sondala or Sondada, as we all know, was an important pre-Gangesa author whose view was contested by Gangesa in his Tattvaciniumani, It would thus be odd again to assume that a Navyanyaya author of the 17th century would be silent about Gangesa while he wrote a Navya-nyaya commentary. Besides, I have examined myself the Anyathakhya tivada section of Tarka -tarangini along with Gunaratna's NSD commentary on the Anyathakhyativada chapter (which is, fortunately for us, one of the four chapters commented upon by Gunaratna), and from this comparative study I am forced to conclude that these two sections on the same topic could not have been written by the same author. Thus, all the above evidence shows that 17th century Gunaratna was a different person, and that our Gunaratoa should be identified with the author of Sad-darsanasamuccaya-rika. The NSD comme. ntary was probably the last work of the author, and that is why it was left unfinished. Page #33 -------------------------------------------------------------------------- ________________ INTRODUCTION SOME TAXTUAL NOTES The NSD commentary of Gunaratna contains some un-Paninian forms like anayitva and parityaktva. Such forms may very well be peculiarities of Jain Sanskrit. It is by now well-known that like Buddhist Sanskrit, Jala Sanskrit has some peculiarities. For preliminary reference, one can see M. Bloomfield's 'Some aspects of Jaina Sanskrit' in Festschrift Jacob Wackernagel, Gottingen (pp. 220-230). On some occasions, it seems that the scribe did not apply the obligatory sandhi rules within long compounds in order, perhaps, to render the meaning of the words clear. Thus, we have sometimes such expressions in the manuscript as"- graha-agraha-". Gunaratna was also aware of the sangati problem that was usually discussed by Navya-nyaya commentators. Sangati is the relational tie that Is purported to exist between two distinct, consecutive chapters in a book. The idea behind the sangati theory is that a book is supposed to be an organic whole where different chapters and sections must be related to each other. Thus, in the beginning of the commentary on the Arthapatti chapter, Gunaratna points out that there is either upodghata sangati or prasanga sangati (or, perhaps, both) between the preceding Anyathakhyati-vada chapter and the folliwing Arthapatti-vada chapter. In editing the text of NSD, I have used, as I have already mentioned above, the text of P. as another manuscript. Thus, when I have differed from the readings recorded in P., I have noted the P. variants in footnotes. But when I have found some palpable misprints in P. (and there are many, as Pandid Dhundbjraj himself gracefully admitted), I have corrected them without any comment. It is worth pointing out here that P. sometimes betray the characteristics of a manuscript, since it systematically misprints certain letters like "Stha" (FT) as "ccha" (63). (See pp. 182, 214, 215. 141, 148). we should also note that on p. 461-2, P. drops an entire line of the text, and renders the meaning of the passage absolutely unclear. In the Vyaptivada chapter, P. reads 18 different definitions of vyapti. But later on in the following text only 17 definitions of vyapti are examined one by one and rejected. One additional definition of vyapti found in P. must then have been the result of a misreading from corrupt manuscripts. Our I. O. numbers these definitions of vyapri. The total number is 17. And all these seventeen definitions were subsequently examined and rejected. Thus, I suggest the following exicision from P. "Sadhanatyantabhavavyapakabhava pratiyogisadhyasamanad hikaranyam va", Both M, and Mg agree in this respect, Page #34 -------------------------------------------------------------------------- ________________ INTRODUCTION 25 In the Vidhivada chapter, P. reads the fourth viprati patti (controversy') as simply "niyoj yaprayojanika," but on p. 446 of P., it is referred to as "niyoj yaprayojanika bhavaneti paksah" Thus, we have corrected the reading of the fourth vi pratipatti here following I, O., M, and M2. There are two occurrences of the expression "kotyam" in connection with Sakti. (see p. 326 and 338 of P.). The commentator Sesananta explains: "skot vam samkocah" (. 327). But M, and M2 have the expression "kocyam" in these two places. Gunaratna in the commentary uses an expression "cakra-marda" obviously referring to some herb or creeper, I have consulted through Pandit Malvania an Ayurvedic physician about the significance of this word. This Sanskritist physician has suggested the following etymology of "cakra-mardah": cakram dadram mardayati iti cakra-mardah. In other words, the suggestion is that it is the name of a herb which is used to cure ringworm, There may be some doubt as to whether the NSD was contemplated and written as a single book or it is the result of a compilation of different vadas separately written at different periods. I give below some internal evidences to dispel this doubt and show that the first alternative is plausible. (a) In the Saktivada chapter, Sasadhara refers twice to his later chapter on Abhavavada. (i) tasmad avasyam tad-anyonyabhavasya samsargah pratiyogitavacchedaka iti svi-kartavyam iti vacyam/ ABHAV A-sthale nirasaniyatvat. (ii) na ca pratiyogy-avrtti sadatanabhavavatvam ghata-patau nayam ghatah iti vyasaj ya-pratiyogikanyonyabhavavya pakam iti vacyan / tasyapy ABHAV A-sthale nirasaniyatvat. (b) In the chapter on Lingaparamarasa-vada, Sasadhara refers to the Artha patti-vada (or Arthapat tinirasa-vada) chapter as follows: "Sarvam caited Vyatireki-sthale sphuti-bhavisyati." We also find examples of back reference in NSD. Sasadhara refers to a former chapter in his Artha pattinirasa-vada chapter in the following manner: "Yatha punar asannikr to 'pi lingaparamarsodayah tathok tam TRTIYA-LINGAPARAM ARA A-sthale." This is obviously a reference to the chapter called Lingaparamarsavada. These evidences show that the whole NSD was at least contemplated as one single book on Navya-nyaya. B. K. Mati Lal Page #35 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY Catalogues of Manuscripts consulted Benares Catalogue : A Descriptive Catalogue of the Sanskrit Manuscripts (at the Saraswati Bhavan). Vol. VIII, Ed.: Subhadra Jha. Benares 1962. Bikaner Catalogue : Anupa Sanskrit Literary Bikaner Eds. Kunhan Raj and K. M. K. Sarma, lodia Office Lib : Catalogue of the Sanskrit Manuscripts in the Library of the India Office. part IV. Erast Windsch and Julius Eggeliag. London, 1894. Jesalmir Catalogue : Catalogue of Sanskrit and Prakrit Martuscripts to Jesalmir, Compiled by Sri Muni Punyavijayaji. Ahmedabad. 1972 Jodhpur Catalogue : A Classified list of Manuscripts in the Rajasthan Oriental Research Institute, Jodhpur. Ed. Muni Jinavijaya. Jodhpur, 1960 L. D. Institute Catalogue : Catalogue of Sanskrit and Prakrit Manuscripts at the L. D. Institute of Indology. Maharaja Punyavijayaji's Collection. L. D. S. 2. Ed. Ambalat P. Shah. Ahmedabad. 1963. Limbdi Catalogue : Catalogue of Seth-Anand ajt-Kalyanaji-Jaina--Pustak, Bhandar Ed. Sri Caturavijayaji. Agamodayasamiti Bombay. 1928, Nagarseth Collection: Catalogue of Manuscripts of the Nagarseth Collection at the L. D. Institute of Indology (unpublished). Nagpur Catalogue : Catalogue of Sanskrit Manuscripts in the Nagpur University Library. Ed. Dr. V. W. Karmarvelkar. Nagpar. 1957. Pattan Catalogue : A Descriptive Catalogue of Manuscripts in the Jaina Bhandar. Bd. C. D. Dalal. Gaekwad's Oriental Series, Baroda. 1915. Books and Articles referred to in the Introduction Bhanderkar, B. R. Report on the Manuscripts in Central India and Rajputana. Hindi Title: Rajasthan me Samskrt Sakitya ki khonjke visayame ek visis ca vivarani. Bhattacharja, D. C. Bange Navya-nyaya Carca. Calcutta: Baogiya Sahitya Parisat. 1952 --History of Navya-nyaya in Mithila. Darbhanga; Mithila Institute. 1958. Bloomfield, M. "Some Aspects of Jaina Sanskrit," Festschrift Jacob Wackernagel, Gottingen, pp. 220-230. Citsukba, Tarvoarpradiptika. Bombay : Nirnaya Sagar Press, 1915. Page #36 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY Desai, M. D. A Concise History of jaina Literature (in Gujarati). Jaina Svetambara Conference, Bombay. 1933 Gangesa. Tattvacintamani: Anumana-khanda Edited with Didhiti and Gadadhari by Pandit Bamacharan Bhattacharya and others, Beperas; Chowkhamba Sanskrit Series. 1923-1927. --Tattvacintamani : Pratyaksa-khanda Edited with Mathuri by Pandit Kamakhyanath Tarkavagisa. Calcutta : Asiatic Society of Bengal, 1884 -1901. Reprinted in Delhi : Motilal Banarsidas. 1973. Gunaratna Suri. Sad-darsanasamuccaya -tika on Haribhadra's Sad - darsanasamuccaya (Ed. Dr. Mahendrakumar Jain). Varanasi; Bharatiya Jnanapitha. 1969. -Kriyaratnasamuccaya. Varanasi; Yasovijaya Granthamala. 1907. Gunaratna Suri II. Tarkatarangint : Sub-commentary on Govardhana's Commentary Tarkaprakasika on Kesava Misra's Tarkabhasa presscopy. Forthcoming in L. D. Institute of Indology publications, Ahmedabad. Ed. By Dr. V G. Parikh. Introduction by Dr. J. S. Jetly. Gunavijaya Gani Vijaya-prasasti. Eds: Hargovinda Das and Bechar Das. Varanasi. 1911 Hall, F. E. <Page #37 -------------------------------------------------------------------------- ________________ 28 BIBLIOGRAPHY Vadi Vagisvara. Mana-manohara. Ed. Svami Yogindrananda. Varanasi : Sad-darsana Prakasan Pratisthana. 1973. Venkatanatha.. Nyaya-parisuddhi. Ed. Vidyabhusan Laksbmanacharya Benares : Chowkhamba Sanskrit Series. 1918-22 Vidyabhusana, S. C. A History of Indian Logic. Calcutta, 1920. Re-printed in Delhi: Motilal Bhoarsidass. 1971. -History of the Mediaeval School of Indian Logic. Calcutta: Calcutta University. 1909. Page #38 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpaH / (1) maGgalavAdaH dhvaMsitAparasiddhAntadhvAntaM gautamamataikasiddhAntam / natvA nityamadhIzaM zazadharazarmA prakAzayati // 1 // nyAyasiddhAntadIpo'yaM kathAsu vijigISubhiH / dhAraNIyaH prayatnena satarkasnehasuprabhaH ||2 // iha tAvadabhISTakarmaNo nirvighnaparisamAptimuddizya bahuzaH pravarttamAnA vinAyakAcanadadhidurvAdau maGgale dRzyante prekSAvantaH / tatra maGgalasya tadvizeSasya vA namaskArasya pratibandhaka duritAdyutsAraNadvArA'bhISTasamAptiM prati kathamupAyatvaM grAhyam / zruteriti cenna / tathAvidhazruteranAkalanAt / ziSTAcArAt tadanumAnamiti cenna / ziSTAcArasyAnirvacanAt / tathAhi kiM ziSTAcAratvaM vedaprAmANyAbhyupagantRpuruSotpAdyamAnatvaM vA 1 uddezyavizeSitametadeva vA 2 evambhUtapuruSeNa vedamUlakatyA svIkriyamANatvaM vA 3 vedamUlakatayA pramIyamANatvaM vA 4 vedopadiSTahetubhAvakriyAvattvameva vA 5 anyadvA 6 / tathAvidhapuruSakriyamANa jalatADanasyApi ziSTAcAratvaprasaGgAt / tathA ca tenApi vedAnumAnaM syAt / nApi dvitIyaH / ghaTAderapi ziSTAcAratvaprasaGgAt / na tRtIyaH / avedamUlake'pi vedamUlakatayA tathAvidhabhrAnta puruSasvIkArasambhavenA'tivyApakatvAt / na turIyaH / prakRte tadasiddheH / tathAhi - namaskAro vedabodhitAbhISTopAyatAkaH vedamUlakatayA pramIyamANatvAd ityatra sAdhyasamo hetuH / ata eva na paJcamo'pi / nAntyastada nirvacanAt / kiJca ziSTAcAratvenaiva tadanumAnasambhavAt alaM tena zrutimanumAya tayA'bhISTopAyatA'vagamakalpanayA / kiJca, maGgalasyAbhISTasamApti prati kAraNatve kathaM taddvyatirekeNa pramattanAstikAdyanuSThitAbhISTasamAptiH / kathaM vA sAGge tasminnanuSThite'pi kAryAnudayaH zrautAt sAGgAt karmaNaH phalAvazyambhAvAt / anyathA phalavyabhicArazaGkayA yAgAdau niHzaGko na pravartteta / 1. P drops api Pn- jalatADanAderapi / 2. P reads 3. Pn- na caturthaH / 4. M, has pratIyamAnatvAt / 5. Pn - ziSTAcAreNaina / drops kathaM / 7. P omits abhISTa / 8. Preads. 0 bhAvaniyamAt / dvitIyaH / 6. M 1 Page #39 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe kiJca / kiM' namaskAratvam / na tAvadvighnavArakatvam / adRSTAdAvativyApakatvAt / nApi tadvAraNAsAdhAraNakAraNatvam / anugatarUpA'paricaye kAraNatvasyaiva durgrahatvAt maGgalamAtrasAdhAraNatvAcca / na ca kAyikAditrikasAdhAraNajAtivizeSa eva namaskAratvaM sAGkaryaprasaGgAt / evaM maGgalatvamapyazakyanirvacanam / vighnotsAraNAsAdhArakAraNatvasyAnugatasyAnupasthitAvaparicchedhatvAt / na ca zrutau smRtau vA maGgalazabdAbhidheyaM yat tadeva maGgalam / pravRttinimittaisyApi tadabhidheyatvena maGgalatvaprasaGgAt / na ca maGgalazabdAbhidheyaM vizeSyaM yat tadeva maGgalam / etAvadapratisandhAne'pi maGgalavyavahArAt / anyasyApi vizeSyatve sati maGgalazabdAbhidheyatvasambhAvanAyAM saMdigdhavyabhi cArAt / api ca vighnavato namaskArAdAvadhikArastathA cAdhikAranizcayaM vinA kathaM pravRttiH 1 na cAtmano vighnavattvaM kenApi pramANena prathamata eva tenAva - dhAritam / na ca vighnajJAnavato'dhikAritvaM saMzayasyApi jJAnatvamastyeva, tathA ca vighnasaMzaye'pyadhikArApracyavAt pravRttirupapannaiveti vAcyam / evaM hi sati vastuto nirvighnena vighna - saMzayavatA samArabdhAnmaGgalAt phalodayaprasaGgaH / adhikAriNA kRtasya sAGgasya karmaNaH phalopadhAnaniyamAditi // cha // atrocyate / kSINadoSapuruSatvameva ziSTatvam / tathAbhUtatvaM ca manvAdInAmeva suprasiddham / tadAcAratvaM ce tena paralokAnukUlatayA kriyamANatvaM " tena pratibandhakaduritavAraNamuddizya kriyamANatvaM vA / azvamedhakArIryAdau ca vyAptiH suprasiddhA / yat kAryaM prati yasya kAraNatvamanvayavyatirekopajIvanena gRhyate tatkAryamuddizya ziSTena kriyamANatvameva ziSTAcAratvam / evamanyadapyUhanIyam / naca ziSTAcAratvenaiva namaskArAdInAmabhISTasamAptyupAyatAnumAna - sambhavena" kimiti tadarthaM zrutikalpanamiti yuktam / vyAptibalena zruteH kalpanAt / tathAbhUtAcArasya zrutivyAptatvAt / na ca pramattanAstikAdyanuSThitakarmasamAptau vyabhicAradarzanAt akAraNatvaM maGgalasyeti yuktam / tatrApi pUrvajanmakRtamaGgale tatkAraNatvasyeSyamANatvAt / 93 1. Padds nAma / 2. P reads nivArakatvam / 3. Phas (a) nugatarUpasya / 8. M, drops ca / 5. Preads maGgalazabdapravRttinimittasyApi / 6. M, reads saMdigdhavyabhicAritvAt / 7. M reads adhikAratvaM / CM drops vighna / 9. M. 1 drops ca / 10. M adds tena tadAnImasAkSAt kriyamANaphalAnukUlatayA kriyamANatvaM vA / 11. P_and_M, read sambhave / 12. P and M, drop - nAstika / 13. P reads tadakAraNatvaM / 14. P reads pUrvajanmakRtatatkAraNatvasya / Page #40 -------------------------------------------------------------------------- ________________ mngglvaadH| yat punaruktam' sAGge tasminnanuSThite'pi kAryAnudayaH, zrautasya sAGgasya karmaNaH phalotpattiniyamAditi tadapi mandam / kacid vighnasyaiva pracuratvAdaintarA vighnAntarotpattervA / vighnarahitadazAyAM kRtasya namaskArasya yadyapi dvArasyAnyathAsiddhatvAt tadvayaktau kAraNatA nAsti tathApi vyaktyantaraM prati janmAntare tasminneva vA janmani janatA bhaviSyatIti ko virodhaH ? na hi vyakyapekSayA zrutiH kAraNatAM bodhayati kintu tajjAtIyApekSayA / ata eva kacinnamaskArAdazene'pi abhISTasiddhirudeti / na ca zrautasya sAGgasya karmaNaH phalotpAdaniyamaH / phalamadattvA'pi kIrtanAdinA tadvinAzAvadhAraNAt / namaskAratvaM tu yadyapi kAyikAdau nAnugatamupalabhyate tathApi jJAnavizeSapUrvakatvamapratisandhAya na kAyikAdau namaskAratvavyapadeza iti / nAgRhItavizeSaNanyAyena jJAnavizeSa eva namaskAratvam / sa ca vizeSo vyavahArasAkSiko jAtibheda eva / nanu sAkSAtkAratvAdinA parAparabhAvAnupapattyA kathametat saGgacchate / kathaM vA na tathAbhUtapramArUpAsAdhAraNaphalakaraNasya pramANAntaratvam" / kuto vA'sAdhAraNaprayojakapramANavirahe tathAbhUtAsAdhAraNAnubhavaphalasiddhiriti / maivaM, "sAkSAtkAravizeSasyaiva mAnasasya tathAtvAt / tathApi kiMviSayako'sAvArAdhakAtmaviSaya eva ArAdhanIyaviSayako vA / na ca pramANAntarApattiH" / manasa eva ttkrnntvaat"| na ca manaso bahirasvAtantryam / AtmavizeSaguNopagraheNa bahirapi tasya sAkSAtkArijJAne pravRttidarzanAdityanyatra vistrH| guNagaMtajAtau parAparabhAvAnupapattireva nAstItyanye / __yadvA kAyikAdiSu triSu"namaskArazabdo naanaarthH| tadanyatamatvameva" vA* namaskAratvam / evaM vighnotsAraNA'sAdhAraNakAraNatve sati sAdhyatvameva " 1. P adds katha here. 2. Mg drops saanggsy| 3. P reads pracurataratvAd / 4. P substitutes viraha instead of rahita / 5. P reads tdvaarsy| 6 M. Pn reed kAraNatA / 7. M, reads puurvkm| 8. P and Ma have jAtivizeSa eva / 9. P reads kAraNasya / 10. P-Ma reads pramANAntaratApattiH, 11. P has tathAvidha / 12. P adds cet / 13. M reads maidam / 11. Pn has tathAbhatatvAt / 15. P pramANAntaratAttiH / 16. P tatkAraNatvA 11. M. rad; upagrahaNena / 18. M, drops gata / 19. MI drops triSu / 20. P. adds eva / 21. P+Mg read etadanyatamatvameva / 22. Mi drops vaa| Page #41 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe maGgalatvam / 'tatkAraNatAgrahastu vinAyakAcanetyAdinaiveti na kiJcidanupapaznam / vastuto nirbighnena samArabdhe karmaNi yA gatiH sA darzitaiva / so'yaM namaskAro nAGgaM vighnavato vilajJAnavato vA namaskAre'dhikArAt / parisamAptau vighnazUnyasyAdhikArAt / na cAdhikAribhedenAGgapradhAnabhAvo bhavati / antarAyavirahapUrvakaprAripsitaparisamAptikAmo vA tatrAdhikArI / tathaivAcArAt / karmasamArambhe ca tatsamAptikAma eva / tathA'pyadhikAribheda eva / nA'pi naimittikaH / akaraNe pratyavAyaprasaGgAt / na cAtrA'numatireva nistArAya / prAyazcittAnupadezAt / tasmAt pradhAnamevedam / na caivamanyadA'pi karaNaprasaGgaH " niyatasamayakartavyatvAt / tathaivA''cArAdiSTApattervA / so'yaM kacidaihikaH kvacidAmuSmikaH / tathaivAcArAt / na ca kArIrIvadaihika evetyavadhAtavyamiti dik // iti maGgalaprakaraNam 1 || F 1. P drops tat from tatkAraNatA / 2. Padds dadhidurvA / 3. P adds puMkhA / 8. P reads cAdhikAramedena / 5. P drops / 6. M1 reads ma cAtrAnumitireva vistArAya / 7 P reads karaNatvaprasaGgaH / 8. Mg reads punaH SP reads iti maGgalavAdaH samAptaH / I.O reads iti maGgalavAdaH 1 Page #42 -------------------------------------------------------------------------- ________________ (2) andhakAravAdaH / andhakAre' viprtipttiH| andhakAratvaM bhAvavRtti na vA / tatrAndhakAratvaM bhAvavRtti iti tautAtitAH / neti vaizeSikAdayaH / tatra pareSAmayamAzayaH / yathA ghaTAdInAM bhAvatvaM pratyakSasiddham tathA tamaso'pi / na hi nIlaM tama iti bhramaH / tathAtve bAdhakAbhAvAt / abhAvatve tu pratiyogivizeSollekhaprasaGgAt / evambhUtasyApyAlokAbhAvatve Alokasyaiva tadabhAvatvaM kimiti nAGgIkriyate ? bhAvatvasAdhakasyobhayatrApi tulyatvAt / nanu bhAvaSaTkAntarbhAve bAdhakrasaddhAvAdatiriktabhAvasyAprAmANikatvAd yAvadvizeSabAdhena bhAvatvamevAsya bAdhitam / tathAhi-na tAvat sAmAnyam , asadAtanatvAt / sAmAnyaM ca sad dravyavRtti vA guNavRtti vA karmavRtti vA syAt / nAdyaH dravyA'bhAne'pi gahanaM tama iti pratIteH / netrH| rUpAdhavRttitayA gRhyamANatvAt / nAntyaH karmAbhAne'pi bhAsamAnatvAt / nAtiriktavRtti anyasya sAmAnyavato'bhAvAt / pratyakSatvAdanityatvAcca na vizeSo'pi / nApi samavAyaH / sambandhatvenAnavagamAdanityatvAcca / nApi guNazcaturviMzatAvanantarbhAvAt / nIlarUpa eva vA'syAntarbhAva iti cenna nIlarUpaM tama iti pratyayAbhAvAt / etenAropitaM taditi parAstam / anyatrApi nIlIdravyoparakteSu vastracarmAdiSu tamovyavahAraprasaGgAt / 'guNe zuklAdayaH puMsI'ti kRtvA nIlastama iti pratyayaprasaGgAcca / kiM cAyamandhakAro'samaveto vA dravyAnyasamaveto vA dravyasamaveto vA syAt / asamaveto'pi jAtimAnna vA / Adhe dravya syAnna guNaH / dvitIye samavAyAbhAvayoranyataratvaprasaGgaiH / tathApi guNatvavyAghAtaH / nA'pi dvitIyaH / guNatvavyAghAtAt / nA'pi tRtIyaH pRthivyAdiSu navasvasamavetatvAt / tathAhi nAyaM dikAlamanoguNaH 1. P adds ca / 2. M1 reads tautAtikAH / 3. P+ MI read pramANAbhAvAt / 4. M1+ I.O. read dravyAbhAve'pi / 5. M1 + Ma read. netare / 6. M, and I. O. read karmAbhAve'pi / 7. Mreads vA'syAnta. rbhAvAt / 8. P has AropitaM nIle rUpaM tama iti tadapi / Ma has Aropita nIlaM rUpaM taditi / Pn reads AropitaM rUpaM taditi / 9. P adds kambala, Pn reads paTAdiSu / 10. P drops syAt / 11. P+MI read prasaGgAt / 12. Pn reads navasvanavakAzAt / 13. P+Ma read dikAlamanasAM guNaH / Page #43 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe pratyakSatvAt / nApyAtmasamavetaH cAkSuSatvAt / ata eva na nabho. nabhasvatoH / nApi tejasaH tena samaM virodhAta / tejorUpAviSayacAkSuSasAkSAtkAraviSayakhAcca / na ca tejorUpameva tamaH / zuklabhAsvarakhAnAzrayatvAt / indranIlaprabhAvadAzrayasamparkonIlabuddhirupajAyate iti cenna / tathAbhUtAzrayAnanuvidhAnAt / tadvat paraprakAzakatvaprasaGgAcca / nApi pRthivIjalayostadrUpe'ndhakArasya vyavahArAbhAvAt / na copalabhyamAnarUpAtiriktameva pRthivyA jalasya vA rUpamekadaiko rUpadvayAsamAvezAt AlokaM vinA tadrUpaMcAkSuSatAvirodhAcca / tejo'bhAvagrahe tejopekSayA virodhena parihRtatvAt / __ nApi karma, calanAtmakatayA'nupalambhAt / andhakAravati gehAdau calatIti pratyayaprasaGgAcca / nApi dravyam , pRthivyAdinavakabahirbhAvAt / nanu nIlarUpavattvena pRthivyAmevAsAvantarbhavatu / udbhUtarUpasya pArthivasyodbhUtasparzavattAniyamo'siddha eva / indranIlaprabhAsahacaranIlabhAgena vyabhicArAt / tadIyasparzAyogyatve'pi nIlarUpasya yogyatvAt / na codbhUtasparzendranIlamaNirUpameva prabhAyAmAropyata iti yuktam / indranIlagrahavyatireke'pi tatprabhAyAM nIlapratyayadarzanAditi / maivam / evambhUtodAharaNAsiddheH / siddhAvapIndranIlasyAnyasya vA smaryamANasyaiva rUpasyAropeNA'nyathAsiddhau tatsahacaratayA tathAbhUtanIlabhAgAkalpanAt / na ca jAlAntargatamarIcisthodbhUtarUpasUkSmapArthivena vyabhicAraH / vastrapATanAnantaramupalabhyamAnajAlamarIcisthasUkSmabhAgavat tasyApi udabhUtasparzavattAnumAnAt / tarhi trasareNusparzaH kimiti nopalabhyate / mahattvasamAnAdhikaraNo 1. P reads cAkSuSapratItiviSayatvAcca / 2. M, drops ca / 3. P reads (A)zrayasamparkavannIlabuddhiH / 4. P reads (a)ndhakAravyavahArAbhAvAt / 5. P reads rUpamekatraikadA / 6. M1 reads tadrUpe cAkSuSatAvirodhAcca / 7. M adds sa / 8. P+Mg read bahirbhUtatvAt / 9. P has sparzavattvaniyamo / 10. P has sparzasyAyogyatvepi / 11. P reads tatsahacaratathAbhUtanIlabhAgAkalpanAt / Page #44 -------------------------------------------------------------------------- ________________ andhakAravAdaH dbhUtasparzasya yogyatvAditi cenne / gRhyata eva vivicya na gRhyate sUkSmatvAditi praashcH| anena rUpeNa sparzayogyatai nAsti / kintu mahattvavizeSasAmAnAdhikaraNyena sa ca vizeSaH kAryaikonneyaH / ata eva sareNusparzasyAyogyatvAt trasareNuna spArzana iti / jalAditrikavyatirekastu sphuTa eva / na ca tejovizeSa eva tamaH, sUryAditejasA saha virodhAta, tadvirodhi tejo'ntaramevedamiti cena / saprabheSu ratnAdiSu chAyArUpaM tamo na syAt / ratnaprabhayA saha virodhAt / anabhibhUtayA tayA saha virodhaH / sA cAbhibhUtaiveti cenna / pRthivyAdinA tejaso'nabhibhavAt / tejo'ntarasya tadabhibhAvakasyAnupalambhAt / na ca chAyayaiva tadabhibhaH / bahalatame tamasi tadagrahaprasaGgAt / na ca tejo'ntaramevAbhibhAvakam / tasyAnupalambhAt / tejo'bhibhAvakasya chAyAbhibhAvakatvApAtAcca / nApi vibhucatuSkam / avyApakatvAdanityatvAcca / na manaH pratyakSatvAt / tasmAd yAvadvizeSabAdhAd bhAvatvamevAsya bAdhitamiti / ___ maivam / rUpavattvakriyAvattvaparimANavattvAdinA dravyatvasyaivocitatvAt / na ca pRthivyAdinavakAnantarbhAvAd bAdhitamasya dravyatvamiti vAcyam / anyathA'nupapattyA dazamadravyakalpanAt / anyathA jalatvabAdhAt" pRthivyapi dravyAntaraM na syAt / na ca viSayasaMskArakabAhyAlokAsahakRtacakSurgrAhyatvAt dravyatvamasya bAdhitamiti vAcyam / tejasyeva vyabhicArAt / anye tu na tejasi vyabhicArastatrA'pyavayavigrahe'vayavasyAvayavino'vayavAntarasya vA viSayasaMskArakatejaso" vidyamAnatvAt / na ca taijasatrasareNusthale na caivaM" sambhavatIti vAcyam / tasya jAlasthasaurAlokasaMskAryatvAt / na ca saMyogena 1 P wrongly combines na with gRhyate; Ms inserts na with a caret / 2. P has spArzanayogyataiva / 3. P adds hi| 1. P+M, add kecit here / 5. P. reads ratnAdiprabhayA / 6. P+MI read cAbhibhUteti / 7. Mg and M1 read tejo'nabhibhavAt / 8. Pn reads abhibhAvukaH / 9. P. reads tsyaabhibhaavkm| 10. P+I.O. read dazamadravyaparikalpanAt ; Ma reads dazamasyeva vyasya kalpanAt / 11. Pn read jalatvavyAghAtAt , M, +I. O. read jalatvAdibAdhAt / 12. P. reads viSayasaMskArakabAhyAlokasahakRtacakSuryAhyatvAbhAvAt / 13. P+Ma read tejasi na / 14. P. reads (a)vayavino prahe'vayavasyAvayavAvayavasyAvayavAntarasya / Pn reads (a)vayavino grahe'vayavasya avayavasya grahe'vayavino'vayavAntarasya / M, reads (a)vayavino grahe'vayavasyAvayavAntarasya vA / 15. P+Ma reads viSayasaMskArakasya tejaso / 16. P+Ma read maivam / 17. MI reads suraalok| Page #45 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe bAhyAlokasya saMskArakatvam / saMyogatvesyAtantratvAt / tasmAccAkSuSabhAvasAkSAtkAramAtra eva bAhyAlokApekSetyAhuH / 8 tanna / tathAhi---anvayavyatirekAbhyAM ghaTAdicAkSuSasAkSAtkAre bAhyAlokasambandhasya kAraNatA gRhyate / sA ca na sambandhisambandhatvena, paramparAsambandhe'pi kAryoMdayaprasaGgAt / nApi saMyogasamavAyasAdhAraNena' sAkSAtsambandhatvena, tasyaivAnirvacanAt / nirvacane'pi vA tadapekSayA saMyogatvasyaiva laghutvAt / tathA ca saMyogatvameva tantram / na ca tejograhe'pi bAhyAlokasaMyogApekSaiva cakSuSaH mahAlokasyAvayavAvayavasaMyogasambhave'pi tejazcaturaNuke tadavayavAvayavasyAyogyatvena tathAbhUtasaMyogAdyabhAvAt" / 'tejazcAkSuSasAkSAtkAre tathAbhUtAlokasambandhavyatirekAt kvacidapi na vyatirekasiddhirityAdyUhyam / pramANabalAt tejovyatiriktatvena vizeSaNIyamiti yadi tadA " tamovyatirekeNApi pramANabalAdeva viziSyatAm / pratyuta etasya bAhyAlokavyatirekasahakRtacakSurgrAhyatvAvadhAraNavalena pRthivyAdervAhyA lokasApekSacakSurgrAhyatvAda bhAvatvaM tyajyatAm / indriyAntarameva vA tamogrAhakamastu / ata eva tAmasA - dindriyAdandhatamase'pi pecakAdInAm satataM tattadvastugrahaH / 17 13 syAdetat / tamaH kiM nityamanityaM vA / Adhe rUpavato nityasyAcAkSuSatvaprasaGgAt / dvitIye tvArabhyaM syAt / na ca niHsparzadravyasyArambhakatvam" / dravyasamavAyikAraNatAyAM sparzadravyatvasya" prayojakatvAt / na ca mUrttatvameva tatra prayojakam" / manaso'pyArambhakatvaprasaGgAt / etadapi na / rUpavazvena nityatve'pi truTezvAnupatvasvIkArAt" / manasi mUrttatvAnaGgIkArAt / 1. M 1 reads saMyogasya / 2. P drops tathAhi / 3 preads * sAdhAraNa sAkSAt sambandhatvena / 4. Preads tannirvacane / 5. M1+ Mg read saMyogasyaiva / 6. P reads tadavayavAvayavasaMyogasya / 7. M 1 reads * saMyogAbhAvAt / 8. Padds na ca here. M 1 reads tejazcAkSuSasAkSAtkArasya / 10. P+Mg read tathAbhUtAlokasambandhasya vyabhicArAt / 11. P. reads tarhi for tadA / 12. P+M 1 drop satataM / 13. P reads prasaGgaH / 14. Pnreads niHsparzasya dravyasya / 15. P. reads sparzavadravyatvasya, Mg reads sparzavattvasya / 16. Mgreads tatprayojakam / 17. P reads cAkSuSatvAbhyupagamAt / Page #46 -------------------------------------------------------------------------- ________________ andhakAravAdaH / anubhUtasparza eva vA' kalpyatAm / na codbhuutniilruupsyodbhuutaisprshsaamaanaadhikrnnyniymH| pRthivyAmeva tathAtvAt / evaM rasAnudbhavo'pi kalpyatAm / tejovannIrasatvameva vA'GgIkriyatAm / tejo'bhAvatve tu kathaM gtyaadiprtyyH| abhAvatvenopasthite bhAvadharmAnAropAt / anyathA tadanupasthiterAropAsambhavAt / na ca svAbhAvikagateranyathAgatyanuvidhAnAnupapattiH / AzrayacalanA'nuvidhAnasya padmarAgaprabhAyAmeva darzanAt / kiJca tejo'tyantAbhAvarUpatve tamasi utpannAdivyavahAroM na syAt / prAgabhAvarUpatve'pi tathA / dhvaMsatve tu vinAzitvaM na syAt / anyonyAbhAvatve tathA" / api ca tamasi nIlasAkSAtkArasya bhrAntatve'nIlaM tama iti viparItasAkSAtkAro'pi syAt / na cA'yaM kadAcidapi" kasyApi bhavati / pratyuta yogino'pi tatra nIlapratyaya evonnIyate / nIlatvenApratIyamAne ca' tasmistamovyavahAra eva na bhavati / nAtrA''lokaH kiM punarandhakAra iti vyavahArAcca AlokAbhAvAtirikta" evAndhakAra iti pUrvapakSasaMkSepaH" / atrocyate / yadyapi bhAvatvatanniyatadharmaprakArikA pratItistamoviSayA'nubhavasiddhA tathApi tejovyatiriktabhAvagocaracAkSuSasAkSAtkArasya" viSayasaMskArakabAhyAlokApekSAniyamAvadhAraNabalena bhrAntatvakalpanameva yuktam tasyAH / na ca tejovyatirekavattamovyatirekeNa vizeSaNIyamidam / tejodravyatvasyAnanyathAsiddhapramANAvadhRtatvAt / na ca tamovyatireka eva teja AstAmiti vAcyam / tathA satyuSNasparzabhAsvararUpAzrayadravyAntarakalpanApAtAt / anyathA kasya rUpAropa'stejasi syAt / tamasi tu kluptasyaiva nIlarUpAderAropa iti nai kalpanAgauravam / na ca tamo'bhAvatvagrahAt niyatatejo'pekSaiva 1. Mg drops vaa| 2. MI drops (u)dbhUtanIlarUpasya / 3. P reads (AropAsambhavAt / 4. Preads anyathA tadanupasthite: bhAvadharmAropAsambhavAt and puts this sentence in parenthesis (......) / 5. Ma reads svAbhAvikagatA. vanyagatyanuvidhAnAnupapattiH / 6. M+Mg reads tmsH| 7. P reads utpannavyavadvAro: M.+I. Oread utpnntvaadivyvhaaro| 8. I. O. reads prAgabhAvatve / 9.M. reads tathA dhvaMse vinAzitvaM na syAt; Pn reads vinAzitatvaM n| 10. P+M, read anyonyAbhAve'pi tathA / 11. M, reads kadApi kasyApi saMbhavati / 12. P yoginopi nolapratyaya eva tatronnIyate, M, yoginopi nIlapratyaya evonniiyte| 13. MIdrops ca / 14. Preads syAt instead of bhavati / 15. M, reads vyavahArAdAlokAbhAvAtirikta / 16. P reads iti pUrvapakSaH / 17. M. reads gocraaccaakssusssaakssaatkaarsy| - 18. P drops tasyAH, Pn adds tasyAH pratIteH / 19. M, reads tejodravyasya / 20 Mg +I. O. read kasyAropaH / 21, Mi drops this. impotant na / Page #47 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe saGkocyatAmiti vAcyam / tathA sati gauravaprasaGgAt / tathAhi / tamo dravyAntaraM kalpanIyam / tatra rUpavatve sati ni:sparzatvaM' kalpanIyam / udbhUtanIlarUpavatve vA'nudbhUtasparzavattvam / niHsparzasya vA kathamArambhakatvam / tatra spazevadvyatvasya prayojakatvAt / mUrtatvApekSayA' tasya laghutvAt / AlokAbhAvavyaGgayatvamadhikameva kalpyam / na ca pRthivyAdInAmapyevamabhAvatvApattiriti vAcyam / tatra gandhAdenanyathAsiddhasya guNasya dravyatvavyavasthApakatvAt / tamasastu na tathAbhUto guNa upalabhyate / upalabhyamAnastvanyathAsiddha eva / kathaM vA vizeSaguNayogyatAmantareNa pratyakSamUrtatvamapyasya / bhAvadharmAropo'pyabhAvatvAnupasthitidazAyAmupapadyate abhAvatvAnupasthitistu doSavazAdeva samarthanIyA, doSastu tathAbhUtavastusvarUpameva adRSTAdikameva vA / padmarAgAdiprabhAyAM calanabuddherAzrayacalanAnuvidhAyitAniyamo nAstyeva kAraNavazAdanyatrApi prabhAcalanopalambhAt / yadvA" tamo yadi gatimat syAt tejo'bhAvAviSayakacAkSuSasAkSAtkArAviSayo na syAt / tathA yadi tamastejobhinnatve sati gatimat syAt "tejoviSayakacAkSuSasAkSAtkAraviSayagatimat syAt"-ityatra tAtparyAt / na ca pratiyogigrahAnupapattiH sarvatra tathAkalpanAt / tamomAtravyavahArastu prauDhaprakAzakayAvattejaHsaMsargAbhAvanibandhana eva / doSavazAt pratiyogino'navabhAsane'pi tejobhAvAvabhAsAvirodhAt" / abhAvatvagrahe hi pratiyogigrahApekSaNAt / tatra rAziSviva kazcit samudAyivyatirekaprayukta eva vinAzapratyayaH evamutpattipratyayo'pyUhyaH / nIlarUpAropaviziSTatejeM:saMsargAbhAvastama iti kecit" / atra cAkSuSapratyayaH kathamiti cintyam" / 1. I. O. reads rUpavattvepi niHsparzatvakalpanam , P reads * niHsparzavatvakalpanam , M, reads rUpavattve niHsparzakalpanA / 2. Ma reads ca instead of vA / 13. MI + I. O. drops vA / 4. Ma reads sparzavattvasyai; M1 reads sparzadraSyasya / 5. M1 reads mUrtApekSayA / 6. Mg+I.O. add bhapi here / 7. P reads kalpanIyam ; I.O reads kalpanAham / 8. Mg reads pRthivyAdeH instead of gandhAdeH / 9. I. O. drops guNasya / 10. P. reads tathA instead of prabhA0 / 11. Ma drops yadvA / 12-12 M1 drops this portion. M, reads tejo'bhAvaviSayaka. commentator zeSAnanta supports the reading accepted here / 13. P+Mg reads .virodhAcana / 14. M + M, + I. O read kibhivat / 15. Ma drops tejaH / 16. Ma+Pa read kazcit / 1. P reads taccintyam / Page #48 -------------------------------------------------------------------------- ________________ andhakAravAdaH / 11 4 yat punaruktam nIlaM tama iti pratyayasya bhrAntatve'nIlaM tama iti pratItiH kadAcidapi syAditi tanmandam / zarIre'haMpratyayavadupapatteH / ata eva yogino'pi tathApratyaya evonIyata iti nirastam / pecakAdInAM bAhyaloka nirapekSaM cakSugrahakamityasiddhameva / tatra tejo'ntarasya vidyamAnatvAt / ata eva te divA na pazyanti / tasya saurAlokenAbhibhUtatvAt / teSAM tatsahakRtacakSugrahitvaniyamAt / nAtrA''lokaH kiM punarandhakAra iti vyavahArastu nA'tra ghaTaH kintu tadabhAva itivadvivaraNarUpatvAdinA samarthanIyamiti sarvaM samaJjasam // zrIH // 1. M1+Mg drop pratyayasya / 2. Mg reads kasyApi / 3 P+I O. read tadapi mandam 1 4. Mg omits tatra / 5. M + I O omits te| 6. I.O. reads tatsahacaracakSurmAhitvamiti niyamAt / 7. Padds ityandhakAravAdaH / Page #49 -------------------------------------------------------------------------- ________________ (3) kaarnntaavaadH| 'kiM tatkAraNatvaM kAryaniyatapUrvavattitvaM vA kAryaniyatapUrvavartijAtIyatvaM vA / ananyathAsiddhaniyatapUrvavartitvaM vA kAryasahabhAve satyetadeva vA / sahakArivirahaprayuktakAryAbhAvavatvaM vA / anyadvA / nAdhaH kumbhakArapiturapi kumbhaM prati kAraNatvaprasaGgAt / AkAzAdeH kAryamAnaM prati kAraNatvaprasaGgAcca / kizca pUrvavartitvaM prAgabhAvAvacchinnasamayavartitvamiti cet , nai / tathA tayorakAraNatvaprasaGgAt / na hi prAgabhAvAvacchinne samaye prAgabhAvo varttate, samaye samayo vA / kiJcaivaM ghaTAdikaM prati rAsabho'pi kAraNaM syAt / tasyApi ghaTAdiniyatapUrvasamayavartitvAt / na hyanAdau saMsAre kasyApi ghaTasya pUrva rAsabho na vartate / ata eva nai dvitIyaH / AkAzAderakAraNatvaprasaGgAcca / na hyAkAzAdInAM tajjAtIyatvena kAraNatvamekavyaktitvena tatra jArabhAvAt / na ca jAtitvamupalakSaNam / upAdherapi tadavacchedakasyAbhAvAt / na hyAkAzAdikAraNatvaM kenApyavacchidyate / nApi tRtIyaH / ananyathAsiddhatvaM hyanyathAsiddhivirahaH anyathAsiddhizca prakArAntareNotpattirjaptirvA / anyatvaM ca kAryApekSayA'nyApekSayA vA / na taavdaadhH| daNDAderekAraNatvaprasaGgAt / na hi ghaTAdibhinnaprakAreNa dnnddaadenrnotpttiH| nityasya kAryamA kAraNatvaprasaGgAcca / evaM jJaptipakSo'pi nirastaH / na dvitIyaH / yatkiJcidapekSayA prakArAntareNotpattijJaptyoH sarvasAdhAraNyAt / ananyathAsiddhayanirvacanAdeva na caturtho'pi / tannirvacane tvananyathAsiddhaniyatapUrvavartitvena tattve zeSavaiyarthyAt / na ca kumbhaM prati kumbhakArapiturrapi kAraNatvavyudAsAtha sahabhAvo'pi vizeSaNamiti vAcyam / ananyathAsiddhayaiva tannirAsAt / kathamanyathA ghaTasahabhAve'pi na kapAlarUpAdeH kAraNatvam / kathaM vA kAryA'sahabhUtasya yAgAdeH kAraNatvam / na ca vyApAradvArA 1. I0. adds kAraNatvavivecanA / 2. M, drops na; P drops iti cet / 3. M, reads nApi / 4. P reads kAraNatvAvadhAraNam / 5. P adds bhapi / 6. P reads kAryamAnaM prati / 7. M1 drops api / 8. Ma drops api / 9. M+I.O. reads vyudAsAya / 10. P drops api / Page #50 -------------------------------------------------------------------------- ________________ kAraNatAvAdaH / tasya sahabhAva iti vAcyam / bAdhAt / na ca sahabhAvanirUpakatvameva sahabhAvArtha iti vAcyametadantarbhAvena kAraNa padArthatve vyApArAgrahadazAyAM kAraNavyavahArocchedaprasaGgAt / na ca vinazyadavasthakarmAdikAraNatvavyAvRttyarthaM sahabhAvoM vizeSaNamiti vAcyam / tatrApi svarUpayogyatArUpakAraNatvasyeSTatvAt / kAryAbhAvastu tatra sahakArivirahAt / kiJca, kAryasahabhUtatve satyananyathAsiddhaniyatapUrvavartijAtIyatvaM tvayA'pi vAcyam / na tu prativyakti kAryasahabhAvaH / anyathA kAraNatvAnizcayena pravRttiH kApi na syAt / sahabhAvasya kAryoMtpatteH pUrva nirUpayitumazakyatvAt / tajjAtIyatvaM tu vinazyadavasthasAdhAraNamiti kathaM sahabhAvenApi vizeSaNena tdvyvcchedH| nApi paJcamaH / sahakAritvanirvacane AtmAzrayaprasaGgAt / sahakAripadena tadanyavivakSAyAM virahapadena ca saMsargAbhAvavivakSAyAM ca taditarasaMsargAbhAvavivakSAyAM ca taditarasasaMrgAbhAvaprayuktakAryAbhAvavattvamityarthaH syAt / tatra kiM prayuktatvaM, janyatvaM vA vyApyatvaM vA vyApakatvaM vA / evaM kAryAbhAvo'pi prAgabhAvo vA atyantAbhAvo vA pradhvaMso kA / saMsargAbhAvatvena rUpeNa tritayamapi vA / na tAvadAdhaH prAgabhAvA'tyantAbhAvayorasAdhyatvAt / pradhvaMsasyApi daNDavirahAjanyatvAt / saMsargAbhAvatvena tritayasAdhAraNe'pyetadeva dUSaNam / nApi dvitIyaH / yAvat taditarasamavahite'pi tatra zilAzakalAdau vikalpitakAryAbhAvasya darzanAt / sahakArivirahavyatirekeNa kAryAbhAvasya sambhavAd avyApyatvAt / nApi tRtiiyH| prAgabhAvasya taditaravirahavyApakatvAbhAvAt / taditaravirahiNi" kacicchilAzakalAdau prAgabhAvAbhAvAt / evamatyantAbhAvo'pi na tditrvirhvyaapkH| taditaravirahiNi aGkarapAgabhAvavati bIjAdau tadatyantAbhAvAbhAvAt / evambhUtAtyantAbhAvasya zilAzakalAdAvapi vidyamAnatvenAtivyApakatvAcca / evaM pradhvaMso'pi / saMsargAbhAvavivakSAyAmatyantAbhAvamAdAya zilAzakalAdAvayatiprasaktistadavasthaiva / na caitadanurodhenA'nyonyAbhAvavizeSa eva kAraNatvamiti kalpanIyam / kluptapratiyogikAnyonyAbhAvasyA 1. M, omits tasya / 2. P drops kaarnntv-| 3. M, adds api / 4. M, reads sahakArinirvacane / 5. P reads tajjanyatvaM vA, tavyApyatvaM, taduvyApakatvaM vA / 6. Mg +I.O. read ajanyatvAt / 7. Pn-reads tatra tatra / e. P reads .vyatireke'pi / 9. P reads kAryAbhAvasambhavAt / 10. MI reads taditaravirahitve / 11. P+Ms+I.O. omit biijaadau| Page #51 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe tathAtvAt / atiriktAnyonyAbhAvakalpanAyAm tatpratiyogino'pyatiriktasya kalpanApAtAt / zakternAmAntarakaraNaprasaGgAcceti ||shriiH|| atrocyate-kAryaniyatapUrvavartijAtIyatvameva kAraNatvam / na cAkAzAderapi kAraNatvam / sAmAnyata iSTatvAt / na hyAkAzAdikaM na kizcidapi prati kAraNam / viziSya tu ananyathAsiddhetarapUrvavartitvAnu jIvivaTapUrvavartitvanirUpitaniyatasamavadhAnapratiyogijAtIyatvaM tat / ananyathAsiddhatvaM ca yatkArya prati yasya niyatAnvayavyatirekau tadupajIvanena yasyAnvayavyatirekau tadanarvacchinnAnvayavyatirekapratiyogitvam / prAgabhAvatvaM ca gandhAnAdhArasamayAnAdhArabhAvatvAdikamUhyam / yadvA sahakAriviraha~prayukta kAryAbhAvavattvameva kAraNatvam / asyaarthH| itaravyatirekAvachinnakAryAnutpAdavyApyatvam / anutpAdazvotpattyavacchinnapratiyogiko'tyantAbhAvaH / sa cotpattipratyAsattivirodhipratyAsattiko'to naatiprsnggH| evaM sahakAriprayuktatvAdidUSaNAnavakAzaH // shriiH|| cha // iti kAraNatAvAdastRtIyaH // 1. I.O.+P. read tattvAyogAt / 2. Pn reads (anyonyAbhAvaviSayakallpave, P+Ma+I.O. read-.klpne| 3. Pn reads nAmAntarakalpanApAtAt / 1.M+I.O. drop prati0 / 5. Pa reads viziSTaM tu / 6. P reads tadavachinna / 7. P+M, read vaikalya0 / 8. Found only in I.O. / Page #52 -------------------------------------------------------------------------- ________________ (4) padazaktivAdaH / 1 gavAdipadAnAM jAtAveva zaktiriti tautAtitAH / vyaktyAkRtijAtiSu zaktiriti gautamamatatattvavedinaH / tatraivaM vipratipattitaiH saMzayaH / gavAdipadanirUpita zakyatvaM jAtimAtravRtti na vA / jAtivAcakapadazakyatvaM jAtyaiti - riktavRtti na vA / abhidheyatvaM nityaprakAramAtravRtti na vA ityapi kazcit / tatra tautAtitAnAmayamAzayaH / vAkyArthapratipattyanukUlapadArthasmaraNajanakapadapadArthayoH sambandhastAvad vAcakatvaM nAma sakalavAdisiddham / tatsaGketo vA padArthAntaraM veti anyadetat / sa ca sambandhaH kutra kalpyatAm / jAtimAtre ca jAtivyaktyorveti vimarze jAyamAne jAtAveva tatkalpanA jyAyasI, nAgRhItavizeSaNAnyAyena, na tu vyaktau / anantAbhiH saha sambandhagrahasyAzakyatvAt / sAmAnyalakSaNAyAH pratyAsatteH pramANAbhAvenAnaGgIkArAt / tathAtve vyakteranyathAlAbhasambhavena tatra zaktikalpanasya gauravaparAhatatvAt / tadidamuktaM I " vizeSyaM nAbhidhA gacchet kSINazaktirvizeSaNe" iti / vyakteH kathaM lAbha iti cet AkSepAt / nanu vyaktiM vinA kimanupapannam / na tAvajjAtiH, vyaktiM vinApi jAtisvarUpAvasthAnAditi / maivam / jAterhi vyaktivRttitA niyateti kathamAkSepAnupapattiH / na ca jAtivyaktyoryugapatpratItidarzanAdAkSepyAkSepakabhAvAnupapattiriti vAcyam / gauravaprasaGgabAdhakabalena yugapatpratIterbhrAntatvakalpanasyocitatvAt / na ca jAtibhAnasAmagrI vyaktibhAnasAmagrI niyateti tadaiva vyakterbhAnaniyamAt kathamAkSepa iti vAcyam / jAtisAkSAtkAre hyayaM niyamo na tu tatsmaraNe'pi / nanu jAtimAtrajJAnAt vyaktimAtramAkSeptavyam / tathA ca vyaktivizeSalAbhaH katham / jAtivizeSapratisandhAnAd vyaktivizeSalAbha iti yadA'bhyupagataM 1. P reads vyaktyAkRtiSu jAtiSu / 2. P reads vipratipattijaH / 3. P reads jAtivyatirikta0 4 Padds vyaktibhiH / 5. Mg adds api, Padds vA / 6. Quoted in kAvyAnuzAzana viveka comm-on kAvyAnuzAsanam of hemacandra Bombay 1938 1 7. Pn reads jJAna instead of bhAna / 8. P+Mg read vyaktivizeSAkSepa / 9P+ Mg read yadyabhimatam ! Page #53 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe tadA jAtau vizeSo vyaktireva, tasyAzca bhAnaM jAtijJAne vRttameveti kiM kenAkSeptavyam / maivam / kiMciddhi vastu svata eva vilakSaNamiti nyAyena jAteH svata eva vilakSaNatvAt / anyathA anyo'nyAzrayAnavasthAprasaGgAd vyakteH prAdhAnyAnubhavAllakSaNA vyaktau AkSepe tUpasarjanatA sthAditi tadekadezinaiH / tadAhuH "jAtAstitvanAstitve na hi kazcid vivaikSati / nityatvAllakSaNIyAyA vyaktaste hi vizeSaNe // " [ zlokavArti, vAkyAdhikaraNa-311] iti / / viziSTagocarA ekaiva zaktiH kintu jAtiniSThatayA sA jJAtopayujyate vyaktau tu sA svarUpasatI / samAnasaMvisaMvedyatayA vyakterapi bhAnamiti gurumatatattvavedinaH / vyakteranvayaprakAratayA bhAnamiti gurumataikadezinaH / anumAnaM tvagovyaktyAkRtI na gozabdavAcye gotvaminnatvAt ghttvditi||shriiH|| atrocyate / gAmAnayeti vAkyazravaNAnantaraM prayojyavRddhasya gavAnayane pravRttidRzyate tAvat / sA ca gavAnayanajJAnasAdhyA, tacca jJAnaM gAmAnayetivAkyajanyam / vAkyaje , jJAne padosthapApita evArtho'nvayapratiyogitayA bhAsate iti vyavasthApitaM yogarUDhisthale / tathA ca gopadAd govyakteranupasthitau kathamanvayapratyayaH / AkSepopasthitasya vAkyajanyapratyaye'nvayapratiyogitvAbhAvAt / anyathA ghaTamAnayeti vAkyaM rUpasaMkhyAparimANapRthaktvAdikamAkSipya "tvanvayabodhamAdadhyAt / na caivaM, tathAnubhavAbhAvAt / kiM cAkSepe vyaktaH prAdhAnyena bhAna" na syAt / na ca lakSaNayA tadupasthitiriti vAcyam / zakyArthavyavahitavyaktibuddharatrAsiddhaH / kiJca yatra jAtyanvayAnupapattirnAsti gAM pazya ghaTaM pazyetyAdau tatra kathaM vyaktilAbhaH, lakSaNAyA abhAvAt / vyaktitAtparyavyatirekeNA'pi vyakte 1. Pn+M., drops anyonyAzraya / 2. P+M,+I.O. read bhATekadezinaH / 3. mudrite lokavArtike-Ateriti pAThaH / 1. Mg+I.O. read ko'pi / 5. M, reads vivakSyati / 6. mudrite-lakSyamANAyA iti pAThaH / 7. P reads (la)kSaNIyAyAste fg qvafastarit 16. M, adds f69 here. I S. P reads azafata, I.O. reads iti saMkSepaH / 10. P+I.O. drop ca / 11. P reads vAkyajapratyayAnvayapratiyogitvAbhAvAt , I.O. reads vAkyajanyapratyayAnvayapratiyogitAbhAvAt / 12. P+I.O drop tu here / 13. P reads vidadhyAt / 11. Pn reads jJAnaM instead of bhAnaM / Page #54 -------------------------------------------------------------------------- ________________ padazaktivAdaH / ranvayabodhadarzanAcca / na hi tAtparyajJAnaM vAkyArthapratipattijanakamiti pratipAditamadhastAt / na ca jAtipratyayAnantaramatra vyaktipratItiH kintu yugapadeva / na ca gauravabhayena Umakalpanam / pramANavato gauravasyApi nyAyyatvAt kizca, jAtau nirvikalpopasthitAyAM na zaktigrahaH kintu savikalpopasthitAyAM, jAtau ca vizeSaNaM vyaktireva / anyadvizeSato nAvadhAritamiti nAgRhItavizeSaNAnyAyasya vaiparItyamApatitama / evaM ca jAteH smaraNamapi savikalpakatayA vizeSaNApekSaM, vizeSaNaM ca tatra vyaktireveti samAnasaMvisaMvedyatayA kathamAkSepaH / nAnvayaprakArakatayA vyakterbhAnamapi tu prAdhAnyena / kizca padArthopasthitAvanvayaprakAratA syAt / vyaktyA vinA tu jAtyupasthitireva nAstIti kasyAnvaye vyaktiH prakAraH syAt / samAnasaMvisaMvedyatAniyame'pi jAtau zaktirna vyaktAviti cenna / zaktirhi sAmarthya, tacca kAryApekSam / kArya cAtra jJAnAtmakamekameveti kveM gauravam / na ca jAtiviSayatayA jJAnaM kArya na tu vyaktiviSayatayeti vAcyam / ubhayaviSayakaM jJAnaM padajanyamityasyaiva tadarthatvAt / kiJcAsmanmate padAnAM zaktiH saGketo na tu padArthAntaraM, sa ca vyavahAravalena jAtI vyaktAvapi gRhyate / na hi gopadAjjAtimAtraM vA'va hayate na tu vyaktiriti yuktimat / tasmAt saGketagrAhakasya jAtivyaktisAdhAraNasya pramANasiddhatvAdubhayatrApi saGketarUpA zaktiriti na kizcidanupapannam / etena gurUNAmarddhajaratI nirstaa| svarUpasatyAH zakteH padArthopasthityanaGgatvAt tadarthameva ca tasyAH kalpanAt / anyathA jAtAvapi svarUpasatyevAstAmiti asyApi vAcAvacaso'vakAzaprasaGgAt / tasmAjjAtivad vyaktirapi yathAsambhavamAkRtirapi padArtha iti nirdhArya sUtritamakSapAdena 'vyaktyAkRtijAtayastu padArthAH' [ nyAyasUtra 2. 2. 66] iti tadeva yuktamiti sarva samajasam // 4 // 1. Ma reads .pratItyanantaram / 2. P+I.O. read bhramakalpanam / 3. P drops vizeSato nAvadhAritamiti nA... / .P reads vizeSaNasApekSam / 5. Ma reads katham / 6. M, reads naye instead of mate / 7. Mg reads jAtivad vyaktAvapi / 8. P reads vAcAlavacasaH / Page #55 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe (5) shktivaadH| _ atha shktiH| tatra vipratipattiH / ayaM bahniAhAnukUlA'tIndriyAdviSThadharmasamavAyI na vaa| anukUlatvaM ca kAryAbhAvaniyatAbhAvapratiyogitvaM kAraNatadavacchedakobhayasAdhAraNam / atIndriyatvaM ca sAkSAtkAratvaniyAmakapratyAsatyanAzrayatvam / yadvA vahniniSThadAhakAraNatvamatIndriyadharmAvacchedyaM na vaa| . tatra pareSAmayamAzayaH / yAdRzAdeva karatalAnalasaMyogAdAho jAyate tAdRzAdeva sati pratibandhake na jAyate / pratibandhakatvaM ca kAryAnukUlakiJciddharmavighaTakatvameva / tatra na pratibandhakasya dRSTavighaTakatvam / dRSTasya pUrvavat pramANasiddhatvAt / na cAdRSTavilambAt kAryavilamba iti vAcyam / dRSTa kAraNakalApe satyadRSTavilambasyAsiddhatvAt / anyathA satyaSyantyatantusaMyoge kadAcit paTAnutpattiprasaGgAt / satyapi karmaNi vA kadAcidvibhAgAnulpattiprasaGgAt / tasmAdatIndriyakiMciddAhAnukUlavighaTakatvaM pratibandhakatvaM maNyAderanyathA'nupapattyA kalpanIyamityarthApattireva zaktI pramANam / na ca pratibandhakAbhAvenAnyathAsiddhiH abhAvasyAtiriktasya mayA'naGgIkArAt, aGgIkAre vA kAraNatvasya bhAvatvavyAptatvAt, bhAvatvasyAbhAve nivRttyA kAraNatvasyAnivRttaH / kiJca / na pratibandhakAbhAvatvena kAraNatvam / anyonyAzrayaprasaGgAt / pratibandhakatvaM hi kAraNIbhUtAbhAvapratiyogitvaM, tacca kAraNatvagrahAdhInagrahaM, kAraNatvaM ca tadgrahAdhInagrahamiti / nApi maNyAdhabhAvatvena / maNisamavadhAne'pi tadanyonyAbhAvamAdAya dAhaprasaGgAt / nApi maNiprAgabhAvatvena / utpannavinaSTe maNau dAhAnutpAdapasaGgAt / nApi maNipradhvaMsatvena / anutpanne maNau dAhAnutpAdaprasaGgAt / nApi maNyatyantAbhAvatvena utpanna vinaSTe maNAvatyantAbhAvasya tadA'bhAvAt / nApi maNyAdisaMsargAbhAvatvena / anyonyAbhAvAtiriktasya saMsargAbhAvasya nivaktumazakyatvAt / tathAhi-tat saMsargAbhAvatvaM saMsargapratiyogikAbhAvatvaM vA tAdAtmyAtiriktapratiyogikAmAvalaM vA / anyadvA / nAdyaH / saMsargAnyonyAbhAve'tivyAptatvAt / na dvitiiyH| tAdAtmyAtyantAbhAve'vyApakatvAt / nAntyo'sambhavAt / kizca / maNyabhAvasya kAraNatve maNeH pratibandhakatvaM na syAt / 1. P reads sahajazaktiH / Page #56 -------------------------------------------------------------------------- ________________ shktivaadH| pratibandhakatvaM hi kAryAnukUlakizciddharmavighaTakatvaM, na ca maNiH kizcidanukUlaM. vighaTayati svata evAnukUlavighaTanarUpatvAt / kiJca, pratibandhakasadbhAve'pyuttejakasamavadhAne dAhadazenAt kathaM vyabhicArAt pratibandhakAbhAvasya kAraNatvaM, na coteja sadbhAvena prativandhakasadbhAvaH / uttejakAbhAvaviziSTapratibandhakAmAvastarhi kAraNaM, viziSTaM ca vizeSaNavizeSyatatsambadhAtiriktaM nAsti / tathA ca vizeSaNavizeSyatatsambandhAbhAvAH pratyeka kAraNaM militA vA / nAdyaH / pratyeka vyabhicArAt / na dvitiiyH| abhAvamelakAbhAve'pi dAhadarzanAt / na ca viziSTAbhAvo'tirikta eveti vAcyam / viziSTasya hi vizeSaNAdyanatireke viziSTAbhAvasya vizeSaNAdyabhAvAtireke kA pratyAzA ? / na ca viziSTamatiriktameva / pratikSaNaM yatkizcidavizeSaNAvazyakatvena kSaNabhaGgaprasaGgAt pratyabhijJAnaM ca kacidapi na syAt / vizeSagAdinaiva viziSTavyavahAropapattAvatiriktavikalpanA yogAcca / kiJca, maNyAdisamavadhAnadazAyAmuttejakasadbhAve yo dAho jAyate sa kiM pratibandhakaprAgabhAvaMta uta pratibankadhvaMsAt tadatyantAbhAvAdvA / na taavdaadhH| asiddheH / prAgabhAvasya kAryakonne yatvAt / na dvitIyaH / uttejakApanaye'pi dAhaprasaGgAt / dhvaMsasya vidyamAnatvAt / ata eva na tRtIyaH / atyantAbhAvasya nityatvAduttejakApanaye'pi dAdaprasaGgAt / kiJca, na maNyAdisaMsargAbhAvatvena kAraNatvaM, tathA ca tatsamavadhAne'pi yatkizcinmaNisaMsargAbhAvamAdAya dAhaprasaGgAt / na hItarasamavahitadaNDasamavadhAne daNDAntaravilambena kAryavilambo dRzyate / kiJca, praharaM mA dahetyAdau mantrasya pratibandhakatvaM vAcyam / tathA ca tadabhAvasya kAraNatve praharAbhyatara eva dAhaH syAt / mantrasya zabdarUpatayA''zutaravinAzitvAt / kiJca, tArNAdo vatitvamaiyojakaM na tRNatvAdikaM 1. P reads .vizeSaNAvacchedakatve / 2. P reads (a)tiriktakalpanAyogAcca / 3. Pn reads samavadhAne / 4. P reads . prAgabhAvAt / 5. Pn reads uttejakApanaye'pi dhvaMsasya vidyamAnatvAddAhaprasaGgAt / 6. I.O. + P read sadAtanatvAt / 7. Pn reads uttabhaka0 / 8. P reads maNyAdisaMsargAbhAvasya saMsargAbhAvatvena / 9. P reads tathA cetarasamavadhAnepi yatkiJcitmagisaMsargAbhAvamAdAya maNi samavadhAnepi / 10. Pn reads na hotaradaMDasamavadhAne / 11. P leads vahnijanakatAprayojanakam / Page #57 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe vyabhicArAt / anyasyAnugatasyAbhAvAt tRNAdInAmekazaktimattvaM prayojaka vahnitve' svIkarttavyam / kizca / pipAsopazamanasamarthamidaM jalaM jalavAdityatra sAmarthya tAvadanumIyate / tattAvana pipAsopazamanakAraNatvam / taddhi pipAsopazamanasvarUpayogyatvaM vA / sahakAriyogyatvaM vA / naadyH| svarUpayogyatvasya pratyakSeNaiva grahAt / na dvitIyaH / vyabhicArAt / na hi sarva jalaM pipAsopazamanasahakAriyogyaM bhavatIti niymH| tasmAt sAmarthya kAraNatvAtiriktamanumeyaM, tadevaM ca zaktiH / evaM vyasthite'numAnamapyucyate / ayaM vahniAhAnukUlAtIndriyaikavRttidhamaMsamavAyo dAhakAraNatvAdAtmavat / na cAtmatvamupAdhistejodvayaNuka eva sAdhyAvyApakatvAt / atrApi dAhAnukUlasyAtIndriyasparzasya vidyamAnatvAt na cAsau na dAhahetuH / udbhUtoSNasparzamAtrasyaiva tattvAt / yadvA karatalAnalasaMyogaH kAryAnukUlAtIndriyadharmasamavAyI kAraNatvAdAtmavat / atrAtmatvopAdheH sAdhyAvyApakatvaM sphuTameva / na ca drvytvmupaadhiH| dharmAdharmAdau sAdhyAvyApakatvAt / atra dharmatvAdereva tathAbhUtasya vidyamAnatvAt / na cAtIndriyapratiyogikasAdRzyena siddhasAdhanam / sAdRzyapadArthasyAbhAvAntarbhAvenAsamavetatvAt / vahniH kAryAnukUlA'tIndriyaikavRttidharmasamavAyI kAraNatvAdAtmavaditi vA / / cha / __evaM prApte'bhidhIyate / anyathA'nupapatyA zaktiH kalpanIyA / na cAtra sA, pratibandhakAbhAvenopapatteH / na cA'nyonyAbhAvamAdAya atiprasaGgaH prAgabhAvatvAdinA'nanugamo vA saMrgAbhAvatvena kAraNatve tayonirAsAt / na cAnyonyAzrayaH, maNyAdisaMsargAbhAvatvenaivopasthite kAraNatvagrahasya mukaratvAt / na caanyonyaabhaavsNsrgaabhaavyorbhedH| ApAtataH saMsargAvacchinnapratiyogikAbhAvatvapratiyogyavRttisadAtanAbhAvatvayordhyAvartakayovidyamAnatvAt / na ca saMsargAvacchinnapratiyogikAbhAvatvamanyonyAbhAvavizeSe'tiprasaktam / tathAhi 1. P reads vahnijanakatve / 2. P drops jalam / 3. P reads tadapi / 4. P reads prahaNAt / 5. Pn reads saiva / 6. M. drops ayaM / 7. P reads atIndriyasya sparzasya / 8. Pn reads tathAtvAt / 9. Pn reads prApte bramaH / 10. I. O.+MI read anyathA'nupapattyAdizaktiH / 11. I.O.adds vaktuM / 12. Pn drops bhApAtataH / Page #58 -------------------------------------------------------------------------- ________________ shktivaadH| 21 gRhadhRtabahughaTamadhyAdekasmin vahirAnIte ghaTe'dhunA gRhasaMsargighaTabhinno'yaM ghaTa iti vyavahAro'sti / na ca tadghaTavRttyanyonyAbhAvasya pratiyogitAvacchedaka ghaTatvaM, ghaTatvasya tatrApyanuyogini vRtteH / tasmAdavazyaM tadanyonyAbhAvasya saMsargaH pratiyogitAvacchedaka iti svIkartavyamiti vAcyam / abhAvasthale nirasanIyatvAt / na ca pratiyogyavRttisadAtanAbhAvatvaM ghaTapaTau nAyaM ghaTa iti vyAsajyapratiyogikAnyonyAbhAve'vyApakamiti vAcyam / tasyA'pyabhAvasthale nirasanIyatvAt / na cAbhIvasya kAraNatve maNerakiJcitkaratvena prtibndhktvaanuppttiH| maNeH pratibandhakatvAbhAvAt / kintu maNyAdikameva sAmagrIvighaTanarUpaM / tatprayoktA puruSaH pratibandhakaH / na ca viziSTasyAnatireke tdbhaavaatirekaanuppttiH| pratiyogibhedenevAvacchedakabhedenApyabhAvabhedasvIkArAt / bhavati hi kevaladaNDasadbhAve kevalapuruSasadbhAve tadubhayAbhAve ca daNDI puruSo nAstIti vyavahAraH / viziSTAbhAvasyAtireke'pi katamo'sAviti cet na, tdnupnyaase'pykssteH| atinirbandhakaraNe'tyantAbhAva iti gRhANa / na cAtyantAbhAvasya sadAtanatvAduttejakApanaye dAhaprasaGga iti vAcyam / vizeSaNAdhanyatamAbhAvasya viziSTAbhAvapratyAsattitveneSTatvAt / yadvA vizeSaNAdhabhAvenaiva viziSTAbhAvavyavahAropapattau nAtirikta viziSTAbhAvakalpanam / na cAnugamAbhAvaH viziSTavirodhyabhAvatvenevAnugamAt / na ca kizcitpratibandhakasadbhAve pratibandhakAntarAbhAvamAdAya dAhApattiriti vAya, pratibandhakasajAtIyAsamAnAdhikaraNapratibandhakasaMsargAbhAvasya kaarnntvaat| tathaivA'nvayavyatirekAbhyAmavadhAraNAt / pareNApi zakti prati pratibandhakAbhAvahetutAyo vyavasthApyatvAt / praharaM mA dahetyAdau tu tathAbhUtAbhiprAyaviSayasamayasyaiva pratibandhakatvaM, tathA ca nAtiprasaGgaH / na ca tArNAdAvaikajAtIyaprayojakatayA zaktisvIkAraH / zaktiM vinA'pi pvnaadikaarnnaadevopptteH| zaktivAdinA'pi vijAtIyAnAM kAraNAnAmekajAtIyazaktimatvasyAnabhyupagantavyatvAt / anyathA kAryavizeSAt kAraNavizeSAnumAnaM kAraNavizeSAbhAvAt tatkAryavizeSAbhAvAnumAnaM ca kacidapi na 1. P reads (a)nyonyAbhAvatvavyApakam / 2. P reads na cAbhAvakAraNatve / 3. P reads vighaTana / 4. P adds api / 5. P read vizeSaNAdyanyatamAbhAvena / 6 P drops vAcyaM / 7. Mg drops saMsarga0 / 8. my drops prati / 9. P adds ca / 10. P reads jAtyaprayojakatayA / 11., my drops *vizeSaand o(a)bhaav| Page #59 -------------------------------------------------------------------------- ________________ 22 nyAyasiddhAntadIpe syAt / tajjAtIyazaktimato'nyasmAdapi tatkAryotpattisambhAvanAyA: jAgarukatvAt / tathApi tRNAdInAM vahni prati kathaM kAraNatvagrahaH / teSAM dahanamAtraM prati vyabhicArAt / dahanA'vAntaravizeSasya ca kAraNatAmahottarakAlInatvAt / na ca tRNAdyanyatamatvaM niyAmakaM, vizakalitasamavadhAne'pi kAryotpAdaprasa gAt / vyaktivizeSAnvayavyatirekayoH raasbhaadisaadhaarnntvaaditi| maivaM, tulyatvAt tavApi naikazaktimattvena kAraNatvaM gRhyate / kintu kAraNatvagrahAnantaraM zaktikalpa yuktam / anyathA rAsabhasyApi vanizaktikalpanAprasaGgAt / tathApi yadi suhRdbhAvena pRcchasi tadocyate-yajjAtIyamelakot tRNAsamavadhAne kArya na jAyate tajjAtIyamelakAdeva tRNasamavadhAne jAyata ityevaMrUpA'nvayavyatirekAbhyAmeva tadavadhAraNAt / na caitat rAsabhAdisAdhAraNaM, tRNAsamavahite tasmin melake rAsabhasamavadhAne'pi kAryAnutpAdanAt, daNDavyatirekeNApi paTotpattidarzanavat tRgavyatireke'pi dahanotpattidarzanAt kathaM tRNakAraNatAgraha iti cenna / ebhUtavyabhicAragrahasya pUrvoktAnvayavyatirekAparipanthitvAt / yatra tu na tathAbhUtAnvayavyatirekagrahastatra tathAbhUtavyabhicArasya virodhitvAt / anyathA vahnayarthinAM tRNAdiSu niHzakaM pravRttyanupapatteH / yadvA pradIpAdiSvavAntarajAtibhedasya pratyakSasiddhatvAt viziSyavAnvayavyatirekAbhyAM kAraNatvagraha iti na kizcidanupapannam / / pipAsopazamanasamartha jalamityAdau sahakArivirahaprayuktakAryAbhAvavattvamevAnumeyaM tathAcaitadanurodhenApi na shktisiddhiH| nanu dIpasya bIjoparinayanam aGgurapratibandhakam, anyathA tadanantaram aGkurotpAdaprasaGgAt, tasmAdagatyAGakurotpAdAnukUlaM bIjaniSThaM kizcidatIndriyaM dIpoparinayanasya vinAzyamavazyaM svIkaraNIyamiti / maivam / dIpopari sambandhAtyantAbhAvAsyAnAditatsaMsargAbhAvasya vA kAraNatvAt / na cAnumAnAt shktisiddhiH| prathamAnumAne'cAkSuSadravyatvasyopAdheH" sattvAt / dvitIyAnumAne pratyakSaguNAnyatvasya 1. P+mg drop tat0 / 2. P reads grahottarakalpyatvAt / 3. P+m, read na cAnyatamatvaM / 4. ma drops yadi / 5. ma adds ena / 6. m, adds ca / 7. P reads kAryAnutpAdAt / 8. Pn+m1 read tathA vyabhicArasya / 9. ma has dIpAdi / 10. P+mg read nAjukurapratibandhakaM tadanantaramaMkurotpAdaprasaGgAt 11. P reads (u)rAdhitvAt, Pa has adavyadravyatvasya / Page #60 -------------------------------------------------------------------------- ________________ 23 zaktivAdaH / saMyogetaratvasya vopAdheH sattvAt / ekavRttyA sAdhyavizeSaNe dravyatvasyaivopAdheH sattvAt / tRtIyAnumAne sthitisthApakena siddhasAdhanAt , acAkSuSadravyatvasya copAdhestathaiva sattvAt / sarveSAmaprayojakatvAcceti // 5 // 1. my drops saMyogetaratvasya / I.O.adds paMcamo vaadH| 2. P adds iti sahajazaktivAdaH, Page #61 -------------------------------------------------------------------------- ________________ (6) aadheyshktivaadH| nanvastvAdheyazaktiH / tathAhi vrIhIn mokSatItyAdau vraudyAdInAM prokSaNAdau karmatA' pratIyate / sA ca tatphalAdhAratvavyatirekeNAnupapadyamAnA vIyAdestatphalAdhAratAmavagamayati, kathaM vAnyathA prokSitasyaiva vrIheruttaratropayogaH / prokSaNasya ciradhvastatvAt / na ca prokSaNamupalakSaNaM dhvaMsavyApArakaM vA yAgAdAvapi tathAbhAvaprasaGgAt / prokSaNasya puruSasamavetasaMskArajanakatve vrIhikarmatAnupapattaruktatvAt / na ca saMskAreNa paramparAsambandhAt karmatopapattiH / sAkSAtsambandhabAdhe paramparAsambandhasya kalpanAhatvAt / atiprasaGgAcca / kiJca, kAminIcaraNAghAtAt puSpodayadarzanAdAghAtajanyAtizayAzrayatvamazokasya kalpanIyam / tathA kAMsyAdau bhasmAdisaMyogenAvazyamaitizayAzrayatvaM svIkartavyam / anyasya tatra zuddhipadArthasya nivaktumazakyatvAt / evaM pratimAdAvapi pratiSThAdiprayojyamatizayAdhAnamUhanIyam / kiJca, kalamAderAparamANvantabhaGgAt paramANuSvavAntarajAterabhAvAt kathamatizayAdhAnamantareNa tebhyaH kAryavizeSo jAyata iti // atrocyate / prokSaNajanyasaMyogarUpaphalabhAgitvenaiva vrIhikarmatopapattau na tadartha vrIhiniSThAtizayakalpanam, na ca saMyogasya na prokSaNaphalatvam , uttarasaMyogAvacchinnadravadravyakarmavizeSasyaiva prokSaNapadArthatvAditi vAcyam / grAma gacchatItyAdAvapi tathAtvena grAmakarmatvAnupapattiprasaGgAt / tasmAdyathA tatra gamanavizeSaNatve'pi saMyogasya tadAdhAratayA grAmakarmatvaM bhavati tathA'trApi vAcyam / kathamanyathA saktUn prokSatItyAdau laukikamokSaNe saktUnAM karmatvam / kiJca, vrIheH prokSaNajanyasaMskArAzrayatve kalpyamAne prativrIhi bhinnAH saMskArAH kalpanIyAstAvavRttireka eva vA / na taavdaadyH| gauravaprasaGgAt / na dvitiiyH| kizcidvIhinAze tannAzasyAvazyakatvena vIDantarasyA'pyuttaratropayogo" na syAt / na ca yAvadAzrayanAzAt tannAza iti yuktam / 1. P+I.O. read prokSaNAdikarmatA / 2. P reads dhvaMsavyApArakatva / 3 P adds ca / 4. P reads sAkSAtsambandhAbAdhe....kalpanAnahatvAt / 5. P adds asya / 6. P+mg add oboja / 7. Pn omits tebhyaH, m adds eva / 8. my drops bhavati / 9. P adds iti / 10. mi reads prativrIhivyaktibhinnAH, P reads bhinnasaMskArAH / 11.P reads prayogaH / Page #62 -------------------------------------------------------------------------- ________________ AdheyazaktivAdaH / . 25 yAvattvasyApi gauravakaratvenAnavacchedakatvAt / yadvA puruSasamavetenApi saMskAreNa svarUpasambandhAt vrIheH karmatopapattiH / kizca kiM tatkarmatvaM yasyAtrAnupapattiH / na tAvat kriyAphalabhAgatvaM ghaTaM jAnAti devadatta ityAdau jJAnalakSaNakriyAjanya saMskAraphalabhA gitvenAtmano'pi karmatvaprasaGgAt / na cAnyasamavetakriyAphalabhAgitvaM karmatvam / AtmAnamAtmanA jAnAmItyatrAtmano'karmatvaprasaGgAt / na cAtmano'trAmukhyaM karmatvaM, mukhyatve bAdhakAbhAvAt / tasmAt karaNavyApAraviSayakAraka - tvAdikamanyat karma lakSaNaM vAcyam / tathA ca vrIheH prokSaNaphalAnAzrayatve'pi na karmatvAnupapattiH / kAminIcaraNAghAtavyApAratvena vRkSasyAtizayakalpanamapi na vAcyam / caraNAghAtajanitAdhyAtmikavAyukriyAjanita bhAgAntarAkarSaNena vRkSopaSTambhAdapi tadupapatteH / caraNAghAtena tattatkartRsamavetamapUrvamutpadyata iti kecit / na cA'nyasya zuddhipadArthasya nirvaktumazakyatayA kAMsyAdau bhasmAdima~yojyAtizayakalpanamiti yuktametat tattatsamayAvacchedena bhasmAdisaMyoga pratiyogi kAnAdisaMsargAbhAvavirahasya tatsamAnakAlInacANDAlAdisparzAdipratiyogikayAvadanAdisaMsargAbhAvasamAnAdhikaraNasya zuddhipadArthatvAt / " evametadviparyayeNAzuddhipadArtho'pi nirvaktavyaH / yadvA zuddhijanakatvAbhimatenAmlAdisaMyogena tAmrAdau tattaddevatAsannidhireva kriyate, sa eva zuddhipadArthaH / aspRzyasambandhena tu tadvirahaH / sa eva cAzuddhipadArthaH / anye tu bhasmAdiprayoktRniSTha eva saMskArastena janyate / sa eva zuddhipadArthaH iti / azaucApAdakena tadapanayo janyate sa evAzuddhipadArthaH ityAhuH / pratimAdau tu pratiSThAdinA devatAsannidhireva kriyate / sa cA'haGkAramamakAlakSaNaH / tathA ghaTAdAvapi zuddhapratijJAdikamapekSya pratiSThAdividhinA jayaprayo htbhUto dharmo janyate / 'avizuddhimapekSya bhaGgaprayojako'dharmo janyate / evaM paramANugata pAkajavizeSaguNAt tattatpArthiva kAryavizeSo draSTavyaH / jalAdau tu aSTAdinimittabhedAt kAryavaicitryamUhanIyam / na ca zaktivyavahArAnyathA'nupapayAtiriktapadArthakalpanam kAraNatvenaivopapatterityuparamyate ||6|| ||" O. 1. Mg reads AtmanAtmAnaM / 2. P reads (a) mukhya karmatvaM / 3. P+I. add kAminI0 1 4. P reads bhasmasaMyogaMprayojya0 5. Mg+P_drop api / 6. Preads snAnAdiyogena tantrAdau / 7. Mg reads * mamakArapravAha - lakSaNaH / 8. P reads azuddhapratijJAmapekSya | 9. P. reads pAkajaguNavizeSAt, M1 reads pAkavizeSAt / 10. P adds here mantrite vizeSaH / 11. I. O adds iti zaktivAdaH. But P has iti bhAdheyazaktivAdaH / 8 Page #63 -------------------------------------------------------------------------- ________________ (7) mano'NutvavAdaH / ; manastvaM paramANuvRtti na vA / mUrttatvaM niHsparzavRtti na vA / 'aNutvaM vA tathA na vA / yadvA sparzavattvaM aNutvasamAnAdhikaraNAtyantAbhAvapratiyogi na veti vipretipatteH saMzayasambhave vicArAvatAraH / sukhapratItiH sakaraNikA kriyAtvAt rUpapratItivaditi pramANaM na samIcInaM zarIrAdinA siddhasAdhanAt / nApyasAdhAraNakaraNikeni sAdhye nirdeze'pi marneH siddhiH / niHsparzatvAdyanullekhitayA cArthAntaratvAt / nApIndriyakaraNiketi sAdhyanideze' tatsiddhiH / tvacaiva siddhasAdhanAt atireke'pyaNutvAdyasiddhiH vibhrutvenaivopptteH| sarvadA sparzarahitadravyatvAdervibhutvasAdhakasya vidyamAnatvAt / na ca vibhutvapakSe vyAsaGgAnupapattiH / vyAsaGgasyaiva jJAnAntarotpattau pratibandhakatvAt / ekadA'nekakriyAjanakatvAnupapattezca / na ca sukhAdiprAdezikatvAnupapattiH, viSayasambandhaprAdezikatvenaivopapatteH / mano'NutvapakSe'pi tasyaivopajIvyatvAt / anyathA'NumAtradezatA sukhasya syAt / sarvAGgINameva sukhamutpate / bubhutsAyA eva vyAsaGge niyAmakatvamanyasya vA kasyacinniyAmakatvam / kathamanyathA mano'NutvapakSe vINAnAdAkarNanavyAsaktasya na punarbherIravAkarNanamiti niyamaH / kathaM vA dvitricchinnagodhAzarIrabhAge ceSTodgamaH prayatnavadAtmanaH saMyogasya kAraNatvAt, tasya ca manassaMyogaM vinA'nupapatteH // 7 // cha // atrocyate / vyAsaktasya devadattasya ghaTasaMyuktaM tvagindriyaM ghaTasAkSAtkArakAraNa kiJciddravyasaMyogarahitaM tadA ghaTasAkSAtkArAjanakatvAt tvagindriyAsaMyukta paTavaditi tAvadavyApaka karaNasiddhi: / tasya sAvayavatvakalpanAyAM gauravamityanavayavatve vyavasthite na ca tat sparzavat, sparzavato gandhagrAhakasya prANatvaprasaGgena rUpAdyagrAhakatvaprasaGgAt / evaM taijasatve cAkSuSatva - prasaGgenApi gandhAgrAhakatvamApAdanIyam / - manasaH 1. This is missing from here to naveti inPI. O +Mg1 2. P_* reads vipratipattisambhave / 3. Mg reads siddhasAdhanatvAt 4 P reads siddhiH / 5. Mg drops nirdeze / 6. Pn reads iSyamANatvAt 7. P reads kriyaH prayojakatva 0 / 8. P reads niyAmakatvAt / ".. P reads fafafara zarIre / 10. P reads ( A ) tmasaMyogasya / 11 P reads manoyoga / 12. P reads prANatvaprasaGga rUpAdyagrAhakatvaprasaGgAt / Page #64 -------------------------------------------------------------------------- ________________ 27 mano'NutvavAdaH / yadvA sukhAdipratIti'rindriyakaraNikA janyasAkSAtpratItitvAdrUpapratItivadityapi manasi mAnaM, na ca tvacA siddhasAdhanam / sparzopagraheNaiva tatkAraNatvAvadhAraNAt / na caivamaNutvAdhasiddhiH, dhArAvAhanajJAnakramavad vyAsaGgasyopapaneriti vAcyam / tatra hi pUrvapUrvajJAnApekSikatvamevottarottarasya vizeSaNajJAnatvenApekSaNAt / nanu tathApi bubhutsaivAstu niyAmikA tasyA avazyaM niyAmakatvenAGgIkartavyatvAt ghaTAyonmIlane paTaprakAzanaM krameNa bhavati bubhutsApagamAt tasmAdanyathAsiddhasya vyAsaGgasya kathaM mano'NutvasAdhakatvamiti / maivam / sukhAdiprAdezikatvaniyamArtha prAdezikamasamavAyikAraNatvamaGgIkArya vibhukAyeM tathaivAvadhAraNAt / na ca zarIrasaMyogasya tathAtvaM sakalazarIrAvacchedena tadutpattiprasaGgAt / na ca tadavayavAnAmavacchedakatvam / avayavAvyApisukhasya darzanAt / na ca tatrA'panyasyAvacchedakatvam ananugamAt / na ca vibhumanaHsaMyoga evAsamavAyikAraNaM prAdezikatvAnupapattiprasaGgAt / na ca tatrA'pyavyApyavRttyavacchedakakalpanA, zarIrAdInAmavacchedakatve doSasyoktatvAt / atiriktasyAsiddhatvAt , siddhatve vA tadeva mana:sthAne'bhiSicyatAm / yogazAstrabodhitapratyAhArAnyathA'nupapattyA ca mano'Natvasiddhirzita kecit / . na ca manoNutvapakSe'NumAtradezatApattiH sukhAdInAmiti vAcyam / yAvadavacchedenAsamavAyikAraNaM vartate tAvadavacchedena kAryamapi / na tu tAvadavacchedenaiveti niyamamaGgIkurmaH / na ca dvitricchinnagodhAzarIracalanA'nupapattiH manontarapravezasyAdRSTayazAdupapatteH / samayasaukSamyAnAkalanAdvA tatra yaugapadyAbhimAnaH / vegavatprANapaknasaMyogAt calanopapattiriti kecit / evamaNutve siddhe pUrvanyAyena pRthivyAdibhinnatve ca sparzakalpanAyAM kalpanAgauravameva bAdhakamiti" na kiJcidanupapannam ||shrii 7 // . 1. Pn+my read sukhAdyupalabdhiH / 2 Pn reads dhArAvAhikajJAnakramavat / 3. P reads pUrvapUrva jJAne cottarasya : 1. P reads bubhutsApagame vA / 5. M adds vAcyam / 6 P+I. O. add ash| 7. Pn rea !s ananugatatvAt / 8. P reads 0 dezavRttitA / 9. P reads ca instead of tu / 10. MI reads calanAnyathAnupapattiH / 11. P misses eca bAdhakam / 12. I. O. adds iti mano'NutvavAdaH smaaptH| Page #65 -------------------------------------------------------------------------- ________________ (8) zabdaprAmANyavAdaH / iha hi zabdasya svAtantryeNa prAmANyamanicchanto'numAnAntarbhAvena tatprAmANyamicchanti vaizeSikAdayaH / teSAmayamAzayaH / gAmAnayeti vAkyazravaNAnantaramanvayapratItistAvadanubhUyate vAkye cAkAMkSAdimattvapratimaMdhAnaM tadarthapratipetyanukUlatayA'vadhRtam / tathA cAkAMkSAdimatpadakadambakapratisandhAnasyAvazyakatayA tasya ca smAritArthasaMsargavijJaptipUrvakatvaniyamenA'numAnAdevatatphalasiddhau kimiti zabdasya pramANAntaratvAbhyupagamaH / tathAhi etAni padAni 'svasmAritArthasaMsargajJAnapUrvakANi AkAGkSAdimatpadakadambakatvAt / gAmabhyAjeti padakadambakavaditi jJAnAvacchedakatayA saMsargasiddhiranumAnAdeva sambhavati / 'atrArthapakSake'numAne sAkSAdeva sNsrgsiddhiH| evaM hi tat / ete padArthA mithaHsaMsargavanta AkAGkSAdimatpadakadambakasmAritArthatvAt gAmabhyAjeti padakadambakasmAritapadArthavat / na ca saMsargavizeSAsiddhiH, pratiyogina eva tatra vizeSatvAt, tasya ca pakSadharmatAbalAt siddhayavirodhAditi ||shrii|| atrocyate / ghaTamAnayetyasya vAkyasya vaktRjJAnAnumApakatve'pi tatra pratiyogivizeSoparaktasaMsargagocaratve'pi na ghaTakarmakAnayanasiddhiH / tatra pakSadharmatAyA asAmarthyAt / ghaTAnayanayoranyathA'pi saMsargasambhavAt / evamarthapakSake'pi dUSaNamUhanIyam / yatra vA vakturna saMsargajJAnaM zukavad vAkyamAtramasau prayuGkte tatra kathaM vaktajJAnAnumApakatvam / na ca tatra saMsargapratyaya eva na jAyate, bAdhAbhAvAt , pratIteranubhavasAkSikatvAcca / ___ kizca keyamAkAGkSA yayA heturvizeSaNIyaH / na tAvat pratipAdyajijJAsA ghaTo bhavatItyasya rUpAdivizeSAkAGkSAyAM sAkAGkSatvaprasaGgAt / 1.P adds tatra / 2. M, reads pratyaya instead of pratipatti / 3. P reads tasya svsmaarit.| 4. P reads tadutpattiphalasiddhau / 5. P reads tAtparyaviSayasthasmArita / 6. P+Mg drop atra / 7. P adds tAparyaviSayamithaH / 8. P+Mg+I. 0. drop padakadambaka0 / 9. P+Mg drop tatra / 10. Pnto gocaratve'pi ghaTakarmakAnayanAsiddhiH / 11. P.+Mg+I. O. read (a)numAnam / 12. P+Mg+I. O. read bAdhakAbhAvAt / 13. M. reads o (mA)kAGkSayA / Page #66 -------------------------------------------------------------------------- ________________ shbdpraamaannyvaad| tathA ca kiJcidapi vAkyaM na' nirAkAGkSa syAt / samabhivyAhRtapadArthaviSayA seti cet , na, etasyAH sarvatrAbhAvAt / tathAhi anicchannapi cakSurAderiva vAkyAdanvayamanubhavati / evamapi sA jJAtA na kAraNaM bhavati pramANAbhAvAt / tathA ca kathamanayA manassaMyogAdineva hetuvizeSaNIyaH / na cAnvayAnupapattirAkAMkSA, ayameti putro rAjJaH puruSo'pasAryatAmityatra puruSAnvayenApyupapannasamabhivyAhArasye rAjJa ityasya putre sAkAGkSatAvirahaprasaGgAt / na cAnvayAparyavasAnaM sApekSatvaM vA''kAGkSA / anayornirvektumazakyatvAt / nA'pyavinAbhAvamAkAkSAM svIkuruSe ghaTavadbhUtalamityatrA'vinAbhAvA'bhAvepyanvayabodhadarzanAt / yathAkathazcidavinAbhAvasya gaurazca ityAdAvapi bhAvAt / tasmAjjijJAsAM prati yogyatA''kAGkSA sA ca samabhivyAhAravizeSaH tathAbhUte kadAcijjAyate jijJAsA / sA ca gaurazca ityAdau nAsti tena kadAcidapi samabhivyAhRtapadArthaviSayajijJAsAyA ajananAt / etadevAbhisandhAyoktaM "zrotari tadutpAdya saMsargAvagamaprAgabhAva AkAMkSe"ti / [nyAya kusumAjali, 3, 13 vR] ___ na caiSA'nvayajJAne janayitavye svajJAnamapekSate tathAtve'pi vA vyAptiniviSayatayA vAkyajJAnasyAnvayabodhajanakatAyAmeva kalpanAgauravaparAghAtaH / api ca vyAptisaMzaye'pi viziSTabodhasya jAyamAnatvAt / ___ gurUNAM tu vaidikavAkyasya svAtantryeNaiva prAmANyaM, 'loke tu vaktRjJAnAnumAnAdeva saMsargasiddhau tasyAnuvAdakatvamAtramiti yadabhyupagamastadatitrapAkaram / tathAhi AkAGkSAdimattayA tAvatsaMsargapratyAyakatvaM vaidikavallaukike"'pi sAdhIraNam / na ca laukike tAtparyagrahApekSayA vilambaH / tAtparyagrahasyAnvayabodhAnaGgatvAt tAtparyasaMzaye'pi vAkyArthabodhadarzanAt / anyathA arthAn pakSIkRtya vede'pi saMsargAnumAnasambhavAt tasyA'pyanuvAdakatA syAdityAstAM vistaraH // 8 // 1. P misses na but commentator zeSAmanta accepted the reading given above / 2. Mg+P+I. O. drop bhavati / 3. M, drops anayA / 4. P reads bhApyavinAbhAva AkAGkSA / 5.nyAyakusumAJjali chap III, verse 13. .. M. add eva / 7. P+MA read sa ca / 8. M, drops .jnyaan| 1. M.+I.O. read ogauravena parAghAtaH / 10. P+1.0 lead laukike / 11. P reads laukikavad vaidike'pi but zeSAnanta follows the reading we accepted here / 12. My reads samAnam / 13. MI reads (a)pekSAvilambaH / 14. I.O. adds iti zabdasvAtaMtryavAdASTamaH, P reads iti zabdasvAtantryaprAmANyavAdaH samAptaH / Page #67 -------------------------------------------------------------------------- ________________ (2) zAnakarmasamuccayavAda / atra karmatattvajJAnayostulyavatsamuccayenApavargakAraNatvamityeke / tattvajJAnadvArA karmaNAM tatra kAraNatvaM, tathA ca na tulyavatsamuccaya ityAcAryAH / tatra teSAmayamAzayaH / tIrthavizeSasnAnAdiyamaniyamAdikarmaNAM tAvanniHzreyasakAraNatvaM zabdabalAdevAvagamyate / tatra niHzreyase janayitavye tattvajJAnavyApArakatvaM teSAM na tAvacchabda eva bodhayati / tatra tasyaudAsInyAt / na ca karmaNAmAzutaravinAzitvena vyApAro'vazyaM svIkaraNIyaH / tatra dRSTenaiva tattvajJAnenopapattau cAdRSTakalpanAyA ayuktatvAt tattvajJAnavyApArakatvasiddhiriti vAcyaM, tattvajJAnasyApi vyavahitatvena tadarthamapi karmakAraNatAnirvAhArthamapUrvavyApArakatvasyAvazyaM kalpanIyatvAt / tathA ca niHzreyasa eva janayitavye'dRSTeMmeva tadAstAmAvazyakatvAt / utpanne'pi tattvajJAne yamaniyamAdikamavazyamanuSTheyaM tadAnImapi mokSArthino yamaniyamAdAvadhikArAnapAyAta / na cotpanne tattvajJAne niHzrayasotpatteryamaniyamAdyanuSThAnAnavakAza iti vAcyam / na hyekasmAt tattvajJAnAdapavargaH kintuM tadabhyAsazravaNAt / tathA ca zrutiH "andhaM tamaH pravizanti ye'vidyaamupaaste| tato bhUya iva te tamo ya u vidyAyAM rtaaH||" [IzopaniSat 9] asyArthaH / 'avidyA' karma tad upAsate' tatraivAsaktA bhavanti te 'andhaM tamaH pravizanti' saMsArAnna pracyavante / tena kevalakarmopAsanena na jnmaadivykcchedH| ye ca 'vidyAyAM ratAH' vidyA tattvajJAnaM tanmAtrAsaktAste 'bhUyo''tizayenAndhaM tamaH pravizanti, nityAkaraNena pratyavAyasya bahutaratvAt / na ca nityasyApi saMnyAsaH, tatsannyAsasyApi pratikSiptatvAt / samuccayapratipAdikA ca zrutiH -- 1. P reads snAnayamaniyamakarmaNAm / 2. M+P reads zabdabahAdavagamyate / 3. P reads svIkartavyaH / 4. P reads tattvajJAnavyApArakatvamiti / 5. P misses bhaiSTameva / 6. I.O. adds lAghavAcca / 7. P. adds here ni:zreyasotpattaye / 6. M, adds api / 9. I. O. adds avyavadhAnena / 10. MI+P+I. O. drops kintu / 11. P reads atibahutaratvAt / Page #68 -------------------------------------------------------------------------- ________________ 31 jJAnakarmasamuccayavAdaH / "vidhAM cAvidyAM ca yastadvedobhayaM saha / avidyayA mRtyuM tI. vidyayA'mRtamaznute // " [IzopaniSat 11] asyArthaH / 'avidyAM' karma 'vidyA' ca tattvajJAnaM 'saha' tulyavata yo 'veda' prApnoti / vedeti prayogasya vidurlAbhe' ityasya chAndasatvena bhAskarIyairdarzitatvAt / "tameva viditvAtimRtyumeti nAnyaH panthAH vidyate'yanAye"ti [zvetAzvataropaniSat, 3. 8, 6. 15] tu vAkyaM tattvajJAnasyAphvargasAmagrInivezananiyamaparaM, na tu vAkyAntarAvadhRtakAraNAntaravyudAsArtham / nanu samuccaye upapattivirodhaH, tathAhi kAmyanaimittikAbhyAM karmabhyoM na samuccayaH tayostyAgAt / na nityena, ekaikazo vyabhicArAt / na sAkalyenAsambhavAt / nApi yanyAzramavihitena, gRhasthasyApi mokSazravaNAditi / maivam / niHzreyasahetutayA pratipAditaireva yamAdibhiH samuccayasambhavAt / na ca karmaNAM parasparavyabhicArAt , niHzreyase ca svargavadvaicitryAbhAvAnna tatprati kAraNatvamiti vAcyam / svAbhAvikavizeSavirahe'pi pratiyogibhedena vizeSasya niHzreyase'pyavirodhAt / etasya cA'bhAvarUpakArye'vazyAbhyupeyatvAt / kathamanyathAzrayanAzapAkayo rUpanAzakAraNatvamiti / na.ca jJAnasya vihitatvAt adRSTajanakatvenAdRSTasyaiva prAdhAnyam / dRSTenaivopapattAvadRSTakalpanA'yogAt / na cAvaghAtavanniyamAdRSTakalpanA / tatra vaituSyasyAnyathA'pi sambhavena niymaadRssttklpnaa| atra tu mithyAjJAnanivRtteranyathA'sambhava iti vizeSAditi / . atrAhuH / yadyapi tattatkarmavizeSasyApavargakAraNatvaM zabdabalAdavagamyate, tattvajJAnasya vyApAratvaM na zAbdaM, tathApi na karmaNastattvajJAnanirapekSasya mithyAjJAnonmUlanavyatirekeNa kAraNatvaM saMsArAvicchedAt / tadunmUlanasya tattvajJAnasAdhyatvena lokata evAvadhAraNAt / tathA tattvajJAnamavazyamapekSaNIyam / evaM ca niHzreyase janayitavye yAvat tadanukUlaM janyaM ca tatsarva karmaNe upahara 1. P reads vidala lAme / 2. Mg drops niyama0 / 3. P reads kAmyaniSiddhAbhyAm / 4. M, drops karmabhyAm / 5. P reads tattvajJAnasya / 6. P reads adRSTakalpanAyA ayuktatvAt / 7. P reads 0kalpanAt / 8. Mg reads dvAratvam ; P reads tattvajJAnavyApArakatvaM / 9. P reads karmopaharaNIyam , I.0. reads karmaNopaharaNIyam / Page #69 -------------------------------------------------------------------------- ________________ 32 nyAyasiddhAntadIpe nniiym| evaMbhUtaM ca tattvajJAnaM, tathA ca kimiti tena na jananIyam / idameva ca tulyakakSatayA samuccayo neSTa ityanena vivakSitam / evaMbhUtasamuccaye na no vivaadH| kica, yamaniyemAdeH karmavizeSasya tattvajJAnAnukUlatvaM tAvacchabdAdevAvagamyate, tathA ca vivAdAspadIbhUtasyApi karmaNastaddvAreNaiva janakatvaM kalpyate, lAghavAt / kacinmokSaphalatvena zrutasyApi vArANasIprAyaNAdestattvajJAnotpAdaikatvasya zabdAdevAvagamyatvAt / teSAM ca karmaNAM tattvajJAne janayitavye sattvazuddhirevAvAntaravyApAra iti na tadarthamapUrvakalpanam / na ca vArANasIprAyaNAdivyatirekeNa tattvajJAnasyA'pyanutpattiprasaGgaH / apavarge'pyasya samAnatvAdatrAvAntaravizeSakalpanamiti yadi prakRte'pi tulyam / zrutirapi tattvajJAnakarmaNoH kAraNatAmAtraM bodhayati, na tu tulyakakSatayA samuccaya iti saMkSepaH // 9 // 1P drops yamaniyamAdeH / 2. P reads vivAdAspadIbhUtakarmaNaH / 3. P+M, read (3)tpAdakasya / 1. P+M, read .(a)vagatatvAt / 5. M, reads jJAnakarmaNoH / 6. P adds iti jJAnakarmasamuccayavAdaH / Page #70 -------------------------------------------------------------------------- ________________ (10) muktivAdaH / apavargastAvadAnvIkSikIprayojanatvena maharSiNA pradarzitaH / sa ca nAnAvidhavipratipattikavalitatvAdavyavasthita iti prayojanatvameva tasya na sambhavatIti tadvyavasthApanArthamapavargoM vivicyate / tatra nityaniratizaya sukhAbhivyaktirmokSa iti tautA' tatAH / jIvasya liGgazarIrApagama iti bhAskarIyAH / prakRtitadvikAropadhAnavilaye puruSasya svarUpeNAvasthAnamiti sAMkhyAH / nirupaplavA cittasantatirityanye / agrimacittAnutpAde pUrva cittanivRttirityanye / AtmahAnamityeke' / duHkhaprAgabhAvaparipAlanamiti mImAMsakAH / AtyantikI duHkhanivRttiriti gautamIyAH / tatra sarveSAmanupapannatvAccaramapakSo nyAyyaH / ra tathAhi - na tAvadAdyaH, tathAvidhasukhe pramANAbhAvAt / nanu "nityaM vijJAnamAnandaM brahmeti" zrutirevAtra pramANam / na ca nityasukhasyAsAdhyatvAdapuruSArthatvamiti vAcyam / tadabhivyaktereva puruSArthatvAt / nanvabhivyaktirapi yadi nityA tadA na puruSArthaH, siddhatvAt / athAnityA tathA cotpannasya bhAvasya vinAzitvaniyamAdabhivyaktervinAze muktasya saMsAritvaprasaGgaH / na hi tadanantaramabhivyaktyantaramutpadyate, tadutpAdakasya zarIrAderabhAvAt / na ca zarIrAdikamapi tadA kalpanIyam tvarye'nabhyupagamAt, abhyupagame va tanniyataduHkhA * dyutpattiprasaGgAditi / maivam / pramANabalenotpannasyApi bhAvasyAvinAzitva - kalpanAt / anyathotpannasya prameyasya vinAzitvadarzanAt pradhvaMsasyApi vinAzitvaM kalpeta / tatra pramANabalena bhAvamAtre vyAptisaGkoca iti yadi tatrapi pramANabalAt tathAbhUtAbhivyaktivyatirikte bhAve vyAptiH saGkocyatAm / "abhivyaktayantarotpAdasya zarIrAdikaM vinA nAnupapattiH / tathAbhUtA'bhivyaktau zarIrAdivyatirekasya kAraNatvaM, pramANabalena tathAkalpanAt / ata eva tasya , 1. I. O reads prayojanatvamapi na sambhavati, M1 omits tasya / 2. P reads (i)tyapare / 3. P reads gurumanatattvavedinaH / 4 Preads carama eva pakSaH / 5. P adds tatra / 6. I. O reads mAnaM bhavati, P reads mAnam / 7. Mg reads svataH siddhatvAt / 8. I. O reads saMsAritvaM prasajyeta / 9 P drops api / 10. M, reads tathA / 11. Preads tu / 12. M reads vinAzitvaniyamAt / 13. Mg+Pn read tadvadatrApi / 14 I O adds kiJca / 15. Preads ( u ) tpAde Mg reads (utpade'pi / 5 Page #71 -------------------------------------------------------------------------- ________________ 34 sukhasya saMsAridezAyAM zarIrAdinaiva pratibandhAnnAbhivyaktiH / tathA ca na yogyAnupalambhabAdho'pi // shriiH|| atrocyate / na tAvadiyaM zrutirnityasukhe pramANaM, tathAhi lokasiddhena sukhenAnayA zrutyA brahmAbhedo bodhyate, sukhAntareNa vA / na tAvadAdyaH / lokasukhasya vinAzitvena brahmAbhede bAdhAt / netaraH / sukhAntaraM hi pramANAntarasiddhaM, zrutisiddhaM vA / na tAvadAdyaH / tathAvidhasukhabodhakasya pramANAntarasyAbhAvAt / na dvitIyaH / zruteH sukhanityatAMze'sAmarthyAt / na ca nityatvavizeSaNabalAt prathamatastAvannityaM sukhaM zrutyA bodhyate'nantaraM tena saha brahmAbheda iti vAcyam / tathA sati vAkyabhedaprasaGgAt / na hi nityatvavizeSaNasya sukhenAnvayasambhavaH, ayogyatvAt - kintu brahmaNaiva / nyAyasiddhAntadIpe kiJca sukhAbhedabodhanamapi brahmaNo'nupapannameveM / tasya sukhyahamityanubhavena tadAzrayatvena viSayIkriyamANatvAt / na ca brahmAbhedAnyathA'nupapattyA nityamukhasiddhiriti vAcyam / itaretarAzrayatvaprasaGgAt / siddhe hi tathAvidhe sukhe brahmAbhedapratipattiH, brahmAbhedapratipattau ca tathAvidhasukhusiddhiriti / tasmAdvAdhitatayA grAvaplavanai zrutivadupacaritArthatvameva zruteryuktam / evam " AnandaM brahmaNo rUpaM tacca mokSe pratiSThitam" ityatrA'pyAnandasya brahmadharmatvenaiva pratItermokSapadena jIvanmuktireva vivakSitA ityanyathAsiddhau na sukhasvarUpe tasmin pramANaM zrutiH / pratyuta "duHkhenAtyantaM vimuktazcarati" ityAdi - zrutibalA devAtyantikaduHkha viraharUpatvamevApavargasya pratIyate / tathA ca pramANabalena bhAvatva puraskAreNa vyAptisaGkoca iti yaduktaM tanmandameva / dhvaMse tu ghaTAdipratiyogika eva tathAtvakalpanAt / nAdRSTakalpanApi doSAyeti saMkSepaH / dvitIyasyAyamarthaH / liGgazarIrasya ekAdazendriyapaJcabhUtarUpasya jIvAtmanyapagamo vizleSaH / sa eva parabrahmaNi laya ityucyate / ayamapyanupapannaH / tathAbhUtasya puruSArthatve pramANAbhAvAt / duHkhahetuvivakSAyAmasmansiddhAntAnyatirekAt" / nApi tRtIyaH / tathAvidhaprakriyAyAM mAnAbhAvAt / anyadarzanAbhyupetaparatve cAvipratipatteH / nApi " caturthaH / kimidaM sAMsArikadazAyAm, Pn+I. O read saMsAradazAyAm / 2. 3. lokasiddhasya sukha sya / read P P+Ma reads asiddhatvAt / 4. I. O. + Mg read sukhasya nityatAMze / 5. P drops eva / 6. P read; pratIti instead of pratipatti / 7. Preads prAvANaH plavante yajamAnA vai prastara iti zrutivat / 8. Preads pratItau / 9. P reads vivakSyate / 10-10. M, has very corrupt reading for this portion | 11. I.O. reads turIyaH / 1. P reads Page #72 -------------------------------------------------------------------------- ________________ muktivAdaH / hi nirupaplavatvaM-duHkhavirahitatvaM' yadi tadA tAvanmAtrasya puruSArthatvavyavasthitau cittasanta terakAmyatvena vadahirbhAvAt / na ca muktidazAyAM cittasantateravasthAnamapi sambhavati / sambhave vA utpannasantAnasya vinaSTatvAt / anyasyApi zArIrAdivyatirekeNotpAdAsambhavAt / na ca muktidazAyAM tainna karaNamiti vAcyam / tanmAtre tatkAraNatvAvadhAraNAditi / nApi paJcamaH / pUrvacittanivRtterayatnasiddhatvena tadarthaM pravRttyanupapatteH / agrima cittAnutpAdasya prAgabhAvarUpatayA'sAdhyatvAt / dhvaMsasyAsambhavAt / na ca cittanivRtteH kathamapi puruSArthatvam / sukhaduHkhAbhAvetaratvAditi / nApi sssstthH| AtmahAnasyAnuddezyatvAt nityatayA'zakyatvAcceti / nApi saptamaH / prAgabhAvasya pratiyogyutpattiniyatatvena mokSAnantaraM duHkhotpattiprasaGgAta / pratiyogyutpatterAvazyakatvena tadutpAdakanivartanasyAzakyatvAt / na ca duHkha hetUccheda eva tatprAgabhAvaparipAlanamiti vAcyam / tanmAtrasyaiva puruSArthatvenaivAnyathoSapattau tasyAM dazAyAM prAgabhAvAnuvRttau pramANAbhAvAt / etena kasyacit prAgabhAvasya pratiyogyutpattiniyatatvamapi tyajyatAmiti nirastam / anyathopapatterdarzitatvAt / na ca prAgabhAva evottarasamayasambandhitvena sAdhyata iti vAcyam / taduttarasamayasambandho hi kiM navamadravyasambandhaH tadupAdhisambandho vA / so'pi svarUpame vA atirikto vA / na taavdaadyH| navamadravyasvarUpasambandhasyAkAryatvAt / prAgabhAvavat tasyAsAdhyatvAt / na dvitiiyH| upAdherAgantukatvenai svakAraNAdhInatayA'yatnasiddhatvAta / atiriktasambandhasyAnaGgIkArAt / aprAmANikatvAcceti / ki bhunaa| / nanvAtyantikI duHkhanivRttirityanupapannam / tathAhi duHkhanivRttiriti duHkhadhvaMso vA vivakSitaH / abhAvAntaraM vA / nAthaH / utpannaduHkhadhvaMsasyA'yatnasiddhatvena tadartha pravRttyanupapatteH / anutpannapratiyogikasya duHkhaidhvaMsasyAzakyatvAt / pratyuta duHkhotpAdAthe pravRttiprasaGgAt / na caivaM dRzyate / netaraH / abhAvAntarasyAsAdhyatvena purussaarthtvaanupptteH| kiM vA duHkhanivRtte 1. P adds iti / 2. I. O. reads upapannasantAnasya / 3. M, reads tannirAkaraNam / 4. P reads pUrva citta0 / 5. P omits vasasyAsambhavAt / 6. p readsna vA'syA: citta / 7. Ma adds here puruSArthatvena / 8. P reads anyathotpattau / 9. P reads sambandho hi sva / 10. Mg reads svarUpasambandha eva vaa| 11. P reads (A)gantukatvepi / 12. P adds vivakSitam here / 13. M+M, drop duHkha / 14. P reads kiJca / Page #73 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe rAsyantikatvaM vivakSitam / samAnAdhikaraNaduHkhAsamAnakAlInatvamiti cet na / evaMvidhaduHkhAbhAve pramANAbhAvAt / pratyuta duHkhadhvaMsasyaiva samAnAdhikaraNaduHkhasamAnakAlInaniyatatvenaM tatra pramANasadbhAvAt / kathaM vAsyAH puruSArthatvam / sukhasyApi hAnivyavasthitau tulyAyavyayaphalatvenAnuddezyatvAt / na ca jIvanmuktisamAnakAlInasukhamuddizya pravarttate , paramamuktestvanyathA lAma iti vAcyam / paramamukterapuruSArthatvaprasaGgAt / rAgAbhAvena sukhasyodezyatvAnabhyupagamAcca / kiM ca paramamuktitvam ? samAnAdhikaraNaduHkhAsamAnakAlInaduHkhadhvaMsatvam iti cenna / sukhAntamuktau pUrvamapi tathAvidhaduHkhadhvaMsasya jAtatvAt / bhogadazAyAM muktatvaprasaGgAt / na ca duHkhAntaiva muktiH, sukhamaraNasyApi zravaNAt / nApi saMskArAjanakasAkSAtkAraviSayaduHkhadhvaMsatvaM sukhAntamuktau bhogadazAyAM muktitvaprasaGgAt / mukteruddezyatAvacchedakajijJAsAyAmevaitasyopanyAsAnaItvAt / na hyanena mukteruddezatAvacchidyate / ata eva saMskArAjanakAnubhavadhvaMsatvAdRSTanAzanAzyaduHkhadhvaMsatve nirste| adRSTanAzanAzyatvamapi duHkhasyAsiddhameva / duHkhasya bhogaikanAzyatvAt / saMzayasya saMskArAjanakatvena saMsAridazAyAmapi muktatvaprasaGgAdityapyAhuH / nApyajanakaduHkhadhvaMsatvam / asiddhatvAt / liGgatvenAnumito viSayIbhUya yogisAkSAtkAre ca janakatvasya sambhavAt / nApi sakalAtmavizeSaguNadhvaMsatvaM sakaladuHkhadhvaMsatvaM vaa|"militprtiyogikdhvNssyaasiddheH" / nApi duHkhadhvaMsamAtram / pratyekavivakSAyAmativyApteH / caramaduHkhadhvaMsaivivakSAyAM tu tasyAvazyopajIvyatvenAnyeSAM parityAgAt / nApyadRSTAbhAvahetu kAnubhavadhvaMsatvam / asyApuruSArthatvAt / na ca prAyaNAntyAnubhavadhvaMse'tivyAptiH / tasyAH saMskAreNaiva vinAzopapattiriti / 1. I.O. reads kAlInaduHkhadhvaMsatvam / 2. P reads * niyatatve pramANasadbhAvAt / 3. P reads hAneriti vyavasthitau / 1. P reads jIvanmuktidazakasukham / 5. P reads sukhasyAnuddezyatvAbhyupagamAt / 6. I. 0. reads samAnAdhikaraNaduHkhAsattvamiti / 7-7. This portion is missing in M1 / 8. P+M, drop muktatva0, I. 0. reads atiprasaGgAt / 9. M1 adds here nApi dveSAjanakaduHkhadhvaMsaH / tsyaasiddhH| 10. I. O. adds samudAyavivakSAyAm / 11. P reads (a)nupapatteH / 12. P reads dhvaM satvavivakSAyAm / 13. P+I. O. reads nAzopapatteriti / Page #74 -------------------------------------------------------------------------- ________________ muktivAdaH / atrocyate / duHkhAntaradhvaMsasyAyatnasiddhatve'pi tathAvidhaduHkhadhvaMsasya prayAsasAdhyayogAbhyAsasAdhyatvAn / duHkhotpAdanArthapravRttiprasaGgastviSTa eva / jIvanmuktidazAyAM tathA pramANasiddhatvAt / kizca notpannaduHkhadhvaMsArthamanAgataduHkhadhvaMsArtha' vA pravartate / kintu duHkhahetusaMsAranAzAya / etadevAbhisandhAya duHkhahetau duHkhatvopacAraH, zAstre hetUcchede purussvyaapaaraadityaahuH| __ na ca tatrApi utpannAnutpannavikalpasambhavenAyatnasAdhyatvamazakyatvaM vA zaGkanIyam / utpannasyaiva duHkhahetorahikaNTakAdau loke parihArasya yatnasAdhyatvasya darzanAt / na ca yadi tena hetunA duHkhamavazyaM janayitavyam tadA parihArAnupapattiH / na janayitavyaM cet / kimartha pariharaNIyamiti vAcyam / kaNTakAdiparihAre'pyasya samAnatvAt / na caivambhUtaduHkhadhvaMsasyAprAmANikatvam / devadattaduHkhatvam duHkhatvameva vA svAzrayAsamAnakAlInadhvaMsapratiyogivRtti kAryamAtravRttidharmatvAt pradIpasantatitvavad ityanumAnasyAgamasya ca vidyamAnatvAt / tathAca na duHkhadhvaMsatvaM samAnAdhikaraNaduHkhasamAnakAlInatvavyApyam / ___ na ca tulyAyavyayatvenApuruSArthatvam / atiduHkhitasya mukhe'pi vairAgyadarzanenaivaMvidhapuruSArthatvasya pramANasiddhatvAt / na ca sukhAntamuktau bhogadazAyAmapi muktatvaprasaGgo doSAya / iSTatvAt / yathoktAtyantikaduHkhadhvaMsasyaiva muktitvAt / na ca jIvanmuktiparamamuktayoH vytibhedkaanuppttiH| yogajAdRSTajanyatattvasAkSAtkAratvasya samAnAdhikaraNavizeSaguNAvacchinnasavAsanamithyAjJAnadhvaMsatvasya ca yathAsambhavaM jIvanmuktiparamamuktyorlakSaNasyohanIyatvAt / ubhayasAdhAraNaM tu savAsanamithyAjJAnadhvaMsatvaM tattvasAkSAtkAraprAgabhAvavirahatvam" yogajadharmaprAgabhAvavirahaitvamityAdi svayamUhanIyam / prAJcastu duHkhAtyantAbhAva eva muktirAtyantikI duHkhanivRttirityanenaiva tasya vivakSitatvAt / na caivam asAdhyatvenApuruSArthatvaprasaGgaH / AkA 1. M, drops anAgataduHkhadhvaMsArthaM / 2 Mg reads duHkhahetUcchede / 3. P reads azakyasAdhyatvaM / 4. P reads utpanna eva duHkhahetau / 5. Mg adds tat / 6. M. reads vyAptam / 7. P reads vyayaphalakatvena, I. O. reads phalasvena / 8. P reads yathoktotpannaduHkha0 / 9. P reads vyatirekAnu0 / 10. P reads kAravattvasya / 11. P reads virahitatvam in both places | 12. Ma reads svarUpamUhyam , I. O. drops svayam / Page #75 -------------------------------------------------------------------------- ________________ 4 nyAyasiddhAntadIpe zAderapi muktatvaprasaGgo dossaay| uktaduHkhadhvaMsarUpasya tatsambandhasya sAdhyatvAt / na cAvazyakatvena sa eva muktiriti' vAcyaM, 'dukhenAtyantavimuktazvarati'iti zrutyA muktidazAyAmAtmano duHkhAtyantAbhAvasya bodhanAt / na zrutAvapi tathAvidhadhvaMsa evaM vivakSita iti vAcyam / atyantavimocakaipadasya atyantAbhAve vyutpannatvAt / evaMvidhadhvaMsaparatve lakSaNAprasaGgAdityAhuriti sadhaiH // 10 // 1. P reads muktipadArtha iti / 2. P reads bhatyantavimokapadasya / 3. P adds eva / 4. P reads evaMvidhaduHkhadhvaMsa / 5. P reads prasaGgaH / 6. P reads iti muktivAda:, I. O. reads iti dazamo vaadH| Page #76 -------------------------------------------------------------------------- ________________ (11) siddhArthaprAmANyavAdaH / siddhArthasyAnubhAvakatAyA abhAvAt tatra vyutpattigraho nAstIti keSAcinmatam / tatra teSAmayamAzayaH-prayojakavRddhodIritavAkyazravaNAnantaraM prayojyavRddhavyavahAramAkalayan tena vyavahArakAraNIbhUtaM tadIyaM jJAnamavagacchan tatra cAvApodvApakrameNa tattatpadAnAM kAraNatAmavadhArayan tatraivArthe vAcyavAcakabhAvalakSaNaM sambandhamavadhArayati taTastho vyutpitsuH / siddhArthasya sAdhyatoparAgavirahAt kathaM tddhiinvyutpttigrhH| anubhAvakatve vA''kAGkSAdivat sAdhyatoparAgasyApi prayojakatvAt / tatsAdhyatoparAgaparIdvAkyAt pravRttilakSaNavyavahArasaMdarzanAt / tena ca tatprayojakajJAnonnayanAt , tatra ca zabdasya tadbhAvabhAvitvena tatkAraNatvAvadhAraNAt vyutpadyate bAla iti yuktam / na ca putraste jAta iti siddhArthAdapi harSaprayuktamukhaprasAdadarzanAta harSasya jJAnasAdhyatvAt tatrApi zabdasyaiva hetutvamiti vAcyam / harSahetUnAmAnantyena zabdajanyajJAnasAdhyatvAsiddheH / na ca surasamAmraphalamiti vAkyazravaNAnantaraM tatra pravRttidarzanAt tato'nubhavakalpane vyutpattigrahasambhava iti vAcyam / yataH sAdhyArthasthale kluptasAdhyatoparAgasya prayojakatvavyavasthitau tatrApi tadadhyAhRtyaiva" pravartata iti yuktam / tadidamucyate kAryaparANAmanvite zaktiriti / . atrocyate / harSahetUnAmAnantyAdityanena jJAnavyatirekeNaiva tatra harSa utpadyata iti vAbhimatam" pramANAntaropajAtajJAnAdvA / na tAvadAdhaH / harSasya sukhasvarUpatayA tasya jJAnakAraNakatvavyavasthitau tadantareNa tadutpatterasambhavAt / anyathA pravRtterapi jJAnanarapekSyakalpanApasagAt / na dvitIyaH / vAkyAdanyasya pramANasya tatra kalpanIyatvAt / vAkyakAraNatvasyaiva yuktatvAt / anyathA gAmAnayetyAdAvapi pramANAntarajanyajJAnenAnyathAsiddhimasaGgAt / . 1. I. O. reads idamAkUtam / 2. P+I.O. read tatra cArthe / 3. P reads anubhAvakatvena / 4. P+I.O read sAdhyatoparaktAt / 5. P dropsc| B.Pn read tdbhaavbhaavityaa| 7. Madrops eva / 8. P reads pariNatisurasam / . M. reads (a)nubhAvakatvakalpane / 10. P reads kluptasya sAdhyatoparAgasya / M.. reads tadeva sAdhyamAhRtya / 12. I.O. adds pUrvepakSaH / 13. Ma reads tavAbhimatam / 14. P reads jnyaankaarnntv0|| Page #77 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe na ca surasamAmraphalamityatrAdhyAhRtya pravarttata iti yuktam / adhyAhAre pramANAbhAvAt / na ca sAdhyatoparAgasya vAkyArthAnubhAvakatAyAM prayojakatvam / AkAGkSAdimattvenaiva tadupapattAvanyasya gauravakaratvAt / na ca siddhArthAdasaMsargAgraheNa vyavahAropapattiriti vAcyam / bAdhakAbhAvAt / anyathA vaiparItyasya vaktuM sukaratvAt / na ca pravRttirUpavyavahArasyaiva vyutpattau prayojakatvam / lAghavena vyavahAramAtrasya tathAtvAt / siddhArthAt vyutpattivirahe'pyanyatra vyutpannasya tasmAdanubhave bAdhakAbhAvAt / tasmAt siddhArthasyAnubhAvakatA nAsti iti vadato gurorapi laghutvameveti ||ch||11|| - 1. P+I.O. add eva / 2. P reads sAdhyoparAgasya vAkyAnubhAvakalpanAyAm / 3. M1 tadutpAdakopapattAvanyasya, Mg reads tadutpattAvanyasya / 4. P+Mg add eva. I.O. adds api / 5 P adds iti siddhArthavAdaH samAptaH, I.O. ityekAdazamo vAdaH / Page #78 -------------------------------------------------------------------------- ________________ (12) anvayazaktinirAsavAdaH / anvite zaktirityapi vicAraNIyam / tatra pareSAmayamAzayaH / tattadAnvayabodhajanakatvaM tAvattatpadakadambakasyeti suprasiddham / tatrAnvayabodhajanakatvaM na tasya niyAmakaM vinA sambhavati / niyAmakatvaM ca padazaktA tadarthazaktervA / tatra dvitIye gauravaprasaGgAt padAnAmevopajIvyatvenAnvayAMzepi zaktiH svIkriyatAm / tadidamucyate / "prAthamyAdabhidhAtRtvAt tAtparyopagamAdapi / padAnAmeva sA zaktivaramabhyupagamyatAm // " [prakaraNapaJcikA, vAkyArthamAtRkA-prathamapariccheda-11] kiM cAnvayasyAzakyatve kriyAmAtrAbhidhAne karmavizeSajijJAsA karmamAtrAbhidhAne kriyAvizeSajijJAsA ca kathaM syAt / na hi sAmAnyApratItau vizeSajijJAsA sambhavati / na cAnvayAMzasyApi zakyatve yatkicitpadena anvayabodhopapattau padAntaravaiphalyamiti vAcyam / pratiyogivizeSopasthitI tadupayogAditi / atrocyate / ghaTAdipadAnAmitarAnvite zaktirAnayanAdivizeSetarAnvite vA / na taavdaadyH| kArakakriyAsamabhivyAhRtavAkyAt kArakAnvitA kriyA kriyAnvitaM kArakamiti prtipttiprnggaat| tathA ca vAkayabhedo vizeSApratipattizca syAt / AkAGkSAdimatsamabhivyAhAravizeSAd vizeSalAbha iti cet / tarhi tasmAdanvayalAbhopapattau tatra zaktikalpanAyA anyAyyatvAt / tadidamucyate / "anvayasyAnyataH prApteranyathA'nupapattitaH / / ananyalabhyamAtrArthazaktAnyeva padAni naH // " [ 1 iti na dvitiiyH| vAkyArthasya ghaTamityanenaiva bodhitatvAt AnayanAdidavaiphalyaprasaGgAt / na ca vizeSajijJAsA'nyathA'nupapattyA'nvayazaktikalpanaM yuktam / anvayamAtrasya vyAptibalena prAptau dvizeSajijJAsAyA anyathaivopapatteH / anyathA cakSuHparidRSTajambIrAdau rasavizeSajijJAsAbalena rasamAtraM cakSugrAhyaM syAt / na ca padAnAM padArthAnAm anvaye zaktiH / anvayasya prAdhAnyena pratiyoginazce upasarjanatvena pratItiprasaGgAt / na ca tathA / kiM tvanvayasyopasarjanatayA pratiyoginaH pradhAnatayA bhAnamiti sakSepaH ||ch||12|| 1. P+M, read pratipattiH syAt / 2. M, reads yadidamucyate / 3. I. O. reads vAkyArthAnvayasya, Ma adds eva / 5. P reads padaprayogavaiphalya0, I.O. reads AnayanAdiprayogaH / 5. P+MI drop ca / 6. P adds iti anvayazakti. nirAsavAdaH, I. O. reads iti dvAdazo vAdaH / Page #79 -------------------------------------------------------------------------- ________________ (13) vAyupratyakSatAvAdaH / vAyuH pratyakSa ityeke / teSAmayamAzayaH / tvagidriyavyApArAnantaraM vAyuvatIti pratItiH sakalajanasiddhA / neyaM sparzAdiliGgajanyA vyAptyAdipra tisandhAnavirahe'pi jAyamAnatvAt / anyathA tvagindriyavyApArAnantaraM jAya mAnaghaTapratIteH sAkSAtkAritve kA pratyAzA / tatrApi sparzAdiliGgaprabhavaitvasya vaktuM sukaratvAt / nanu bahirindriyajadravyasAkSAtkAraviSayatvAvacchedakamudbhUtarUpavatve sati mahattvaM tacca vAyau nAstIti kathaM tatpratyakSatvam | tvagindriyavyApArastu sparzAdiliGgapratItAvevAnyathAsiddhaH / dhUmapratItau cakSurvat / vyAptyAdiprati / sandhAnavirahe'pi jAyamAnatvamasiddhamiti / maivam / udbhUtarUpavatve sati mahavasya bahirindriyajadravyasAkSAtkAraviSayatvAvacchedakatvAsiddheH / udbhUtaspa zavattve sati mahattvasyaiva hi tatrAvacchedakatvam / na caivamUSmAdeH sparzanatvApattidoSAya / iSTApatteH / na caivaM prabhAderbahirindriyajadravyasAkSAtkAra viSayatvAnupapattiH " / tatra tathAbhUtasAkSAtkAraviSayatvAsiddheH / evaM hi tatrApi vaktuM zakyate / cakSurvyApAro rUpAdilakSaNaliGga pratItAvevA'nyathAsiddhaH / prabhAdipratItistu liGgajanyaiveti / kiM caitadeva tvaM kimiti nAGgIkuruSe yad dravyasAkSAtkAra viSayatvamAtrAvacchedakameva udbhUtarUpavattve sati mahattvam / alaM bahirindriyajaitvavizeSaNagrahaNena / evaM satyAtmA pratyakSo na syAditi cet / mA bhava / so'pi jJAnAdinA'numIyatAm / tasmAt svIkuru vAyoH pratyakSatvam / parihara vA AtmanaH pratyakSatvamiti dustarA pratibanditaraGgiNI / na ca dravyagrahaNayogyatAvyApakayogyatAnAM saMAyaparimANAdInAM pratyakSatAprasaGgo bAdhaka iti vAcyam / karapuTadhRtavAyoH saMkhyAdInAM pratyakSatvaneSTApatteH / 1. M, reads pareSAm / 2. Preads sakkajanAnubhavasiddhA, I.O. read 0 janaprasiddhA / 3 M1 drops api / . M2 drops 0 prabhava0 / 5. P read dhUmAdipratIta 6. P+I.O.+Mg read (a) nupapatteH / 7. Mg reads pratyakSatvApattiH 8. Mg drops doSAya / 9 P drops caivam / 10. P drops * dravya, I.O reads sAkSAtkAratvAnupapattiH 11. P reads caivameva / 12 P drops yad | 13 P+I.O. read bahirindriyajanyavizeSaNa 0 / 14. P reads mA bhUt / 15. P read: saMkhyAparimANAdInAm / Page #80 -------------------------------------------------------------------------- ________________ vaayuprtyksstaavaadH| evaM tatpratyakSatAsAdhakamanumAnamapyucyate / vAyuH pratyakSaH mahattve satyudbhUtasparzavatvAt ghaTavat / na coSmAdinA vyabhicAraH / tatra sAdhyavirahasyAsiddheH / na ca rUpavattvamupAdhiH / rUpAdAveva sAdhyAvyApakatvAt / na ca dravyatvarUpapakSadharmAvacchinnasAdhyavyApakamidamevopAdhiH / Atmani sAdhyAvyApakatvAditi / atrocyate / bahirindriyajadravyasAkSAtkAraviSayatA tAvadavazyaM kiJcinniyabhyA anyathA dravyamAtrasya tathAsAkSAtkAraviSayatApatteH / na ca yathA dravyasAkSAtkAraviSayatAguNasAkSAtkAraviSayatAdInAM nAnugataM niyAmakam , tathA'trApi kacidudbhUtarUpavattve sati mahattvaM kvacidudabhUtasparzavattve sati mahattvameva bhaviSyati iti vAcyam / yato vinigamanAvirahAdubhayorapi prayojakatve vAyoH pratyakSatA na sidhyati yogyAnekavizeSaguNavattvaM dravyasAkSAtkAramAtre prayojakamiti kazcit taccintyam / kizcAnyatrAnugataniyAmakAbhAvAt tathAtvam , atra punaranugatasya rUpavizeSavattve sati mahattvasya dravyacAkSuSasAkSAtkAre yogyatAvacchedakatvamavazyaM svIkAryam / tasyaiva ca bahirindriyajadravyasAkSAtkArayogyatAvacchedakatvasambhavAt kathaM bAdhakaM vinA ttprityaagH| yat punaruktaM tvagindriyajadravyasAkSAtkAre yadeva yogyatAvacchedaka kluptam tadeva bahirindriyajadravyasAkSAtkAre udbhUtasparzavattve sati mahattvameva niyAmakamastu, prabhAdipratItistu liGgajanyaiva bhaviSyatIti tadasaGgatam / tathAhi rUpavizeSAt prabhApratItisambhave'pi taddharmasaMyogAdipratItirunmIlitanayanasya kena liGgena syAt / prabhAdInAmapratyakSatve tadgatadharmagrahe na ko'pyupAyaH / na ca saMyogAdigocaratathAbhUtasAkSAtkAraniyAmakaM rUpavizeSavattve sati mahattvam Azrayasya dravyagocare tu tathAbhUtasAkSAtkAre sparzavatve sati mahatvameva niyAmakamiti vAcyam / gauravaprasaGgAt / tasmAdudabhUtarUpavattve" sati mahattvameva tasmin niyAmakamiti kathaM tadrahitasya vAyoH pratyakSasvasambhAvanApi / 1. P drops tathA / 2. M, drops yathA / 3. P reads avinigamanAt / 1-4.This portion is missing in M1 / 5. P inserts prabhAyAmavyApteH / 6. P reads stro karttavyam / 7 [.O. reads bahirindriyajanyadavyasAkSAtkAre yogyatAvacchedakatvasya saMbhavaH / 8. M1 reads tadvarNa o instead of taddharma0 / 9. P+I.O. read netrasya / 10. MI misses Azrayasya / 11. P leads (u)dbhUtasparzavattve / 12. P+M, drop tasmin / Page #81 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe _pratibanditaraGgiNIsantaraNopAyastu pratyabhijJAnavizeSatarireve / tathA hyAtmano jJAnAdiliGgAnumeyatve yo'haM cakSuSA ghaTamadrAkSaM so'hantvacA spRzAmIti pratyabhijJAnaM kena liGgena syAt / na ca vAyoratIndriyatve ya eva vAtaH prAcIna: zItaH AsIt sa evedAnImuSNo vAtoti pratyabhijJAnaM kena samAdheyamiti vAcyam / pratyabhijJAnasya puurvdikprbhvtvaadyupaadherevaanythaasiddheH| upAdhigrahavyatirekeNa tathApratyabhijJAnasyAsiddheH / tasmAttattadikprabhavatvamevaiko dharmaH pratyabhijJAnena viSayIkriyata iti / ato dhayaMza eva pratyabhijJAnaM na syAt anyathAsiddhaH / vAyostvagindriyAgrAhyatve zIto vAyuriti tvagindriyajo bhramaH kathaM syAt / vizeSayogyatAmAdAyaivendriyANAM pravRttiriti cet nai, pramA prati vizeSyayogyatApekSaNAt / bhramasya jJAnAntaropanIte vizeSye darzanAt / mAnaso'yaM bhrama ityanye / sparzavizeSyaka ityapare / evaM bAdhAt pratyakSatAsAdhakAnumAnamapi nAvatarati / vAyuratIndriyaH Atmabhinnatve sati nIrUpadravyatvAt / AkAzavaditi / vAyuH pRthivyAdibhinnatayA pratyakSo na sidhyet , tadA tadbhinnatayA na sidhyedeveti cet / na / vAyoH pratyakSasve'pi itarabhedAMze pratyakSasyodAsInatvAditi sakSepaH // 13 // 1. I. O. reads tarIreva / 2. P reads (a)bhyupaspRzAmi / 3. P+M, read pratyabhijJAnasyAnyathAsiddhiH / 4. P reads maivam / 5. P reads bhramaH sparzAvizeSyaka ityeke / 6.P reads osAdhakamanumAnamapi / 7. P reads yadi vAyaH / 8. P adds iti vAyupratyakSatAvAdaH, I. O. reads iti vAdastrayodazaH / Page #82 -------------------------------------------------------------------------- ________________ (14) nirvikalpakavAdaH / nirvikalpa tAvadvipratipattiH / jJAnatvaM niSprakArakavRtti na vA / yadvA jJAnatvaM niSprakArakatvasamAnAdhikaraNaM na vA / evaM sati nirvikalpake pramANamAhuH / jAgarAdyasavikalpakaM janyavizeSaNajJAnajanyaM janyaviziSTajJAnasvAt / daNDI puruSa iti jJAnavaditi / atra pakSadharmatAbalAt aprakArakaM vizepaNaviSayaka jAgarAdyajJAnAvyavahitapUrva samayavarttijJAnaM sidhyati / saprakArakatve vizeSaNAnyaviSayatve ca pakSadharmatAvirodhAt / saprakAratve hi tadeva jAgarAcasavikalpakaM syAt / na tu pakSIkRtaM jJAnamiti pakSatAvacchedakadharmavirodha iti / nanu suSuptiprAkAlInasavikalpakenaiva vizeSaNaviSayakeNa saMskAradvArAsiddhasAdhanam / saMskAradvArA'pi vizeSaNa jJAnasya viziSTajJAnajanakatvaM iSTamevai / yathA vyavahitasyAnubhavasya smaraNaM prati / na ca jAgarAdyanubhavasya pakSatvamanubhavasya cAvyavahitapUrvavarti vizeSaNajJAnajanyatvaniyamAnna siddhasAdhanamiti vAcyam / aprayojakatvAt / anubhavatvaM vA jAgarAdyajJAnasyAsiddham / smaraNameva jAgarAdyajJAnaM tacca vyavahitenApi vizeSaNajJAnena janyata iti kimiti nirvikalpakakalpanam / na ca pratyagrotpannavizeSaNaviziSTaghaTasa vikalpakaM pakSIkRtya nirvikalpakasAdhanamiti yuktam / pratyagrotpannavizeSaNaM rUpAdikameva / tadapi ca rUpatvAdinA pUrvaM sAmAnyato jJAtameva / nanu vyavahArastAvadayaM sakalajAnasAdhAraNaH / yat mamAtra savikalpakaM na vRttaM kintu nirvikalpakameva / tathA caitaddvyavahArAnurodhenAvazyaM nirvikalpakaM svIkartavyamiti / maivam / mama tatra nirvikalpakaM vRttamiti vyavahArasya saMmugdhasavikalpakagocaratvAt / nirvikalpasyAtIndriyatvA'bhyupagamatvAcca / na ca jJAnatvaM niSprakArakatvasamAnAdhikaraNaM sakalajJAne"vRttitvAt sattAvaditi vAcyam / jJAnAtiriktavRttitvasyopAdhitvAt" | 1. P reads jAgarAyasa vikalpaka jJAnAvya 0, Mg reads opUrvavartti 0 / 2. P + I. O read dRSTameva / 3. P reads pUrvasamayavarti / 4. Padds eva here. / 5. P reads na, But Pn reads kimiti / 6. P+IO read pratyagrotpannamapi vizeSaNam / 7. I. O reads sAmAnyato dRSTameva, Preads sAmAnyato jJAnameva / <. P reads (a) vazyaM strIkaraNIyam / 9. Mg reads savikalpaka jJAna0 / 10. Mg reads ( u ) pAdheH sattvAt / Page #83 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe aprayojakatvAcca / na ca cakSuzcAkSuSasavikalpakAtiriktajJAnajanakam, jJAnajanakatvAt ghrANavaditi nirvikalpakasiddhiriti vAcyam / atIndriya tejobhinnatvasyopAdhitvAt / evaMvidhAnumAnAnAmapi atiprasaktaMtayA upekSaNIyatvAcceti pUrvapakSasaGkSepaH / " atrocyate / jAgarAdyajJAnaM smaraNarUpamanubhavarUpameva vA'stu / ubhayathA'pi nirvikalpakasiddhiH / tathAhi / smaraNapakSe tajjanakasaMskArasyodbodhaH sahakArI / sa ca jJAnarUpa eveti jAgarAdyasmaraNAvyAvahitaprAkAlInaM nirvikalpakamAyAtam / anubhavatvaipakSe tu suSuptiprAkkAlIna vizeSaNajJAnasya saMskAradvArA janakatve'pi saMskArIdbodharUpatvenai nirvikalpakamavazyaM vAcyaM, tathA ca lAghavAt tadeva vizeSaNaviSayatayA viziSTajJAnajanakamaGgIkriyatAmalaM saMskAradvArA - vyavahitajJAnasya janakatvakalpanayA / kiJca viziSTAnu bhavatvam avyavahitavi zeSaNajJAnajanyatA niyatamiti vyAptirapi rakSitA syAt / yadvA pratyagrotpannavizeSaNaviziSTaviSayakasavikalpakaM pakSIkRtya nirvikalpakasAdhanaM yuktam / na ca sAmAnyalakSaNayA pratyAsacyA rUpAdisavikalpakenaiva siddhasAdhanamiti vAcyam / anena hi rUpavAn ghaTa iti pratItiH syAt / na tvetadrUpavAniti / savikalpakarUpaM hi vizeSaNajJAnaM yena rUpeNa vizeSaNamullikhati tenaiva rUpeNa viziSTajJAne vizeSaNasya bhAnamiti niyamaH / anyathA prameyatvena rUpajJAnAdrUpavAn ghaTaH iti pratItiprasaGgAt / na ca nirvikalpake'pyevaM prasaGga iti vAcyam / tasya tadarthameva kalpanAyAM dharmigrAhaka pramANavirodhAt / evaM sAmagrIvazAt sthAnAntare'pi nirvikalpaka mUhanIyamiti kimanupapannam ? | da nanu tathApi samavAyAbhAvayoH kathaM savikalpakaikavedyatA / tathAhi / rUpasamavAyavAn ghaTa ityAdau savikalpa ke samavAyasyApi vizeSaNatvAt, agharTa bhUtalamityAdau abhAvasyApi vizeSaNatvAt, vizeSaNajJAnatvena ca nirvikalpakakalpanAt / evaM vizeSaNatvAvizeSe'pi rUpatvAdikaM nirvikalpakaviSayo, na tu samavAyAbhAvAviti na kazcinniyAmakam / vaiparItyasyApi suvacatvAt / P reads atiprasaJjakatayA / 2 Mg repeats the text beginni from atrocyate to suvarNapadena kiM pakSatvena abhimatam / 3. P reads anubhavapakSe / 4. M, reads * rUAjanakatvena / 5. M reads ( a ) vyavahita jJAnakalpa - nayA / 6. Preads tatta sthAnavizeSe'pi / 7. P reads na kiJcidanupapannam / 8. P+ I. O read *vedyatAniyamaH / 9 P+Mg read kiM niyAmakam / 1. ng Page #84 -------------------------------------------------------------------------- ________________ nirviklpkvaadH| na ca rUpasamavAyavAn' ghaTa ityatra samavAyo vizeSaNam , samavAye ca rUpam , tathA ca rUpame nirvikalpakena viSayI kriyate, anantaraM rUpavizeSaNakaisamavAyavizeSyakaM savikalpakamanantaraM rUpasamavAyavAn ghaTa iti pratItirityetAvataivopapattau samavAyAdenivikalpakaviSayatayA kalpanAyAM kalpanAgauravam iti vAcyam / evaM hi rUpamapi nirvikalpakaviSayo na syAt / tatrApi rUpatvaM vizeSaNameva, tadeva nirvikalpakena viSayIkriyata ityasya suvacatvAt / na ca jAtibhAnaM vyaktiviSayatAniyatamiti kRtvA tatra vyaktirbhAsata iti vAcyam / evaM nirvikalpake samavAyasyApi bhAnaprasaGgAt / rUpajJAnasya samavA. yaviSayatAniyatatvAt / na hyetAdRzaM jJAnaM yatra samavAyo na bhaaste| evaM prayogaH -samavAyAbhAvI nirvikalpakaviSayau asmadAdisAkSAtkAraviSayatvAt / rUpAdivat / na tAvadavacchedakagrahadhrauvyAt savikalpakaikavedyatA jJAnecchAsaMyogAdInAmapi savikalpakaikavedyatAprasaGgAt / atrApi viSayasaMyoginoravacchedakayograhadhrauvyasya vidyamAnatvAditi / maivam / viziSTasAkSAtkArAnyathAnupapattyA hi vizeSaNajJAnatvena nirvikalpakakalpanaM, samavAyAbhAvayoranyathopapattidarzanAt" kimiti tadviSayatvamapi nirvikalpakaspa stro kartavyam / tathAhi / jAtyAdikaM tAvannirvikalpakena viSayokriyate / anantaraM tadvizeSitasamavAyavizeSyakajJAnodayaH / anantaraM tena samavAyivizeSyakena 'idaM" rUpam' 'ayaM ghaTaH' 'rUpavAn ghaTaH' ityAdayaH pratyayA jAyante / evamabhAve'pi prathamamabhAvavizeSyaka eva pratyayo jAyate anantaraM tena tadvizeSaNakapratyayo janyate iti / saMyogajJAnAdau punaravacchedakagrahadhrauvyepi saMyogavajJAnavanirvikalpakavilambena tdvishissttprtyyvilmbH| tathA ca na tasya sviklpkvedytaa| _anye tu saMyogajJAnAderapi savikalpakaikavedyataiva / naca saMyogatvAdinirvikalpakApekSAvilambeH / yAvadvizeSaNajJAnasya gauravabhayena viziSTapratyaya 1. M, reads rUpavAn instead of rUpasamavAyavAn in all three places. 2. P reads tathA cArUpameva / 3. P drops rUpavizeSaNaka / 4. P reads viSayatAkalpanAyAm / 5. P drops eva / 6. P adds api here. 7. P reads AtijJAnam / 8. P Iads vyakterbhAnam / 9. P reads jJAnecchAdInAmapi / 10. M, reads samavAye ca, P reads samavAye cAnyathopapatterdarzitanvAt / 11. M. reads samavAyavizeSyakapratyayena, I. O. reads smvaayaayvishessye| pratyayena / 12. I. O. adds icchAtva here / 13. P reads nirvikalpake vilambana / 14. P reads (a,pekSayA Page #85 -------------------------------------------------------------------------- ________________ 48 nyAyasiddhAntadIpe janakatvAnabhyupagamAdityAhuH / apare "adhrauvye siddhasAdhanAde" ityatraitra bharaM kurvANA: samavAyAderapi nirviklpkvissytvmaahuH| ata eva nirvikalpakaviSayatvamevArthasya lakSaNaM svIcakrire / nanu asaGgatametat / viziSTajJAnasya vizeSaNajJAnajanyatve pramANAbhAvAt / tathAhi / daNDI puruSa ityatra prathamaM daNDa jJAnamanantaraM tadviziSTapurupajJAnamityatra na kizcit pramANam / na ca kAraNIbhUtajJAnaviSayatve sati kAryAbhUtajJAnaviSayatvaM vizeSaNatvamiti vAcyaM, vaiparItyasyApi suvacatvAditi / na cAnumitau vyApyavyApakatvAdivizeSaNa jJAnasya janakatvadarzanAdanyatrApi viziSTabhAne vizeSaNajJAnasya janakatvaM kalpanIyamiti vAcyam / tad dRSTAntenaiva vizeSyajJAnasyApi viziSTajJAnajanakatAkalpanAprasaGgAt / parvatAdikaM hi pakSIkRtamanumitau vizeSya tajjJAnaM ca tatra 'janakameveti / maivam / agRhItadaNDasya hi daNDI puruSa iti pratyayAnudayadarzanena anvayavyatirekAbhyAmeva vizeSaNajJAnasya viziSTajJAnakAraNatvAvadhAraNAditi saMkSepaH // 14 // 1. See nyAyakusumAJjali, 3.22 / 2. P reads bharaG kurvANa, and adds a question mark here ?' / 3. Ma reads vizeSaNajJAnasya viziSTajJAnajanakatve / 4. P reads viziSTajJAne, Pn reads viziSTabhAne / 5. P drops tatra, I.O. reads tajjanakameva / 6. P reads iti nirvikalpakavAdaH, I. O. reads iti caturdazo vaadH| Page #86 -------------------------------------------------------------------------- ________________ (15) suvarNataijasavAdaH / suvarNasya taijasatve kiM mAnam / suvarNa taijasam , atyantAnalasaMyoge sati anucchidyamAnarUpAdhikaraNatvAt saurAlokavadityanumAnamatreti cet, na / suvarNapadena kiM' pakSatvenAbhimatam', atyantAnalasaMyoge sati anucchidyamAnarUpAdhikaraNamiti cet , na / tasyApi saurAlokAdivyAvRttasyAsiddheH / tatra ca siddhasAdhanAt / upaSTambhakasAdhAraNyena tatra bAdhAt / upaSTambhakasaurAlokAdivyatiriktapakSatAvacchedakasyAbhAvAt / kiM cA'nucchidyamAnarUpAdhikaraNatvaM vivakSitam / atyantAnalasaMyogAvinAzyarUpAdhikaraNatvaM vA, tasmin sati aparAvarttamAnarUpAdhikaraNatvaM vA / nAdyaH / svarUpAsiddhatvAt / tathAhi / mUSAnikSiptasuvarNasya tathAvidhAnalasaMyoge sati svarUpameva nAnuvartate kiM punA rUpam / na dvitiiyH| jalena vyabhicArAt / upaSTambhakAbhimate gatatvAcca / naimittikadravatvAdhikaraNatvamiti heturiti cet / na / anvayitve sahacArAbhAvAt / vyatirekitve ca ghRtena virodhAt / tejo vai ghRtamityAgamabalAt ghRtaM taijasameveti na virodha:-iti cet , na / tathA sati vyatirekitvAbhAt tattaijasatvasya ca nirAkariSyamANatvAt / lAkSAdinA vyabhicArasya duSpariharatvAt / tathAvidhAnalasaMyoge satyanucchidyamAnadravatvAdhikaraNatvaM heturiti cet , na / taijasatve sAdhye pUrvadoSAnativRtteH / anena hetunA pRthivIvyatirekaM jalAdivyatirekaM ca zItasparzAdhanadhikaraNatvena prasAdhyaitadubhayabhinnatve sati rUpavattvAttaijasatvasAdhanamiti cet, na / upaSTambhakena vyabhicArAt / pRthivItvavyatirekasya sAdhayitumazakyatvAt / na ca jalavyatirekasAdhanaM yuktaM, hetorasiddhatvAt / yogyAtupalabdhyA zItasparzavyatirekarya siddhiriti yadi, tadAnayaivoSNasparzAdivyatirekasiddheH ko vArayitA / tathA ca taijasatvamapi na syAt / naimittikadravatvAdhikaraNatvAnna jalamiti cet , na / tata eva tejovyatirekasiddhisambhavAt / antataH pRthivItvamevAnena sAdhayituM zakyate / 1. P adds hi here / 2. P reads anumatam / 3. P reads upaSTambhakasyaivAlokavyatiriktasya pksstaa0| 4. P reads mUSAnikSiptasya suvarNasya / 5. Preads pRthivIvyatirekasya / 6. P reads vytireksiddhiH| 5. Po+IO. read siddhi ko vArayitA / Page #87 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe vAgIzvarastuM suvarNamapArthivam' tathAvidhAnalasaMyoge sati bhasmAnArambhakatvAdityAha / tadapi tuccham / ghaTena vyabhicArAt / drutatvena vizeSaNIyamiti cet , na, lAkSAdinA vyabhicArAt / na hye te nAtyantAnalasaMyogena bhasmArabhyate, kintu tadvinAze sati dvayaNukAdiprakameNa tatra bhasmotpadyate / anyathA bhasmani jatutvopapatteH upaSTambhakena tadvayabhicArAcca / nanvaticirAnalasaMyoge pItimagurutvaviziSTamupaSTambhakAbhimataM pArthivaM dravIbhAve'pyabhasmIbhUtamanubhUyate / atastatrApArthivaM dravatvAdhikaraNaM dAhapratipaH kSamanumIyate / kSIrAderatitarAM kathyamAnasya jalanikSiptasya dAhapratibandhadarzanAt / tathA ca yadevAparAvartamAnarUpaM dravIbhUta mUSodaravartti pratIyate tadevApArthivaM kalpyatAm / pArthivatve ca dAhapratipakSatAvirodhAt / tacca snehAdivirahitatayA jalaM na bhavati / vAyutvAdikaM tu tasya rUpavattvAdevA' nupapannaM, tathA ca parizeSAdeva tasya taijasatvamiti / __ astu tAvadApAtaramyametat / tathApi yena rUpeNa dAhapratibandhakatA dRSTA tada rUpaM viziSTameva kalpayitumucitam / sA ca nApArthivatve sati dravatvena kintu jalatvenaiva lAghavAt / jalatvavyavasthApakabAdhA bAdha iti yadi RSe tadapi mandam" / abhAsvarApAkajarUpasya tevyavasthApakasya pratyakSasiddhatvAt / kiJca kimatra tejastvavyavasthApakamupalabdhavAn", yena tejastvaM kalpayitumudyato'si / vyavasthApakamapi kalpanIyamiti cet / nUnamatiprajJo'si yastvaM valasavyavasthApakaM jalatvaM pariharasi, kalpanIyavyavasthApakaM tejastvaM na pariharasi / abhAsvaratvaM suvarNarUpasyAsiddhamiti cet, na / kiM mahAndhakArasthena suvarNena ghaTAdikaM prakAzyata ityapi vaktumadhyavasito'si / naimittikadravatvaM jalatvabAdhakamiti cet , na, tat kimetadeva tattejasatvabAdhakaM yena lajjAmapahAya punaH punarabhidhatse / snehazItasparzavirahAta jalatvaviraha iti cet , na / tayoranudbhUtatvenA'pyupapatteriti / 1. P reads gadivAgIzvarastu / 2. P reads suvarNaM na pArthivam / 3. P reads dravatvena, IO. reads ghaTarahitatvena / 4. P reads (a)nena / 5. P reads jatutvApatteH / 6. M. reads dAhapratipakSabhUtamanumeyam , P reads daahprtipksso'numiiyte| 7. P reads nikssiptjlsy| 8. P drops dravIbhUtam / 9. P reads asy| 10. Ma+P read tadAdha iti cet na / 11. P adds bhavAn here / 12. P adds a redundant na here. / 13. P reads evamabhidhatse / Page #88 -------------------------------------------------------------------------- ________________ suvarNataijasavAdaH / atrocyate / yat tAvaduktam-pRthivItaradravatvAzrayatvena na dAhavirodhitvam , kintu jalatvenaiva lAghavAt , tadanupapannam / zilAtalasambaddhasyApi jalasya 'dAhapratipakSatvaprasaMgAt / tathApi pratyakSasAMsiddhikadravatvAzrayatvenaiva dAhapratibandhakatvamAstAmiti cet / na / prakRte'pi sAMsiddhikadravatvAzrayasya bAdhAt / tarhi jalavyatiriktasya sAMsiddhikadravatvAzrayasya dAhapratipakSatvAbhAvAt , jalasya ca bAdhAt dAhapratipakSa eva na sidhyediti ceta , na ! tathA sati upaSTambhakasya dAhaprasaGgAt / dAhaprasaGgabhayena karakAvadupaSTambhakAbhimatapItimagurutvAzrayeNa pratibaddhasAMsiddhikadravatvam jalameva tarhi sidhyatu / upaSTambhakasyaiva vA tathA svabhAvaH kalpyatAm yena tathA pArthitve'pi na dAha iti cet, na / prathame kalpanAgauravAt / tathAhi / tejasatvapakSe naimittikadravatvam , anudbhUtasparzavatvaM, paraprakAzakatAvirodhyupaSTambhakasambandhazceti trayameva kalpanIyam / jalatve anubhUtasparzavatvam anubhUtasnehavatvaM sAMsiddhikadravatvagrahavirodhyupaSTambhakasambandhaH / udbhUtarUpavatrave sati jalasyAnudbhUtasparzavatvam anubhUtasnehavatvaM cetyAhyam / taijasatve tu nAdRSTacarakalpanA udbhUtarUpAnudbhUtasparzavattvasya prabhAdeH klaptatvAt / / 'vaDrapatyaM prathamaM hiraNyam' ityAgamasaMvAdo'pi taijasatve, na caivaM 'tejo vai ghRtam' ityAgamavAkyAt ghRtasyApi taijasatvaprasaGgaH / aktAH zarkarA upadadhAtItyatra aktatvasya dravadravyamAtrasAdhyatvAt dravadravyamAtreNa aktatve prasakteranyadravyavyAvRttyarthaM sarpiH stUyate tejovat pavitraM ghRtaM, na tu taijasatve tAtparya tavyavasthApakabAdhena prathama bAdhitatvAt / bAdhite ca viSaye" zrutestAtparyakalpanAyAmaprAmANyaprasaGgAt / smRtau mASakAdivyavahArastu suvarNopaSTambhakagurutvenAnyathAsiddhaH / gasmAnArambhakatvaM tu yathA kAcAdimUlaparamANUnAM bhasmadhyaNukArambhakatvam , na tathaitanmUlaparamANUnAM bhasmadvayaNukArambhakatvaM vivakSitam / na ca pArthivavizeSa eva bhasmAnArambhakaiH kalpanIya iti dvitIyapakSo yuktH| dravatvA 1.-1. This is missing in M, / 2. I. O. reads .dAhapratipakSavam / 3. P reads dravatvasya / 4. P ready dravatvAnAzrayasya / 5. I.O. reads upaSTambhakAnAma. Pomits this / 6. M omits .saaNsiddhik0| 7-7. This is miss. ing in M, / 8. P reads dRSTatvAt / 9. Ma reads juhoti / 10. P reads bAdhite'rthe / 11. P reads tathA instead of bhasmAnArambhakaH / Page #89 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe dhikaraNasya pArthivasya tathA'nalasaMyoge sati bhasmArambhakatvaniyamAt / tatra ca bAdhakAbhAvena saGkocasyAnyAyyatvAt / pRthvItvaniyatasya naimittikadravatvAzrayatvasya bhasmArambhakatvavyApyatvAvacchedakatvAcca pRthivItvasyeva gndhvttve'| kiruca / pArthivatvakalpanAyAM rUpamapi aparAvarttamAnamanupapannam , rUpaparAvRttau pRthivItvasyaiva tantratvAt / nanu naimittikadravatvasya pRthivItvaniyatasya kthmpRthivyaamutpttiH| tathAtve vA vaayvaadaavpyutpttiprsnggH| rUpavatvaM niyAmakamiti cet / tarhi jale tadutpattiprasaGgaH / svAbhAvikadravatvavirahastatheti cet / tarhi Aloke'pi tadutpattiprasaGgaH / AlokAdau tadutpattiprayojakAbhAvAnotpadyate iti cet / tadeva pRthivIvyatirikta nAstIti bmH| tathAca naimittikadravatvameva taijasatvabAdhakamiti / maivam / na hi pRthivItvameva tAvannaimittikadravatvasamavAyikAraNatAvacchedakaM pRthivImAtre tadutpattiprasaGgAt / nApi ghRtatvAdikam , parasparavyabhicArAt / tasmAd dRSTameva mRdutvamadRSTameva vA tatra niyAmakaM vaktavyam / tacca pRthivyAmivAnyatrApi na daNDavAritamiti na pRthivItvavyAptanaimittikadravatvamiti' na satpratipakSatvamapi / nanvastu ghRtatvAdivyApakaH sAmAnyavizeSa eva naimittikdrvtvaashrytaavcchedkH| na ca tathAvidhasAmAnyamaprAmANikamiti vAcyam / naimittikadravatvAzrayatvasyaiva tatra tavyavasthApakatvAt / gandhAzrayatvasyeve pRthivItve pRthivItvAvAntarasAmAnyasya paramANuSu asattvAt teSu naimittikadravatvAnutpattiprasaGga iti cet / notpadyatAm / na hi paramANudravatvena pArthive avayavini dravatvamutpadyata iti kacit siddhaM vartate / tasmAd dvayaNukAdAveva naimittikadravatvaM vartate / tathA ca ghRtatvAdivyApaka pRthivItvavyApyasAmAnyavizeSa eva niyAmaka iti kathaM na pRthivItvena vyAptiriti / maivam / naimittikadravatvaM na tajjAtivyavasthApakamatyantAyogavyavacchedena yathA gandhaH pRthivItve / 1. P+I.O. drop pRthivItvaniyatasya / 2. P reads pRthivItvasyaiva and drops gandhavattve / 3. P reads pRthivyA divyatirikte / 1. P reads pRthivItvavyApyaM naimittikadravatvam / 5. Mi reads gandhatvasyaiva / 6. P reads motpadyatAm / 7. P reads (utpAdyate / 8. P reads asti / 9. P reads tatra ca / Page #90 -------------------------------------------------------------------------- ________________ suvarNataijasavAdaH / na ca kAcAdiSu sarvatra naimittikadravatvamutpadyate / adravANAmapi kAcAdInAM vinAzadarzanAt / tathA ca kAcatvAdinaiva parAparabhAvAnupapattibhiyAna naimi - ttikadravatvavyavasthApakajAtisiddhiriti / tasmAdyathA dravatvaM pRthivyAmeveti na niyamaH tathA naimittikadravatvamapi / kintu mRdutvAdisahakArisambhavAdanyatrApi na tadutpattisambhAvanA daNDavAritA / na satpratipakSatA'pi / asya ca paramANAvapi sambhavAt tatrApi naimittikadravatvotpattirna viruddheti saGkSepaH / iti suvarNaprakaraNam // cha // 15 // zrI 1. I. O. adds iti paMcadazo vAdaH, P reads iti suvarNataijasavAdaH / 53 Page #91 -------------------------------------------------------------------------- ________________ (16) yogruuddhivaadH| paGkajAdipadAnAM yoga evetyeke / ruuddhiritypre'| yogarUDhiriti gautamIyAH / tatra kevalayogavAdinAmidamAkUtam / kimartha samudAyazaktikalpanam / panatvapratItyarthaM vA kumudAdyapratItyarthaM vA / naadyH| saMskArAdeva tadupasthiteH / na ca zAbdI hyAkAGkSA zabdenaiva paripUryata iti nyAyena prakArAntaropasthitasya na zAbdAnubhave'vabhAsaH / anyathA ki pacatItyukte pratyakSopasthitaM kalAyamAdAya kalAyaM pacatItyanvayabodhaprasaGgAt / ata eva pidhehItyatra dvArAdipadamadhyAhRtyAnvayabodho nArthamiti svIkurvantIti vAcyam / puruSAntareNa kalAyamityabhidhAne svayaM vA smaryamANe samAnatvAt / na ca tatra tathAtAtparyAgrahAdanvayAnavabodha iti vAcyaM pratyakSopasthite'pi kalAye samAnatvAt / ata eva pidhehItyatrArthAdhyAhAra eva yukto lAghavAta, padAdhyAhAre'pi tadarthAnvaya'tAtparyakatvasyopajIvyatvAt / ata eva zAbde'nvayabodhe sarveSAM padArthAnAM padopasthApitatvaM tantramiti na yuktimat / gauravaprasaGgAt / na ca zaktiM vinA "saMskArAdupasthitaM zAbde bodhe niyamena na bhAsata iti saMprAptam / AkAzapadAdazakyasya saMskArAdupasthitasyAkAzatvasyAkAzaM dravyamiti zAbde bodhe'nvayabhAnAGgIkArAt / anyathA AkAzAdipadAnnirvikalpakodayaprasaGgAt / nApi dvitiiyH| tatrAzaktereva tadapratipatteH / na hi ghaTapadAdAvapi paTAdhapratItyartha zaktikalpanam / na ca yogasya kumudAdisAdhAraNatvAt tatrApi prayogaprasaGga iti vAcyam / yogapuraskAreNeSTatvAt / na hi paGkajaM zaivAlamAnaya, paGkaja kumudamAnayeti prayogaM kazcidapi bAdhyatayA vyavaharati / astu vA avayavazaktAveva panatvamazakyameva prayogopAdhiH / yathAhi dRtiharipade pazutvaM yathA vA dhenupade gotvaM shktyupaadhiH| tatra samudAyazakteriva padmatvasmaraNasya vA kumudAdiSu prayogaprati 1. P drops rUDhirityapare. zeSAnanta explains apare as bhADAH / 2. P reads samudAyakalpanA / 3. M+P read zAmyati / 4. P reads zAbde'nubhave'navabhAsaH / 5. P+l.O.drop kiM / 6. P reads (adhyAhAryAnvayavodho nArthamiti / .. P reads taatprygrhaadnvybodhH| 8. Pa reads pdaarthaanvy0| 9. P reads (a)nubhave / 10-10 M1 misses this portion | Page #92 -------------------------------------------------------------------------- ________________ yogarUDhivAdaH / bandhakatvam paGkapadottarajazabdasyaive vA / na ca paGkapadottarajazabdenaivai pratibandhAt padmatvopasthitistavApi na syAditi vAcyam / kAryadarzanena kumudAdAveva pratibandhakatvakalpanAt / evamapyupapattau zaktikalpane gauravAt / avayavazaktAveva vA kaucyaM kalpyatAm / na ca ghaTapaTAdAvapi ghaTatvAdeH prayogopAdhitvaprasaktau prakAre kvacidapi zaktirna syAditi vAcyam / ghaTapadInirvikalpakodayaprasaGgAt / nanu ghaTamAnayetyuttamavRddhavAkyAt prayojyapravRttimupalabhamAno bAlastasya ghaTakarmakAnayanAnubhavamanuminoti / tatra cAvApodvApakrameNa ghaTatvaprakArakaghaTAnvayAnubhavajanakatvaM ghaTapadasyAvadhArayati / evamAnayapade'pi / tathA paGkajamAnayeti vRddhavAkyAdapi prayojyavRddhasya pajhe pravRttyupalambhAt padmatvaprakArakapadmAnvayabodhajanakatvaM paGkajapadasyAvadhArayati / na ca tatprakArakapadmAnvayAnubhavajanakatvAt tatprakArakatayA vA tatsmaraNajanakatvAdanyatpadasya zaktatvaM nAmeti / maivam / na hi yadviSayAnubhavo yena padena janyate tatra tasyAvazyaM zaktikalpanaM, saMsagAMze'pi zaktikalpanaprasaGgAt / na cAnvitA'bhidhAnavAdino'STApattiH / ananyalabhyazabdArthasya vyavasthApyatvAta / na ca tatpakArakatadviSayakAnubhavajanakatvam evambhUtasmaraNajanakatvaM vA zaktatvaM gaGgApadAdestIratvAdiprakArakatIrAdhanubhavajanakatvena tatra zaktiprasaktau lakSaNAmAtrocchedaprasaGgAt / tatprakArakatadviSayakajJAnajanakatvApratisandhAne'pi devadattAdipadAdasau boddhavyaH ityabhiprAyapratisandhAnAdapyarthopasthiterdarzanAt / sarvatra tu tattadarthavizeSe'bhiprAyavizeSaviSayatvameva vAcakatvaM tattatpadAnAM zaktatvam / na ca padAnupasthitasyApi zAbdasaMsargAvagamaviSayatve lakSaNocchedai iti vAcyam / prakArasyAnyathopasthitasyApi bhAnAGgIkArAt / 1. P reads . japadasyaiva / 2. P+I.O. drop paGkapadottarajazabdenaiva / 3. P reads api tadA na syAt / 4. P reads gauravaprasaGgAt / 5. P reads koTyA, zeSAnanta explains kauTya sNkocH| 6. P reads ghaTapadAdeH / 7. P+M, yathA ghaTamAnayeti vRddhavAkyAt / 8. P reads vAkyAdapi / 9. P+I.O. read tatprakArakatadanvaya0 / 10. P reads tIrAdiviSayaka. / 11. P misses tatprakAraka. 12. P drops vAcakatvaM / 13. P+I. O. read (u, cchedaprasaGgaH / Page #93 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe kathamanyathA jalAharaNaprastAve ghaTamAnayetyukte chidretaraghaTatvenAnvayabodhaH / chidretaratvasyAzakyatvAt / na cAtra lakSaNA yugapavRttidvayavirodhAt / na cAjahatsvArthA sA zakyAzakyopagrAhakasya ruupsyaunupsthiteH| na ca zabdasambandhamanapekSya saMskAramAtropasthitasya paGkajamAnayetyatrAnvaye padmatvavyApakAnAM dravyatvAdInAmanvayaH syAditi vAcyam / zabdasambandhopagame'pi saMskAraprAkaTayasyAvazyopajIvyatvAt tadevAstu niyAmakam , kRtaM zabdasambandhakalpanayA / na ca gaGgAyAM ghoSa ityatrApi saMskArAdeva tIravizeSapratItyupapattau na vRttyantarakalpanA jyAyasIti vAcyam / gaGgApadopAdAnavaiyarthyAt / azakyatAtparyakatvasyaiva tattvAt / tasya ca puruSecchAdhInasyAzakyaniyamatvAt yadvA paGkajAdInAM sAmAnyazabdAnAM tatra tatra vizeSa tAtparyasahAyAnAmeva vizeSabodhakatvamastu kRtaM samudAyazaktikalpanayA / kathamanyathA kadAcida kumude'pi prayogo lakSaNa yeti tava, mama tu mukhyatayeti mahAn vizeSaH / ___ atrocyate / paGkajamAnayeti vAkyazravaNAnantaraM padmAnayanaM kurvataH prayojyasyai padmAnayanAnubhavoM nizcIyate / tatra saMskAramAtravazAt padmatvabhAne niyamataH kalpyamAne'vyutpannasyApi tathAbhAnaprasaktau kiM niyAmakamadhyavasitamAyuSmatA / dRzyate cAtra vyutpattigrahApekSA / kathamanyathA pratyeka vyutpannasya puMsaH paGkajamAnayeti zrutavato'pi na padmAnayanAnubhavo yathA samudAye vyutpannasya / kathamanyathA padmAdipadena paGkajapadasya paryAyatAkIrtanaM kozakArANAM pratyekAvyutpannasya vA kathaM paGkajapadAt" padmatvapratItiH / na cAnvayapratiyogipratiyogitAvacchedakayoH zabdAnupasthitayoH saMskAraprAbalyAt zabdAnubhavaviSayabhAvo niyamena yujyate / ghaTaviSayaprabalasaMskAravazAdAsAditaghaTasmaraNasya ghaTAvyutpannasya ghaTamAnayeti vAkyazravaNAnantaraM ghaTAnayanabuddhiprasaGgAt / na cAkAzAdipratibandigraho yuktaH, niyamena tatra zabdasamavAyitvasyAsphuraNAt / tatra hi kadAcidaSTadravya 1. P reads ityatra / 2. M1 reads ekarUpasya / 3. Mg reads tathAtvAt / 4. I. O. reads niyamanatvAt / 5. P drops vizeSe / 6. P drops zaktiH / 7. P+I. O. read cet / 8. I. O. adds iti pUrvapakSasaMkSepaH / 9. P reads prayojyavRddhasya / 10. P reads samudAyavyutpannasya / 11. P+I. O. read zabdAta 12. Mg+P read ghttgocr0| 13. P reads zabdasamavAyikAraNatvasya smaraNAt / Page #94 -------------------------------------------------------------------------- ________________ yogarUDhivAdaH / 57 "bhinnatvaM kadAcicchanda samavAyitvaM saMskAravazAd bhASate, aMtra tu vyutpannasya padmatvaM niyamena bhAsata iti mahAn vizeSaH / zaktireva tatrApIti kecit / na ca pazutvagotvayoH prayogoMpAdhitvaM zaktyupAdhitvaM vA / ghaTapaTAdipade ghaTatvAderapi tathAbhAvaprasaGgAt / naM ca tatra tatpadAt nirvikalpakodayabhiyA tathA nAGgIkriyata iti vAcyam ; uSAvibhUtena ghaTapaTatvAdinA saMskAropasthitena prakAreNa nirvikalpakodayanirAsasya zakyabhASaNatvAt / tasmAt paribhASaivaiSA prayogopAdhiH zaktyupAdhirveti / na ca kumudAdau prayogavAraNArtha padmatvasmaraNasya pratibandhakatva paGko tarajapadasya vA zaktikaucyaM vA kalpyatAm / avyutpannasya paGkajapadat paGkajanikartRtvena rUpeNa kumudAdibodhadarzanAt / ata evAnyutpannaH paiGkajamAnayeti vAkyazravaNAnantaraM kumudAnayane dolAyate / na ca sAmAnyazabdatvAdamISAM vizeSatAtparyavazAd vizeSabodhajanakatvamiti vAcyaM, vaistugatyA yo vizeSastadbodhakatvaM vA vizeSaprakAreNa vA / nAdyaH / padmatvAnanubhavApAtAt / netaraH / sa hi vizeSaH zaktigocaro na vA / nAdyaH / vivAdaparyavasAnAt / netaraH / lakSaNApAtAt / na cAtreSTApattiH / mukhyArthavizeSitasyaiva padmatvasya bhAnAt / vAkye na lakSaNetyapyAhuH / tAtparyApratisandhAne'pi paGkajamAnayeti' vAkyArthabodhAt padmAnayanabodhAvadhAraNAcca / anyathA ghaTapaTAdizabdAnAmapi sAmAnyazabdatvamevAstu / tattadvizeSatAtparyavazAt tattadvizeSabodha utpatsyata iti bruvANaM ko vA vArayitA" syAt / na ca paGkajaM kumudamAnayetyatra paGkajapade lakSaNA, kintu padmatvamupasthitamapyanvayAyogyatayA nAnveti / ranvArtha evaM paramanvetIti na kiJcidanupapannam / yattUktam pratyakSopasthitenApi kalAyena tAtparyagrahaM sahakAriNamAsAdya kalAyaM pacatItyatrA'nvayabodha iti tat tadA zobheta yadi tAtparyagrahasya 1. P reads dRSTadravyAbhinnatvaM / 2. P reads ghaTAdipade / 3. M1, Mg drop tatra tatpadAt, P reads tasmAt / 8. Pn+M, read ghaTatvAdinA / 5. Pn+IO. read kauTyaM vA kalpanIyam / 6. P adds vizeSabodhakatvaM / 7. P reads 0 vAcakatvaM / 8. P reads padmatvAnubhavApAtAt / 9 I O adds vAkyazravaNAnantaraM / 10. I. O reads nivArayitA / Page #95 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe vAkyArthapratipattAvaGgatvamIkSAmahe / tadeva tu nAsti pramANAbhAvAt / pratyuta tAtparyamasya na jJAyate asmAdvAkyAdayamarthastAvadavagamyata eveti' vicinRtya parAvRtya kutrA'sya tAtparyamiti pRcchati prayojyavRddha iti / na ca lakSaNAsthale tAtparyagrahasya kAraNatvAvadhAraNAt anyatrApi tatkAraNatvakalpanamiti vAcyam / tatra hi padArthoMpasthityanukUlatvaM tAtparyajJAnasya tAvatA vinA tatra padArthopasthitireva na bhavati, na tu vAkyArthapratipattyanukUlatvam / ata eva tatra tAtparya padArthamAtre na tu vAkyArthe / tathA ca puruSAntarodIritakalAyapadena svayaM smRtena vA pacatItyasya samabhivyAhArapratisandhAne bhavatyeva zAbdabodhaH / yathA hi nAnApuruSeNa khaNDazaH kriyamANe zloke iti yuktamutpazyAmaH / 58 kiJca dvAraM pidhehItyatra zabdadvArAnvayabodhasya tadupasthApakapadajanyatvadarzanAdanyatrApi tathA kalpyate lAghavAt / api ca / vibhaktivizeSasamabhivyAhAravizeSamAsAdyaiva paraM padAnAmanubhAvakatvam / tathaivAkAMkSAdidarzanAt anyathA gAmAnayetyatreva gauH karmatvamAnayanaM kRtirityatrApyanvayabodhaprasaGgAt / evaM sarvapadArthAnAmeva padopasthApitatvaM tantram / pramANavato gauravasyApi nyAyyatvAditi nyAyAt / yadvA padopasthApitapadArthatvameva tantram / na tu sarvatvaM tantra, kintu saGkocakAbhAvAt padArthamAtramAdAyaiva vizrAmyatItyalamatipIDayA / tasmAt padAdhyAhAra eva yukto nArthAdhyAhAra iti / tasmAt paGkajazabdaH padmatve zaktaH vRttyantaravirahe sati vyutpannaM prati niyamataH padmatvAvacchinnapratiyogikAnvayabodhajanaka zabdatvAt / padmazabdavaditi / gRhavivAdastu paGkajamAnayetyatra paGkajazabdena vAkyArthajJAnAnukUlaM kIdRk padArthajJAnaM janyate / padmaH paGkajanikartetyAkAramiti cet / etat kim anubhavarUpaM smaraNarUpaM vA / nAdyaH / sAmagrIvirodhAt / peGkajanikartRtvAze hyanubhavasAmagrI padmatvAMze smaraNasAmagrI, te ca militvA kathaM tarakAraNatvamiti / 3. M 1 anvayabodhaH / 5. I. O. adds iti yuktimat / 1. P reads tAvad gamyata iti / 2. P reads reads padArthamAtrapratyaye / 4. P+Mg, I. O read reads paThyamAne / 6. P reads zabdAdanvayabodhasya / 7. P 2. The masculine gender in : is explained in a marginal note of Mg as arddharcAdipAThAt puMstvam zeSAnanta supports the same 9. P adds tathAhi / * Page #96 -------------------------------------------------------------------------- ________________ yogarUDhivAdaH / kArya janayetAm | na dvitIyaH / pratyeka samudAyasaGketapratisandhAnajasmaraNAnAmekadAsatvAt / na caikameva paGkajanikartRtvapadmatvAnAM smaraNaM tatra kAryadarzanAt kalpyata iti yuktam / evamapi hi paGkajanikartRpadmAnayanAnvayaH' pratyekaM syAt / na tu viziSTavaiziSTayena / cch kiJca pratyekAnvaye vAkyabhedaprasaGgaH kena vAraNIyaH / kathaM vA na gavAdipade'pi yogarUDhiH / ko hi gamerDI saptamyAM janerDa ityanayorvizeSo yenaikatra rUDhimAtramaparatra yogarUDhiriti / atrAbhidhIyate / paGkajamAnayeti vAkyAt tAvat paGkajanikarttAraM padmamAnayeti pratItirjAyata ityanubhavasiddham / tatra paGkajapadena pratyekasamudAyazaktipratisandhAna sahakArivazAnmilitagocaramekameva smaraNaM janyate tatrAsattivazenai paGkapadArthasyAdhAratvena janipadArthasyAdheyatvena tatkriyAkartRtvena pratyayArthasyAntaraGgatayA padmatvasyai dvitayaviziSTe AnayanasyaikadaivAnvayaH pratIyate, na tu padmatvaviziSTe paGkajanikartRtvaM tadviziSTe cAnayanamiti pratItiH / yadvA paGkajanikartRtvAnAM pratyekapadopasthitAnAM prathamatastAvadanvayabodhastadanantaraM tena samaM padmatvasyAnantaramAnayanenAnvaya ityAdyUhyam / na ca paGkajapadasyaikatvAt kathamekasyaivAnvayabodhakatvamiti vAcyam / samudAyApekSayA hi paGkajazabdasya padatvamavayavApekSayA tu vAkyatvameva / na ca gavAdipade'pi yogarUDhiH / DopratyayazaktyavadhArakanyAyAbhAvAt / gameDa: iti vacanaM yathAkathaJcidvyutpattiparaM na tu dhenvAdipade'pyevaM syAt / jAnudAnubhAnuzabdAdAvAvApodvApakrameNa zakteH kalpanAt / yatra yogArthInvitarUDhyarthAvabodhastatra sarvatra yogarUDhirityevaM paratvAdvA nanvastu rUDhireva, yogArthAnvayaprasaGgAt / yaugikArthabuddhirUpa sahakArilAbhAdviziSTArthopasthApakatvaM rUDheH yogarUDhatvam, na tu yogArthe'pi samudAye "zaktiriti sarvamavadAtam // cha // 16 // " na, 1. P reads o kartRtvapadmanAmAnayanAnvayaH / 2. P reads atra brUmaH / 3. P reads (A) kAMkSAdivazena / 4. P+I. O. read tatraivAntaraM gatayA / 5. P reads etadvitaya0 / 6. P misses pratyeka padopasthitAnAm / 7. P + Mg drop ekasyaiva / Dopratyayasya / 10. P reads O read samudAyazaktiH / 8. P drops hi ond tu / 9P+I. Oread nanu dhenvAdipade'pyevaM syAt / na syAt / 11. P+I. 12. I. O. reads iti SoDaze vAdaH, Preads iti yogarUDhivAdaH / 59 Page #97 -------------------------------------------------------------------------- ________________ (17) liGgaparAmarzavAdaH / ihAnumitau liGgasya pekSadharmatAprakArakaM jJAnaM kAraNamityubhayavAdisiddham / tasya jJAnasya vyAptiprakArakatvenAnumitikAraNatvaM na vA, vyAptiviziSTapacadharmatAviziSTajJAnamanumitikAraNa na veti vipratipattisaGkSepaH / tatra pareSAmayamAzayaH / viziSTajJAnasya kimanvayavyatirekAbhyAmanumitikAraNatyamanyathA vA / na tAvadAdyaH / anumitipUrvasamaye vyAptijJAnapakSadharmatAjJAnavyatiriktasya viziSTajJAnasyaivAsiddheH / nanvastu dvitIyaiH / tathAhi vyAptismaraNAnantaraM kiJcitvAdinA rUpeNa pakSadharmadhUmajJAne'pi na tAvad vahnayanumitirutpadyate tathA cAtumityutpattipUrvakAle rUpAntareNa pakSadharmadhUmajJAnaM kAraNaM vaktavyaM tacca prakArAntaraM pArizeSyAd' vyApyatvameveti siddhaM viziSTajJAnamiti cet, na kiJciccAdivyatiriktasya dhUmatvAdereva sambhave pArizeSyasyopakSINatvAt / tathAhi prathamaM vyApteH smaraNamanubhavo vA anantaraM vyApyatvAvacchedakadhUmatvAdidharma prakArakapakSaniSThadhUmajJAnam / anantaramavyava hitasamaya evAnumitirapratyUhamutpadyata eveti / evamapyupapattau antarA viziSTajJAnakalpane tatkAraNatve ca gauravameva bAdhakam / na ca viziSTajJAnasAmagrIbalAt tatkalpanaM yuktaM, kAryAsiddhau sAmayyA apyasiddheH / siddhau vA'numitisAmayyA bAdhitatvAt / na cAnumitisAmayyapekSayA pratyakSasAmagrI balavatIti vAcyam / tRtIyaliGgaparAmarzadhArAvahanaprasaGgAt tadanuvyavasAyaprasaGgAcca / na cAnumitisAmayyA balavatvenAnumitidhArA vahanaprasaGgenAnuminomItyanuvyavasAyo na syAditi vAcyaM pUrvasAmayyA dattaphalatvAde parasAmasiddhasAdhanenAnudayAt / ata eva dhUmaviziSTaM parvatamupalabhya samayAntare'pi vyAptiM smarato" vahnaya numitirutpadyate " / na hi tatra tRtIyaliGgaparAmarzasambhAvanA'pi kAraNAbhAvAt / na hi tatrendriyaM kAraNamasannikarSAt / na ca jJAnAntaropanIte dhUme mAnasa eva parAmarza iti vAcyam / bahiread pacadharmatAjJAna 1. P reads pakSadharmatAjJAnam kAraNam / 2. Mg+I. O. manumitikAraNam / 3. Mg+I. O. read anyathAnupapattyA / 4 Mg adds pakSaH here / 5. P misses api / 6. P reads parizeSAt and parizeSasya / 7. P reads vyavahitasamaye / 8. Pomits tadanuvyavasAyaprasaGgAcca / 9 Pn reads balavAt / 10. P adds api and iti, Pa reads vyAptismaraNavato'pi. 2 Page #98 -------------------------------------------------------------------------- ________________ linggpraamrshvaadH| vizeSyake jJAne manasaH sarvathA'sAmarthyAt / nApi saMskAraH pUrva vahnivyApyadhUmavatvenA'nanubhavAt / nApyAnumAnika evaM parAmarzo'navasthApAtAt / kizca kevalavyatirekyanumAnavAdinA bhavatA kathaM tatra tRtIyaliGgaparAmarzaH samarthanIyaH / itarabhedavyApyatvasya pRthivItve'grahAt , grahe vA sAdhyahetuniyatasAmAnAdhikaraNyasya pRthivyAM vyAptigrAhakeNaiva paricchinnatvAt kimadhikamanumeyaM syAt / vyatirekavyAptigraheNaiva tvadarzane itarabhedAnumiteH svIkRtatvAcca / nanu tRtIyaliGgaparAmarzamasvIkurvatA tvayA anumititvAvacchinnaM kArya prati kimanugataM kAraNaM vAcyam , na tAvaddhamavatvAdiviziSTapakSarAmarzo'nanugamAt / nApi vyApyatvAvacchedakaprakArakatadviziSTaparAmarzaH, upajIvyatvena vyApyatvasyaiva tathAtvenAGgIkArArhatvAditi / maivam / anumititvAvacchinnaM prati vyAptijJAnasyaiva kAraNatvAt / dhUmAdiviziSTapakSajJAnasya anumitivizeSa eva prayojakatvAt / yadvA yad vastugatyA vyApyaM tadviziSTajJAnasyaivAnumitimAtraM prati prayojakatvAt / na ca yadvastugayA vyApyaM tasya kiMcittvAdinA rUpeNa jJAnAdanumitiH syAditi vAcyam / tathAhi-kiMrUpAnumitistatrApAdyate / kiM dhUmAdiliGgavizeSopahitA liGgasAmAnyopahitA vA / naadyH| dhamatvAdiprakArakajJAnAdeva tadupapatteH / na dvitiiyH| tathAbhUtAyA anumiterevaasiddheH| kizca yavyatirekAt tRtIyaliGgaparAmarzaH tatra notpadyate tadavyatirekAdevAnumitivyatirekopapatteH / nanvanupapannametat / yadvastugatyA vahnivyApyaM tadviziSTajJAnAt" anumitirbhaviSyatIti / tathAhi-yadvastugatyA vahnivyApyaM nAsti dhUlipaTalAdikaM tadviziSTajJAnAdapyanumitidarzanAditi / maivam / mayA tatrAnumiterevAnaGgIkArAt / aGgIkAre vA yadvastugatyA vahnivyApyaM tdbhaanaadevaanumityutptteH| tasmAt sarvathAnupapanno liGgaparAmarzasya caramakAraNatAbhimAno naiyAyikAnAmiti ||ch| 1. P reads sa / 2. Ms drops tRtIya / 3. Pn reads svIkArAcca / 4. P reads dhUmatvAdi0 / 5. P reads pakSadharmaparAmarzaH, Mg reads viziSTaparAmarzaH / 6. Mg adds anugatasya / 7. P reads dhUmatvAdiviziSTapakSadharmajJAnasya, Pn reads viziSTapakSajJAnasya / 8. P reads vastutaH in both places / 9. P reads tathAbhatAna miteH / 10.P reads notpadyate tadvayatirekasyopapatte, I.O. reads anumitivyatire. kasyopapatteH / 11. P reads viziSTapakSajJAnAt / Page #99 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe evaM prApte'bhidhIyate' / vyAptismaraNAnantaraM kizcitvAdinA rUpeNa dhRmaviziSTaparvatajJAnAt vahnirnAnumIyata ityavivAdam / tatra kiM dhumatvaprakAraketvavyatirekAd vA kAryavyatirekaH kalpyatAm , tadavyApyatvaprakArakatvavyatirekAdvA / tatra prathamasya gauravakaratvAt , dvitIyasya vyAptijJAne svIkArAt laghutvAcca dvitIya eva jyAyAn / etadevAnusandhAyAcAryairidamuktam ___ "tatra liGgatvollekhi tRtIyaM jJAnameSitavyam" iti / na ca dhUmAdyupahitAnumitau dhUmatvAdiprakArakajJAnasya pUrvamupajIvyatvena dhUmatvAdiprakArakakalpanaiva yukteti vaktavyam / tasya hyanumitivizeSa prati prayojakatvaM na tu sAmAnya prati / prakRte'numitimAtraM prati kAraNatAvacchedakaH prakAro vircAyate / na ca tathA dhUmatvAdi / vyabhicArAt / kiMca tattadupahitavahnayanumititvaM na dhamatvAdiprakArakajJAnaprayojyam / kintu tattadvyApyatvaprakArakajJAnaprayojyameva / dhUmatvAdipakArakajJAnaprayojyaM tu dhamatvAdiviziSTajJAnatvameva / yat punarvikalpyApAdanadUSaNaM kRtaM tadApAdanamAtrocchedakatvAdupekSaNIyam / tathAhi-sAmAnyaprasiddhimAdAya ApAdanaM pravarttate na vizeSaprasiddhi, tathaiva sarvatra darzanAt / yat punaruktaM jJAnadvayAnantaraM tRtIyaM jJAnamutpadyata ityasiddham , anumitisAmagrayAH pratibandhakatvAditi, tadapi mandam / uktanyAyena tatkAraNatvavyavasthitau tadvirahe'numitisAmagryAH evAsiddheH / kecittu jJAnadvayAnantarameva tRtIya viziSTajJAnamutpadyata iti na brUmaH, kintu vyAptirUpavizeSaNajJAnasambhavAt tad dvitIyajJAnAvasara eva vahnivyApyadhRmavAnayamiti jJAnasya sambhavAdityapyAhuH / na ca vyApyatvAjJAne'pi dhRmatvAdyavacchedakagrahasyopajIvyatvAt sa evAnumitau kAraNamastu iti vAcyam / avacchedakajJAnaM hi vyApyatvasAkSAtkAre kAraNaM, na tu vyApyatvajJAnamAtre avacchedakagrahaM vinApi vahivyApyavAnayamiti vAkyAda vyApyatvajJAnadarzanAt / kiJcaivamavacchedakajJAnasyApi kAraNatA na syAt , tatrApi yadupajIvyaM tadeva kAraNamAstAmityasyApi suvacatvAt / etena 1. M -atrocyate, P-brUmaH / 2. kiraNAvalIgranthe tUktam (G. O. S.) "tasmAlliGgatvollekhi tRtIyaliGgadarzanamAstheyam' iti / P.198 / 3. P+M, read vAcyam 4. I. O.+MI read (a) numitimAtrakAraNatAvacchedakaH / 5. P reads dhUmAdiviziSTa0 / 6. P reads (u)cchedakatvena / 7. P+MI drop tRtIyam / 8. P reads ghUmatvAvacchinnagrahasya / 9. P reads avacchedakajJAnaM / Page #100 -------------------------------------------------------------------------- ________________ liGgaparAmarzavAdaH / vyAptismaraNe'pi kiJcittvena rUpeNa pakSadharmadhUmagrahe sati yadvyatirekeNa tRtIyaliGgapagamarzavyatirekaH tavyatirekeNa mamApyanumitivyatireka iti nirastam / yaduktaM-asannikRSTe dhame viziSTajJAnAsambhava iti tadapi mandam / tathAhi -pareNA'pi tatra vyAptiviziSTapakSadharmatIjJAnamutpadyate iti svI. kattavyam / anyathA sa dhRmo vahnivyApya iti vyavahAro na syAditi / tasmAdubhayavAdisamAdheyametat kiM niSTaGkanena / tathApi suhRdbhAvena ki tatra kAraNamiti baSe tadA zaNu-jJAnAntaropanIte dhrame saMyuktasamavetalakSaNayA pratyAsatyA jJAnarUpayA 'mana eva tatra kAraNam / na ca bahirvizeSyake pratyaye manaso na 'svAtantrayamatiprasaGgAditi vAcyam / jJAnAntaropanayasyaiva niyAmakatvAt / na ca vizeSaNatayA pratyAsattyA vizeSaNameva bhAsate iti vAcyam / iha bhUtale ghaTAbhAva ityatrAbhAvavizeSyakasya pratyayasya darzanAt / jambIrasya rUparasAviti sarvasAdhAraNapratyayAcca / na caivamanumityucchedaH sarvatra jJAnAntaropanItasya vahnerbhAnasambhavAditi vAcyam / na hi jJAnAntaropanIte bhAne'numitivyavahAro' tiprasaGgAt / na hi manojanyatAmAtreNa mAnasatvaM kintu asAdhAraNakAraNAntaranirapekSamanojanyatvena / na cAnumityAdau tathA / parAmarzAderasAdhAraNasya kAraNasyApekSAniyamAt" / yadvA'numAnAdeva tatra parAmarza utpadyate, na cAnavasthA. doSaH, kacit smRtAveva vizrAnteH / ___ anye tu parAmarze pakSavizeSyakatvamatantrameva / kintu pakSavRttervizevyasya vyApyatvaM gRhyate yatra tatrAnumitirutpadyate / evambhUtazca tatra'' parAmarzaH, pakSavRttirvativyApya'" iti / ayamapyanumitirUpa eva / atra dhUmatvameva liGgaM dhUmatvasya vahnivyApyavyApyatvaM vyaktyantarasannikarSAt gRhyate / asannikRSTa parvatavRttidhamasambandhitApi pratyakSeNaiva gRhyate / tasmAt pratyakSarUpAdeva parAmarzAtparvatattiH sa dhUmo vahnivyApya iti anumitirUpaH parAmarzo jAyate / tasmAt parAmarzAt parvato vahnimAnityanumitirutpadyate 1. M, reads 0parAmarzasya vyatirekaH / 2. P drops pakSadharmatA / 3. P reads vahivyAptaH sa dhUma iti / 4. P adds yadi here / 5. P adds vA here / 6. P reads manaso'svAtantrayam / 7. P reads vizeSaNalakSaNayA pratyAsattyA / 8. P reads jJAnAntaropanItabhAne'numitivyavahAre / 9. PI+I. O. rad kaarnnnirpekss-| 10. Mreads apekSitatvAt / 11. Pn drops tatra / 12. P adds dhUma here | 13. P reads vahivyApyatvaM / 14. P+I.O. read gRhItam / Page #101 -------------------------------------------------------------------------- ________________ dRSTa iti na kiJcidanupapannamityAhuH / yattu kevalavyatirekAnupapattiruktA tadapi mandam / tathAhi -tatra vyatirekadvayasahacAreNAnvayavyAptireva gRhyate iti / tadviziSTaM ca pRthivItvaM pakSe gRte / vyAptizca na sAdhya sAmAnAdhikaraNyAntarbhAvena yena phalAbhAvaH / sarvaM caitadvyatirekasthale sphuTaM bhaviSyati / anye tu tadviziSTaparAmarzasyAnumitikAraNatve vinigamanAmAhuH, iyaM dhUmavyaktirvahnivyApyA na veti saMzaye viparyaye ca tAvadanumitirnotpadyata ityavivAdam / tathA ca iyaM vahnivyApyeti jJAne'numitirutpadyata iti vaktavyam / na ca kimarthaM vaktavyaM, saMzayaviparyayAbhAva eva tatra kAraNamAstAmiti vAcyam / tAvadabhAvApekSayA viziSTaparAmarzasya kAraNaFaraara | vinigamanAbhAvena ubhayoH kAraNatAsambhavAt / na ca sarvopasaMhAreNa vyAptigrahAnantaramiyaM dhUmavyaktirvahnivyApyA na vA, na vyApyeti saMzayaviparyayAsambhavaH iti vAcyam / sAmAnyanizcayasya sAmAnyasaMzayaviparyaya pratibandhakatvAt / vizeSa saMzaya viparyayayorvizeSanizcayanivarttanIyatvAt / kiJca yatsaMzayo yatpratibandhako bhavati tanizcayastasya kAraNaM bhavatIti sAmAnyataH siddham / atrApi pakSadharmasya vyApyatvasandehAdanumitirnotpadyate ityavazyaM tatra pakSadharmasya vyApyatvaprakArakanizvayaH kAraNaM vaktavyamiti / kiM ca parvato vahnivyApyavAnayamiti zabdajJAnAnantaraM vahnayanumitirutpadyate ityavivAdam / na ca tatra vyApyatvAvacchedakaH prakAro bhAsata iti avazyaM pakSadharmasya vyApyatvajJAnamanusaraNIyam / na ca tatra vyApyasya vyApyatvamevAvacchedakaH prakAro bhAsata iti vAcyam / yad vahnivyApyavad bhavati tadvahnimad bhavatItyavazya mavacchedakarUpAyA aparavyApterbhAne pramANAbhAvAt kintu tatrAvacchedyarUpaiva dhUme vahnivyAptirbhAsata iti / kiJca tadbhAne vADavacchedakaM vyApyatvameva bhAti tadA sarvatra tadevAstviti tRtIyaliGgaparAmarzaprakaraNaM samAptam // 17 // // // nyAyasiddhAntadIpe 1. P+Mg read vyatirekiNyanupapattiruktA tadapi na bhadram / 2. P reads saMzaye viparyayAbhAvaH / 3. P+Mg read vyApyatvagrahA0 / 4. P reads * pratirodhakatvAt / 5. Mg reads vaktavyamiti / 6. Pn reads nopapadyate / 7. P reads vyApyatvasya vyAptirvyApyatvAvacchedakaH prakAraH, I. O reads vyApyatvaM vyApyatvamevAvacchedakaH prakAraH / 8. Padds iti liGgaparAmarzavAdaH, I O reads iti tRtIyaliGgaparAmarzaH / Page #102 -------------------------------------------------------------------------- ________________ (18) vyAptivAdaH / nanu keyaM vyAptiH / anaupAdhikatvaM vA svAbhAvikatvaM vA avyabhicAritvaM vA kArtsnyena sambandho vA, sAdhanasamAnAdhikaraNa yAvaddharmasamAnAdhikaraNasAdhya sAmAnAdhikaraNyaM vA, viziSTavaiziSTacaM vA, tAdAtmyaM vA, kAryakAra NabhAvo vA avinAbhAvo vA nimittanaimittikatvaM vA, anyonyA bhAvavizeSo vA, yAvatsAdhyavyApakavyApyatvaM vA, sAdhyavyApakavyApyatvaM vA, sAdhanAtyantAbhAva sAmAnAdhikaraNyavyApyAtyantAbhAvapratiyogisAdhya sAmAnAdhikaraNyaM vA, sAdhyAbhAvavyApakAbhAvapratiyogisAdhanasAmAnAdhikaraNyaM vI, sambandhamAtraM vA'nyadvA / na tAvadAdyaH / kiM tadanaupAdhikatvam / upAdhyajanyatvaM vA upAdhirahitatvaM vA / nAdyaH / dhUme sAdhye vahnerapi gamakatvaprasaGgAt / na hi tayoH sambandha upAdhinA janyate / na dvitIyaH / upAdhirahitatvaM hi tadupAdhirahitatvaM vA anyopAdhirahitatvaM vA / nAdyaH asambhavAt / vahnau sAdhye dhUmasyApi agamakatvaprasaGgAt, tadupAdhirahitatvasya tatra pratyetumazakyatvAt / tadupAdhipratItau ca sopAdhitvApatteH / na dvitIyaH / dhUmasyApi kacidupAdhitvena tadvirahA sambhavAt / upAdhinirvacane'nyonyAzrayaprasaGgAt / nApi dvitIyaH / svAbhAvikatvaM hi svabhAvajanyatvaM vA svabhAva eva vA / svabhAvo'pi svarUpaM vA svadharmo vA / nAdyo'sambhavAt / na hi kazcit svAtmanA svadharmeNa vA janyate / netaro vyabhicArisAdhAraNyAMt / tatsvabhAvasyApi svabhAvatvAt / nApi tRtIyaH / avyabhicAritvaM hi vyabhicArazUnyatvaM vivakSitam / vyabhicArazca sAdhyAtyantAbhAva sAmAnAdhikaraNyameva / tacca kevalAnvayini 1. P+I. O. rcad viziSTe vaiziSTayaM vA / * Preads sAdhyavyApyatvaM vA / 3. I. O.+Mg read sAdhanAtyantAbhAvasamAnAdhikaraNavyApya0 / 4. P wrongly inserts here : sAdhanAbhAvavyApakAbhAvapratiyogitvaM vA, I. O reads sAdhanAbhAvavyApakAbhAvapratiyogisAmAnAdhikaraNyaM vA zeSAnanta however supports the reading accepted in the text above 5 P reads sopAdhikatApatteH / 6. P reads tadvirahasyAsambhavAt / 7 P drops tatsvabhAvasyApi svabhAvatvAt / 9 Page #103 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe na sambhavati / tatra sAdhyAtyantAbhAvAprasiddhaH / saMyogAdyavyApyavRttau ca sAdhye sAdhyAtyantAbhAvasAmAnAdhikaraNye'pi dravyatvasya vyApteriSyamANatvAt / kinca vyabhicArasya sAdhyanirvacanAdhInanirvacanatvena sAdhyasya ca vyApakatvenAnyonyAzrayAt / nApi caturthaH / kAtsnyena hi sAmastyena prakAreNa sambandhI vivkssitH| na ca sAmastya sambandhaghaTakaH prakAraH / samastavyaktigarbhasya sambandhasyAbhAvAt / pratyekaM tathAtve sAmastyAbhAvAt / vyabhicArisAdhAraNyAt pakSAntarapravezAt / nApi paJcamaH / sAdhanasamAnAdhikaraNayAvaddharmasAmAnAdhikaraNyaM hi kizcitsAdhyavyaktervA'bhidhitsitaM sakalasAdhanasamAnAdhikaraNayAvaddharmasAmAnAdhikaraNyaM sakalasAdhyavyaktervA abhipretaM yakizcitasAdhanavyaktisamAnAdhikaraNayAvaddharmasAmAnAdhikaraNyaM sakalasAdhyavyaktervA vivakSitaM, sAdhanatvAvacchedakadharmavad yatkiJcidvyaktisamAnAdhikaraNayAvaddharmasamAnAdhikaraNamAtravRttisAdhyatvAvacchedakadharmavadvyaktisAmAnAdhikaraNyaM vA, yAvatsAdhanasamAnAdhikaraNayAvaddharmasamAnAdhikaraNayakizcitsAdhyavyaktisAmAnyA(nA)dhikaraNyaM vaa| nAgho rAsabhasAdhAraNyAta / na dvitIyaH asambhavAt / na hi sakalasAdhanasamAnAdhikaraNaH dharmaH sarvAH sAdhyavyaktayaH samAnAdhikaraNAH / ata eva na tRtIyaH / na caturthaH / adhikavRttisAdhye tadabhAvAt / na paJcamaH / ekavyaktike yAvadarthAbhAvAd / vyAptigrahe siddhasAdhanaprasaGgAcca / nApi SaSThaH / uktarItyA dUSitatvAt / yathAkathaJcit sambhave etAvadajJAyamAne'pyanumiterjAyamAnatvAt gauravakaratvAcca / anyathopapattervakSyamANatvAcca / nApi saptamaH / avyApakatvAt / abhedena gamyagamakabhAvAnupapattezca / nApyaSTamaH / akAryakAraNabhUtayorapi vyApyavyApakabhAvAt / nApi navamaH / avinAbhAvo hi sAdhyaM vinA hetvabhAvo vivkssitH| tathA ca kevalAnvayinyaprasiddhaH / 1. P+I. O. read (a)siddheH / 2. P drops davyatvasya / 3. P+MA drop samAnAdhikaraNayatkiJcitsAdhyavyakti0 / 4. P reads rAsabhAdisAdhAraNyAt / 5. M, + I. O. read samAnAdhikaraNe dharme / 6. P+I. O. read akAryakAraNayorapi / Page #104 -------------------------------------------------------------------------- ________________ vyAptivAdaH / nApi dazamaH / nimittanaimittikatvaM hi kAryakAraNabhAvo vA samAnAvacchedakatvaM vA / nAdyaH / kAryakAraNabhAvapravezAt, na dvitIyaH avacchedakatvaM hi sAmAnAdhikaraNyamAtraM vA niyata sAmAnAdhikaraNyaM vA / nAdho vyabhicArisAdhAraNyAt, na dvitIyo'nyonyAzrayAt / yathAkathazcidavacchedakanirvacane'pi vacchedakatvAntarbhAvena vyApakatvavyApyatve syAtAM tathA ca kevaladhUmasya vyApyatvaM kevalasya vahnervyApakatvaM ca na syAt / SararaaH / tathAvidhAnyonyAbhAve pramANAbhAvAt / avyabhicArAdeva tadbodhakatve'vyabhicArasyopajIvyatve vA tasyaiva vyAptitvasvIkArasyocitatvAt / tadevAstviti ced, na taddRSitatvAt / nApi dvAdazaH / AtmAzrayAt / sAdhyavyApakapadena sAdhyasamaniyatavivakSAyAM zeSavaiyarthyAt / na ca tadevAstu iti vAcyaM, sAdhyavyApyasyaiva tathAtve zeSavaiyarthyAt / nApi trayodazaH / AtmAzrayAt / zeSavaiyarthyAcca / nApi caturdazaH / avyApyavRttau sAdhye kevalAnvayini cAbhAvAt / ata eva nApi paJcadazaH / nApi SoDazaH / sambandhamAtrajJAnasyAnumityajanakatvAt / vyAptijJAnasya yena rUpeNAnumitikAraNatvaM tasyeha nirUpyamANatvAt / nApi sambandhatvaM saMyogatvAdyanugatamasti / nApi saptadazaH / tadanirvacanAt / akhaNDa eva vyAptipadArtha iti cenna, niyAmakAbhAvAt / niyAmakasadbhAve tenaivAnyathAsiddheH / anyathopapattervakSyamANatvAcca / vinAbhAva eva vyAptiH / na ca kevalAnvayinyavyAptiH sAdhanasamAnAdhikaraNavyApyavRttyatyantAbhAvApratiyogisAdhyakatvasya tadarthatvAt / anyonyAbhAvena vA tannirvacanaM, tathAhi sAdhanasamAnAdhikaraNAnyonyAbhAvApratiyogisAdhyavattvaM vA, sAdhanatvAbhimatasAmAnAdhikaraNyAnyonyAbhAvapratiyogitAnavacchedakasAdhyavattvaM vA tadartha iti / tadapi na / vyAptimantareNa pratiyogitvasyaiva nirvaktumazakyatvAt / sAdhanatvAbhimatasAdhyatvAbhimatayorapi vyAptipadArthatvaprasaGgAt / kathaM vA vyarthavizeSaNe nAtiprasaGgaH / 67 1. P reads nAntyaH | 2. M1+ Mg drop vyApyavRtti here / 3. M, drops eva / Page #105 -------------------------------------------------------------------------- ________________ 68 nyAyasiddhAntadIpe tatra vyApteranabhyupagamAt / atyantAbhAvA'nyonyAbhAvAbhyAM niruktayomadhye kA vA vyAptiH / na tAvad dvitayamapi / ananugamAt / ubhayasAdhAraNasyAbhAvAt / tasmAdavicAritasundara evaM vyAptipadArtha iti ||ch|| - atrocyate / pratiyogitvaM tAvadabhAvavirahatvameveM / abhAvatvaM sattAnadhikaraNatvameva / yadvA virodhitvameva pratiyogitvaM, virodhitvaM ca yad yena rUpeNa na pramIyate tattena saha viruddhaM, nacAbhAve sAdhye ativyAptiH / atrApi virodhitvasya vidyamAnatvAt / na cAnanugamaH / lAghavenAnyonyAbhAvAntarbhAvena vyApte riSyamANatvAt / tRNAraNimaNinyAyena atra samAdhAnamityapyAhuH / na cAbhimatapadAntarbhAvena vyAptiprasaGge yat yatsamAnAdhikaraNAnyo'nyAbhAvapratiyogitAvacchedakaM na bhavati tat tavyApakam , yatsamAnAdhikaraNA'nyonyAbhAvapratiyogitA yena nAvacchidyate tattasya vyApyam / na cA'tra srvnaamkhnnddnaavtaarH| tasya sakalalokavyavahArocchedakatvenopekSaNIyatvAt / na ca vyarthavizeSaNe'tiprasaGgaH, atra vyApteriSyamANatvAt / na hi tatra vyAptireva na varttate iti vyarthavizeSaNArthaH, api tu tena vizeSaNena vyAptinAvacchidyata iti / kecit tu sAdhyAtyantAbhAvAsAmAnAdhikaraNyaM vyAptiH / na cAkAzAdInAmavRttInAmapi vahnivyApyatvAzrayatvaMprasaGga iti vAcyaM, teSAM vyApyatve'pi doSAbhAvAt / tato'pi vahnayanumitiH syAditi cenna teSAmapakSadharmatvAt / na ca kevalAnvayinyavyAptiH / tatra kevalAnvayitvasyaiva vyAptitvAt / tRNAraNimaNinyAyena kAryavizeSasya kalpanAdityAhuH / apare tu sAdhanavyApakadharmAvacchinnasAdhyasambandhI vyAptiH / etagAzcAvacchedakAbhAvAt / avacchedakasya sAdhanavyApakatAvirahAt / sambandhasvarUpavirahAt sambandhivirahAt / avacchedakaH samaniyata eva / etadabhiprAyeNocyate samaniyata evopAdhiriti / evambhUtopAdhinA sopAdhi 9. P drops ari 8. P+M, read OTOTFJAF9191917 1 R. P reads evAyam / 1. P reads abhAvavirodhitvameva, Pn. reads abhAvarahitatvameva / 5. P reads tatrApi / 6. P reads (atyantAbhAvapratiyogi na bhavati / 7. P+ M. drop avRttInAm / 8.Preads vyaaptyaashrytvprsnggH| 9. P reads vyApakatAvirodhAt / Page #106 -------------------------------------------------------------------------- ________________ vyAptivAdaH / 69 rvyApyatvAsiddhAventarbhavati / vyabhicAronnAyaka toktistu tadyogyatAmAtreNa / viSamavyAptikopAdhistu ne dUSaNaM, vyabhicAraniyamApratisaMdhAne upAdhijJAnepi anumite darzanAt / anyathA hetvAbhAsAdhikaca prasaMgAt / vyabhicAronnayanadazAyAM tu anyatra klRptasAmarthyo vyabhicAra eva dUSaNamityAhuH ||cha | 1. P reads vyApyatvAsiddhe eva / 2. P read ca 3. P reads (a) numiti - darzanAt / Page #107 -------------------------------------------------------------------------- ________________ (19) vyAptigrahavAdaH / sA ca vyAptirbhUyaH sahacAradarzanavyabhicArAdarzanAnopAdhikatvagrahavipakSabAdhakatakairgRhyate / nanu sakRddarzanenaiva vyAptirgRhyate na tu bhUyo darzanena, bhUyo darzanasya zatazo vyabhicAritvAt / tatra sahakArivizeSasvIkAre prathamadarzana evaM tulyatvAt / ata eva ya eva sambandho mayA gRhItaH purA sa eva pazcAdapi gRhyate iti sakalajanasiddhaH vyavahAra iti / maivaM, sakRtsahacAradarzane ubhayakoTyupasthitau sAdhyavyabhicArasaMzayo bhavatyeva bhUyodarzane tu ubhayakoTyupasthitau kadAcid vyabhicArasaMzayoM na bhavatyapi / ato bhUyodarzanasya vyAptigraha kAraNatvasvIkArAt / kiJca sakRddarzanena vyAptigRhyate ityasya ko'rthaH / kiM prathamadarzanasyaiva vyAptiviSayakatvaM vyAptiviSayakajJAnajanakatvaM vA / nAthaH / prathamadarzanasya vyAptiviSayakatve anantaraM saMzayo na syAt / nizcite saMzayAyogAt / na ca bhUyodarzane'pi samAnametaditi vAcyaM, na hi bhUyodarzanena vyAptirgRhyata eveM / kintu yadA gRhyate tadA tarkAdisahakAriNA bhUyo darzanenaiva / ata evocyate na darzanAnAM bahutvasaMkhyAniyama iti / nanu mamApi samAnametat / na hi sakRddarzanena vyAptirgRhyata iti / kintu yadI gRhyate tadA tarkAdisahakAriNA sakRddarzanenaiveti matpakSa iti cet, na / prathamadarzane tarkAderevAnavatArAt / sarvatra saMzayopasthApitakoTiviyastarkoM bhavati / atra tu sahacAradarzanasya saMzAyakatve tadanantaraM saMzayena bhavitavyamiti sahacAradarzanamupajIvyaiva paraM tarkAvatArAt / nirviSaya kasya tarkasyAbhAvAt / yadyayaM dhUmo vahnivyatirekeNa syAdakAraNakaH syAdi tyevamAkArasya tarkasya prathamadarzanapUrvasamaye asambhavAt / etena ya eva sambandho mayA gRhItaH sa evedAnIM gRhyate iti nirastam / samdhandhamAtrasyAvyAptitvAt " vyAptigrahasya ca nirUpyamANatvAt / 1. Preads api / 2 P+M drop sakalajanasiddhaH / 3. P drops sAdhya, [. O reads only saMzayaH / 4 P adds ityucyate / 5. P reads eva / . P adds vyAptiH here i 7. P+IO. drop cet / 8. P reads dInAmanavatArAt / 9 Preads ca / 10. P missed avyAptitvAt / Page #108 -------------------------------------------------------------------------- ________________ vyaaptigrhvaadH| kica sakRdarzanena vahnidhramayoH kasya svAbhAvikaH sambandhaH kasya sopAdhika: sambandha iti na nizcetu zakyate vyabhicArisAdhAraNyAt / yogyAyogyopAdhinirAsasyAzakyatvAt / yadvA sarvopasaMhAreNa sAmAnyalakSaNayA pratyAsattyA vyAptiAhyA / sAmAnyatvaM ne sakRdarzanagamyam / ato bhuuyodrshnopyogH| ___ nanu sarvopasaMhAreNa vyAptihayate ityasiddham / gRhItatAvadvyaktivyatiriktAtItAnAgatavyaktibhAne pramANAbhAvAt / bhAve vA SoDhA prattyAsattibahirbhAvaprasaGgAt / na ca pakSaniSThadhUmagatavyAptigrahasyAnumitikAraNatve tasya cAnumAnasya pakSaniSThadhRmavyApyatvagrahajanyatvena tavyApyatvagrahasya tada vyApakagrahAdhInatvena sAmAnyalakSaNApratyAsattiH kalpanIyeti vAcyaM, tatra mayA vyAptigrahasyAnaGgIkArAt / vyApyajAtIyagrahasya pakSe'numitikAraNatvAditi / maitra, vahnipratiyogikavyAptiviziSTayAvaddharmagrahasya mAnasapratyakSasiddhatvAt / tadanurodhena sAmAnyalakSaNAyAH pratyAsatteH kalpanAt / na cAtiriktapratyAsattikalpanApattivizeSaNatAyAmevAntarbhAvAt / ___ yadvA katipayavyaktisannikarSamAsAdhAsannihitAtItAnAgatavyaktiviSayakaM jJAnaM cakSurAdinaiva janyate / na ca cakSurAdinA asannikRSTajJAnejanane'tiprasaGgaH / yogajAdRSTavat sAmAnyavattvasya niyAmakatvAt / dhumatvasya sAmAnyatvagrahe sarvA evAtItAnAgatavyaktayo'vabhAsante / yAvadvizeSasaMnikarSasya gauravakara tvAt sAkSAtkArAkAraNatvAt / yadvA sAmAnyalakSaNayA pratyAsattyA asanikRSTAtItAnAgatavyaktayabhAne kathaM prAgapratItavahnivizeSagakaparvata vizeSyakamanumitijJAnaM, vizeSaNajJAnasya viziSTajJAnaM prati kAraNatvAt / na ca tadanurodhena vyApaka eva 'tethA''stAmiti vAcyam / vyApye'pi pratyAsatteravizeSAt / dhUmasyApi kvacid vyApakatvAt / nApi dvitIyaH / iSTatvAt / na hyasmAkaM darzanAnAM bhUyastvaM tantraM kintu sakRddarzanena cakSurAdinA vyAptirgRhya te zabdAdinA sakRddarzanenApi gRhyate iti na tanniSidhyate / 1. P misses na and adds ca / 2-2 This portion is missing in M, / 3. P misses vykti-| 4. P+MI read tadvyApyatvasya / 5. P+I. o. read dhuumgrhsy| 6. P reads kathyamAnatvAt / 7. Ma reads asannikRSTA - tItAdijJAnajanane / 8.P reads sAmAnyasya / 9-9 This portion is missing in M4 | 10. P reads viziSTajJAnakAraNatvAt / 11. P reads tadAstAm / Page #109 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpai nanu bhUyodarzanamityatra darzanAnAM bhUyastvaM vA vivakSitaM bhUyasAM darzanaM vA / na tAvad dvitIyaH / ekavyaktimAtradRSTAntake tadabhAvAt / nAdyaH / tAvatAM darzanAnAm ekadA'sambhavena cakSurAdisahakAritvAyogAt / na ca saMskAradvArA teSAm cakSurAdisahakAritvaM, saMskArasya smRtimAtrakAraNatayA kalpanAditi / maivaM, saMskArasyAnubhave'pi kAraNatvadarzanAt / pratyabhijJAnasmaraNayostulyavat saMskAra kalpakatvAt / bhUyodarzanajanitatAvatsaMskAraprabhavaikasmaraNasya cakSurAdisahakAritvamityapi kazcit / nanvanaupAdhikatvagrahasya vyAptigrahakAraNatve na pramANaM kintUpAdhiyahAbhAvasya kAraNatvaM prAmANikam / na cAnopAdhikatvagrahopi zakayaH, yogyAyogyopAdhisAdhAraNopAdhivyatirekasya durgrahatvAt / kiMcAnopAdhikatvaM vikalpya yat dUSaNaM kRtaM tat kiM grAhakatApakSe nAsti / nAsti cet anaupAdhikatvasya vyAptitvapakSe'pi na bhaviSyatIti / maivam / anaupAdhikatvagrahopAdhigrahAbhAvayostulyayogakSematvenobhayorapi kAraNatvAt / kiJca, yati sati saMzayo jAyate na tAvataiva nirNaya ityavivAdam / na ca saha - cAradarzanavyabhicArAdarzanopAdhyanupalambhairvyAptinirNayo jAyata iti yuktam / teSu satsu saMzayasyaiva darzanAt / tasmAdatiriktaM kiJcidapekSaNIyam / tacca vicAryamANamanaupAdhikatvapratisandhAnaM tarkoM veti / na ca koTayanupasthitAveSveva satsu vyAptinirNayo bhavatIti vAcyam / koTyanupasthitAvapi dUrAdurdhvatAmAtradarzane sthANupuruSAnyatara nirNayAdarzanAt / yaduktamanaupAdhikatvagraho'zakya iti tadapi na sAdhIyaiH / yogyAnAM yogyAnupalambhAdevAyogyAnAM tu sAdhyAvyAptisAdhanavyAptyanyatarasAdhanA de - vAbhAvagrahasya sugrahatvAt / na ca kazcidupAdhiratra bhaviSyatIti zaGkA vyAptigrahavirodhinI / tasyAM jAtAyAmapi vyAptigrahasya jAyamAnatvAt / na caivamupAdhizaGkA dUSikaiva na syAditi vAcyam / viziSTopasthitasyaivopAdheH zaGkAyAM dUSaNatvAvadhAraNAt / * yattu vikalpya dUSaNaM kRtaM tadadUSaNameva / yAvat sAdhyavyApakavyApyatvasyaivApAdhikatArthatvAt / na caivamanopAdhikatvameva vyAptirastviti vAcyam / 72 9 P drops bhUyo darzanamityatra / 2 I O adds bhRyassu darzanaM vA / 3. I. O. adds na tRtIyaH / tathAhi--yatra pRthivItvaM tatra lohalekhyatvamiti vyAptau horakAdau vyabhi cArAt / 4. Preads yAvatA / 5. I. O reads tadapi mandam / 6. P reads vyAptivirodhinI / 7. P reads ozaGkAdUSaNameva / Page #110 -------------------------------------------------------------------------- ________________ vyaaptigrhvaadH| tatra gauravaparAhateruktatvAt / nanvavyabhicArasyaivAnopAdhikalvopagrAhakamaistu, lAghavAt / na hi vyAptereva lAghavamanukUlaM na tu grAhaka iti / maivam niyatasya hi grAhakatvaM, yathA vA'vyabhicAraniyatamanaupAdhikatvam, evamanaupAdhikatvaniyato'vyabhicAro'pi / anayoH samaniyatatvena prAmANikatvAt / evamubhayoH grAhyagrAhakabhAve samAne'pi tRtIryAlaGgaparAmarzasyAnayormadhye kiMviSayatayA'numitikAraNatvamastviti vicAre lAghavAdevA'vyabhicAraviSayatayaiva tatkAraNatvaM kalpyate / na tvanaupAdhikatvaviSayatayA yatprakArakatayA parAmarzasyAnumitikAraNatvaM sa eveha vyAptipadArthaH / anaupAdhikatvAdau yadi svaparAmazeNa ko'pi vyAptipadaM prayukte tanna nivArayAmaH-iti sarva caturasramiti ||ch|| 19 // 1.M, reads nanvanaupAdhikatvagrahasyaivAvyabhicAropagrAhakatAstu / 2. I. O. adds sabhAployaM vyAptikalahaH / / P reads iti vyAptigrAhakatAvAdaH | M+M, read cha // 18 // Which means the two sections on cyfiet are treated as one chapter / Page #111 -------------------------------------------------------------------------- ________________ 20 vidhivAdaH / pravRttiparavAkayazravaNAnantaraM prayojyasya tattadarthasambandhavyApArAnukUlAM ceSTAM pazyan taTasthaH svaceSTAyAM kRteH kRtau ca cikIrSAyAzcikorSAyAM samAnAdhikaraNasamAnaviSayaka jJAnasyaivAvadhRtakAraNabhAvaH-iti prayojyasyApi tatkAraNIbhUtaM jJAnamanumAya tasya jJAnasye vAkyajanyatApravRttau janayitavyAyAM zabdavyApAratvaM cAvadhArayati / tasya jJAnasya pravRtti prati janakatvam jJAnatvAdhanavacchedhaM yadviSayaprakArAvacchedyatAmAdAya vizrAmyati sa prakAro vidhIyate jJApyate'nenetyanayA vyutpattyA jJAnaM karmavidhirutpAdyate / taduktaM kusumAjalau "pravRttiH kRtirevAtra sA cecchAto yatazca sA / / tajjJAnaM viSayastasya vidhistajjJApako'thavA // " [5.71 'sa prakAraH kiM pravRttiparazabdatvaM vA tadvyApAro'bhidhA vA bhAvanA vA saiva niyojyaprayojanaphalikA vA iSTatvaM vA saMkalpo vA vaktrabhiprAyo' vA kAryatA vA iSTahetutvaM vA / evaM vipratipattau caramaH pakSo gautamIyAnAM, sa eva yukta itareSAmapravartakatvAt / tathAhi na tAvadAdyaH / azrutavAkyasya badhirasyAvyutpannasya ca pravRttidarzanAt / agniSTomAdivAkyajAnAM pravartakajJAnAnAM pravRttiparazabdatvAprakAratvAcca / nApi dvitiiyH| abhidhAyAH padArthasmRtihetubhUtapadatadarthasambandhAt saGketarUpAd bhinnAyA asiddheH / nApi tRtIyaH / bhAvanAjJAnasyApravartakatvAt , tasyAzca sarvalakAravAcyatvAt asAdhAraNyena liGAdyarthatvAnupapattezca / na ca karotItyAdau kRteH svagocaratAvirodhena sajAtIyArambhakatvaniSedhena ca saMkhyaivAkhyAtArtha iti vAcyam / AkhyAtopasthApyakRterananvaye'pi tadupasthApyAnukUlatvAMzamAdAya dhAtvarthakRteranvayasambhavAt / na ca sarvalakAraiH kRtirabhidhIyata ityasiddhamiti vAcyam / bhinnasamayAnuziSTAnAM laDAdInAm arthasya kRtyaiva vyAkArAt / na ca phalAnukUlavyApAra eSAmoM, na kRtiH, kRtirapyanenopAdhineti vAcyaM, niyamataH 1. P reads svaceSTAM / 2. P adds ca here / 3. P reads abhidhIyate / 4. P reads . prayojanikA / 5. P+I. O. read vakturabhiprAyo vA / 6. M, reads sngketbhinnaayaaH| 9. P reads .virodhena / 8. P+I. O.. read ananvayaprasaGgAbhAvAt / 9. Preads-sarvalakAreNa / 10. P reads evAyamarthaH / Page #112 -------------------------------------------------------------------------- ________________ vidhivaadH| kRtyaiva teSAmarthasya vyAkArAt / gRhakandarAdau kRtAkRtabuddhiviSayanaiyatyAcca / na ca kathaM cetanAcetanasAdhAraNaH kartRvyavahAro ratho gacchatItyAdau samarthayitavya' iti vAcyam / kAkebhyo dadhi rakSyatAmityatra dadhyupaghAtakatAtparyakakAkapadavadatrApi laDAdipadasya kRtizatatve'pyanukUlavyApAratAtparyakatvAt / na cAnukUlatvaM laDAdivAcyam / anukUlatvenAkSepAt kRteriti vAcyam / anukUlatvaM vyApArAntarasyApi sambhavatIti tadanAkSepakatvAt / na ca laDAdInAM phalavAcakatA dhAtostadanukUlavyApAravAcakatA'stviti vAcyaM, vikalpAsahatvAt / tathAhi- laDAdInAM phalasAmAnyAbhidhAyitvaM vA phalavizeSAbhidhAyitvaM vA / nAdyaH / phalasAmAnyajJAnasyApravartakatvAt pacatItyukte phalavizeSAnvayabodhAnupapatteH / na dvitIyaH / yAgAdiphalavizeSAbhidhAyitve pAkAdiphalavizeSAlAbhAt / dhAtostu phalamAtrAnukUlavyApArAbhidhAyitvaM vA phalavizeSAnukUlavyApArAbhidhAyitvaM vA / nobhau / avazyopajIvyatvena vizeSaNAMza eva phale zaktikalpanasyocitatvAt / yathA kASThena pacati tathA pAkena pacatItyAdiprayogaprasaGgAcca / ___ astu tarhi niyojyaprayojanaphaliko bhAvaneti pakSaH / tathAhi-niyojyaprayojanaM nisargasundaratayA svarga eva, 'svargakAmo yajeta'ityAdivAkyAdavagamyate / liGabhihitabhAvanAyAM phalApekSaNAt / samabhivyAhAravizeSAt svargasyaiva bhAvanAnvayaH / na cAntaraNatayA yajyarthenaiva liDarthasya sAdhyasAdhanabhAvenaivAnvaye yAga eva bhAvyatayA pratIyate bahiraGgatayA tu na svarga iti vAcyam / grAmaM gacchatItyAdau bhAvyamAne gamane grAmamaMyogasyeva bhAvyamAne yAge svargasya phalatvenAvirodhAt / tathA ca / svargaphalA yAganikA bhAvaneti vAkyArthaniSpattau bhavati tajjJAnAdyAge"svargakAmasya pravRttiriti matam / etadapi na manyAmahe / bhAvanAjJAnasya bhAvanAyAmajanakatvAt ityuktaprAyatvAt svargaphalo yAga iti "pravRttyupapatteradhikasyAnivezanAcca / 1P reads samarthanAya / 2. P reads only dadhyupadhAtakatAtparyakatvAt / 3. I. 0.+M, add lAbhaH here| 4. P adds tu here / 5. P reads phalasAmAnyasya / 6. P reads bodhaanaaptteH| 7. P reads phalakalpanasya / 8. P reads livihitabhAvamAyAH / 9. P reads samabhivyAhAradarzanAt / 10. P reads 'svargaphalakatvena / 11P drops yAge / 12. P reads ityuktAbhiprAyatvAt / 13. M adds jJAnAt here / Page #113 -------------------------------------------------------------------------- ________________ 76 nyAyasiddhAntadIpe evamaGgIkAre pratijJAntarApAtAt hitopAyatAvidhipravezAcca / nApi paJcamaH / iSTatvaM hi icchAviSayatvaM tadicchAjJAnasyApravarttakatvAt / kiM ca icchA kiM viSaye vizeSaNam vA upalakSaNaM vA / nAdyaH / icchAyAmapi pravRttiprasaGgAt / na dvitIyaH / vikalpAsahatvAt / tathAhi upalakSyaM sukhAdikaM vA cikIrSAjanaka jJAnaviSayatvaM vA anyad vA / nAdyaH / svagadijJAne'pi yAgAdiniyata viSayapravRttyanupapatteH phalasya cAmasiddhasya pravR yagocaratayA vyutpAdyatvAt / ananugamAcca / na dvitIyaH / cikIrSAjanakajJAnaviSayatAvacchedakaprakArasyai nirUpyamANatvAt / nApi tRtIyaH / tadanirvacanAt / iSTatvajJAne pravRttau sAgaramaNAvapi pravRttiprasaGgAt / sAdhyatvena vizeSaNIyamiti cenna / sAdhyatAjJAne sAdhanaviSayatAniyamAt hitasAdhanatAvidhipravezAt / kiJca kimiSTatvam / icchAmAtraviSayatvaM vA / tadvizeSacikIrSAviSayatvaM vA / sA'pIcchA phalasya dhAtvarthasya vA, sApi kiM vakturvA pratipAdyasya vA yasya kasyApi vA / nAdyaH / vaktuH phalecchAyA jJAnasya pratipAdyapravRttau AjJAdhyeSaNAtiriktAyA ajanakatvAt / na dvitIyaH / pratipAdyagatapha le cchAyAH satyAH pratyakSatvena tadbodhakazabdasya niSprayojakatvAt / asatyAzca pratipAdyecchAyAH svajJAnena pravRttAvajanakatvAt / nApi dhAtvarthagocaratvaM dvitIyaH pakSaH / dhAtvarthasya sAdhanatvAparicaye vidyamAne prayojyecchA viSayatvajJAne'pyapravRtteH pratipAdakecchAyA dhAtvarthagocarAyAH pratipAdyaM pratyapravarttakartvamityasyoktaprAyatvAt / na tRtIyaH / atiprasaGgAt / dvitIyo'pi na tadvizeSacikIrSeti pakSaH, uktottaratvAt / athAstu saGkalpaH SaSThaH pakSeH / tathAhi svapravRttau yaddhetutvenAvagataM tadeva parapravRttAvapi anuminuyAditi svapravRttau ca kAryamiSTopAyaH, ataH kuryA miti saGkalpasya hetutvamaiMvadhAritam / saGkalpaM vinA hitopAyatAnusandhAne'piM ' 1. P adds ca here / 2. Mg reads upalakSyatAvacchedakaM sukhatvAdikaM vA / 3. P reads * nivRttyupapatteH / 4. P reads * janakajJAne viSayatAvacchedakaprakArasya / 5. Mg adds kiMca here / 6. P+Mg drop na / 7. P reads * ( a ) tiriktAyAM janakatvAt. But zeSAnanta reads ( a )tiriktasya / 8. P reads pratipAdyaM prati pravarttakasvam 10. P reads avadhArayati / ityAdyuktaprAyatvAt / 9. Preads tathApyastu SaSThaH pakSaH / 11. Preads hitopAyatAnudhAvane / Page #114 -------------------------------------------------------------------------- ________________ vidhivAdaH / 77 pravRtterabhAvAdAvazyakatvAt zabdajAyAmapi pravRttau saGkalpasya jJAnameva hetutayAnuminoti / tathA ca sa eva liGAdyarthaH / tenna / saGkalpasya cikIrSArUpatve. noktadoSAnukUlatvAt / atiriktatve mAnAbhAvAt kiccedamatrA''locanIyaM kiM yasmin jAte pravRttiratha yasmin jJAte pravRttiH, sa liGAdyarthaH / Adhe jJAnAderapi prvrtkjnyaanvissybhaavklpnprsnggH| dvitIye tu saGkalpasya svarUpasata eva pravartakatvAt kathamasau jnyaapyH| saptamastu vakturabhiprAyo jJAnaM vA icchA vA / Adhe agnikAmasya dArumathanabhAvanA vaktuteita jJAnamutpAdyam / na caitAvatA prayojyasya pravRttiH, na ceSTopAyatAmanenAnumAya pravarttate' iti vAcyam / aniSTahetorapyAptena vaktrA jJAyamAnatvAt / dvitIye tu sA vaktrA vizeSitA avizeSitA vA / na ubhayathA'pi tajjJAnAdapravRttiH / api ca sahaprayogapraznottarahetuhetumadbhAvAnupapattibhItairatrabhavadbhirneSTopAyatvAdirliGAdhartho'bhyupeyate / nUnaM vaktrabhiprAyArthatve'pi mamedaM tvayA kriyamANamiSTamataH kuru kimityevaM kartavyaM yataH tvatkRtiratra mamepsitA ityAderbhayahetoratrApi sattvAdidamapi nAGgIkAramarhati / na cecchAthatvamAjJAdau kluptamiti tadanurodhenAtrApi tathA kalpanam / saha prayogAnupapattereva / nApyaSTamaH / tathAhi-kiM tatkAryatvaM kRtisAdhyatAmAtraM vA svakRtisAdhyatAmAtraM vA svakRtisAdhyatve satyuddezyatA vA / nAdyaH / kRtisAdhye viSabhakSaNAdau pravRttiprasaGgAt / svakRtyasAdhye'pyanya kRtisAdhyatAmAdAya pravRttiprasaGgAcca / na dvitIyaH / viSabhakSaNAdau" aniSTe'pi svakRtisAdhye pravRttiprasaGgAcca / na tRtIyaH / uddezyatvasyaiva nirvaktumazakyatvAt / tathAhi-kimuddezyatvaM icchAmAtraviSayatvaM vA icchAmApraviSayatvAvacchedakarUpavattvaM vA cikIrSAviSayatvaM vA cikIrSAviSayatAvacdachekarUpavattvaM vA 1. P+I. O. drop pravRttiH / 2. P reads pravartakajJAnasyApi pravRttajJAnaviSayaH / 3 I.O. adds agnikAmo daaruunn| madhnIyAdityatra / 4. P reads .vktRjnyaaneti| 5. P reads pravartatAm / 6. P reads (a)vyAptena / 7. P reads nanu / 8. P reads durAtvama / 9. P reads syAt / idamapi nAGga tathA kalpamam / 10. P reads parakRtiH / 11. P+I. O. drop viSabhakSaNAdau / 12. There are in all 10 vikalpas here. I.O. misses one of them (the first). P misses two of them (the fifth and the sixth). Both P and M, add one more vikalpa given within brackets [.......] above. / | Page #115 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe icchAmAtrakAraNIbhUtajJAnaviSayatvaM vA cikIrSAkAraNIbhUtajJAnaviSayatvaM [vA icchAmAtrakAraNIbhUtajJAnaviSayatAvacchedakarUpavattvaM vA pAThaH cikIrSAkAraNIbhUtajJAnaviSayatAvacchedakarUpavatvaM vA kRtisAdhyatve sati svarUpameva vA cikIrSAjanyakRtisAdhyatvaM vA anyadvA / nAdyaH svAniSTe parecchAgocare pravRttiprasaGgAt / na dvitIyaH / sukhe duHkhAbhAve bhoge ca pravRttiprasaGgAt / yAgAdAvupAyatvAtiriktasyAvacchedakasya nirvaktumazakayatvAt / na ceSTatvameva tadavacchedakamAtmAzrayaprasaGgAt / na tRtIyaH / cikIrSAjJAnasyApi pravartakatvaprasaGgAt / anyonyAzrayaprasaGgAcca / cikIrSAyAM satyAM tadbodho yAgAdau cikIrSA ca tasmin satIti / nApi caturthaH / ananugamAt / anugatasya nivaktumazakyatvAt / zakyatve vA upajIvyatve tajjJAnasya pravartakasyaucityAt / na pnycmH| parecchAkAraNIbhUtajJAnaviSaye'pi pravRttiprasaGgAt / svIyavizeSaNe'pi jJAnajJAnasyApi pravartakatvApatteH / ata eva na sssstthH| nApi saptamaH / tasyaiva jJAnasya nirUpayitumazakyatvAt / nASTamaH / svarUpamAtrajJAnasyApravattaikatvAt / svarUpavizeSAbhidhAne'pi tasyaiva nirvaktavyatvApAtAt / nopAntyaH / zramasyApi cikIrSAjanyakRtisAdhyatvena tatrApi pravRttiprasaGgAt / cikIrSAjJAnasyApi pravartakatvApAtAcca / nAntyo'nirvacanAt / nanvastu caramaH pkssH| tathAhi-matkRtisAdhyayAgasAdhyaH svarga ItyetadevAbhisaMdhAya yAge pravartate / idameva pareSAM kAryatApadena vivakSitam / svapravRttAvidameva jJAtaM sat kAraNa bAlasyApi stanapAnAdipravRttau saMskAravazAdunneyam / na ca sAdhanatayA samaM samAnasaMvisaMvedyatayA vinigamanAviraha iti vAcyam / samAnasaMvisaMvedyatvasyaivAsiddhatvAt / tathAhi yAgasAdhyasvarga ityatra yAganirUpitaniyatottarabhAvaH svarge pratIyate na tu svarganirUpitaniyatapUrvasattvaM yAge / nanu yatra ghaTasAdhanaM daNDa iti vAkayAt prathamata eva sAdhanatA pratIyate tatra kiM tajjJAnAnna pravartate / ApAtatastAvadevaM kintu sAdhanatAjJAnAnantaraM deNDasAdhyo ghaTa ityanumAya pravarttate / tatra kiM vinigamakamiti cet zRNu / tavApi tAvat kRtisAdhyatvamavazyamupajIvyaM tatra vizeSaNAntaramava 1. M, reads cikIrSAjJAnajJAnasyApi / 2. P reads saJcikIrSAyAm / 3. P reads ananugatasya / 4. Mg reads pravartakatvAt / 5. P adds tathAhi / 6. P reads bhramasyApi / 7-7 This is missing in P / 8 P reads sAdhyAH svrgjaaH| 9. P misses sAdhanayA samam / 10. P reads vAkyAzrayamata / 11-11 This portion is missing from PI Page #116 -------------------------------------------------------------------------- ________________ vidhivaadH| zyaM kalpanIya, tat kiM kalaptasAdhyatvaM kalpatAmuta tadvijAtIyaM sAdhanatvameva vA / tatra dvitIye pakSe gauravAt prathama eva jyAyAn / idameva cocyate / "pareSAmaNurapi vizeSo'dhyavasAyakara'' iti / na ca phalavizeSyakeNa pratyayena kathaM sAdhane pravRttiriti vAcyam / sAdhanasyApi prakAratayA tadviSayatvAt / vizeSyatvasya pravRttAvatantratvAd / kRtisAdhyo yAgaH svargamAdhaka iti yAgavizeSyakasyApi jJAnasya sambhavAditi / maivam / yathA sAjAtyaM tava vinigamakaM tathA mamApi kluptakRtisAdhyatvaprakArasya sAdhanatvasAmAnyAdhikaraNyaM vinigamakam / tathA ca sAdhyasAdhanatAjJAnasyaive pravartakatvaM natu sAdhyaprayojanajJAnasya / kizca kRtisAdhyatvamupajIvyameva neSyate api tu kRtisAdhanako yAgaH svargasAdhanamiti jJAtvA pravartate / tathA ca "aNurapi vizeSo'dhyavasAyakara" iti ubhayatra dattapadaM naikatra pakSapAtamAlambate / tatrApi vinigamanAvirahe'pi na kAcit kSatiriti dhyeyam / nanvevamiSTasAdhanatAjJAnasyApi na pravartakatvam / asAdhye'pISTasAdhane pravRttiprasaGgAt / kRtisAdhyatvena vizeSaNAnnaivamiti cenna / anyakriyamANe kArIryAdAvapi pravRttiprasaGgAt / svakRtisAdhyatvena vizeSaNAnnaivamiti cenna / svakRtisAdhye anyeSTapAdhane svAniSTasAdhane pravRttiprasaGgAt / iSTatvamapi svIyatvena vizeSaNIyamiti cenna / tathAbhUte'tItabhojane pravRttiprasaGgAt / sAdhyatvasAdhanatvayorvirodhAcca / na hi yadevottarabhAvi tadeva pUrvabhAvi sambhavati / nirUpakabhedenAvirodhe pUrvadoSAparihArAt / svakRtivyatirekeNa yanna sidhyati sveSTasAdhanaM ceti jJAnAnnaitaddoSa iti cet na / alpeSTasAdhane" prvRttiprsnggaat| ki ca yat prati sAdhanatvaM tadiSTaM ki vivakSitam / vartamAnecchAviSayatvaM iti cenna / icchAjJAnasyApi pravartakatvaprasaGgAt / icchAviSayatAvacchedakarUpavatpratisandhAnamiti cenna / tattvAdeva / icchopalakSaNaM, ne vizeSaNamiti cenna / svargApavargagatasyaikasyopalakSaNasyAbhAvenA'nanugamAt / 1. P reads tadvijAtIyasAdhanam only / 2. P reads pareSAM manurapi / 3. P *eads vizeSyasya / 4. P reads sAdhyatAprakA' kasya sAmAnAdhikaraNyam / 5. P reads dhyasAdhakabhAvasya pravartakatvaM na tu sAdhyapraya janateti / zeSAnanta supports the reading n P / 6. P reads pakSAyatam / 7. P drops svAniSTasAdhane / 8. P drops na / 9. P reads rUpamedena / 10. P reads naivam / 11. M, adds bahvaniSTasAdhane c| 12. Mg+P read 0 rUpavattvamiti pratisandhAnam / 13. P misses na vizeSaNam / Page #117 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe kiJca iSTopAyatAjJAnamicchAdvArA kAraNaM taccecchAjanakatve sati sidhyati / icchAjanakatvaM ceSTasAdhanatAjJAnasya na sambhavati vyabhicArAt / tathAhi-kiM tasyecchAmAtraM vA janyam icchAvizeSaH cikIrSA vA / na tAvadAdhaH / upAyatAjJAnaM vinApi svarge bhoge cecchAdarzanAt / na dvitIyaH svargAdAvapi cikIrSAdarzanAt / / kRtyA sAdhayitumicchA hi cikIrSA sA svargAdau na daNDavAritA / kiM. ceSTasAdhanatvasya na vidhitvam , aharahaH sandhyAmupAsItetyAdau iSTAbhAvena tdupaaytvaasmbhvaat| na kalajaM bhakSayedityAdau copAyatAvidhipakSe kiM niSedhyam / iSTopAyatvamiti cenna / bAdhAt / na hi kalajabhakSaNaM na kizcidiSTaM prati sAdhanam / paryudAsavRttyA'niSTasAdhanatvaM vidhIyata iti cenna, namo'samastatvAt kriyAnuvidhAyitvAcca / na ca balavadaniSTAnanubandho niSidhyate iti / bhavedevam / yadi balavadaniSTAnanubandhISTasAdhanatvaM vidhiH syAt / natvevaM, kintu balavadaniSTAnubandhitvapratisandhAnasya prativandhakatvamiti / nanvetAvatApi kAryatvaM vidhiriti na niyaMDham / etAvadeva prakRte sAdhyamiti cenna / kaarytaavidhivaadino'bhipraayaaprijnyaanaat| tathAhi-cikIrSAjanyakRtisAdhyatvameva tAvat kAryatvam / na ca cikIrSAjJAnasyApi pravartakatvaprasaGgaH / tasyAH kRtivizeSopalakSakatvAt / tasya ca kRtivizeSasya guNajAtyanaGgIkAravAdinAmapi cikIrSAkAraNatvanirvAhArtha svIkartavyatvAt / anyathA kIdRzaM prayatnaM prati cikIrSA kAraNaM syAt / prayatnamAtre vyabhicArAt / guNagatajAtivAdinAM tu caraNaprasArikAyA~ apyasambhavAt / tathAca kRtivizeSasAdhyatvameva vidhiH kRtisAdhyeSTasAdhanatvApekSayA tasya' ladhutvAt / svargApavargAdIn prati sAdhAraNatvAcca / na ca zrame'pi pravRttiprasaGgaH / zramasya cikIrSAjanyakRtitvena kRtysaadhytvaat| dveSayoniprayatnAdapi zramadarzanAt / na ca cikIrSAjanyakRtisAdhyatvenAtItabhojanAdau prvRttiprsnggH| sAmAnyata iSTApAdAnAt samaya 1. P reads (a)sadbhAvAt / 2. P reads aniSTasAdhanam / 3. P reads namo'sambhavAt / 4. Preads prati sAdhanasya / 5. P reads (anabhijJAnAt / 6. 1. . reads pravRttiprasaGgaH / 7. I. O. reads tayAsyAH / 8. Preads kRtisAdhyavizeSasya / 9. P reads .mAtraM prati / 10. P reads karayA apyanupapatteH / 11 P drops tasya / 12. P kRtyA sAdhyatvAt / Page #118 -------------------------------------------------------------------------- ________________ vidhivaadH| vizeSapravRttyApAdane tvatItatvAt / sAdhyatvAbhAvenApAdakatvAbhAvAt / nanvevaM svargArthI svacikIrSAjenyakRtisAdhyatAjJAnAt pravartate, svargAthicikIrSAjanyakRtisAdhyatvaM tu daNDAdisAdhAraNamatastatrApi pravRttiprasaGga iti / maivam / svargeSTasAdhanatAliGgakacikIrSAjanyakRtisAdhyatAjJAnasya pravRttiM prati janakatvAt / na ca taddhetorevAstu, tena kimiti nyAyeneSTasAdhanatAjJAnameva pravartakamastviti vAcyam / iSTasAdhanatAjJAne'pi asya jJAnasya tulyatvAt / na ca daNDAdau tathAbhUtaM jJAnam / yadA tu tathAbhUto bhramo bhavati tadA pravartata eva / svargAthicikIrSAjanyakRtitvena rUpeNa yat kRtisAdhyaM tat jJAnasya vA pravartakatvamiti / atrocyate / tadarthicikIrSAjanyakRtitvena rUpeNa sAdhyatvaM tatsAdhane'pi nAsti anyathA bhramAt pravRttasya ghaTapaTAdicikIrSAjanyakRtito daNDAdhutpattirna syAt / na cASTApattiH, tathAbhUtakRterapi daNDAdyutpattidarzanAt / kiJcAnupAye upAyArthI pravarttamAno yadi kRtivizeSasAdhyatAjJAnAta pravartate iti svIkartavyam , tadAnupAyatApratisandhAnadazAyAmapi cikIrSAjanyakRtisAdhyatAjJAnasambhavAt tatrApi pravRttiprasaGgaH / na ca tatrAnupAyatApratisandhAnameva nivartakam, evaM satyanupAyatApratisandhAnAbhAvaH kAraNam iti vAcyam / tathA copAyatAjJAnameva svokatuM yuktam , lAghavAt / . evaM maNDalIkaraNAdAvapi svargakAmacikIrSAjanyakRtisAdhyatAjJAnAt pravartata iti vAcyam / tathA ca tatra tasya sattvAt tadbodhakasya vAkyasya pramANatvApattiH / na ca tatra svargasAdhanatAbAdhAccikIrSAjanyakRtivizeSasAdhyatAbAdhaH-iti yuktamasAdhane'pi tathAbhUtacikIrSAsambhavasya pUrvamuktatvAt / na ceSTasAdhanatAliGgakakAryatAjJAnasyApi pravartakatvamiti vAcyam / vyabhicAreNa liGgatvAyogAt / na ceSTasAdhanatAliGgakakAryatAjJAnaM yAgAdo saMbhavatyapi, kAryatAvidhipakSe iSTasAdhanatvasyaivAlAbhAt / yathAkathaJcid lAbhe vA tatpravartakatvamastu, kAryatAjJAne'pi tasyaivopajIvyatvAt / na hi kArya1. P reads svargacikIrSAjanya0 / 2. Preads pakSasya, I. O. reads nyAyasya / 3. P drops yadi and reads jJaptikRtiH / 4. P reads atipramazaH / 5. M, repeats here several lines | 6. P reads bodhavAkyasya / 7. P reads avasAne'pi / 8. P reads kAryatApakSe / 9. M1 reads abhAvAt / Page #119 -------------------------------------------------------------------------- ________________ s nyAyasiddhAntadIpa tAjJAnamAtraM pravarttakamityuktaM prAk / iSTasAdhanatArUpaliGgadhI pUrvakakRtivizeSasAdhyatAjJAnApekSayA kRtisAdhyeSTasAdhanatAjJAnasya laghutvAt / tava tu trayaM mama tu dvayamiti viparItamApatitam / ata evAnAptokte maNDalIkarapAdau sAdhanatAbhramAt pravRtto'pi vizeSadarzanAnantaraM kRtivizeSasAdhyatApratisandhAne'pi na pravarttate / tasmAt sato'sundare viSaye yAvat kRtisAdhyeSTasAdhanatA na pratisandhIyate tAvadevopAyArthI cikIrSatIti manorathamAtrameva pareSAM tadupajIvane tu tadeva yuktamutpazyAmaH / " na ca sAdhanatA vidhipakSe 'tarati mRtyuM tarati brahmahatyAM yo'zvamedhena yajate ' ityanenaiva sAdhanatAlAbhAt nAnena sAdhanatApratipAdakavidhyanumAnamiti vAcyam / avinAbhAvabalena hi vidhikalpanaM vyApakabAdhena vyApyabAdhazaGkoddhAraNArthaM vA na tu sAdhanatAlAbhArtham / 3 nantricchAtvAvacchinnakAryatApratiyogikakAraNatAvacchedakaM kiM jJAnaniSThamiti vaktavyamanugatam / na kiJciditi brUmaH / tarhi jJAnasyecchAyAM kathaM kAraNatvam, svarge sukhatvaprakArakajJAnAt duHkhAmAve ca tatprakArakajJAnAt tadupAye sAdhye tadupAyatAjJAnAditi gomayAdiprabharveSRzcikavadityavadhAtavyam | anyathA kAryatAvidhivAdinApi kimatra vaktavyam / tathAhi - cikIrSAjanyakRtivizeSasAdhyatAjJAnaM na sarvatrecchAkAraNaM, asAdhye'pi takSakacUDAratnAdAvicchAdarzanAt kRtivizeSasAdhyatvApratisandhAne'pi svargAdavicchAdarzanAdityalamatipIDayA || nanu hitopAyatA vidhivAdinAM' 'na kalajaM bhakSayet' ityAdau kiM niSedhyam ? na tAvat kalaJjabhakSaNasya hitopAyatvaM bAdhAdityuktatvAt / nApi balavadaniSTAnanubandhaH / tajjJAnasyApravarttakatvena tasya vidhipratyayAnupasthApyatvAt ' tadupasthitenaiva niSedhAnvayAt / na ca balavadaniSTAnubandhitvapratisandhAne'pi ' pravRttyApattiH, tatpratibandhakatvasya prAgevAveditatvAt / na ca kriyAnvaye - 13 1. Mg adds gauravamiti here / 2-2. This portion is missing in P / 3. P reads zaGkAvAraNArthan / 4. P+M read gomayAdivRzcikavat / 5. P reads kAryavidhivAdinA / 6. na is missing in P P+I O read sukhAdau / 2. Prais hitopAyanAvivAdinA / 9 P reads hitopAya sAbadhAt / 10. Preads (u) pasthApyatvAbhAvAt / 11. Preads niSedhAnvayaH / 12. P reads balavadaniSTAnanusandhA13. Preads prAgevoditatvAt / Page #120 -------------------------------------------------------------------------- ________________ vidhivaadH| 'pi niSedhasya "yajatiSu ye yajAmahaM kurvanti nAnuyAjeSu"iti yathAnuyAjetarasya yajatiSviti paryudAsenArthoM labhyate tathAtrApyaniSTasAdhanamityarthaH paryavasyatIti vAcyaM, vAkyabhedabhayAd gatyantarAbhAvAt tatra tathAkalpanAt / atra tu tadabhAvAditi / maivam' / balavadaniSTAnubandhijJAnasya hi pravRttipratibandhakatve tadabhAvasya kAraNatA vAcyA / tadA vinigamanAbhAvAt tadabhAvabalavadaniSTAnanubandhitvajJAnayorapi kAraNatvam / evaM balavadaniSTAnanubandhISTasAdhanatAvidhiriti / sa eva lingaadiprtyyvaacyH| tathA ca balavadaniSTAnanubandhena vidhipratyayopasthApyena vizeSaNena natro'nvaya ityanicchayA'pi svIkaraNIyam / anyathA kAryatAvidhivAdinA'pi kiM vaktavyam / na hi tasyApi cikIrSAnanyakRtisAdhyatvaM kalaJjabhakSaNasya niSedhyaM, bAdhAt / nA'pi kalanabhakSaNa nivRttiniyogo vAcyaH / phalAbhAvena tathAbhUte niyoge pramANAbhAvAt / nApi kalakanabhakSaNaprAgabhAvaH sAdhyaH / tasyAnAditvenAsAdhyatvAt / na ca yogavat kSemasyApi puruSArthatvAt prAgabhAvaparipAlanameva vAcyam / na, prAgabhAvasyottarAvadhitvaniyamena tatparipAlanasyAzakyatvAt , tadanyasya tatra niSedhasyAsambhavAditi / / nanvaharahaH sandhyAmupAsItetyatra kimiSTaM yat prati sAdhanatvaM bodhyam / na tAvat pratyavAyaparihAraH, prAkpratyavAye" pramANAbhAvAt / nApi rAtrikRtapApAbhAvaH sarvatra tadabhAvAt nityatAvirodhAcca / aharahaH snAyAdityatra tadabhAvAt / na cAnupAsanaM pratyavAyaheturatastadabhAva evopAsanaM sAdhyate iti vAcyam / upAsanasya phalatve sAdhanatvenAnvayAnupapatteH / na copAsanaM prayojanaM sambhavati / taddhi mukhyaM vA gauNaM vA / nAdyaH / sukhaduHkhAbhAvayoreva tathAtvAt / netaraH / prayojanopAyasyaiva tttvaat| na ca saindhyopAsanena kizcit prayojanaM janyate / yattu kaizciduktaM pratyavAyavirodhyevA'pUrva sandhyo P drops maivam / 2. P reads kAraNatvAt / 3. P reads (i)STasAdhanaM vidhiH / 1. P reads vAcyaM / 5. M, reads bhakSaNe niSedhaniyogaH / 6. P reads phalAbhAve ca / 7. P reads .bhakSaNasya prAgabhAvaH / 8. P reads kartumazakyatvAt / 9. P+M, read pratisandhAnena / 10. P reads praagprtyvaaye| 11. P+I. O. read tadabhAvazcopAsanaM saadhym| 12. Preads tathAsvAt / 13. P drops sandhyA- / Page #121 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe pAsanena janyate / tacca pratyavAyavirodhitvena kAmyaM na tvapUrvatveneti nApU tvakSatiriti' / tat pUrvoktenaiva vikalpena dUSitam / tathAbhUne'pUrve pramANAbhAvAcca / anyathA'nupapacyA kalpanIyamiti cenna / anyathopapattervakSyamANatvAt / tasmAnnityasthale kAmyAbhAvAdiSTasAdhanatAvidhiriti manorathamAtram / maivam / yat tAvadukta sandhyopAsanaM prayojanaM na sambhavati mukhyagauNavikalpa galitatvAt tadayuktam / mukhya eva prayojane'ntarbhAvAt / samAnAdhikaraNecchAjanyecchAvipayatvasya prayojanAjanaka prayojanatvasya vA mukhyaprayojanalakSaNatvAt / etadeva nirupAdhIcchAviSayatvamiti gIyate / na caitalakSaNadvayamupAsane'siddham / tathAhi upAsanasya duHkhahetvabhAvatvena kAmyatvam / na ca duHkhahetvabhAvaH kiJcidarthAnukUlatayA kAmyate kintu svarUpata eva, sarpakaNTakAdiparihAre" tathAvadhAraNAt / na caivaM mukhyaM dvividhaM sukhaM duHkhAbhAvazceti vibhAgAnupapattiH, duHkhAbhAva ityatra duHkhapadenaikaviMzatiprabhedabhinnasya duHkhasya vivakSitatvAt / yadvA gauNamevedaM prayojanam / nanu kathaM gauNatvaM kiJcitprayojanakaM hi gauNaM bhavati / na cAnena kiJcit prayojanaM janyate / etadapi na / sAdhanatAjJAnajanyecchA viSayatvasyaiva gauNalakSaNatvAt / etadasiddhamiti cenna / yadyapi hi na sandhyopAsanasya svataH kiJcit prayojanaM prati sAdhanatA tathA'pyanupAsanasya pratyavAyapratiyogikasAdhanatAjJAnajanyecchAviSayatvam / tadabhAvatvena sandhyopAsanasya sambhavatyeva sarpopasarpaNasya duHkhahetutvajJAnajanye cchAviSayatvaM tadabhAvasvarUpatvenApasarpaNasyetivat / evaM sandhyopAsanasya prayojanatve vyavasthite tadbhAvanAyA eva iSTopAyatvenAnvayaH / yadvA liGgadenopasthitA pISTasAdhanatA iSTAbhAvAt sandhyopAsane nAnvIyate / na caitAvatA iSTasAdhanatAkSatiH liGAderiSTasAdhanatAyAmeva zakteravadhAraNAt / 84 1. M reads orityapi pUrvoktenaiva / 2. P drops na / 3. P reads kAmyAdiSTasAdhanaM 14. P reads ogalitatvAt, I. O reads vikalpena pIDitatvAt / 5. P drops dvayam / 6. P drops tathAhi / 7 Mg reads sarvatra kaNTakAdiparihAre / 8. Mg drops idam / 9 Preads sambhavati / 10. Preads sAdhyatAjJAna 0 / 11. P reads sAdhanam / 12 P reads duHkhahetujJAnajanitecchAviSayatvam / 13. P reads aMzopAyatvenAnvayaH / 14. P reads nAnumIyate / . Page #122 -------------------------------------------------------------------------- ________________ vidhivaadH| nanvevaM kathaM sandhyopAsane pravRttiriSTopAyatAyA abhAvAditi cet / ApAtatastAvadevam / upAsanasya vedabodhitatvena kartavyatayA'numAyAnantaram "akurvan vihitaM karma" ityAdivAkayAnusandhAnAdanupAsanasya pratyavAyahetutve.. 'vagate tadvyatirekarUpasyopAsanasya kAmyatvamArya tadupAye pravartate / na tUpAsana eva / upAsanasyAyogyatvAt / prakaraNAdyapasthApitopAsanopAyenaika sAdhanatAnvaya ityapi kazcit / / nanviSTasAdhanatAvidhikSa'pIcchAjJAnaM pravartakaM syAt / icchAviSayitAvacchedakaprakAravat pratiyogikasAdhanatAjJAnaM pravartakamityapi na samIcInam / atrApi hocchA vizeSaNaM upalakSaNaM vA / Aye tadabhAnasyApi pravartakatvApattiH / dvitIye'nugatasyaikasyopalakSyasyAbhAvAt ananugamApattiH / na cecchAntarbhAvena zaktikalpanA yuktaa| icchAyA svarUpasatyA eva pravatakatvAt / na ceSTatvamupalakSaNIkRtya svargopAyatvAdAveva vidhipratyayasya zaktiH / anekArthatvaprasaGgAt / na ca sAdhanatAmAtraM zakyam / tanmAtrajJAnasyApravartakatvAt / siddhAntavyAkopAcceni / maivam / sAdhanatAmAtrameva vidhipratyayazakyam / na caitAvatA lkaaraantrsaamyaapttiH| vidhipratyayasyetaralakArasAdhAraNye nAnukUlaprayatnopasthApakatve'pyasAdhAraNyena sAdhanatAyA apyupasthApakatvAt / svargasAdhanatvAdikaM tu samabhivyAhAralabhyam / iSTasAdhanatA zakyetipakSe'pi svargAdivizeSopAyatAlAbhArthaH smbhivyaahaarvishessaalmbnprvrtktrksyopjiivytvaat| iSTasAdhanatA zakye ti vyavahArastu vAkyArthatvAbhiprAyeNa na tu padArthAbhiprAyeNeti" na siddhAntavyAkopo'pi / kiJca phalecchA yadyapi svarUpasatyeva pravattikA tathApi iSTatve lingaadishktirnggokaaryaa| anyathA svargaupAyatvAderalAbhAt / na ca samabhivyAhArabalena svargAdisAdhanatvalAbhaH, samabhivyAhArAdapi tadevAnveti yadvinA'nvayAparyavasAnam / na hi 'svargakAmo yajeta''ityatra svargeNa samaM sAdha - 1. P misses anumAyAnantaram / 2. P misses (u)pAsanasya / 3. P reads (iSTasAdhanatApakSe / 4. P reads pratiyogisAdhanatAjJAnam / 5. P reads tajjJAnasya / 6. M+Mg drop ekasya / 7. P reads cecchAmupa lakSaNokRtya / 8. P reads vizeSa. lAbhArthama / 9 P reads vizeSAlambanena pravartakasyopajIvyatvAt / 10. P misses ma tu pdaarthaabhipraayeneti| Page #123 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe natAnanvaye tadaparyavasAnam / sAdhanatvaM hi sAdhyAnvayaM vinA na pryvsyti'| tathA ca yAga eva sAdhyatvenAnveti na tu labdhapuruSAnvayo nirAkAGkSaH svargaH / pacatItyatra pAka iva yAgo'pi labdhA'nvaya iti cet / evaM hi tulyatve'pi sannihitatayA yAgasyaive tathAtvamastu, iSTopAyatAvidhAne tu yadicchAviSayatvenopasthitaM tadevAndhayayogyamatastadabhidhAnameva yuktam / ata eva "vizvajitA yajeta" ityatra tAvannAnvayo yAvanneSTatvena svrgopsthitiH| kazcit punarAha / iSTasAdhanatvamityatra nirupAdhIcchAviSayatvamAtramiSTatvam, na punaricchAviSayatvamAtraM, tathA ca svargeNaivAnvayo na yAgeneti / tanna / tathAtve hi agnikAmo dAruNI manIyAt' ityatra sAdhyatvena agneranvayo na syAt / tasmAd balavadaniSTAnanubandhisvakRtisAdhyeSTasAdhanatvameva niSphalAniSTaphalAbhyAM vyAvarttamAnaM vidhirityeva yuktam / 'zyenenAbhicaran yajeta'ityatra prAyazcittabalena balabadaniSTAnubandhAnna tadantarbhAvena vidhiriti cenna / tatra yogyatayA sAdhyeSTopAyatvasyaivAnvayAt / api ca vihitamlecchajanapadAbhicAramuddizya vede zyenayAgAbhidhAnaM yuktam , anyathA vedapraNetuH AptatvaM bhajyeta / ata eva samastasyaiva vidheranvayo yogyaH, lobhAdivazAt avihitabrAhmaNAbhicAramuddizyAnuSThite zyene prAyazcittavidherapi sAphalyamiti kimadhikena / nanvevaM jIvanayoniprayatnasAdhye'bhISTopAye' ca prANAdipaJcake api kimiti na pravarttate / maivam / prANAdipaJcakaM hi jIvanayoniprayatnasAdhyaM, takriyA vA / nAdyaH / pramANAbhAvAt / dvitIye tu pravRttiH syAt ityatra pravRttipadena kimabhimatam / prayatnamAtraM vA tadvizeSaH kRtirvA / naadyH| iSTApAdanAt bhavatyeva jIvanayoniprayatno yataH / nAparaH / prANAdipazcakakriyAyAH kRtyasAdhyatvAt / jIvanayoniprayatnasAdhyA hi sA / na cAsau kRtiH cikIrSAyoniprayatnasyAtra kRtitvenAbhimatatvAt / anyatheSTa 1. P reads sAdhanatAsAmAnyaM hi sAdhyasAmAnyAnvayamAdAya paryavasyati / 2. P misses yAgasyaiva / 3. P reads ovidhitve / 4. P reads (a)nubandhAnusandhAnAt / 5-5. This is missing in M, / 6. P reads apISTopAye / 7-7. This is missing from P / 8. Mg reads abhipretam / Page #124 -------------------------------------------------------------------------- ________________ vidhivaadH| sAdhanatAliGgakakAryatAnumAnAt tavApi tatra pravRttiprasaGgaH samAna iti sthUla pramAdaH / kizca kRtisAdhyeSTasAdhanatAjJAnaM cedbhavati etAvatA pravartata eveti neSyate / api tvetAvataiva pravartate / yatra tvanyathAsiyAdikaM prati bandhakamApatati tatrApravRttAvapi na kAraNatAkSatiriti kiM vAraMvAraM marmoMddhATaneneti / __yattu kaizciduktaM phalecchA jJAtaivopayujyate / tadahRdayavacanamityupekSitavyameva tayAtve pramANAbhAvAt iti AstAM vistaraH ||ch||19|| 1. I. O. and M, do not separate vyAptivAdaH from vyAptigrahavAdaH. Hence the counting here is 19. P adis iti vidhiprakaraNam, M, reads shriivissivaadH| Page #125 -------------------------------------------------------------------------- ________________ 21 apUrvavAdaH / nanu sarvopAyatvena kAryatvena vA rUpeNa kriyAyA anvaya iti na yuktam / tatra niyojyakarttavyatvAvagamAbhAvAt / kAmI hi kAmyAdanyat kAmyAvyavahitasAdhanameva karttavyatayA'vaiti / na ca sasyArthinaH karSakasya vyavahitopAye karSaNe'pi pravRttidarzanAnnAyaM niyama iti vAcyam / tatrApi hi vyApAraparamparAmantarbhAvyaiva tathAvagamo nAnyathA / tathAtve mAnAbhAvAt sAkSAt sAdhanatArUpavizeSabAdhe paramparAmAdAyaiva sAmAnyapratyayAcca / ata eva sacchidraghaTabAdhe chidretaratvena rUpeNa ghaTena jalamAharedityAdau ghaTapratipattiH / tu vidhipratyayasyApUrve' kena rUpeNa zaktiH kiM kAryatvena vA kriyAtiriktakAryatvena vA sthirakAryatvena vA'pUrvetvena vA'nyathaiva vA / nAdyaH / kriyAsAdhAraNyAt zakyA'kyasAdhAraNasya zakyatvAnavacchedakatvAt / anyathA prameyatvenaiva sarvatra zaktiH syAt / netaraH / ghaTAdisAdhAraNyAt / nAparaH / tattvAdeva | nopAntyopi / pUrvamanupasthiteH / upasthitAvapUrvatvavyAghAtAcca / na caramo'nirvacanAt / maivam / sthirakAryatvameva kAryatvameva vopalakSaNIkRtyApUrve pravarttamAnaM lipadaM tarkasaMpAdanayA apUrvamavagamayati / na caivaM nityaniSedhApUrvayoralAbha - prasaGgo doSaH / ekatra nirNItenA'nyatrApi tathAkalpanAt / na caivaM 'puSTikAmo ghRtaM pibet ityAdAvapUrvAvagamaprasaGgaH, vaidikaliGatvena niyamAt / yadvA loke kriyAmAtrasya tadvyApArasya vA dhAtusAmyAdereva liGathatvAt / na ca nAnArthatvApattiH loke lakSaNayaivopapattiriti / atrocyate / sAdhanatvasya kriyAyAmanvayayogyatayA vyApAre zaktirityabhimataM parasya / etaccAnupapannam / tathAhi kA sA yogyatA yA kriyAyAM nAsti / na tAvat sajAtIye anvayadarzanaM, kena kena hi prakAreNa sAjAtyamabhimatamAyuSmatA, na tAvadyena kenApi, 'agninA siMcet' ityAdAvapi yogyatApatteH / nApi padArthatAvacchedakena prakAreNe sAjAtyam / adyajAto 1- 1 This is missing from M / 2. P reads vaidikaliGgena / 3. P reads kriyAsvatadUvyApArasya / 4. P reads only kena rUpeNa / 5. Preads padArthatAvacchedakarUpeNa / Page #126 -------------------------------------------------------------------------- ________________ apuurvvaadH| gauH payaH pibatItyAdau tadabhAvAt / nApyanyA kAcidyogyatA'zakyanirva camAt / tasmAt bAdhakapramANAbhAva eva yogyatA, sA cAtra sAdhanatvena prakAreNa vidhate eva / na hi sAdhanatvena rUpeNA'nvayabAdhaH kenApi pramANena / na ca niyamato vyApAraparaMparAmAdAyaivAnvayabodhaH / pramANAbhAvAt / na ca sAkSAt sAdhanatAbAdhe paramparAsAdhanatA pratIyata iti patAvatra kriyA: vyApAre zaktiriti yuktam / chidretaratve'pi. zaktikalpanApatteH / na.patra niyamataH paramparAsAdhanatApratItiH / sAkSAtsAdhanatvabAdhApratisandhAnadazAyAM caraNaprasArasyApyabhAvAt / kizca sAkSAtsAdhanatAbAdhe'pi na kAraNatAmAtrAnvayabAdhaH / kAraNatvaM hi sAmAnyam / tatra ca sAkSAtvaparamparAtve vizeSaNe / tathA ca sAkSAta vizeSaNabAdhAt tasyAnvayo mA bhavatu sAmAnyAnvayastu kena vAraNIyaH, daNDabAdhe puruSAndhayavat / evaM chidrabAdhe chidrAnvayo mA bhavatu ghaTatvenAnvayastu tatrApyaviruddha eva / ghaTatvasya chidrasAdhAraNyAdanvayAnupapattiriti cenna / tathAtve'pi yogyatayA chidretaratvasyaivAnvayAt / na tu chidretaratvena, yugapad vRttidvayavirodhAt / na copalakSaNena zaktigrahaH, upalakSyasyAbhAvAt / na cA'pUrvatvameva upalakSyam, upalakSaNena samaM tasya sambandhApratisandhAnAt / pratisandhAne vA'pUrSanvakSateH / na ca kAryatvena rUpeNa liGAdeH zaktiranyatra prayogavAraNArtha paGkajapade padmatvavadapUrvatvaM prayogopAdhiriti vAcyam / apratItasye prayogopAdhitvAsambhavAt / prayogopAdhitvasyApi yogarUDhisthale nirastatvAt / na caikatra nirNItena zAstrArthena nityaniSedhApUrvayorlAbhaH, loke kriyAyA; meva zakteH / na cAtra lakSaNA pramANAbhAvAt vaiparItyasyApi suvctvaacc| anyathopapatterdarzitatvAcca / brahmahatyAdikriyAyAH narakavizeSapAdhanatvagraho'pyevaM na syAt / tatra ca pareNa duradRSTasya kalpyatvA'bhyupagamAt / anubhavasya smaraNaM prati saMskAra 1. P reads nAnyathA / 2. P reads pramANavirahaH / 3. P reads anvayanizcayaH kenApi pramANena bAdhyate / 5. P reads azakyatvAt / 5. P reads vizeSaNe bAdhAt / 6. I. O. reads chidasyAnvayo mA bhUt , Ma reads chiyAnvodho mA bhavatu / 7. P adds here ghaTatvasya / Page #127 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe dvArAgraha' kathaM kAraNatA nizcIyate / tatrApi paroktadUSaNagaNasyAvakAzAt / tatra dvArAgrahe'pi sAdhanatAgrahe kimaparAddhaM yAgAdisAdhanatayA / tasmAdapUrva evAyamapUrve vAcyatvAbhimAnaH parasyetyuparamyate / . nanu kalpanA'pyapUrve na sambhavati / anyathopapatteH / tathA hi yAgadhvaMsa evApUrvasthAna'bhiSicyatAm / dhvaMsasyAnantatvAdanantaphalapravAhApattyA'nirmokSApattiriti cenna / tAvatsamayaphalajanakatvasvAbhAvyasyApUrva iva dhvaMse'pi kalpanAt / dharmikalpanAto dharmakalpanA laghIyasItinyAyasyAtra jAgarukatvAt / __"dharmaH kSarati kIrtanAd" ityanenaiva dharmasya dhvNsprtiyogitvmvgmyte| tattu dhvaMsasya na sambhavatIti virodhAt / prAyazcittavidhivaiphalyaprasaGgAt / yAgapratibandhakatAbhAccAtraivamiti cet, astu tAvadevaM tathApi sAkSAdeva yAgena zarIravizeSa eva janyate tena ca samayAntare svargoM janyate / yadvA kAlaparamparaiva vyApAro'stu kriyAyA evaM sthairya kalpyatAmiti / maivam / na tAvaccharIrasya vyApAratvam / pralaye taccharIrabAdhe'pi pralayAnantaraM svargAdirUpaphalasya prAmANikatvAt / pralaye taccharIraM na patatIti cenn| dharmigrAhakeNa pramANena pralayasya sakalakAryadravyAnAdhArasamayatvena siddhatvAt / / kizca zarIraM prati na tAvadhAgasya sAkSAjjanakatvaM sambhavati / ataH paramANukriyAdvArA tad vaktavyaM tasyAzca na yAgajanyatvaM, vyabhicArAt / na ca paramANukriyaiva kAcidvizeSarUpA yAgajanyA, sA ca yAgaM na vyabhicaratIti vAcyam / tadvizeSakalpanAyAM kalpanAgauravAt / aklaptakAraNe vizeSakalpanena kAraNAntarapratyAkhyAne 'tiprasaGgAt / ata eva samayakalAparamparApi na yaagvyaapaarH| kizcAnubhave'pyevaMvidhavyApAreNAnyathAsiddhayA saMskAro'pi na sidhyet / nanu vyApAraM vinApi yAgaH svarga prati kAraNamastu / na ca ciradhvastasya vyApAradvArA kAraNatvadarzanAd vyApAraM vinA kAraNatvAnupapattiriti vAcyam / vyApto pramANAbhAvAt / na cA'trAkAraNa niranvayadhvastayoravizeSApattiH, kAraNatvasyaiva vizeSatvAditi / etadapi nAsti kAraNatvasya kAryAvyavahitapUrvasamayavartitva - tatpUrvasamayavarttivyApAravattvAnyatararUpaniyatatvAditi sakSepaH 19 // shriiH|| 1. P reads only dvAgrahe / 2. P reads mA tAvat / 3. P reads janakasvabhAvasya / 5. P drops -bhayAt / 5. P reads zarIraM nazyatIti / 6. P reads tadvizeSakalpanAgauravAt / 7. P reads kluptakAraNAntarapratyAkhyAne. I. O. reads kluptakAraNavizeSakalpanena. But guNaratna reads aklapta0 / 8. P reads kaarnntvcirdhvstyoH| 9. P reads kaaryaavyvhitpuurvsmyvttitv-tdvtivyaapaarvttvaanytr0| 10. M, reads curiously number 21 here. I.O. reads 20. P adds ityapUrvaprakaraNam / Page #128 -------------------------------------------------------------------------- ________________ 5NS (22) anythaakhyaativaadH| anyathAkhyAtau tAvat sampradAyasiddhA viprtiptteyH| arajataM rajatatvaprakArakajJAnaviSayo na vA / rajatajJAnam rajataviSayaM na vA / arajataM rajatatva. prakAraviSayatAzrayo na vA / rajatatvaprakArikA viSayatA arajataniSThA na vaa| jJAnaM svaviSayatAvyadhikaragaprakArakaM na vA / idaM jJAnaM vyadhikaraNaprakArAvacchinnaviSayatAkaM na vA / jJAnaM viziSTajJAnatvena pravRttijanakaM na vaa| nAdyo'rthAntaranvAt samUhAlambanarUpatayA'pyupapatteH / nApi dvitIyo'ta. eva / nApi tRtIyaH, anyathAkhyAtivAdinAM neti koTeraprasiddhaH / taiH rajatatvaprakAraviSayatvasya kevalAnvayitvAGgIkArAt / nApi caturthaH / sAdhAraNyAbhAvAt / nApi paJcamaH / saamaanyto'prsiddhH| nApi SaSThaH / paraM pratyasiddheH / vyaktivizeSavivakSAyAm asAdhAraNyAt / kiJcedaM jJAnamiti satyarajatajJAnaM vA vivakSitaM zuktigocaraM vA / nAdyaH, tatra vyadhikaraNaprakArAvacchinnatve sAdhye bAdhAt / netrH| paraM pratyasiddharbAdhAcca / nApi saptamaH / tathAhi tatrAyamarthoM rajatArthina: pravRtti prati kAraNatve pravRttisamAnaviSayarajatatvaprakArAvacchinnaviSayatA pratiyogijJAnatvenAvacchidyate na vA / iyaM ca vipratipatti nyathAkhyAto, api tu tadvayApye vipratipatteH svaviSayasaMzayajananadvArA vicAranukUlatvamanayA ca vipratipattyA samAnaviSayakazca saMzayaH karttavyaH, tena ca samAnaviSayaka eva vicAraH prvrtyitvyH| tadviSayazca nAnyathAkhyAtirUpaH, api tu tavyApyarUpaiH / na ca vyApakasi ddhayartha kathAyAM vyApyasAdhanaM yujyate aprAptakAlatvAt / na ca vaiziSTayasya kAraNatAvacchedakatAniSevena anyathAkhyAtiniSiddhA bhavatIti mahAn pramAda iti / maivam / rajatatvAvacchinnakAryajJAnaviSayatA arajataniSThAtyantAbhAvapratiyoginI na vetyeva vipratipattiH, rajatatyaprakArikA viSayitA'rajataniSThA na veti cA / na cAsAdhAraNyaM doSaH / etAvatA'pyanyAkhyAtivicArAnukUlatvAnapAyAta / yadvA jJAnatvaM yathArthatvavyApyaM na vA / yadvA jJAnaviSayatvaM svaprakAra 1. P reads degsiddhA vipratipattiH / 2. P reads satyaM jJAnaM / 3. M, reads tIyA, caturthI, paJcamI, SaSThI, saptamI, obviously as adjectives of vipratipatti. But other mss do not agree. 1 8-8. This Portion is missing in P / 5. P reads tavyApArarUpaH / Page #129 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe vyApyavRttyatyantAbhAvasamAnAdhikaraNaM na vA / evaM vipratipattivyavasthitau vicArasambhave prAbhAkarANAmayamAzayaH / rajatatayA zuktijJAnaM tatra rajatavyavahArAnyathAnupapattyA svIkartavyam / nayozca rajatatvaprakArakajJAnasAdhyatvaM tacca smaraNarUpaM vRttameva na tu vyavahattavyavizeSyakarajatatvaprakArakajJAnajanyatA vyAhAraMvyavahArayogauravAt / na ca yatra kacidrajatajJAne sarvatra vyAhAravyavahAraprasaGgaH doH| abhedavyavahAre bhedAgrahasya saMsargavyavahAre'saMsargAgrahasya ca niyAmakatvAt / asya ca bhramavAdinA'pi niyamArthamaGgIkAryatvAcca / satyarajatasthale'pi bhedAgrahAdeva tadupapattoM vaiziSTayasyApayojakatvAt / nanu jJAnaM 'vyavahArAdinA kalpanIyamiti naanggiikurmH| kintu mAnasapratyakSasiddham tat / tasya cAnvayavyatirekAbhyAmeva vyavahArAdikAraNatvaM mAnasapratyakSasiddham / yathA satyarajatajJAne bhavati tathA viparItarajatabodhe'pi', kathamanyathA zukto rajatatayA mayA jJAyateti" vyavahAro baadhaavtaare'pi| tadidamuktamAcAryaiH "saMsargaH kApi na sidhyeda"iti / etadapi nAsti zuktau rajatasAkSAtkArasya kAraNabAdhena bAdhAt , zukkI rUpyatayA jJAteti vyavahArasya prAcInabhedAgrahanibandhanatvAt / tathA hi rajanasAkSAtkAre rajatendriyasannikarSaH kAraNaM tadvyatirekeNa zuktau kathaM tadutpattisambhAvanApi / na ca sAkSAtkAramAtre vizeSye ndriyasannikarSaH kAraNaM, tadvizeSe ca rajatasAkSAtkAre tadvizeSyendriyasannikarSasyaiva kAraNatvaM vizeSe vize dhyavizeSendriyasannikarSasyaiva kAraNatvenAGgokArAt iti vAcyam / kacidvizepyAsannidhAne hi" sAkSAtkArabhramasya tvayAGgIkArAt / tathAhi sAkSAdUrdhva vastu dRSTvAnantaramainyatra gatvA cintayato bhavati 'sa sthANuH syAt puruSo vA'iti sNshyH| na ca jJAnadharmika evaM saMzayastatreti vAcyaM, jJAnAbhAne'pi tathA saMzayAt / evaM vipryyo'pyuuhniiyH| 1. P+ M, drop -vyApyavRtti / 2. P reads vicAraviSaye / 3. I O. reads tripuTapratyakSavAdinAm / 4. P reads "jJAnajanyaM vyAhAravyavahArayoH gauravAt / 5. I, O. readsmvahArAdiprasaGgo dossH| 6. M+M, read AropaniyamArtham / 7.P reads tadupapatteH / 8. P reads vyavahArAdi kalpanIyam / 9. P reads rajata vijnyaane'pi| 10. P reads jJAteti / 11. P reads api / 12. P drops anantaram / Page #130 -------------------------------------------------------------------------- ________________ anythaakhyaativaadH| na ca tatra doSasyaiva sannikarSatvaM, poDhApretyAsattirabahirbhAvena tasyAsannikarSatvAt / na ca tatra jJAnAntaropanIte mana eva karaNaM yuktam / bahirvizeSyake manaso'svAtantryAt jJAnAntaroSanayasya tadvizeSaNakasAkSAtkAre prayojakatvAt / paramANumahaM jAnAmItyatra tathA darzanAt / anyathA'numilyAderucchedApAtAt / agrahapaH tvasya doSasyAsambhavAt / nanu bhedAgrahAt pravRttiranupapannA / tathAhi yathopasthiteSTabhedAgrahasya pravartakatvaM tathopasthitAniSTabhedAgrahasya nivartakatvaM vAcyam / na tviSTabhedAgrahasya / tathAtve satyarajatasthale nedaM rajatamiti kRtvA na nivarteta tatreSTabhedagrahasyAbhAvAt / bhAve vA viparItakhyAtyApatteH / tathA ca zuktAvidaM rajatameva na zuktiriti jJAnAdupasthiteSTAniSTAbhedAgrahasahitAt pravRttinivRttiyaugapadhApattiH / na ca tatrAniSTabhedagraha eveti vAcyam / anyathAkhyAtisvIkArApatteH / na ca svAtantryopasthitAniSTabhedAgrahasya nivartakatvamiti vAcyam / svAtantryasya nirvaktumazakayatvAt / / etadapi na sAdhIyaH / abhAvavizeSaNatayopasthitAniSTabhedAgrahasya nivartakatvAt / pravartakatvamapyabhAvAvizeSaNatayo pasthiteSTabhedAgrahasyaiva, tena satyarajate nedaM rajatamiti kRtvA na pravRttyApattiH / tasya ca prakRte'mAvAt / yadvA AropaniyamArthamavazyaM bhedAgrahe vizeSaH svokartavyaH / sa ca vizeSaH pravRttiprayojaka evAstu / na ca prakRte tathA vizeSaH, anyathobhayabhedAgrahAt saMzaya eva syAt / na tvidaM rajatameveti viparyayaH / nanu sthANau sthANurvA puruSo veti saMzayAnantaraM puruSa eveti vyavahArastAvad dRzyate / tatra ca na bhedAgrahasya nimittatvaM sthaNau puruSabhedAgrahavat sthANubhedAgrahasyApi vidyamAnatvAt ekakoTikavyavahArAnupapattaH saMzayatAdavasthyaM syAt / ekasmin" parasparaviruddhabhedAgrahasya tava saMzayatvAt / naca tatra sthANubhedagraha eva / viparItakhyAtiprasaGgAt / tasmAdananyagatyA viparItakhyAtiH svIkartavyeti / 1.Preads prauddhprtyaastti| 2.P reads tadvizeSaNaka evaM saakssaatkaare| 3.Preads medaagrhpksse| 4. P reads abhAvAt / 5. Pmisses pravartakatvaM tathopasthitAniSTabhedAgrahasya / 6. P reads satyarajate / 7. P+ I. O. read degpravRttyoyogapadyApattiH / 8. Pmisses nivttktvm| 9. P+ M read sthANupuruSasaMzayAnantaram / 10. P adds dharmiNi / 11. P+ M. read parasparaviruddha medaagrhsy| 12. P reads agatyA / Page #131 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe maivam / saMzayAnantaraM 'sthANau puruSa evAyamiti vyavahAro'pi puruSabhedAgrahAdevopapadyate / na ca saMzayatAdavasthyaM svatantropasthita parasparaviruddhobhayakoTibhedAgrahasya saMzayatvAt / puruSa evAyamityatrAbhAvavizeSaNatayA sthANorupasthitatvAt / anyathA tAvatApi puruSa evAyamityatra saMzayotpattiprasaGgaH / 94 nanvasaMsargAgrahAccet pravRttiH sarvatra tadA vahnayarthipravRttau dhUlIpaTale dhUma pratisandhAnApekSA na syAt / upasthitavahnayasaMsargAgrahArthaM seti cennai pUrvamapi vahanyupasthitisambhavAt / tasmAd dhUmagrahApekSAyAM * niyamena vahnaya -- thiMpravRttau nirvahnau vahnayanumitirutpadyata ityavazyaM svIkarttavyam / kiJca kathamatrAnuminomIti vyavahArastvatpakSe syAt / pratyakSopasthite ca vizeSye'saMsargAgraheNa pItaH zaGkha ityAdau sAkSAtkaromIti vyavahArasya tvayeSyamANatvAditi / etadapi na sAdhu / pUrvaM vahnayasaMsargAgrahasavespi nirvahnitvA saMsargAgrahasyApi vidyamAnatvAditi / tataH kathaM dhUmapratisandhAnAt prAk niSkampaM vahnayarthI pravartteta / bASpapUre dhUmapratisandhAnAnantaraM niyamato vahnayupasthitau tadasaMsargAgrahAd vahnayarthI niSkampaM pravarttate / anumi nomIti vyavahArasyApi liGgopasthApitavyApakAsaMsargAgraha evaM nibandhanaM tasmAdetAvatApi nAnyathAkhyAtisiddhiH / kiJcAnyathAkhyAtipakSe idaM rajatamiti jJAnasya ko viSayaH / zuktirajate vA'nayostAdAtmyaM vA, zuktitvarajatatvayoH sAmAnAdhikaraNyaM vA, rajatatvena prakAreNa zuktirvA / nAdyaH / samUhAlambanenA'pyupapatteH / na dvitIyaH / asatkhyAtiprasaGgAt / ata eva na tRtIyaH / nApi caturthaH / tRtIyArthAnirvacanAt / kiJca, doSANAM prakRtakAryapratibandhakatvaM dRSTam / na tu kAryavizeSajanakatvaM dRSTam / kathamanyathA duSTAt kuTajabIjAt nyagrodhAGkuro na jAyate / 1. P repeats a previous line here / 2. M 1 reads tavApi / 3. P reads vayasaMsargAgrahArthamiti cenna / 4. P misses - sambhavAt / tasmAd dhUmagrahApekSAyAM / 5. P reads dhUlIpaTale / 6. Padds niyamataH / 7. P misses nApi caturtha: tRtIyArthA and then reads nibandhanAt / Page #132 -------------------------------------------------------------------------- ________________ anythaakhyaativaadH| nanu bhedAgrahapakSe nedaM rajatamiti jJAnena kiM bAdhyam' ? idamiti jJAnaM vA rajatamiti jJAnaM vA / na tAvadAdyaH / idantvasya tadavasthatvAt / netrH| rajatasyApi kvacit sattvAt / tasmAt zuktau rajatatvajJAnaM niSidhyate rajatAbhedo vA / ubhayathA'pi bAdhakabalenAnyathAkhyAtisiddhiriti / maivam / bhedAgrahaprasajitAbheda vyavahArasya bAdhyatvAt / nanu bhedAgrahasya pravartakatve saMvAdAsaMvAdalakSaNapravRttivaicitryaM na syAt / tasmAdabhedagrahasya saMvAdipravRttijanakatvamavazyaM vAcyam / tathA cAnanugamastadavastha eveti / maivam / rajate rajatabhedAgrahasya saMvAdipravRttijanakatvAdviparIte rajatabhedAgrahasya visaMvAdipravRttijanakatvAditi puurvpksssngksspH| ___ atrocyate / rajatatvaprakArakajJAnasya rajatatvavyavahArakAraNa tvamiti tAvadavivAdam / atra vyavaharttavyavizeSyakatvasyAtantratve'tipresaGgavAraNArtha bhedAgraho'pekSaNIyaH / so'pi na yasya kasyApi kintu rajatasya / na vA yatra kutrApi kiMtu purovattini / tathA ca rajatapratiyogika bhedagrahAbhAvaH purovatini rajatavyavahAre niyAmakaH iti abhimatam / tathA ca purovartini rajatabhedaviSayakagrahAbhAvasya rajatavyavahAraniyAmakatvamastu purovattini rajatatvagrahasya vA / tatrAdhe gauravamato dvitIya eva jyAyAn / na caivamanyathAkhyAtisvIkAre gauravaprasaGgaH / pramANavato gauravasyApi nyAyyatvAt / na cAnyathAkhyAtikAraNatayA bhedAgrahasya svIkartavyatvAt tasyaiva vyavahArakAraNatvamastu iti vAcyam / anyathAkhyAtau kluptAyAM tatrAgrahakAraNatvakalpanasyocitatvAt / nanvevaM vyavahAre tatrAgrahakAraNatAyAmeva vivAdAt rajatajJAnasyAvazyopajIvyatvAt tadevAstu pravartakaM, tathApi pravRttisamAnaviSayakatvamanupajIvyaM satyarajatasthale tadaivAyotamiti cen| pravRttisamAnaviSayakatvasyAnupajIvyatve atiprasaGgAt / na ca tadvAraNArthamagraha evopAsanIyaH, antaraGganyAyena pravRttisaimAnaviSayatvopAsanAyA evocitatvAt / na ca sarvatrobhayavAdiprasiddhatvAdagrahasyaiva kAraNatA grAhyA" viziSTajJAnasyobhayavAdyasiddhatvAditi vAcyam / na hyubhayavAdisiddhatvaM kAraNatvasvIkAre prayojakam, kintu pramANa 1. P reads bAdhyate / 2. P reads idntaaspdsy| 3. P reads na yuktimttvaat| 4. Preads satyarajate / 5. P reads vishessyktve'tiprsnggni0| 6 P reads cAyam / 7. P drops rjt-| 8. P reads vyavahAre kAraNatvamastu / 9. P reads tthaivaa.| 10. M. reads atiprasasyoktatvAt / 11. P drops pravRtti / 12. P reads nyaayyaa| 13. P reads (u)bhayavAdisiddhatvAt iti| Page #133 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe miti' / na ca pramANamagrahameva kAraNatvena gocarIkaroti / gauravaparAhateruktatvAt / 96 na ca kvacidvizeSyAsannikarSe'pi bahirvizeSyakabhramasvIkAreNa kAraNabAdhAt tadbAdha iti yuktam / jJAnAntaropanIte bahirvizeSaNakajJAnavat jJAtaH paramANurityAdau bahirvizeSyakajJAnasyApi sambhavAt kAryadarzanasyobhayatrApi samAnatvAt / na cAnumityucchedaprasaGgaH / atra tRtIyaliGgaparAmarzasthaLe vizeSasyoktatvAt / na ca svAtantryopasthitAniSTabhedAgrahasya nivarttakatvam / parasparAbhAvaviziSTe zuktirajate iti jJAnAcchuktau rajatArthI na nivartteta / kiJca ime raGgarajate ityatra svAtantryopasthiteSTAniSTabhedAgrahasya 'vidyamAnatvAt kimiti yugapat pravRttinivRttI na syAtAm / na ca yatra yanniSThena sAdRzyena yatsmAritaM tatra tadbhedAgrahasya niyAmakatvamiti vAcyam / anubhUyamAnArope satyarajatasthale ca tadabhAvAt / na ca tatrArajate rajatabhedagraha eva / na cAnyathAkhyAtiH rajatabhedAsaMmargAgrahasyaivArajatabhedagrahArthatvAditi vAcyam / satyarajatasthale rajatabhedAsaMsargAgrahasya vidyamAnatvAt pravRcidazAyAM tatrApi nivartteta / zuktau cedaM rajatamiti jJAne'pi rajata bhedAsaMsargAgrahAt yugapat pravRttinivRttiprasaGgAt / na ca tatra rajatabhedAsaMsargAgrahaH / anyathAkhyAtyApatteH / na ca tatra rajatabhedAsaMsargAgrahAnaMntaraM na niSTattiriti vAcyam / asaMsargAsaMsargasya saMsargA'tiriktasyAbhAvAt / agrahasya vyavahArAnutpAdakatvAcca / natu kiM vizeSaniSTaMkanena yadeva tava bhrameniyA - makaM tadeva pravRttAvastu / anyathA tava kimiti bhedajJAnaM na jAyate iti / maivam / bhramaniyAmakasya satyarajatasthale'bhAvAt na ca tatra pravartteta / sAdRzyaM hi tathA / na ca tatra rajataisAdRzyamasti rajate rajatasAdRzyAbhAvAt bhramaniyAmakasya bhramanirUpaNIyatvAt / bhramasya ca tvayA'naGgIkArAt / aGgIkAre vA vivAdaparyavasAnAt / upajIvyapramANavirodhAcca / 1. P reads pramAyAm / 2. Preads jJAnAntareNopanIte / 3. P reads jJAnasambha vAt / 4. P reads vizeSyakajJAnajJAnasyApi / 5. Mg reads pravartteta / 6. Padd nivattarkasya here / 7. P reads pravRttiprasaGgAt / 8. P reads anyathAkhyAtisvIkArApatteH SP reads saMsargAgrahAnna nivRttiH / 10. P reads ityuktatvAt instead of ca 11. Preads rajate / Page #134 -------------------------------------------------------------------------- ________________ anythaakhyaativaadH| na ca tRtIyArthAnirvacanam / saprakArasyaiva' tattvAt / na ca prakArAnirvacanAddausthyam ubhayavAdisamAdheyatvAt / na ca doSasya prakRtakAryapratibandhakatvamAtram / davadagdhe vetrabIjAdau kadalIkANDajananadarzanAt / anyathA doSAt tavApi kathaM visaMvAdinI pravRttissyAt / na ca jJAnasyAyathArthatve samAzvAsAbhAvaH / visaMvAdipravRttijanakatve'pi samAnatvenobhayavAdisamAdheyatvAt / na ca bhedAgrahaprasaJjitAbhedavyavahArasya bAdhyatvam , vyavahAro hi pravRttirvA zabdaprayogo vA / nAdyaH / na hi nedaM rajatamiti jJAnaM pravRtti bAdhate pravRtteH sarvatrAbhAvAt , nApi pravRttiyogyatAm azakayatvAt / na dvitIyaH / na hi nedaM rajatamiti jJAnasya purovartini rajatazabdaprayogo nAstIti viSayaH', anubhavavirodhAt / na ca rajatabhedAprakArakaM purovartijJAnaM rajatopasthitisahAyaM purovartini pravarttayati, purovattijJAne vA ye bhedA bhAsante teSu eva rajatatvapratiyogitvaM na gRhyate ityevaM vA pravartate, agrahapadena paryudAsamaryAdayA graha vizeSasyaiva vivakSitatvAt iti vAcyam / satyarajate nedaM rajatamiti kRtvA'pi pravarteta / na hi tatra purovartijJAnaM rajatabhedaprakArakam / na vA tajjJAnaviSayo bhedo rajatapratiyogitvena gRhyate / anyathAkhyAtisvIkArApAtAt / kizca ko'sau bhedo yadagraho vyavahArayati / na tAvatsvarUpam / idaM rajatamityatra svarUpagrahasya vidhamAnatvAt / nApi vaidhaye, vaidharmyasya kiM svarUpeNAgraho bhedAgraho vaidharmyatvene vA / na tAvadAdyaH / vastugatyA yada vaidhayaM tadgrahe'pi vyavahArasya darzanAt / nApi dvitiiyH| vaidharmyatvasyAtyantAbhAvatvena nirvacanAt / atyantAbhAvasya svarUpAdanyasya tvayAnaGgIkArAt / kiJca yatkizcidavaidharmyasya ca sarvatra [tadgrahAt" tadIyatvena vizeSaNe'nanugamAt / nApyanyonyAbhAvaH, tasya tvayA'nabhyupagamAditi / kiJca bhedAgrahasya pravartakatvaM satyarajatasthale na sambhavati / tathAhi 1. Ma reads prakAravattvasya, P reads prakArasya / 2. P reads prakAranirvacanadosthyam / 3. P reads dagdhavetrabImAt / 4. P reads doSANAM tattve / 5. P reads janakatvenobhayavAdisamAdheyatvAt / 6. P reads vizeSaH / 7. P reads apahazabdena / 8. P reads ysyaagrhH| 9. P reads vaidhayeMNa, comm.guNaratna reads vaidhaya'tvena / 10. guNaratna reads tadgrahAt / 13 Page #135 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe tatra purovartinA rajatabhedasyAgraho vAcyaH, yena kenApi vA / nAnyo'tiprasaGgAt , anyabhedagrahe'pi pravRtterdarzanAt / nAdyaH / aprasiddhaH / nApi purovartini rjttvprkaarkbhedNghhsyaabhaavH| sAmAnyena rUpeNopaisthite rajate rajatatvaprakArakabhedagrahasyAbhAve'pi pravRtterdarzanAt / na ca tatra rajatatvena rUpeNa purovaryupasthitireva na vRtteti vAcyam / viziSTajJAnaprayojakatvaprasaGgAt / na ca cAkacikyAdinA rajatopasthitiH kAraNamiti vAcyam / 'gehe rajatam'iti vAkyajJAnAdapi pravRttidarzanAt / tatra cAkacikyAderabhAvAt / nApi purovartini rajatatvaprakArako yo bhedagrahastasyAbhAva iti vAcyam / anyathAkhyAtisvIkAraprasaGgAdaprasiddhatvAcca / tasmAcchuktau rajatamevedaM pratIyate tenaM ceSTasAdhanatAmanumAya rajatArthI pravartate, na tu rajatabhedAgrahAsAditeSTasAdhanabhe dAgraheNa iti sakSepaH // ityanyathAkhyAtivAdaH / 1. P reads pravRttidarzanAt / 2. P reads purovattirajatatvaprakAraka0 / 3. P reads sAmAnyarUpeNa / 4. P reads darzitatvAt / 5. P reads nivRtteti / 6. P reads viziSTajJAnatvena prayojakatvasvIkArAt / 7. P adds rajatArthipravRtteH / 8. P 'reads tatra / 9. P reads ityanyathAkhyAtiprakaraNam / Page #136 -------------------------------------------------------------------------- ________________ (23) arthApattivAdaH / ihArthApattimanumAnAtiriktaM pramANamiti pare menire / tatra teSAmayamAzayaH, jIvato devadattasya gehAbhAvadarzanena bahiHsattvaM pratIyate iti tAvatsarvAnumatam / tatra na gehAbhAvaH hetuH vyadhikaraNatvAt / na ca jIvigRhAbhAvabahi:sattvayoH vyAptipratisandhAnaM sarveSAM kathaM cendriyAsa nikRSTe devadatte hetoH pakSadharmatAgrahaH / na ca taM vinA'pyanumAnamatiprasaGgAt / evaM 'pIno devadatto divA na bhuGkte' ityatrApi tAvannizAbhojanamanubhUyate / na cAtrApi vyAptigrahaniyama iti pUrvavahanIyam / . nanu bahiHsattvamAtraM vinA anupapattiH, devadattabahiHsattvaM vinA vA // nAdyaH / evaM bahiH sattvamAtraM kalpeta, na tu devadattasya / dvitIye tadIyaM bahi:satvaM pratItamapratItaM vA / Adhe kimarthApacyA paricchedyaM tadIyabahiH sazvasya pramANAntarAdeva siddheH / dvitIye tu kathamapratIte nAnupapatti nirUpaNam / anirUpitA vA'nupapattiH kathaM gamikA, atiprasaGgAt / anumAnaM tu pakSadharmatAvalAda viziSTabahiHsattvasAdhakamiti na tatrAnupapattiriti / maivam / vizakalitenaiva bahiHsattvAdinA'nupapattinirUpaNAt / viziSTAvagamastvarthApattereva phalam / evaM divA'bhojitvenaiva' pInatvAnupapattinirUpaNam / rAtribhojanaM tu tena kvacidapi na pratItam / ata eva nAnumAnatA sAdhyAprasiddheH / bhojanaM tu puSTikAraNatayA klRptaM samayAntaramAdAya vizrAmyati / virodhapratisandhAnameva vA kAraNaM, tadevArthApattipadavAcyam / phalaM punarasya sAmAnyapravRttavizeSapravRttapramANayoH bhinnaviSayatayA avirodhabuddhiH / - atra kaizciduktaM - viruddhadharmAdhyAsapratisandhAnAdevAnayorbhinnaviSayatvaM siddhamiti kimarthApattyA / na ca viruddhadharmAdhyAsAsiddhiH / astitvanAstitvalakSaNasya tasyAnubhavasAkSikatvAt, anyathA virodhapratisandhAnAnupapattiriti / tadapi naiM / sAmAnyato bhedAvagame'pi gRhAnyatvena gRhabhinnatAparicchedasya~ kvacidastIti pramANe'rthApattyadhInatvAt / virodhasambhAvanA prAmANyasambhAvanA vA viruddhayoH kAraNaM tadevArthApattisthAne nivezanIyam / 1. P reads sandhAnam / 2. zeSAnanta reads tau / P reads tAm / 3. P reads vyAptyAdigraha niyama:, Mg reads vyAptigrahe niyamaH / 4. P reads na cAnirUpitA / 5. P reads divAbhojave sati tenaiva / 6. I. O reads etadapi na / 7. P reads na gRhabhinnatAparicchedaH / Page #137 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe tarka eva vA bahiHsavAdikalpakosstu / evaM hi saH-ryAda devadatto * bahirasan syAt jIvitve sati gRhe asanna syAt iti / yadvA saccagrAhakaM pramANaM yadyabhAvagrAhakapramANasamAnaviSayakaM syAt tadA pramANameva na syAt' - iti pratisandhAnamevAtra kAraNaM vyavasthitamanumApakam avyavasthitaM kalpakamiti vacanAditi / 100 atrocyate / kA'sAvanupapattiH yasyAH kAraNatvaM vyAptipakSadharmatvAvagamaM vinA | bahiHsatvaM vinA jIvino gRhasactvAbhAvaH seti cet / nanvayavinAbhAva eva, iyameva ca vyAptiH, tathA cAnupapattirvyAptirityeka evArtha * iti nAmamAtra parivarttaH / etena vyatirekimAnamarthApattirityapi parAstam / vyatirekiNo'pi vyAptipakSadharmatAdhInatAsambhavAt / tathAca punarapi nAmAnta rakaraNameva / na ca liGgAbhAvAnnAnumAnatA / 'jIvigRhAsattvasyaiva liGgatvAt / na cApakSadharmatA / gRhaniSThAbhAvapratiyogitvasyaiva tadarthatvAt / na cAsani kRSTe kathaM tadagraha iti vAcyam / ubhayavAdisamAdheyatvAt / arthApattivAdinApi gRhaniSThAbhAvapratiyogitvagrahasyAbhyupeyatvAt / yathA punarasannikRSTespi liGgaparAmarzodayaH tathoktaM tRtIyaliGgaparAmarzasthale / na ca kvacidastIti pramANasya gRhagocaratAsambhAvanayA gRhAsattvaM saMdigdhaM satkathaM liGgamiti vAcyam / gRhAsattvasya sandigdhatve hi kathamanupapattipratisandhAnaM parasyApi / evaM jIvitvasaMzaye'pi / anyathA maraNakalpanApatteH / jIvino hi gRhAsattvaM vyavasthitaM sad bahiHsattvaM vinA'nupapanna tatkalpakamiti taddarzanam / kiJca kvacidastIti pramANasya gRhaviSayatA sandigdhA / gRhe nAstIti pramANaM gRhAbhAvanizcAyakam / tathA ca tenaiva tatsaMzayanirAsaH, nizcite saMzayAbhAvAt / anyathA saMzayasyAnucchedyatA syAt / na ca virodhapratisandhAnamarthApattiH / kvacidasti, gehe nAstIti pramANayorvirodhAbhAvAt / tathApi tatpratisandhAnamastIti cet / astvevamapi nAtirekaH" / tathAhi ko'sau virodhaH / astitvanAstitvayoH sahAnava1. P reads tadA'pramANameva syAt / 2. Preads avasthitam / 3. P reads seti setsvatIti / 4. P reads padArthaH / 5. P+I. O read nirastam / 6 P drops jIvi / 7. P reads vyavasthitaM hi sattvaM vinA / 8 Padds na here | s. I.O. misses gRhaviSayatA sandigdhA / 10. P + I O read gRhAttvanizcAyakam / 11. P reads nAnumAnAtirekaH / Page #138 -------------------------------------------------------------------------- ________________ arthaapttivaadH| 101 sthAnamiti cet / sahAvasthAnameva tayona kutaH / vairItyaniyamAditi yadi, tathAca vyAptipratisandhAnamAvazyakamiti na kiJcidetat / astu tarhi saMzayaH kAraNam / tathAhi zatavarSajIvitvaM jyotiHzAstrAdavagatam / jIvo gRha eveti vyAptirupalabdhA, anantaraM gehe devadattAbhAvam upalabhya sandihyate / sa ca saMzayaH lAghavAkhyaM tarka sahakAriNamAsAdya bahiHsattvamavadhArayati / na ca maraNameva kimiti na kalpyate iti vAcyam / kvacidastitAcirajIvitvagrAhakapramANadvayabAdhaprasaGgAt / bahiHsattvakalpane ca gehe eveti niyamagrAhakameva mAnaM bAdhyate ityasti lAghavamiti / maivam / saMzayasya kAraNatve mAnAbhAvAt / anayorekaM pramANamastIti sAmAnyato dRSTe kalupta eva hi pramANe lAghavaM sahakAri bhavatu / anyathA phalaniHsaraNAbhAvAt / anyathA anyatrApyevaMvidhacaraNaprasArikayA saMzaya eva kAraNaM syAditi gataM pramANAntaravArnayA / na ca tarkaH kAraNa viparyayaparyavasAnAdeva sAdhyasiddheH / evaM pakSAntaramapi zakyanirasanamiti sarva samaJjasam / iti arthApattiprakaraNam ||shrii|| 1. P adds tarhi here | 2. P reads sAdhyasiddhiH / 3. For the first time Mi marks the end of a. chapter by iti arthApattiprakaraNam-P and I. O. read ityarthApattinirAsaprakaraNam, I. O. numbers 22 / Page #139 -------------------------------------------------------------------------- ________________ " (24) zabdAnityatAvAdaH / ihai prAbhAkarAH zabdasya nityatvamicchanto bahudhA bahubhirniSiddhA eva / tathApi tatpratiSedhArthaM kiJciducyate / tatra prAmAkarANAmaiyamAzayaH / pratyabhijJAnaM yAvat gakarAdigocaraM tAvatkAlAvasthAyigakArA dega carayadanubhavasiddhaM, tatra tena yadyapi nityatA na viSayIkriyate tathApi tadupajIvanapravRttavicArAt nityatA sidhyati / tathAhi kAraNanAzAdvA zabdanAzaH virodhiguNAdvA / kAraNanAzAdapi samavAyikAraNanAzAdvA asamavAyikAraNanAzAdvA nimittakAraNa nAzAdvA / na tAvadAdyaH / samavAyino nityatvAt / na dvitIyaH, asamavAyikAraNanAzAnantaramapi pratyabhijJAnadarzanAt / evaM nimittanAze'pi / na dvitIyaH, virodhiguNasadbhAve'pi pratyabhijJAnatAdavasthyAt / na ca pratyabhijJAnaM bhrAntaM, bAdhakAbhAvAt / tAratvAdikaviruddhadharmasaMsargoM bAdhaka iti cenna / tAratvAdeH aupAdhikatvAt svAbhAvikazabdadharmatvAbhAvAt / jAtitve vA katvAdInAM parAparabhAvAnupapatteH, aupAdhikatve tu upAdhyagrahe katham tadgraha iti cenna / surabhiH samIraNa ityatropAdhyagrahe'pi saurabhagrahadarzanAt / uSNaM jalaM, zItaM zilAtalamityatraiva vA tAratvAderviruddhadharmatvamevAsiddham / yastAra AsIt sa evedAnIM mandra iti pratyayAt tArAnmandro'nye ityapi kvacit pratIyata iti cenna / ekasminneva ghaTe zyAmo'yaM na lohita iti pratyayavaddharmabhedaviSaye'pyupapatteH / evamapi vA tAre tAratare ca pratyabhijJAnamabAdhitameva / na ca jAteraikyamAdAya pratyabhijJA caritArthA, sa evAyaM gakAra iti pratyayAt / anyathA sarvatra dharmiNi pratyabhijJAnamucchidyeta / tathA ca sthaiye" bahu vyAkulaM bhavet / . kiJcAnityatve zabdasya kiM pramANaM zrutapUrvo gakAro vinaSTa iti pratyakSamiti cenna / ayogyAdhikaraNAbhAvasyA'tIndriyatvAt / anyathA vAyusparzadhvaMsasyApratyakSatA na syAt / na cedaM jJAnaM laiGgikaM pratyabhijJAnabAdhitatvAt / AkAzamAtra guNatvenai satpratipakSatvAcca, pratyabhijJAne tu na 1 P+I. O. insert abhAvavAdaH here, I have followed M1, Ma's ordering of chapters. / 2. P misses iha / 3. Preads pareSAm / 4. Momits gakArAdigocaraM and P reads tAvatkAlalava sthAyinAM gakArAdInAM / 5. P reads pravRttivicArAt / 6 M, misses a line here. / 7. P misses na here 8. M, misses aupAdhikatvAt, P repeats - tAratvAdeH / 9 P+ I. O. read tathAtve / 10 P reads katvAdinA / 11. P reads tAro'yaM na mandraH / 12. P drops sthairyaM / 13. P reads *adhikaraNasya / 14. P reads AkAzaikaguNatvena / Page #140 -------------------------------------------------------------------------- ________________ zabdAnityatAvAdaH / kimapi bAdhakamato na kimiti nityatAsiddhiH / nanu pUrve nAsIdidAnoM vidyate kAra iti pratyayabalAt Adimattve siddhe tata eva sAntatvaM setsyatIti / maivam / yatheha bhUtale ghaTo nAstIti atra saMyogo niSidhyate / tathA pUrvasmin samaye zabdasambandha evAdhArAdheyabhAvalakSaNo niSidhyate' / sa cAtyantAbhAva eva / na ca nityatvapakSe kaNThatAlu saMyogAdinairapekSyaM zabdasya syAditi vAcyam / abhivyaktau tathAbhAvAt / na ca vyaJjakasya sAdhAraNyena sarvazabdopalabdhiprasaGgaH / kecideva zabdaM prati kasyacit saMyogasyAbhivyaJjakatvAt / na ca samAnadezatve sati samAnendriyagrAhyatve ca pratiniyatavyakavyaGgyatvanupapannamiti vAcyam / ekatvaikapRthaktvAvayavyavayava bahutvabalAkAparimANAdirbhirvyabhicArAt / na cotkarSApakarSavattvAdgandhavat zabdAnityatAsAdhanamiti yuktam / na hi yadevotkarSasAmAnyamapakarSasAmAnyaM vA zabde tadeva gandhe'pi gandhavattvAdinA parAparabhAvAnupapatteH / na cAnyad gandhazabdasAdhAraNam utkarSApakarSavattvamanugataM zakyanirvacanaM tasmAdananyathAsiddhapratyabhijJAnabalAnnitya eva zabda iti / atrocyate / utpannaH zabdo vinaSTaH zabda iti pratItistAvat sakalajanaprasiddhA / tatra naupAdhikI sA, anyotpattivinAzAnAkalane'pi jAyamAnatvAt / sAkSAtsambandhe bAdhakAbhAvAcca / kiJca ghaTAdAvutpattivinAzapratItirevamapAdhikI kiM na kalpyate / tatra tathAbhUtopAdhyabhAvAditi cet / na / kiM zabde utpattivinAzapratiyogI kazcidupAdhirniyataH pratIyate yenaiSA pratItiranyathAsiddhA syAt / nanu vAyudharmo nAdo vyaJjakaH, tadutpattivinAzanibandhanaivotpattivinAzapratItiH kakArAdInAmiti / maivam / vAyudharmasya zrotreNAnAkalanAt " Akalane vA nAdasyaiva hi kakArAdyupAdhikotpattivinAzAvityeva kimiti nAGgIkuruSe yenaivaM lajjAmapahAya punaH punaH jalpasi / evaM kaNThatAlvAdivAdyabhighAtAdInA mupAdhitvaM pratyAkhyAtam / 103 1. P reads pratiSidhyate / 2. P + I. O read kiJcideva / 3. P reads vyaJjakatvAt / 4. P reads * vyajanavyamapatvam / 5. I. O reads * balAkAdirUpaparimANAdibhiH / 6P + I O read gandhatvAdinA / 7. M1 reads jJAyamAnatvAt / 8. P reads kimiti / 9. P drops na and reads tat kim / 10 P+ I. O. read kakArAdau / 11. P reads zrotre'nAkalanAt / 12. Preads (a) pahAca pralapasi, IO. reads punaH punaH prajalpasi / 13. I. O reads *saMyogAbhighAtAdInAm / Page #141 -------------------------------------------------------------------------- ________________ 104 nyAyasiddhAntadIpe nanUktamatra zrutapUrvo gakAro vinaSTa iti pratItiH sAkSAtkAriNI na bhavatyadhikaraNasyAyogyatvAt , AnumAnikatve tu pratyabhijJAnaM bAdhakameva / evatpattimattvena zabdAnityatAsAdhane'pi bAdhakaimUhanIyamiti / maivam / zabdadhvaMsaH pratyakSaH, pratyakSapratiyogikAbhAvatvAt ghaTAbhAvavat / na ca yogyAdhikaraNatvamupAdhiratra zaraNaM zabde'pi sAdhyAvyApakatvAt / na ca sAdhanadharmAvacchinnasAdhyavyApakatvamevopAdheH AzrayanAzajanyaghaTadhvaMse eva sAdhyAvyApakatvAt / tatra bhUtalAdikamadhikaraNaM yogyameveti cet / tat kimadhikaraNaM pratiyogisamavAyI na vivkssitH| evaM cet prakR'pi gehAdikamadhikaraNamAdAya zabdAbhAvanirUpaNamapi na daNDavAritamiti / evaM yogyAdhikaraNakAbhAvatvenaivAbhAvasya sAkSAtkArayogyatAvacchidyate iti nirastam, dharmAdyabhAvapratyakSatAprasaGgasya mUle darzitatvAt / yatkizcidadhikaraNamAdAya prakRte'pi tatsambhavAcca / anyathA parimANAdidhvaMsanirUpaNe tu kA pratyAzA / nanvevaM vAyusparzadhvaMso'pi pratyakSeNaiva gRhya netyuktameveti cet / tatra kecidAhuH / AzrayanAzajanyasya tasya sannikarSAbhAvAdagrahaNamiti / tadayuktam / parimANadhvaMsasAdhAraNyAt / so'pi na pratyakSa iti cet / tat kiM kapAlanAzajanyaghaTadhvaMso'pi na sAkSAtkriyata ityapi vaktumadhyavasito'si / na caivam / bhUtale ghaTo dhvastaH, tathA tatparimANamapi dhvastamiti sAkSAtkArasyAnubhavasiddhatvAt / tasmAdvAyusparzadhvaMse evaM vaktavyam / tatra kimApAdyate, vAyusparzadhvaMse sAkSAtkAramAtraM vA dhvaMsatvena tatsAkSAtkAro vA / nAdhaH / iha tathAbhUto vAyusparzoM nAstoti saMsargAbhAvatvena tatpratIteriSTatvAt / na dvitiiyH| vAyoH sadA gatimattvAt / anyatra vAyugamanasandehasyaiva tatpratibandhakatvAt / tathAhi tattadvayApyetarayAvattadgrAhakasamavadhAne 1. P drops evam / 2. P reads bAdhanam / 3. P misses ghaTAbhAvavat / 1. P reads yogyAdhikaraNaikatvam / 5. P+I.O. read sAdhanadharmavizeSitasAdhyavyApakatvamasya / 6. zeSAnanta comments mUle Akare nyAyakusumAJjalyAdAvityarthaH / 7. P reads atra kaishciducyte| 8. P misses agrahaNamiti / tadayuktaM / 9 P reads udyato'si / 10. P+ MI miss bAyoH sadAgatimattvAt, P then reads vAyugamakastha / 11. I. O. reads vAyugamanavirahasandehasyaiva pratItiprati / Page #142 -------------------------------------------------------------------------- ________________ zabdAnityatAvAdaH / 105 sati tadanupalambhAt / tadabhAvatvena sAkSAt kriyate, nAnyathA / atra anyatragamanAdivirahanizcayarUpapratisandhAna sahakArisamavadhAne sati dhvaMsatvena, utpattiniyatakAraNapratisandhAnarUpasahakArisamavadhAne sati prAgabhAvatvena, evamanyomyAbhAvAdAvapyUhanIyam / tasmAt zabdaH anityaH / utpattimattvAt ghaTavat / na cAtra pratyabhijJAnaM bAdhakam / tAratvAdiviruddhadharmasaMsargeNa jvAlAdisAdhAraNyAt / nanu tAratvAdikaM kakArAdInAM na svAbhAvikam / tathAtve katvAdinA parA - parabhAvAnupapattiprasaGgAditi uktameveti / maivam / anyadharmatve tAratvAdInAM tAro gakAra iti bhrAntA pratItiH syAt / atrApyanubhUyamAnaM tAratvamAropyate smaryamANaM vA / ubhayathApi vyaktyasphuraNAt kathaM tAratvA dijAtisphuraNaM, jAtibhAne vyaktibhAnanaiyatyAt / nanu sAmAnyena vyaktirbhAsata eva viziSya tu vyaktibhAnanaiyatyaM nAstyeva / tAratvAdipadAdeva tathAjJAnadarzanAt / nanu anubhave evAyaM niyamo yad vyaktibhAnaniyataM jAtibhAnaM na tu smaraNe / tathAca dhvanyabhAne'pi taddharmatAratvAdijAtisamAropo yadi kakArAdiSu bhaviSyati tadA ko virodha iti cet, maivam / tAraH kakAra iti tAvatpratIyate / tatra katvatAratvayoH vyApyavyApakabhAvAnupapattyA sarvametat kalpanIyam / tadvaram tadanupapattyA'nayorekasya nAnAtvameva kalpyatAm / kathaM tatra vinigamaneti cet / mA bhavatu / dvayorapi kalpyatAM tathApi na hAniH / vastugatyA vinigamanAmapyatra kariSyAmaH / etacca gandhAdiSvavazyaM svIkarttavyam / tathAhi mando gandha utkRSTo gandha iti pratItirgandhotkarSApakarSasAmAnAdhikaraNyamavagAhamAnA'nubhUyate / na ca tatrAnyotkarSApakapa samAropyete, anyasyotkarSApakarSAzrayasya kalpanA - saGgAt / na ca guNakarmAtiriktaM utkarSApakarSAvAzrayete / tasmAdyathA tatra gandhatvAdinA parAparabhAvAnupapattyA nAnAtvakalpanam, tathA'trApIti na kiJcidanupapannam / 1. P reads samavadhAnaM tadabhAvatvena sAkSAtkriyate / 2. P reads pratItirna syAt / 3. This chapter is incomplete in P. Text beginning from here up to the end of the chapter is missing / 4. I. O reads vyamAne'pi / 14 Page #143 -------------------------------------------------------------------------- ________________ 106 nyAyasiddhAntadIpe na ca tAramAtre pratyabhijJA nirAdhArA' / tasmAttArAdayamanyastAra iti asyApi bhedasya pratItiH / na ca zyAmo'yaM na lohita itivaddharmabhedAvalambanatvam / dharmibhedAvalambanatve bAdhakAbhAvAt / na ca pUrva nAsIt kakAra iti buddhiratyantAbhAvAvalambanA, nityatve tathAtvAnupapatteH / na ca bhUtale ghaTo nAstItyatra saMyogAbhAvo ghaTAbhAvatvena vyavahiyate, bhramaprasaGgAt / na ca ghaTAbhAvo'tra gRhyata eva / na. pratItivirodhAt / nanu kadAcid ghaTavati bhUtale ghaTApasaraNAnantaraM ghaTo nAstIti yA buddhiH sA katham ghaTAbhAvamAlambate / na tAvadanyonyAbhAvaM, saMsargAbhAvatvenollekhAt / na ca prAgabhAvapradhvaMsau pratiyogisamAnakAlatvAt / nA'pyatyantAbhAvam , tasya pratiyogyasamAnadezatvAt / anyathA prAgabhAvapradhvaMsocchedaprasaGgAt / na caitatpratItibalena pazcama evotpattivinAzadharmAbhAvaH svIkartavya iti vAcyam / apasiddhAntApAtAt / tasmAdiha bhUtale ghaTo nAstIti buddhayA nAgRhItavizeSaNAnyAyena ghaTasaMyoga eva niSidhyata. ityeva yuktam / ata evAhuH "saMyogo hyatra niSidhyate" iti // maivam / iha bhUtale ghaTo nAstIti buddhistaavdnubhvsiddhaa| tasyA yadi ghaTasaMyogAbhAvo viSayaH syAt tadA ghaTAtyantAbhAvaH kvacidapi na syAt / saMyogAbhAvatvenaivAnyathAsiddheH / evamastviti cet / na / ghaTapratiyogitvena tasyAbhAvasya grahaNAt / tasmAdatyantAbhAva eva sH| na ca pratiyogisamAnadezatAvyAghAtaH / avyApyavRttau saMyogAtyantAbhAve' pratiyogisamAnadezatvasya pratItibalena svIkArAt / na cAtyantAbhAvasya nityatvAd ghaTavattAdazAyAmAmapi bhUtale ghaTo nAstIti pratItiprasaGga iti vAcyam / saMyogasyaiva tadAnIM pratibandhakatvAt / abhAvasya pratiyogineva prakAreNApi saha virodhAvadhAraNAt / na ca prAgabhAvapradhvaMsocchedaprasaGgaH, bhaviSyativinaSTa iti pratItyoratyantAbhAvenAsamarthanAt / na ca saMyogo hyatra niSidhyate ityanena virodhaH / bhUtale ghaTo nAstItyanena pratyayena saMyogAbhAvo'pi viSayIkriyata ityevaMparatvAttasyeti skssepH| 1. MI reads nirAbAdhA / 2. I. O. reads bAdhakAsadbhAvAt / 3. I. O. reads *samAnakAlInatvAt / 4. MI reads pratiyogisamAnadezatvAbhAvAt / 5. M, drops tasyAbhAvasya, Ma reads tadgrahaNAt / 6. I. O. reads avyApyavRttisaMyogAtyantAbhAvasya / 7. I. O. reads pratiyogisAdezyasya pratItereva tathAGgIkArAt / Page #144 -------------------------------------------------------------------------- ________________ shbdaanitytaavaadH| 107 anye tu bhUtale ghaTo nAstIti buddhau ghaTasaMyogAbhAva eva bhAsate ghaTapadaM tu virodhitAmAtrasAmyena saMyoge laakssnnikmityaahuH| bhUtale ghaTAbhAvo jAto vinaSTazceti vyavahAradarzanAt / anya evAyamutpattivinAzapratiyogI ghaTAbhAva iti paashcaatyaaH| _ yat punarekatvapRthaktvAdinA vyabhicAro darzitastadapi mandam / pratiniyatavyaJjakavyaGgayatvaM hi parasparAvyajakavyaGgayatvaM vivakSitam / tacca pRthatve yadyapyekatvApekSayA'sti tathApi pRthaktvApekSayA ekatve nAsti / evamitaratrApi boddhavyam / yadvA pRthaktavavyAvRttyarthaM niravadhitvena vizeSaNIyam / balAkArUpabalAkAparimANavyAvRttyartha doSavirahe satIti vizeSaNIyam / balAkArUpe nIlatvAropo rUpaM tu sAmAnyato gRhyata eveti kazcit / ___ avayavini gRhyamANe yadi tAvadavayavabahutvamutpannaM tadA gRhyata eva / no cedabhAvAdeva na gRhyate iti tenApi saha na vybhicaarH| yattu nIrajanIlimA dIpena na vyajyate nIrajatvaM tu vyajyata iti tena vyabhicAro dRzyate tadapi mandam / samAnAzrayatvenAnyUnAnatiriktAzrayatvasya vivakSitatvAt / atrApi rUpaM gRhyate nolatvaM na gRhyate tattu bhinnAzrayamiti kecit / utkarSApakarSavattvenApyanityatAnumAna yuktameva / tathAhi sjaatiiysaakssaatkaarprtibndhktaavcchedkruupvttvmutkrssH| sajAtIyena prtibndhniiysaakssaatkaarvissytaavcchedkruupvttvmpkrssH| etadubhayamapi gandhasAdhAraNameva zabde varttate iti na kiJcidanupapannam / yadvA sajAtIyAvadhimato'vadhimattvamutkarSApakarSatvam / guNatvasAkSAvyApyabhUyojAtimattvaM taditi kazcit / taccintyam / kecicca pratyabhijJAnaM katvAdisAmAnyabhedenApi zakyasamarthanam / utpattivinAzapratyayastu na tatheti tabalenaiva niSpratyUhA zabdAnityatAsiddhirityAhuH / na cAkAzamAtraguNatvene satpatipakSatvamaprayojakatvAt / sAdhanadharmAvacchinnasAdhyavyApakasyAtIndriyAkAzaguNatvasyopAdheH sattvAcca / evamupAdhyantaramUhanIyam ||ch|| iti zabdAnityatAvAdaH / 1. I.O. reads degmAtreNa sAmAnyena / 2. I.O. reads iti na kiMcidanupapannam / 3. I. O. reads kazcit / 4. Mg reads sajAtIyAvadhyavadhimattvam / 5. I. O. reads AkAzakaguNatvena / 6. I.O. misses iti zabdAnityatAvAdaH / Page #145 -------------------------------------------------------------------------- ________________ (25) IzvaravAdaH / iha Izvare tAvat paravipratipatyA saMzaye vicAra Arabhyate / tatra pareSAmayamAzayaH / anumAnamIzvare pramANamAdriyate / tat kimavacchinne pakSe pravarttanIyam / vivAdAdhyAsitatvena vA 1 zarIrAnapekSotpattikatvena vA 2 kSityAdikatvena vA 3 sandigdhakartRkatvena vA 4 nityavargaprasiddhasakartRkabhAvobhayabhinnatvena vA 5 anyathA vA 6 / nAdyaH, vivAdAdhyAsitatvasya kevalAnvayitayA sarvatra sambhavena vyavacchedakatvAbhAvAt / sakartRkatvAkartRkatva vivAdaviSayatAyAmapi tathAtvAt / kizca vivAdAdhyAsitatvam viruddhaprakArakajJAne viSayatvam tatprabhavAbhilASaviSayatvaM vA vAcyaM / tathA ca tayoranumAnapravarttana kAle'sambhavAt kathamavacchedakatvam / api ca vivAdAspadatvaM jJAtamevAvacchedakaM tajjJAnaM ca tadavacchedakajJAnAdhInam / tathA ca tadavacchedakamaparamanugataM vAcyam / na ca tat sambhavati, sambhave vA tadeva pakSatAvacchedakamAstAm / kSititvAdikam anugataM tadavacchedakamiti cenna / ananugataM tarhyavacchedakaM pratyekaM melakena vA / nAdyaH / tasyAzakyajJAnatvena tadavacchinnavivAdAspadatvagrahasya dUrabAdhitatvAt / nAparaH / melakasyAzakyAvadhAraNAt / na dvitIyaH / zarIrasamavetaguNakarma dhvaMsAvyApanAt / zarIrakartranapekSIspattikatvaM vivakSitamiti cenna / zarIritvasyAvyAvarttakatayA vyarthatvAt / asiddhezva / zarIriNo'pyadRSTadvArA kAryamAtrakartRtvasambhavAt / na tRtIyaH / AditvaM tatsamAnaprakArakatvam anyatvaM vA / nAdyaH / kSitisamAnaprakArakatvasya nirvaktumazakyatvAt / nApara: / azakyanirvacanAt / na caturthaH / kartRsandehasyApi kevalAnvayitayA anumAnapravarttanakAle saMzayAbhAvAdaprasiddhezva / na ca saMzayopalakSaNatvam / upalakSyAbhAvAt / 1. The beginning of IzvaravAdaH is missing in P P starts from vivAdAdhyAsitatvasya, I. O generally counts the vikalpas But in this case counting is found only in M1 / 2. P reads vivAdAspadatvam / 3. P reads (A) ptam / 4. P reads anugataM hi / 5. P reads 0spadatvasya pUrvabodhitatvAt / 6. P read zarIravatvasya / 7. P+ I. O. read nirvaktavyatvApAtAt / I. O. read kevalAnvayittrAt / 8. P+ Page #146 -------------------------------------------------------------------------- ________________ iishvrvaadH| na paJcamaH / ubhayabhinnatvaM hi kena prakAreNopasthite'dhikaraNe grAhyam / na tAvadanugatena tasyAbhAvAt / nAnanugatena tasyAnantatayA pratyekamazakyagrahatvAt / aprasiddhapadArthavikalpAnupapattezca / na caramaH / asambhavAt / kizca sAdhyamapi nirUpyate / tathAhi sakartRkatvaM vA kartRjanyatvaM vA kartRsAkSAjjanyatvaM vA buddhimatpUrvakatvaM pA sAkSAbuddhimatpUrvakatvaM vA upAdAnagocarAparokSajJAnacikIrSAdimajjanyatvaM vA / naadyH| ghaTAdikatraiva sAhityasambhave siddhasAdhanAt / nAparaH, tattvAdeva / na tRtIyaH / sAkSAjjanyatvaM hi tajjanyAjanyatve sati tajjanyatvam / tathAca sAdhyavikalo dRSTAntaH / na hi ghaTAdikaM sAkSAtkA janyate / nAparaH, siddhasAdhanAt dRSTAntAsidvezca / nAparo ghaTAdhupAdAnagocaratAdRzajJAnAdimatA'smadAdinA eva siddhasAdhanAt / kiM caivaM nirupAdAnasya dhvaMsasya tava mate kathaM sakartRkatA syAt / atIndriyopAdAnayoH vAyuzabdayorvA kathaM aspadAdikartRkatA syAt iti / upAdAnapadenopAyamAtrameva vivakSitamiti cenna / asmadAdinA siddhasAdhanAt / asmadAdInAmapi sakalakArya kiMcidupAyAbhijJatvAt / api ca / nAparokSajJAnAdimajjanyatvaM sakartRkatvaM yAgasyA'smadAyakakitvApAtAta / na hi tatrAparokSajJAnaM cikIrSAkRtijanaka kintu zAbdam / na ca tatra sartakatvameva nAsti, vyavahAravirodhAt / jJAnamAtrameva vivakSitamiti cenna evaM hi jJAnamAdAya sAdhyaparyavasAnaM syAt / na tAvatpratyakSa niyAmakAbhAvAt / nAparaH tata eva / na ca pratyakSAdijAtIyaM jJAnapaJcaka "mevezvare'GgIkAryam apasiddhAntApAtAt / kizca pratyakSatvAdijAtInAM kAraNavizeSaprayojyatayA kathaM nitye vRttisambhAvanApi / tathA ca yAvadvizeSabAdhAt jJAnamapi bAdhitam / evamicchAprayatnAvapi / kiccAtra kiM liGgamapi kAryatvamiti yadi tadA kiM kAryatvam / kRti 1. P reads tasyAnantaraM tyoH| 2. P+ I. O. add sAdhyaM here / 3. I. O. reads tajjanyatvam / 4. P reads buddhimatpUrvakartRkatvaM vA sAkSAt buddhimatpUrvakartakatvaM baa| 5. PAI.O. read jJAnAdimajjanyatvaM vA / 6. P reads zabdaH / 7. zeSAnanta notes jJAnAdipaJcakamiti / arthApatteH prAkprAmANyAbhinivezena gurorvacanametat / 8. P+I.O. read na sidhyet / Page #147 -------------------------------------------------------------------------- ________________ 110 nyAyasiddhAntadIpe janyatvaM vA 1 prAgabhAvapratiyogitvaM vA 2 utpattimattvaM vA 3 / naadyH| asiddheH| nAparaH progabhAvapratiyogitvasya tatsvarUpAdanyasyAbhAvAt / naanyH| anirvacanAt / svasamAnakAlInapadArthadhvaMsAnadhikaraNasamayasaMbandha utpattiriti cenna / caramadhvaMsotpattyavyApanAt / tasyA'pi cotpattimattayA tvayA sakartakatvAGgIkArAt / pUrvakAlAsambandhe sattyuttarasamayasambandha evotpattiriti cenna vyarthavizeSaNatvAt / kathaM vA ka; saha kAryatvasya vyAptirapi zakyA / kartA hi kAraNavizeSaH, kAryatvaM ca kAryamAtravRttisAmAnyaM, na ca tatra kAraNavizeSApekSA kintu kAraNatvena / tathA ca kAryAt kAraNamAtramAyAti / na tu tadvizeSakartA'pi / na ca sAmAnyena rUpeNa kartA siddha iti vAcyam / sAmAnyasya yat kizcit kAraNamAdAyopapattau katRtvAsparzAt / ata eva kartari sAdhye zarIrakAryatvamupAdhimabhidadhAti / zarIrarUpakartRvyApakabAdhA kartRbAdhazca / api ca zarIrAjanyatvena kathaM na satpratipakSatvam / vyarthavizeSaNatvAditi cet na / kiM vyarthavizeSaNatvaM, niSprayojanatvaM vA vyabhicArAvArakatvaM vA / nAdyaH / asiddhivAraNArthatvAt / netaraH / tathAbhUtasyApi gamakatvAt / kathamanyathA surabhIndhanaprabhavadhRmarahito'yaM tathAbhUtavatirahitatvAt ityapyanumAnam / atrApi vahnirahitatvAdityeva heturiti cenna vahnimatyapi tathAbhUtA. numAnadarzanAt / kiM ca yathA dhUme nIlatvaM vyartha tathA nAtra vyarthatA / tatra dhUma eva nIlatvena viziSyate / atra tu nAjanyatvaM zarIreNa viziSyate kintu janyatvameva / kica janyatvAbhAvAdanya evaM shriirjnytvaabhaavH| anyathAjanyaM zarIrAjanyaM na syAt / tathA ca karthaM vyarthatA / kiJca jJAnatvecchAtvaprayatnatvAnAmapi anityavRttitvenAtmatvasyApyanityajJAnAdimatsamavetatvenaM kartuH zarIritvena niyamAvadhAraNAt kathamanumAnodayaH iti / na ca siddhayasiddhivyAghAtAdupa 1. P+ I. O. drop praagbhaav-| 2. P drops sva-. 3. P reads kAraNAnvitaH / 4. P adds eva here / 5. P reads tAvat sidhyatIti / 6. P reads kartRvyApyavyApakabAdhAt / 7. P reads yathA anyatvAbhAvAt evam / 8. P reads kartavyarthatvam / 9. P reads jJAnecchApratyayAnAmapyanityatvena / 10. P+ 1. o. read (bha)nityajJAnAdimattvena / Page #148 -------------------------------------------------------------------------- ________________ IzvaravAdaH / 11 saMhArAnupapattiH, anupasaMhAre'pi virodhivyAptipratisandhAnasya eva pratibandhakatvAt / . kiJcaivaM zazazRGgamapi pazutvAt sidhye t / nahIzvarasAdhanazazazRGgasAdhanayoH kazcidvizeSaH / bhavatu vA vivAdAspade kartuH siddhiH| aizvarya kuto ? anIzvarasya kartRtvAsambhavAditi cet kuto'sambhavaH, sargAdhakAlInakAryapakSIkaraNAt iti cet / tarhi asmadAdInAmeva kasyacit pralayaprAkkAlInajJAnacikIrSAkRtInAM sthairyameva tadanurodhena kalpyatAM dharmikalpanAto dharmakalpanAyA laghutvAditi / / . . atrocyate / prakRtavicArAnukUla vivAdAspadatvasyaiva vA pakSatAvacchedakatvam / vivAdAspadatvAvacchedakatA tattadravyatvaguNatvakarmatvAdInAM zakyAvadhAraNAnAM ananugatAnAmeva / na cAnumAnapravartanakAle vivAdavirahAt nAvacchedakatAsambhavaH, tasya jJAnasyAvacchedakatvAt / jJAnasya ca taidapagamakAle vidyamAnatvAt / evaM zarIrikarbanapekSotpattikatvenApi pakSatA nAnupapannA / nanu zarIripadavaiyAdadRSTadvArA tatsambhavenAsiddhayA cAnupapannameveti uktam / na punayuktimat / tathAhi suprasiddhazarIrikartRvyAvRtte na tAvad vyarthatA / anyathA svamate'siddhaM vizeSaNa syAt / evamadRSTadvArA asmadAdInAmaGkurAdijanakatvamapi na samIcInaM mAnAbhAvAt / na hi yadyasyAdRSTenArabhyate sa tatra kA nAma / asmadAghadRSTArabdhaghaTasyAsmadAdikartRtvena vyavahArAbhAvAt / ata eva zarIrAjanyatvena satpratipakSatvaM tvameva kuruSe / AdimattvasyApi vivAdaprakAropanAyakatvena suvacamevAvacchedakatvam / yathoktaparatvameva vA tasya / yadyapi kartRsandehamAtrayaM kevalAnvayitvaM tathApi prakatavicArAnukUlasya tathAtvaM tasya cAnumAnapravartanakAle'sambhave'pi tadupalakSyayogyatAvacchedakatAnirvacanAdeva nAsambhavaH / evaM bhinnatvamapi na durgraham / tathAhi dravyaguNakarmaNAM kiyatAmeva janyatvam / tatrApi kiyatAM prasiddhaka 1. P reads vivaadaaspdkrtRsiddhiH| 2. P reads tattavyaguNatvAdInAm / 3. P reads tdaagmkaale| 4. I.O. reads vyAvarttanAt / 5. P reads svato vizeSaNaM ma syAt , M, reads svato'siddhaM vizeSaNaM syAt / 6. P+ I. O. read janyate / 7. I.O. read asmadadRSTajanyaghaTasyAsmatkattatvenAvyavahArAt / 8-8. This portion is missing in P. The editor acknowledges it in the footnote there in / 9. P reads nirvivAdeva, I.O. reads tatsaMbhavaH / Page #149 -------------------------------------------------------------------------- ________________ 112 nyAyasiddhAntadIpe rtRkatvaM ghaTAdInAm / tatra yeSAM na prasiddhakartRkatvaM teSu pakSIkRteSu parvatatvAGgharatvadvayaNukatvAdibhiH prakArairupasthiteSu nityavargaprasiddhakartRkobhayabhedagrahA sukara eva / na cAnantyAdazakyagrahatvaM bhedagrahasya prtikuulsyaanntysyaasiddheH| anyathA ubhayabhinnA kecit padArthA ityabhilApa eva na syAt / prasiddhapadArthakhaNDanaM tu na daNDAya prakRtavAdiprasiddhareva vivakSitatvAt / evaM gharamo'pi na sambhavI / svajanakAdRSTAjanakaprayatnAjanyatve sati janyatvasva tatvAt / kazcittu vivAdAspadIbhUtasya ekasyApi pakSatve bhagavatsiddhiravirudvaiveti / tadanupapannam / anyatra saMdigdhAnakAntikatAprasaGgAt / na pakSasame sandigdhAnakAntikateti cenna / AjJAmAtratvAt / pakSe'pi tarhi tat syAditi cenna / tatra saMzayasya vicArAGgatvAt / anyathA tu anumAnamAtrocchedaprasaGgAt / pakSasame tu naivam / kiJca viSayaparizodhakatarkeNaiva saMzayanivRtteH kathaM pakSe sandigdhAnakAntikatA / na ca pakSasame tarkAderavatArastasyAviSayatvAt / tathAtve vA na pakSasamatvaM kintu pakSatvameveti ghaTakuTayAM prabhAtam / nanu nizcitasAdhyavirahe hetumattA saMzayenaiva sandigdhAnakAntikatA bhavati, na tu sAdhyasaMzaye hetunizcaye, pakSe eva tathAtvAvadhAraNAt tarkasya saMzayanivartakatve mAnAbhAvAditi / maivam / tarkasyApi vaiSayikavirodhena saMzayanivartakatvAt / kiJca sAdhyAbhAvasAmAmAdhikaraNyanizcayo hi hetoH dUSakatAprayojakaH / sa ca sAdhyasandehe'pi samAno'nyathA viparItameva kimiti na syAt / nanUktaM pakSe'pi tathA syAt / tatra saMzayasyAnumAnAnukUlatvaM na pakSasame tatheti kiM noktam ? / anyathA pakSe sandigdhAnakAntikaM na dUSaNamiti dUSaNatvamevAsya nAstItyasyApi vAcATavacaso'vakAzaprasaGgAt / sarvajJAdisiddhayanumAne teSAM pakSatvamiti tu kazcit / na sAdhyamazakyanirvacanam / tathAhi sakartRkatve sAdhye ghaTAdikA yat siddhasAdhanamuktam tadayuktam / sakartRkatvaM hi kartRnirUpitasambandho 1. P misses m| 2. P reads duussktvm| 3. P reads vivAdAspadasya kasvApi / 4. I. O. reads trkaayvtaarH| 5. P misses tasyAviSayatvAt / 6-6. This portion is missing in P / 7. P reads kinna / 8. I. O. reads sArvazyAdisiddhayarthamanamAne / 9. Preads anirvcniiym| 10.Preads sarva / Page #150 -------------------------------------------------------------------------- ________________ IzvaravAdaH / vyavahArasAkSiko ghaTAdidRSTAntadRSTo nityavargavyAvRttaH sAdhyate shetuktvvt'| sa cAnyakartA nAnyatra nirvAhyate / tathAnanubhavAt / anyathA''kAzAdAvapi sakartRkatvasahetukatvavyavahAraH syAt / kathamanyathA zarIrAjanyatvena saMkartRkatvavyatirekasAdhanAya tvameva yatase / evaM buddhimatpUrvakatve sAkSAbuddhimatpUrvakatvaM yadi sAdhyate tadA na kAcit kSatiH / sAkSAtkRtijanyatvaM yadA sAdhyate tadA sAkSAjjanyatvaM kAryAvyavahitapUrvasamayavRttikRtijanyatvameva vivakSitaM tacceSTAdAvapi siddhamiti na kizcidanupapanam / __ api ca ghaTAdisamavAyigocarajJAnAdimatA na siddhasAdhanaM, sambandhizabdamahimnA tannirAsAt / upAdAnAdigocarAparokSajJAnAdimatpUrvakatvaM yadyapi vAyvAdAvasmakartRke nAsti / tathApi anena rUpeNa tatrAsmakartRkatAvyavahAro mA bhavatu / tathApi ghaTAdisthalasiddhavyAptibalAt etatsAdhyaM pakSe'pi sidhyat kena vAraNIyam / upAdAnapadenopAyamAnaM vivakSitamiti na cAtra siddhasAdhanatA sargAdyakAlInakAryasya pakSIkaraNAt / na cAparokSajJAnAntarbhAvena sakartRkatvAnupapattau kathamaparokSajJAnasiddhiriti vAcyam / anupapatterabhAvAt / tathAhi yAgAdAvapi kRtiH sAkSAtkAraniyamyaiva / zAbdaM tu tatra paraMparayA jJAnamupayujyate / tathA ca kRtiniyAmake sAkSAtkArasiddhiM ko vArayitA / tathAhi jJAnAdimajjanyatve sAdhane lAghavAdekameva jJAnaM sidhyat sakalapramANopajIvyaM pratyakSamAdAya vizrAmyati, na tvanumAnAdikamiti na kizcidanupapannam / / yat punaruktaM yAvadvizeSabAdhAt tajjJAnamapi na sidhyediti tadayuktaM, vishessbaadhsyaanupptteH| na hi janyasAkSAtkAratvAdikaM kAraNa vizeSaprayojyamityajanye'pi tathA syAt / evaM hi janyavRttisAmAnyam janyenaiva sidhyet / nanu jJAnAdimajjanyatvaM sakatakatvamityeva nAsti, jJAnAzrayasya ghaTAdijanakatve mAnAbhAvAt / anvayavyatirekAbhyAM tadavadhAraNamiti cenna / tasya nityatvena vyatirekAbhAvAt / tathA ca jJAnAdereva ghaTAdau janakatvaM, na tadAzrayasya / maivam / evaM jJAnAdhAzrayakartRsiddheravirodhAt / kiThaca jJAnAdInAM yathA anvayavyatirekAbhyAM ghaTAdikAraNatvaM tathA tadAzrayasyApi, 1. M1 reads sahetukatvAt / 2. I.0. reads tathAnubhavAbhAvAt / 3. P+ I. 0. read -pUrvakSaNavRtti- / 4. I. O.+P read evama pa / 5. P reads jJAnAdyAzrayatve krtRtvsiddheH| Page #151 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe samavadhAnagabhauM hi tau kAraNatAgrAhako tathAbhUtau cAtra sambhavata eva / ata eva mayedaM kRtamiti vyavahAraH sakalajanasAdhAraNaH / api ca jJAnarAdau tAvadAtmana: kAraNatvaM siddhameva / tatra ca prayojakaM mRgyamANaM na kAryatvAtirikta sambhavatIti kAryamAtramevAtmajanyamiti na kiJcidanupapannam / evaM liGgamapi nAnupapannam / prAgabhAvapratiyogitvasyaiva vyavahArasAkSikatvAt / utpattimattvaM tu caramadhvaMsasAdhAraNaM sAmagryavyavahitottarakSaNasattvasambandhAdikaM zakyanivecanamiti tadapi nAnupapannam / etena pUrvakAlAsambandhe sati satvameva heturiti yad vyarthavizeSaNatvamuktaM tadapi nirastam / yat punaruktaM kAryatvasya ka; saha vyAptiranupapannA, tadapi mandam / kAraNasAmAnyenApi rUpeNa vyAptiravadhAritA kAraNa vizeSamAdAya paryavasyati / nivizeSaM na sAmAnyamiti nyAyAt / anyathA kAryatvAt nimittakAraNamapi na sidhyet / kiccAcetanakAraNamAtrasya kartRvyApAravattvAvadhAraNAt kathaM na kartA saha vyAptiH / ata eva na zarIrakAryatvamevopAdhiH sAdhyavyAptau mAnAbhAvAt / vyabhicAronnayane vyarthatvAt ca / nanu vyarthatvaM na dUSaNamiti cenmA vrisstthaaH| agre dUSaNatvasya vyavasthApyatvAt / ata eva zarIrabAdhAt na karturvAdhaH / zarIrasya tadavyApakatvAt jJAnAdigatakAyatvaprayuktatvAt tasya' / nanuktam zarIrAjanyatvena satpratipakSatAstu vyarthavizeSaNAdana mitidarzanAta na vyarthatvaM dUSaNamiti cenna / yena rUpeNopasthita eva hetau vyAptiravadhAryate tadviziSTa eva vyAptirvartate nIlatvaM punadhame na tathAsti tada'grahe'pi tatra vyApteravadhAraNAt / tathAca tena rUpeNa vyAptirasiddhati vyApyatvAsiddha evAntarbhAvaH / ata eva nIladhRmavattvAt vahnimattvAvadhAraNe'pi nIladhUmaprayuktasAdhyavattApratyayastu bhrAnta eva ityavadheyam / kiM cobhayathA hi vyAptiH kacit pratyekavRttiH, kacid vyAsajyavRttizca / tathAca nA'tra pratyekavRttiAptiH kevalanIlAdapi hutAzanAnumA .. P reads kAryatvamatiriktam / 2. P reads tu dhvaMsasAdhAraNam / 3. I.O. readsma kinycidnuppnnm| 4. I. O. reads abAdhitA, P reads abAdhitaM / 5. P reads acena nakAraNapAtrapakartRkatvavyAptikatvAvadhAraNAt / 6. P reads prayuktatvAcca / 7. P misses na here / 8. P reads nIladhUmavahnimattvAvadhAraNe / 9. P reads pratyayo bhrAntireva / 10. I, O. reads (a)vadhAtavyam / Page #152 -------------------------------------------------------------------------- ________________ IzvaravAdaH / 115 nApatteH, na vyAsajyavRttiH kevaladhUme vyAptivirahApatteH sAmAnyavattve satyasmadAdibAhyakaraNa pratyakSatvAdau tathA darzanAt / yat punaruktaM zarIrAjanyatvaM nAjanyatvameva zarIraviziSTaM kiMtvabhAvAntaram, etadapi mandam | anvayavyatirekAbhyAM AkAzAdAvatra vyAptigrahyA / tatra zarIrAjanyatvopasthitAvajanyatvopasthite rAvazyakatvAt tatraiva vyAptigrahyA, na zarIrAjanyatve, gauravAt / na ca ajanyatvaM vinA kvacidapi zarIrAjanyatvAkartRtvayoH sAmAnAdhikaraNyasiddhiyaitaH tathA syAt / ata eva surabhIndhanaprabhavavahnivirahAt viziSTadhUmavirahAnumAnamupapannam / tathAhi vahnimAtravirahAt yathA jalahUde dhUmavirahaH tathA vahnimanyayogola ke viziSTavahnivirahAdapi siddha evaM / tathA ca vivAdAspade vahnimati viziSTavahnivirahAt tathAbhUtadhUmavirahasiddhirna viruddhA / kiJca vyApakasyaiva viraho vyApyavirahavyApyaiH / na ca zarIrajanyatvaM sakartR katvavyApakamapi tu janyatvameva, tasyaiva tathAvadhAraNAt zarIra janyatvaM zarIrakartRkatvavyApakamatastadvirahAt tadvirahaH sidhyatyeva / api ca janyatvAbhAvastajjanyatvAbhAvavyatirikta ityeva neSyate / kintu tajjanyatvAbhAvakUTe eva janyatvAbhAvasiddhiH, adhike mAnAbhAvAt / tathAca janyatvAbhAvatvenaiva tatrAbhAvakUTe vyAptiH varttate na tu pratyekaM, mAnAbhAvAt / yatrA'nekameva vyApakaM tatra tadabhAvo'pi gamaka iti dik / nanu jJAnAdInAmanityatvena niyamAvadhAraNAt kathamanumAnodaya iti / maivam / vyAptau pramANAbhAvAt, rUpatvAnityatvayoriva, anyathA nityaM rUpAdikamapi na sidhyet / na ca zazazRGgapratibandiraduSaNatvAt / na ca zazazRGgAsiddhayA prakRte kiJcidUSaNaM bhavati / yadeva tatra dUSaNaM tadeva prakRte'pi vivakSitamiti cenna / zazazRGgasAdhane bAdho vyAptivirahazca dUSaNe, na ca te'pi prakRte bAdhAbhAvAd vyAptisAdhanAcca / atIndriyameva zazazRGgaM sidhyediti cenna / tasya yogyatAniyatatvAt / idam asiddhameveti cenna tasyaiva pramANAbhAvAt / anyathA ghaTAdikamapi tathA na syAt / mA bhavatviti 1. P misses ajanyatvopasthite: / 2 Mg adds viziSdhUmavirahaH / 3. 3. This portion is missing in P 8. P runs upto this portion only : last page 652 Page #153 -------------------------------------------------------------------------- ________________ 116 nyAyasiddhAnta dIpe cet tarhi bhAve sAdhye bAdho dUSaNameva na syAt, atIndriyatvena sAdhyaparyavasAnasambhAvanAyAH sarvatra sulabhatvAt / evamastviti cet tarhi gRhamidaM parvatavat vastutvAdityatrApi bAdho na syAt / parvatasyAtIndriyasiddhisambhAvanAyAH durvAratvAt / kiJca zRGgavyatirekaH kacit siddho na vA / prathame tulyanyAyatayA pakSe'pi syAt / dvitIye tu kevalAnvayitvAt kathaM sAdhakatvaM, tvayA'naGgIkArAt / karturapi yogyatAniyatatvAtkathaM 'siddhiriti cenna jJAnAdimataH parAyogyatvAt / zarIrasya ca vyarthatayA kartRpadArthavahirbhAvAt / na ca jJAnAdInAmeva sthairyakalpanaM teSAmAzutaravinAzitvena niyatatve janyajJAnAdInAmeva prayojakatayA virodhena tathA'kalpanAt / , tathA syAdetat sidhyatu tAvadvivAdAspadaM sakartRkatvaM paraM tu tatra dveSaH kimiti na sidhyet / tathA ca kArye jJAnacikIrSAkRtimatpUrvakatvaM dRSTam kvacijjJAnadveSanivRttimatpUrvakatvamapi evaM nivRttirapi sidhyediti cet / sA'pi bhavatu, tathA ca jJAnaM cikIrSAdveSau prayatnadvayaM tatra bhavatu / na ca dveSaprayuktA nivRttireva neSyate, api tu dveSAt jihAsA tato nivRttiriti vAcyam / tathA sati dveSe mAnameva na syAt / jihAsayaivAnyathAsiddheH / dveSmItyanubhavo mAnamiti cenna, aniSTasAdhanatAjJAnasyaiva dveSapadena tatrAbhilApAt / tatrApi hetuhetumadbhAvo'nubhUyata iti cet / bhavatu, tathApi dveSayoniH prayatna iti bhajyeta / jihAsAdvArAprayatnavizeSastajjanya iti cet / jihAsAsAdhanameva dveSaH tarhi paramezvare sidhyatu / dveSavataH sAMsAritvaprasaGga iti cet, cikIrSAvato'pi prasaGgataulyAt / tatra ca dharmigrAhakamA - nabAdha iti cet / dveSavato'pi samAnam / maivam, dveSacikIrSe samAnaviSaye eva svIkarttavye bhinnaviSaye vA / nAdho, virodhAt / na hyekadaikatraikasya dveSacikIrSe sambhavatastathA sati dveSAt tattat kAryaM na kuryAt, cikIrSAtaH kuryAt iti mahadvaiSamyam / dvitIye tu tat kArya na kuryAdeva, na hi yatra yasya dveSaH tadasau janayati, pratyuta svakAra 1. I. O. reads karttasiddhiH / 2. I. O reads AzutaravinAzitAniyatajamyajJAnAdInAmeva / 3. I. O. misses na sidhyet / 4. M 1 misses here 5. I. O reads dveSmItyanumAnamiti / 6. 1. O prasaGgasya tulyatvAt / Page #154 -------------------------------------------------------------------------- ________________ iishvrvaadH| 117 'NAdutpadyamAnaM pratibadhnAni / tathA ca tasye vizvakartRnvaM na syAt iti dharmigrAhakapramANavirodha eva / ____ nanu tathApi bhagavataH sArvatyaM ghaTAdikartRtvaM ca kathaM ? pakSadharmatAbalAditi cenna, tasyAH sAdhyapakSasambandhamAtre sAmarthyAt / anyathA vyatirekimAtravilayAt iti / maivaM, yatra prathamata eva tAvadanupapattipratisandhAnam , 'tatrAnvayinaiva sAdhyavizeSaH paricchidyate anyathA vyatirekiNeti viSayavibhAgAt kartRtvena bhagavataH kAryavattvameva lAghavAt niyAmakam / tacca ghaTAdisAdhAraNam atastatrApyasau karjeti na kiJcidanupapannam / evaM sati ghaTadRSTAntena kAryatvAdeva dvikartakatvasiddhiH pakSe'pi syAditi cenna / vyAptau pramANAbhAvAt / lAghavAt prathamata ekakartRkatvaptiddhau anantaraM dvikartRkatvasAdhane 'bAdhAcca / tathA'pyAtmatve tasya kiM mAnam ? jJAnavatvamiti cenna / sukhavatvasyopAdhitvAt / dharmigrAhakAdereveti cenna / tasyAtmatve audAsInyAta , na hyAtmatvAntarbhAvena, kartRtvavaiyAditi / maivam / AtmatvaM hi jAtiH prtyksssiddhaa| dravyamAtravRttijAtau vyavasthApakApekSA dRSTeti tatrApi tadvaktavyaM, tacca dharmAdharmabhAvanAnAmatIndriyatve na, jaghanyapratItikatvAt / tathA ca jJAnAdiSaTkamavaziSyate / tatrApIcchAdipaJcakopajIvyatvAt jJAnameva tavyavasthApakam / tathA ca na mukhitvamupAdhiraprayojakatvAt / yadvAhaMzabdastAvadbhagavatA vede prayukta ityavivAdam / tatpravRttinimittaM cAtmatvameva lAghavAt / tathA cAnuvAde tAvadahaMzabda evAtmatve pramANamiti / yadvA "dve brahmaNI veditavye" iti zruteH brahmapadaM bhagavati prayujyamAnaM dRSTaM, brahmatvaM cAtmatvameva parizeSAt / tathA ca tadevAtmatve mAnamasya / nanu tathApi nityameva jJAnaM paramezvare iti na yuktimat / tathAhi / yathA katAnirvAhakatayA nityajJAnamevaM pratiSThAdinA tasyAhaGkAramamakAralakSaNama . I.O. reads tathA ca sati / 2. I. O. reads 'prmaannbaadhH| 3. I. O. reads tatrAnvayitvenaiva / 4. I. 0. reads pramANabAdhAcca / 5. M, has some extra readings here which are obviously explanation of the spaadhi| 6. M, reads sukhitvenopAdhiH / 7. I.O. reads cArthavAde / Page #155 -------------------------------------------------------------------------- ________________ 118 nityaM jJAnamapyAstheyam / evaM vaiSayikasukhaduHkhAdizravaNAddharmAdharmAvaSIzvare'GgIkarttavyau / yadvA'bhinivezazravaNAdanityadveSo'pi / na caivaM saMsAritvaprasaGgAdanupapattiH / te'pi nityajJAnAdikamAdAya vizvakartRtvAvirodhAt / na ca IzvaravyatiriktamAtmAntarameva brahmAviSNumahezvarAdikam iti vAcyaM, bhagavadgItApramANatvopadarzanavirodhAt / nyAyasiddhAntadIpe atrAhuH - IzvaravyatiriktA eva brahmAviSNumahezvarAdayaH / na ca bhagavadgItApramANatvopadarzana virodhaH dhaH / na hyAcAryAH paramezvare gItAmeva pramANayantIti / pratiSThAdinA'haGkAramama kArotpatterapyAcAryairAvedanAt / kimatra tattvamiti ced, IzvarAdbhinnatvameva brahmAdInAM, gItA tatra pramANatvenopadarzitA teSAmabhedamabhyupetya / kathamanyathA brahmago'pavargakAla iti bhASyavyAkhyAnaM cakrire / tadyathA - Izvara eva brahmAdizarIramupAdate / tadA brahmaNo'pavargakAle zarIrApagamakAle, na tu mokSakAle tasya sarvadA muktatvAt / athezvarabhinna eva brahmA tadA mokSakAla iti / nanvevaM sargAdikAle avyutpannasya vyutpanyarthe prayojyaprayojakabhAvena bhinnazarIramutpAdya ghaTamAnayetyAdivAkyamAkarNya ghaTamAnayati prayojyaprayojakabhAvApanna Izvarastu tadanantaraM avyutpaaisadhArayati anena vAkyenAsya jJAnamutpannamiti / nanvevaM tasmAd bhramamUlakatayA vyutpattigraho'samIcIna eva syAditi / maivam / Adyavyutpattigrahe bhramamUlakatve'pyagre samIcInatvopapatteH / anye tu " sa tapo'tapyata" iti zruteraNimAdipratipAdakazrutezca dharmAdharmAvanityajJAnAdikamapIzvare svIkuvantIti sarvamavadAtam / // itIzvaravAdaprakaraNam phii 3. 1. I. 0. reads tathAtve'pi / 2. M, drops a line here I.O. reads bhagavadgItAmeva / 4 I O misses nanvevaM sargAdikAle / 5. I. 0. reads instead : iti mahAmahopAdhyAyazazadhara viracitanyAyaratnaprakaraNaH // zrIH // Page #156 -------------------------------------------------------------------------- ________________ (26) abhAvavAdaH / abhAvo' bhAvatvAnadhikaraNaM prameyAntaraM prAgabhAvatvAdibhedena catuti gautamIyAH, tadetad bilavattigodhAvibhajanaM bhAvatvAnadhikaraNe nabarthe mAnAbhAvAt / iha kalazo nAstIti buddhistatra pramANamiti cenna / iha hi kalazAtyantAbhAvo vA pratIyate uta tatsaMyogAtyantAbhAvo vA tatsamavAyAtyantAbhAvo vA / naadhH| pratiyogisamAnadezyatvasya tairasminnanabhyupagamAt / nAparau / bhUtale svarUpeNaiva tadupapatteH / tadvatyapi tarhi prasaGga iti cet, na / bhUtale 'tatsamavAyavattAnabhyupamAt / atyantAbhAvasthale saMyogAbhAvasyApi tathAtvAt / bhUtalasaMyuktaM ghaTamapasArya pratyeti ghaTo nAstIti tatra na bhUtala svarUpaM ghaTAbhAvaH, tasya ghaTavatyapi sattvAt iti cenna / tatra kevalabhUtale tatpratItidarzanAt' / na ca kaivalyaM dunirvacanaM ghaTasaMyuktabhUtalAnyabhUtalatvasyaiva tattvAt / abhAvasambandhasvarUpAdhikaraNa vizeSasyAbhAvavAdinA'pi anumantavyatvAt / anyathA tadavatyapi tadabhAvasambandhaH syAt / kizca parasyApyabhAve ghaTo nAstIti pratIteradhikaraNasvarUpasya samarthanIyatvAt / buddhivizeSAdvA nAstIti vyavahAro'stu / na ca viSayavaicitryAda buddhevicitravyavahArajanakatvamayuktam , viSayamAtrApalApaprasaGgAditi vAcyam / viSayAvaicitrye'pi saMskArajajJAnasya tattAnyavahArakatvasvIkArAt / anyathA sA'pi padArthAntaram bhaviSyati / evaM ghaTo vinaSTo ghaTo bhaviSyati iti vyavahArAvapyadhikaraNavizeSanibandhanau / tathAhi kAraNavizeSasamavahitaM kapAlamAkalayya ghaTe bhaviSyattA vyavahriyate tathAca tatra tadeva nibandhanam / evaM dhvaMsavyavahAro'pi mudgaraprahArAsAditavizeSAdhikaraNAdhIna eveti sAmAnyatovizeSatazca nAstitAvyavahAro'nyathopapanna iti kasmAt prameyAntaramabhAvaH 1. The beginning of abhAvavAdaH is missing in P. The editor notes the following: abhAvavAde yatra yatra mUlaM kAThinyenopalabdhaM tatra tatra dAsyate samagrasyAnupalambhAt iti| The text in Pstarts with "na ca viSayavaicitrye baddhaH etc. 2. I. O. reads bhUtalarUpeNaiva / 3. I. O. reads ghttsmvaayvttaa0| 4. M, drops a line here / 5. I. O. reads bhAvAt / 6. I. 0. reads tatpratItijananAt / 7. I.O. reads durghaTaM ghaTaghaTitabhUtalAnya0 / 8. I. O. reads abhaavvyvhaarH| 9. P reads so'pi / 10. I. O. reads syAt / Page #157 -------------------------------------------------------------------------- ________________ 120 nyAyasiddhAntadIpe syAt / bhAve vA caturdhetyanupapannam / atyantAbhAvabhinne tAdAtmyAbhAve mAnAbhAvAt ghaTaH paTo na bhavatIti dhIreva mAnamiti cenna / asyAstaddharmAtyantAbhAvAlambanatvAt , anyathopapannapArkajarAge ghaTe nAyaM zyAma iti dhIranyonyAbhAvamAlambeta / tatra vizeSaNamAtrameva niSidhyate yadi tadetat prakRte'pi samAnam / evaM sati dharminiSedho na kvacidapi pratIyate iti cenoccairvaktavyam / / kizcAnayodharmyamapi tAdAtmyapratiyogikAbhAvatvasaMsargapratiyogikanityAbhAvatvesta iti cenna / tayorevAtyantAbhAvAnyonyAbhAvAtivyApakatvAt / tAdAtmyasaMsargI pratiyogitAvacchedako vivakSitau iti cenna, tadanirvacanAt / kiJca gRhasaMsargighaTabhinno'yaM ghaTa ityatrAtyantAbhAvalakSaNamativyApakaM syAt / pratiyogyavRttisadAtanAbhAvatvamanyonyAbhAvasya, pratiyogivRttyabhAvatvamatyantAbhAvasya lakSaNe iti cenna / ghaTapaTau nAyaM ghaTa iti vyAsajyapratiyogikA'nyonyAbhAve nityatvAtyantAbhAve ca tayoraivyApakatvAt / sa hi nityatvAtyantAbhAvoM nityatve na varttate / tadAzrayasyAnityatApAtAt / evaM prAgabhAvapradhvaMsAbhAvAvapi vaidhAbhAvAnna bhinnau / tathAhi kiM tatprAgabhAvatvam ? pratiyogipUrvakAlamAtravRttyabhAvatvaM taditi cenna, anyonyAzrayaprasaGgAt / dhvaMsapratiyogyabhAvatvaM taditi cenna / abhAvadhvaMsasyAnaGgIkArAt / aGgIkAre vA dhvaMsasyApi prAgabhAvanirvacanAdhInanirvacanatayA'nyonyAzrayAdeva / utpattimadabhAvatvaM dhvaMsatvamiti cenna / kaa'saavutpttiH| Adhasamayasambandha iti cet kimAdhatvam / samAnakAlInapadArthapratiyogikadhvaMsAnAdhArasamayasambandha ityutpattiriti cenna / parasparAzrayaprasaGgAt / pratiyogyavadhivasAmayikayAvadaparatvAzrayAsamAnakAlInAbhAvatvam bhAgabhAvatvaM tadavadhika 1. P+I. O. drop syAt / 2.-2, I. O. misses a line here | 3. I. O. reads noccairvAcyam / ' p. reading is misleading. zeSAnanta reads It correctly and comments upahasan prakRtam smArayati / 4. P adds prtiyogitaavirh-| 5. I.0.+P read sadAtanAbhAvatve / 6. P reads anyoH| 7. I.O. reads na hi nityatvAbhAvo nityatve vartate / 8. I. o. misses anaGagIkArAt / aGgIkAre vaa| Page #158 -------------------------------------------------------------------------- ________________ abhaavvaadH| 125 sAmayikayAvatparatvAzrayAsamAnakAlInobhAvatvaM dhvaMsatvamiti cenna / guNakarmaprAgabhAvadhvaMsAtivyApteH tayoH paratvA'paratvapratiyogikatvAbhAvAt / pratiyogisamAnakAlInayAvatpadArthAvadhikatvena paratvA'paratve vizeSaNIye iti cenna / pralayasamayotpannavinaSTaparamANukriyAprAgabhAvadhvaMsAvyApanAt / tatrApi brahmANDAntargatakAyadravyAvadhikaparatvA'paratve sta iti cenna / tadA kAryadravyamAtravirahAt / gandhAnAdhArasamayAnAdhArAbhAvatvaM prAgabhAvatvamiti cenna / caramagandhanAzottarasamutpannabhogaprAgabhAvAvyApanAt / tatra pramANAbhAva iti cet, na / saMzayenApi lakSaNAnirvAhAt / kizcAbhAvapadapravRttinimittaM bhAvavirodhitvamiti cenna / kiM tat virodhitvaM sahAnavasthAnamiti cenna / anyonyAzrayaprasaGgAt / gotvAzvatvayorapi parasparAbhAvatvaprasaGgAt / anyonyAbhAvasya bhAvatvaprasaGgAcca / nanu sattAprakArakajJAnAviSayatvamabhAvatvamiti / na hyabhAve bhramarUpamapi sattAprakArakaM jJAnamutpadyate / tasya tadvirodhitayaivopasthiteriti / maivaM, sAmAnyenApi tadupasthiteH sambhavAt / anyathA'ndhakAre bhAvarUpadharmAropo' na syAt / ghaTAbhAva iti buddheraicaakssusstaaptteH| sattAnAzrayatvaM taditi cena sAmAnyAderabhAvatvApatteH / dravyAdiSaDanyatamatvaM bhAvatvaM tadrahitatvamabhAvatvamiti cenna / anyatamasyAbhAvanirUpaNIyatvAt / tadanAkalane'pi bhAvAbhAvapratIteranubhavasiddhatvAt sarvamidaM samAkulam // iti // ___ atrocyate / ghaTAbhAvavad bhUtalamiti dhIstAvat sakalajanaprasiddhA / taMtra bhUtalameva yadi ghaTAbhAvaH syAt , na tatraiva tadvata / svAtmani vRttivirodhAt / evaM sati bhUtalaM ghaTAbhAva iti syAnna tu tadvaditi / kiJca ghaTe smaryamANe yatra dUrAd bhUtalasvarUpamAkalitam tatra kimaparamavaziSyate ydgrhvilmbaadbhaavvyvhaarvilmbH| kaivalyagrahavilambAditi cet kiM tata 1. P reads o(a)paratvAsamAnakAlIna. and 0(a)paratvasamAnakAlona / zeSAnanta explains : aparatvapadena svAzrayavivakSaNAt / 2. P+I. O. read degvirahAt / 3. P+I. o read anyonyAzrayAt / 4. P. reads parasparAbhAvApAtAt anyonyAbhASaprasazAcca / 5. D. o. read bhaavdhrmaaropH| 6. P reads ghaTAbhAvabuddheH / 7. I0. adds ceta / 8. P reads tavRtteH Atmani / 9. Ma reads abhAvagraho na bhavati, P+I.O. read abhAbavyavahAro na bhavati / Page #159 -------------------------------------------------------------------------- ________________ 122 nyAyasiddhAntadIpe kaivalyam / nanUktameva ghaTavabhUtalAnyabhUtalatvamiti' uktaM na punaryuktimat / tathAhi tadanyatvaM tadanyonyAbhAvatvaM svarUpameva vA tadavRttidharmavattvaM vA anyadvA / nAdyo'naGgIkArAt / netaraH, dUrAdapi tasya gRhItatvAt / tRtIye tu ghaTakuTayAM prabhAtam / na hi saghaTabhUtalAvRttibhUtale bhAvarUpadharmamIkSAmahe / pRthaktvasyApyekasminnabhAvAt / etena saghaTabhUtala buddheranya bhUtala buddhira bhAvasya vyavahAriketi nirastam / api cAvRttaghaTe bhUtale anyA bhUtalabuddhirbhavati / na ca tatrAbhAvavyavahAraH / bhavatyeva tatrApIti ced, bhavatu tathApi ghaTadarzanena bAdhyate tAvat / sa ca bAdhaH viSayAvizeSe kathaM syAt / na ca tatrApi pratibandirnirastA / tatra hi saMskArarUpakAraNavizeSo niyAmakaH, prakRte na kAraNa vizeSo'pItyalamatipIDayA / na ca bhavAdhikaraNatAvacchedakadharmeNaivAbhAvakhaNDanaM gotvAdidharmakhaNDanaprasaGgAt / tathAnubhUyamAnatvena na khaNDanamiti yadi, tadA etat prakRte'pi samAnam / na cAbhAve ghaTo nAstItibuddhivad bhAve'pi abhAvabuddhisamarthanam, abhAvasya ghaTabirodhitvenaiva ghaTAbhAvArthakatvAt / bhUtalAdestu ghaTavirodhitvAbhAvAt / astu vA'bhAve'pyabhAvAntaraM na cAnavasthA anubhUyamAnatvAt / evaM prAgabhAvavyavahAro'pi na kAraNavizeSoparaktAdhikaraNa nibandhanaH / tasya ghaTAdyavirodhitvAt / etena ghaTadhvaMsavyavahAro'pi tadvattayA pratyabhijJAyamAnAdhikaraNagocara iti tena nAnyathAsiddhiH / tasmAnna sAmAnyato vizeSatazcAbhAvavyavahAro'nyathAsiddha iti kathaM na meyAntaramabhAvaH / na ca vibhAgAnupapattiH, ghaTaH paTo na bhavatIti vilakSaNapratIterevAnyonyAbhAvatvasiddheH / na ca taddharmAtyantAbhAvenAnyathAsiddhiH / tatrApi dharmAntarAbhAvaprasakto'bhAvaH kacidapi nAvatiSTheta / kiJca viparItameva kuto na bhavati / tathAhi atyantAbhAvavyavahAra eva anyonyAbhAvena samarthanam, alamatyantAbhAvena / nanvevaM ghaTe ghaTAbhAvavyavahAro na syAt / kimiti na 1. I.O. reads ghaTaghaTita bhUtalAnyabhUtalatvam / 2. Preads bhAvasvarUpaM dharmabhUtalam / 3. I.O. reads abhAvavyavahAriketi / 4. P+1. O read sA ca bAdhA / 5. My reads na ca sattApratibandirnistArAya / 6. Several folios are missing here in P. The editor notes : ataH paraM mUlaM nopalabdham / 7. I. O. reads abhAvapratiyogikam abhAvAntaram / 8. M 1 reads dharmAntara prayukto'bhAvaH / 9 M reads samarpyatAm / Page #160 -------------------------------------------------------------------------- ________________ abhAvavAdaH / syAt' / tatra taddharmAnyonyAbhAvanibandhanamastu tadadhikaraNAnyonyAbhAvata eva vA tadatyantAbhAvavyavahAro vilakSaNabuddhisiddhatvAt / kathamatyantAbhAvastyajyatAmiti cet / AyAto'si mArgeNa / tathAhi 'idamiha nAstIti saMsargeNa pratiyogitAvacchidyate, idamidaM na bhavati ityatra tAdAtmyena / na ca tAdAtmyamasiddhameva ekavRttidharmasyaivaM tattvAt / na ca ekavRttitAnirvacane'nyonyAzrayaH, samAnAdhikaraNadharmavirodhidharmAsAmAnAdhikaraNyasyaiva tattvAt / avacchedakatvaM tu nirUpakatAvizeSa iti nAzakyanirvacanam / nArya zyAma ityatra tu bAdhAt dhrmopmngkrmH| tathA ca ekavRttidharmamAtrApacchinnapratiyogitAko'bhAvo'nyonyAbhAvaH, saMsargAvacchinnapratiyogitAkaH sadAtano'bhAvaH atyantAbhAva iti kimanupapannam / nityatve nityatvAntaramabhyupagamyAnupapattinirasanIyA / prameyatve prameyatvasyeva vA svavRttitayA sA nirasanIyA / nanu gRhasaMsargighaTabhinno'yaM ghaTa ityatrAnyonyAbhAvalakSaNAvyApakatA tadavasthaiva / na hyekatraikavRttinA dharmeNa pratiyogitA'vacchidyate kiMtu saMsargeNa iti / maivam / ekavRttireva hi dharmo'trApi pratiyogitAvacchedakaH / kathamanyathA gRhasaMsargadazAyAmapyetadghaTabhinno'yaM ghaTa iti prtiiyte| tathApi vyAsajyavRttipratiyogike'nyonyAbhAve kA gatiriti cenna / tathAbhUtA'nyonyAbhAve pramANAbhAvaH / anyathA rUpe rUpaspazauM na sta iti pratItibalAdatyantAbhAvo'pi tAdRzaH syAt / so'pi bhavatviti cet / evaM prAgabhAvapradhvaMsAvapi tAdRzau syAtAm / tAvapi bhavatAmiti cenna / vyAsajyavRttidharmasamAnAdhikaraNapratyekaparyavasitapratiyogitAkAbhAvAdeva hi tAdRkpratItyupapattau kimiti syAdvAdAvalambanaM bhavataH / so'yaM caturvidho'pyabhAvaH pratyekapratiyogika eva, na tu militapratiyogiko'pIti dhyeyam / nanu vAyau pRthivyAdiniSThetattadrUpapratiyogikAbhAvanikaranizcaye'pi vAyuH rUpavAn na veti saMzaya eva pUrvAnizcitamilitapratiyogikarUpAbhAve pramANamanyathA vizeSadarzane sa na syAditi / maivam / 1. M+M, miss kimiti na syAt / 2.-2. This is missing in I.O. / 3. MI misses sA nirasanIyA / 4. Ma reads pramANAbhAvAt / 5. I.O. reads pRthivyAditrikaniSTha0 / 6. P resumes Text on p. 594 with mevam etc. The Editor does not give any note. I Page #161 -------------------------------------------------------------------------- ________________ 22 nyAyasiddhAntadIpe pratyekarUpapratiyogikAbhAvAnAmeve sAmAnyatastannirAsopaMpattAvatiriktakalpanasya nirbIjatvAt / kathamanyathA pRthivyAdirUpasamUhaHpratyeka melakena ca vAyau nAsti ityavadhArya vAyau rUpaM naveti saMdigdhe / kiJca / sarvameva rUpaM vAyau nAstIti zabdajJAnAda vAyau rUpasaMzayanivRttirna syAt / militAbhAvasyAnizcayAt / tato na nivarttata evaM saMzaya iti cenna / anubhava virodhAt / militAbhAvo'pyagre nizcIyata iti cenna / pramANAbhAvAt / etAvadeva rUpamiti nizcayastatra pratibandhaka iti cet, tadetat prakRte'pi samAnamityalamativistareNa / anye tu saMsargeNa yasya pratiyogitAvacchidyate sa saMsargAbhAvastadviparItapratiyogitAkastAdAtmyAbhAva ityaahuH| yat punaruktaM pralayasamayotpannavinaSTaparamANukriyAprAgabhAvadhvaMsAvyApakatvaM prAgabhAvadhvaMsalakSaNayostadapi mandam / paratvAparatve prati hi samavAyikAraNatvaM guNakarmaNoH nAsti, tatra dravyatvasya tantratvAt / avadhitve tu tayona virodhH| nanu tathApi kiM prAgabhAvatvaM pradhvaMsatvaM vA / nanUktameva pratiyogyava vadhikasAmayikaparatvasamAnakAlInAbhAvatvam prAgabhAvatvam / evambhUtaparatvasamAnakAlInAbhAvatvaM ca dhvaMsatvamiti / maivam / prathamotpannapadArthaprAgabhAvAvyApanAt / tdvdhikprtvaasiddheH| pratiyogivinAzottarotpannapadArthatadavadhikaparatvAsamAnakALInatayA dhvaMsasyApyupapatteH / ata evaM pratiyogyavadhikayAvatparatvAsamAnakAlAbhAvatvaM dhvaMsatvamityapi nirastam / prAgabhAvasyApi tAdRzatvAt / pratiyogisamAnakAlInasadAtanasakalapadArthAvadhikasAmayikaparatvasamAnakAlikAsadAtanAbhAvatvaM prAgabhAvatvam , tadviparItaM dhvaMsatvam iti cenna / sAkalyaM padArthavizeSaNaM paratvavizeSaNaM vA / nAdyaH, tadavadhikaparatvAsiddheH / netaraH, svarUpAsiddheH / atrApyabhidhIyate / pratiyogisamAnakAlAsadAtanakizcitpadArthAvadhika1. P reads pratiyogikabhAknayA / 2. I. O reads sAmAnyataH saMzayopapattau / 3. P misses pratyeka mela kena ca / 4. M+M, miss nAstItyavadhArya vAyau / 5. P reads zabdAdajAnataH / 6. P reads abhAvavirodhAt / 7. P drops rUpam / 8. P reads caramotpanna / Page #162 -------------------------------------------------------------------------- ________________ abhaavvaadH| 125 sAmayikaparatvAsamAnakAlInatvazUnyatAdRkpadArthAvadhikAparatvAsamAnakAlInAsadAtanAbhAvatvaM prAgabhAvatvam / adRSTAnAdhArakAlAnAdhArAbhAvatvaM prAgabhAvatvamiti kazcit / vaiparItyena dhvaMsanirvacanamiti sarva sustham / abhAvapadapravRttinimittaM cintyate / bhAvAbhAvavyavahatistAvatsakalajanaprasiddhA / sA ca parasparavilakSaNadharmaniyamyA sa ca vilakSaNo dharmoM bhAvA'bhAvayoH kalpyamAno bhAvarUpo vA'bhAvarUpo vA, kvacidbhAvarUpaH kvacidabhAvarUpaH, kvacidbhAvAbhAvarUpo vA / tatrAdyayorgauravApatteH tRtIyaH prishissyte| so'pi bhAvarUpo nAbhAve kalpate saptamabhAvakalpanApatteH / tathAca bhAve bhAvarUpaH abhAve vA'bhAvarUpa iti vstugtiH| sa ca dharmoM jAtirUpaH parizeSAt / saiva satteti giiyte| sA ca yadyapi dravyaguNakarmasveva samavetA tathApi svarUpasambandhena sAmAnyAdiSvapi vartate tathaiva kalpanAt / tadatyantAbhAvastvabhAvapadapravRttinimittam / nanvevaM sati sattAtadatyantAbhAvayoreva kathaM bhAvAbhAvapadapravRttiH / prameyatvavat na svAtmani tayovRtteH tathaiva kalpanAt / lakSaNAntarakalpane'pyasya doSasya samAdheyatvAt / athavA yathA gopadaM gotve varttate tathA'trApIti boddhavyam / sattAsambandhitvaM bhAvatvaM, tadatyantAbhAvasambandhitvam abhAvatvamityeSA dika / so'yamatigahano'bhAvavivecanapanthA iti avahitena" bhavitavyamiti / abhAvanirUpaNam / / so'yamabhAvo'nupalabdhirUpapramANAntaragamya iti tautAnitAH / tessaamymaashyH| anupalabdhistAvadabhAvopalabdhau kAraNamityubhayavAdisiddham / tathA ca cakSurAdInAmapi tatra sAmarthya kalpane" kiM bIjam / ghaTAdipratItAvivAnanyathAsiddhiriti cenna / adhikaraNagrahe tadanyathAsiddheH anumitAviva pakSopasthitau itarathA atrApIndriyaM karaNaM syAt, pramANAntaropasthite pakSe'numitidarzanAt / naivamiti cet, prakRte'pi samAnam / tathAhi devakulA 1. P reads tattvam / 2. P+I. O. read samaJjasam / 3. I.O. misses saptamabhAvakalpanApatteH / 4. I. O. reads ityabhidhIyate / 5. P reads vikalpamAt / .. P reads bhAvAbhAvavRttiH / 7. P+M1 read sAmAnye'pi / 8. P drops doSasya / 9. P misses .. sambandhitvam / 10. P reads hitena, I.O. reads avahitatayA / 11. M, reads kAraNatve / Page #163 -------------------------------------------------------------------------- ________________ 126 nyAyasiddhAntadIpe nirgatazcaitro maitreNa bahiHsthitena pRcchayate tatra viSNumitra AsIt / sa ca pUrva pratiyogijJAnAbhAvAt anupalabdhaviSNumitrAbhAvaH tadA pratiyogijJAnaM sahakAryAsAdya upalabdhaviSNumitrAbhAvo vadati nAsIditi / tadetaddevakulAsannikarSe'pi' tasyAbhAvAvadhAraNaM jAyamAnaM nendriyakaraNakamasanikRSTavizeSyakatvAt / nAnumAnajaM svarUpasadanupalabdhijanyatvAt liGgAntarasyAbhAvAt / na smaraNam ananubhUtagocaratvAt / tathA cAnupalabdhireva kAraNa miti / atrocyate / anupalabdherabhAvapratItau kAraNataiva nAsti, kiM punaH karaNatA / tathA hyanupalabdheH kAraNatvamanvayavyatirekAbhyAM vAcyam / na cAnupalabdhivyatirekaprayukto'bhAvopalabdhivirahaH kacidapi siddhaH / idaM rajatamiti bhramasthale siddha iti cenna / dorasyaiva tatra pratibandhakatvAt / anyathA rajatAropAt pUrva zuktau rajatAnupalambhasya vidyamAnatvAt upalambhadazAyAmabhAvopalambha eva syAt / tatrAropasAmayyeva pratibandhikA kAryAdarzanAditi ceta, tadvaraM tatsAmagyekadezasya doSasyaiva pratibandhakakalpanA / anyathA bhAvopalambhe' abhAvAnupalabdhirapi kAraNaM syAt / bhavatu vA anupalabdhirabhAvopalabdhau kAraNaM, karaNatvaM tu kutH| karaNaM hi kArakavizeSaH, sa ca vyApAranirvAhyaH / na cAnupalabdherabhAvopalabdhijanane pApAramupalabhAmahe / kiMcAdhikaraNagrahopakSINaM cet hIndriyaM tathAtvenopasthite pItaghaTe lohitarUpAbhAvaH kimiti nopalabhyate / pratiyogigrAhakendriyeNA dhikaraNopasthitiH kAraNamiti cenna / tatra vAyau rUpAmAvagrahaprasaGgAt / kiJca aMbhAvopalabdhau ki pratiyogigrAhakendriyajanyAdhikaraNopasthitiH kAraNaM pratiyogigrAhakamindriyaM vA iti vimarzane" jAyamAne pratiyogigrAhakendriyasyaiva kAraNatA yuktA lAghavAt / anyathA daNDayuktasya cakrasya 1. I. O. reads devakule'sannikRSTe'pi / 2.-2. This portion is missing in P / 3. P+I. O. read AropadazAyAm / 4. P reads AropakAryAdarzanAt / 5. I. O. misses bhAvopalambhe / 6. I. O.+MI read kAraNavizeSaH / 7. P reads (u)pakSINamindriyam / 8. P+I.O. read copsthite| .. P reads tadA, IO. reads tava / 10.-10. This portion is missing in P / 11. I.O.reads pratiyogiprAhakamindriyamabhAvopalabdhI kAraNamastu tajjanitAdhikaraNopasthitirveti vimajheM / Page #164 -------------------------------------------------------------------------- ________________ abhAvavAdaH / kAraNatA bhavatviti 'daNDo'pyakAraNaM syAt / na ca sarvatrAdhikaraNagrahopakSImindriyam / tathAhi - gehe Aloko nAstItyunmIlitanayanasya bhavati tAva dabhAvadhI :', nimilita netrastatra saMdigdhe, ' tatra na cakSuradhikaraNagrahopakSINam, Alokavirahe tasyAgrAhakatvAt / tathA cA'tra caraNaprasArikA na sambhavati / kathamanyathA ghaTAbhAvavadbhUtalaM pazyAmItyanuvyavasAya: / anumitau tu vahnimatayA parvataM pazyAmIti na kasyApi dhIriti mahAn vizeSaH / 127 evamavadhRtapratyakSabhAvasyAbhAvasya prAG nAstitAvadhAraNAnurodhenApi na pramANAntaragamyatA / tatra kathamavadhAraNamiti cet / pUrvaM yogyAnupalabdhereva / tarhi tatra saiva pramANaM syAditi ced bhavatu kiM tu na svarUpasatI api tu liGgabhAvena jJAtA | yogyAnupalabdheH kathaM jJAnamiti cet / manasaiva / yA yogyAnupalabdhau sandehaH tadA vadati na jAnAmi tatrAsInna veti / smaraNArhasya smaraNena tatrAbhAvAvadhAraNamiti anye / yogyAnupalabdhi sahakAriNImAsAdya jJAnAntaropanIte adhikaraNe manasA eva prAGnAstitAvadhAraNamityapare / sa cAyaM yogyapratiyogiko gRhyate ityapare / yogyAdhikaraNaka ityanye / ubhayayogyatApratiyojiketItare / atra yogyapratiyogikatvamAtraM yadi tantraM tadA rUpAbhAvo manasi cakSuSA gRhyeta / adhikaraNamAtrayogyatA'pi na prayojikA / ghaTe dharmAdyabhAvasya pratyakSatAprasaGgAt / na cobhayaM prayo jakaM, stambhe pizAcA'nyonyAbhAvAgrahaprasaGgAt / na cAnumAnikyevAbhAvadhIH, ghaTaH paTo na bhavati ityatrApi tathAbhAvaprasaGgAt / tasmAdyasya yatra bhAvo yatsAsAkSAtkAravirodhI tatra tasyAbhAvaH pratyakSeNaiva gRhyate / evamanyonyAbhAve adhikaraNayogyataiva tantram / saMsargAbhAve tu yatra pratiyogiviraha prayuktapratiyogyanupalambhastatra yogyapratiyogiko gRhyate / ata eva vAya rUpAbhAvaH, gehe zabdAbhAvazca pratyakSaH / manasi tu rUpavirahaprayukto na rUpAnupalambha iti nAsau tatra yogyaH / anye tu yogyapratiyogikatvameva tantraM sarvatra ityAhuH / iti sarvaM sundaramiti saGkSepaH // * iti zrImahAmahopAdhyAya zrI zazadharakRtaM nyAyaratnaprakaraNaM zazadharAkhyaM samAptam // 1.- 1. This portion is missing in P / 2. I. O reads sandiyeta / 3. P+I. O. read ityeke / 4. P reads iti zrImahAmahopAdhyAyazazadhara kRtamabhAvaprakaraNaM samAptam / Page #165 -------------------------------------------------------------------------- ________________ Page #166 -------------------------------------------------------------------------- ________________ zrI guNaratnagaNiviracitam nyAyasiddhAntadIpaTippanam / Page #167 -------------------------------------------------------------------------- ________________ Page #168 -------------------------------------------------------------------------- ________________ guNaratnagaNiviracitam nyAyasiddhAntadIpaTippanam / vidhivAdaTippanam / / AcArasya mUlaM pravartakajJAnam / tasya jJAnasya viSayaM nirUpayituM bhUmimAracayati / nanu vyabhicArajJAnAbhAvasaha kRtaM sahacArajJAnaM na vyAptigrAhakaM yataH sahacAradarzanAbhAve'pi stanapAneSTasAdhanatvayoAptigrahe sati iSTasAdhanatvAnumityA bAlaH stanapAne pravartate / na ceSTasAdhanatAjJAnaM na pravartakamiti vAcyam / bhAvanAdInAmapravartakatvAt tadeveSTasAdhanatAjJAna pravartakamityupodghAtasaGgatyA Aha-pravRttIti (pR.746.1) / tatra ca vidhijJAnameva pravartakam / tasya jJAnasya viSayo yo vidhiH taM vipratipattimUlakasaMzayapUrvakaM nizcetuM tAvadAha-saprakAra(74-6) iti / saprakAro jJAnakarmavidhiH / pravartakajJAnaprakAra ityarthaH / tasya pravartakajJAnaprakArasyAnvarthavidhisaMjJAmupapAdayati - vidhIyata(74-6) iti / tasya vidheH pravartakatvaM zaktigrahapUrvaka nirUpayituM taavdaah-shbdvyaapaartvmiti(74-5)| ____ atrAyaM zaktigrahaprakAraH / ekaH prayojyavRddho niyojyavRddhaH ziSyAdiH / ekaH prayojakavRddho gurvAdiH / ekastRtIyastaTasthaH vyutpitsuH / tatra gurvAdinA ziSyaM pratyukte sati / he devadatta ! bhavAn taNDulAn' paceta iti guruNA ziSyaM pratyukte sa ziSyaH taNDulAn AnayitvA sthAlyAM prakSipya kASThAgrimadhastAt kRtvA pacati / sa taTasthaH sarvA ziSyasya kriyAM pshyti| tadanantaraM vicArayati / etAvatkAlaM gururapi sthitaH ziSyo'pi sthitaH / ziSyeNa iyaM pAkAdikriyA na kRtA / idAnImeva kRtA iyaM kriyA kRtijanyA kriyAtvAt / madIyabhojanakriyAvat / sA'pi kRtiH kasmAjjAtA hai / icchAta eva / tatrA'pyanumAnam-iyaM kRtiH icchAjanyA kRtitvAta / mama bhojanakriyAnukUlakRtivat / mama tRptadazAyAM bhojanAnukUlA kRtine jAtA / bubhukSAyAM tu jAtA iti kRtvA sA kRtiH icchAjanyA / sA pAkAnukUlakRtijanakecchAjJAnajanyA icchAtvAt / madIyecchAvat / tacca jJAnam etasya prayojyavRddhasya jAtam / tacca cikIrSAdvArA pravRttijanakatvAt pravartakaM jJAnam / etAvannirNItam / etasya prayojyavRddhasya pravartakaM jJAnaM cedutpannam , tadA etAvatyazceSTAH tnnddulaadyaanynpaakaadikriyaaruupaaH| tacca pravartakaM jJa naM kAraNa janyaM kAryatvAd ghaTavat / kAraNAntaramanyat 1. Ms has tandulAn / 2. An example of Jain Sanskrit ? AnIya / 3. Ms has etAvatAH ceSTAH / Page #169 -------------------------------------------------------------------------- ________________ 132 nyAyasiddhAntadIpe kimapi nAsti, cakSurAdInAM zabdaprayogAt pUrvamapi sthitatvAt , paceteti vAkyAnantaramutpadyamAnatvAt tajjJAnaM prati paceteti vAkayameva kAraNatvenAvadhArayati / tarkasahakRtAnvayavyatirekAbhyAM tadvAkaMca kiM paceteti ? idameva kAraNa pravartakajJAnaM prati / ayaM zaktigrahaprakAraH / akSarayojanA tu prvRttiprvaakyeti(74-1)| paceteti vAkyazravaNAnantaraM prayojyasya ziSyasya tattadostaNDulAdayastaiH sambaddho yo vyApAraH tattatpadArthasaMyogastadanukUlA yA kriyA ceSTA tAM ceSTAm upalabhya taTasthaH tasyAM ceSTAyAM kRteH kAraNatvamavadhArayati / tatra dRSTAntamaha ---svcessttaayaamiti(74-2)| iyaM ceSTArUpA kriyA kRtijanyA kriyAtvAt svaceSTAvat / kRtAvapi cikiirssaajnytvmaah-kRtaaviti(74-2)| cikIrSAyAM jJAnajanyatvamAha. dRSTAntastu svacikIrSAvat / tacca jJAnaM kiidRshmityaah-smaanaadhikrnneti(74-2)| vyadhikaraNasya bhinnaviSayakajJAnasya icchAM pratyajanakatvAt / avadhRtakAraNabhAva iti taTasthasya vizeSaNaM svajJAnakRticeSTAsthale iti yAvat / svadRSTAntena prayojye'pi Anayati / jJAnamanuminoti prayojyasyApIti (74-3) / tataH kimityAha / tasya ceti(74-4)| pravartakajJAnasya vAkyajanyatAm avadhArayati vAkyena sAkSAtpravRttirna kriyate iti kRtvA vyApAramAha-zabdavyApAratvamiti(74-4) / tadA cAyamarthaH / iyaM prayojyasya yA pravRttiH sA anena vAkayena jJAnadvArA kRtA / tasya vAkayajanyajJAnasya yA janakatA sA viSayaprakArAvacchedyA, jJAne kazcana prakAro vaktavya iti nirvikalpakajJAnasya pravRttAvajanakatvAt iti trkblmaahvishraamytiiti(74-6)| etAvatA jJAnatvamAtraM pravRttijanakatAvacchedakaM na bhavati kintu viSayaprakArAvacchinnajJAnatvamevetyarthaH / tasya pravartakajJAnasya pravRttijanakatAvacche. dako yo viSayaH sa eva jJAnakarmavidhiriti paryavasitam / / pravRttijanakajJAne janakatAvacchedako yo viSayaH sa eva vidhirityatra sammati maah-tduktmiti(74-8)| seti(74-9) kRtarityarthaH / yatazca seti(74-9)| sA cikIretyarthaH / yacchazabdArthamAha -- tad jJAnamiti(74-10) / cikIrSAjanakajJAnamityarthaH / tasya jJAnasya pravRttijanakatAvacchedako yo viSayaH sa vidhirityarthaH / aviSayarUpasyApi vidhitvamAha-taddvApaketi(74-10) / tathAca tAdRzaviSayajJApakaH so'pi vA vidhiH lizaktayAdirUpaH sa vidhiH / vidhisvarUpaM vipratipattyA vivecayati / prvRttiiti(74-11)| pravRttiparaH zabdaH pacetetyAdirUpaH / taditi(74-11) pravRttiparazabda ityarthaH / tasyA'bhidhA Page #170 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 133 zabdazaktirityarthaH / bhAvaneti(74-11) kRtirityarthaH / saiveti(74-12) / sA bhAvanA bhAvyaphalAvacchinnA pravarttikA ityarthaH / niyojyasya yat prayojanaM tadeva phalaM bhAvyaM yasyAH setyakSarArthaH / isstttvmiti(74-12)| icchAviSayatvaM saMkalpa iti / ahaM pAkaM kuryAmiti nizcayaH / vktriti(74-12)| vakturAptasyAbhiprAyaH / kaaryteti(74-13)| mama kAryamidamiti / iSTeti(74-13) / mamedaM iSTasAdhanamiti / aznuteti (74-15) : yatra vAkyaM nAsti / tatrApi kAminIsambhogAdau sveSTasAdhanatAjJAnAt pravarttate / kiJca pravRttiparazabdatvametasyArthaH / kaH pravRttiparazabdaH kiM svajJAnadvArA pravattayati vA kiMvA pravRttiparazabdatvaprakArakaM jJAnaM vA pravartakam / Aye badhirasyApi pravRttaH / antye tvAha agniSTomAdIti(74-16) / agniSTomavAkyajanye jJAne pravRttiparazabdatvaM prakAro nAsti / tvayA pravartitavyam iti] ayaM pravRttiparaH zabdaH prakAraH agniSTomavAkyajanye jJAne nAsti / abhidhAyAH (74-17) iti / abhidhA vAcyavAcakabhAvAtiriktAdarthAntaraM lizaktiH athavA vAcyavAcakabhAvarUpA / nAnyaH / tasyA vAcyavAcakAbhAvarUpAyA abhidhAyAH padArthasmRtimAtrahetutvAt / nAdya ityAha-bhinneti(74-18) vAcyavAcakabhAvarUpaiva abhidhA vartate tadatiriktA nAsti / bhaavneti(74-19)| bhAvanA kRtiH / kRtijJAnaM cet pravartakam tadA pacatItyAdAvapi pravRttiH syAt / laDAdAvapi AkhyAtArthaH kRtireva / etadevaM manasi kRtya dUSaNAntaramAha-tasyAH (74-19) iti / tasyAH kRteH sarvalakAravAcyatvAt / evaM ca itaralakArArthApekSayA liGarthasya vailakSaNyaM na syAdityarthaH / / atrA''zaGkate / na ceti(74-20) kRtirAkhyAtArtho na bhavati kinta saMkhyA ekatvAdirUpA / sa AkhyAtArthaH / anyathA karotItyukte kRJ dhAtorarthaH tivartho'pi kRtiH, na ca kRti viSayA kRtiriti tathA cAnanvaya eva syAdityarthaH / nanu kRtigocarA'pi kRtirastItyata aah-sjaatiiyeti(74-20)| prayatnAdivizeSaguNAnAM svasamAnajAtIyasyAnArambhakatvasyoktatvAt tathAca kRtigocarA kRtirnAsti / tathAca AkhyAtArthaH saMkhyaiva / evaM sati kRtyAzraya eka iti anvayo bhaviSyati / dUSayati AkhyAteti(74-21) / karotItyukte dhAtorarthaH kRtiH AkhyAtArthaH saMkhyA / evaM ca sati kRtigatA saMkhyA na bodhyate kintu kRtyanukUlagatA kRtyAzrayagatA vA saMkhyA bodhyate / evaM sati anukUlatvamAzrayatvam AkhyAtasya lAkSaNiko'rtho'stu, saMkhyA tu vacanasyaivArtho'stvityarthaH / tathAca evaM sati kRJdhAtunA katiruktA tipA'nukUlatvaM tathAca kRtyanukUlavAn [iti] ayamanvayaH sukara eva / Page #171 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe atrAzaGkate / ne ceti(74-23)| tathA ca sarveSAM lakArANAM vyApArAdikamevArtho'stu kRtistu liGartha eva / evaM ca satyasAdhAraNaM syAdityarthaH / samAdhatte bhinneti(74-23)| tathAca yadi AkhyAtArthaH kRtina bhavati tadA pacatItyukte pAkaM karoti / apAcotyukte pAkaM kRtavAn iti AkhyAtArthasya kRtirUpeNa vivaraNa na syAt / nanu pAkakAla eva sarvalakArArtho'stu ityata aah-bhinnsmyeti(74-23)| tathAca sarveSAM lakArANAM na ekaH kAlo'rthaH kintu laDA dayo bhinnabhinnakAla evAnuziSTAH itikRtvA AkhyAtArthaH kRtireva / atrAzaGkate na ceti(74 24) / tathA ca sarvalakArArthoM vyApAraH kRtistu liGartha iti siddhamasAdhAraNyaM vyApAramAtraM jalAharaNAdikamapi bhavati tatrApi pacatIti prayogaH syAdityata Aha-phalAnukUleti(74-24) / tathAca jalAharaNaM tu viklittirUpaphalAnukUlo vyApAro na bhavatIti nAtiprasaGgaH / nanvevaM sati pacatItyAdau kRtibodho na syAdityata aah-kRtirpiiti(71-25)| tathAca kRtyAzraya-]rUpegaivAkhyAtArthaH natu kRtitvena / dUSayati niyamata(74 -25) iti / tathAca pacatItyukte pAkAnukUlavyApAravAnityeva vyAkAro vivaraNaM syAt / na tu pAkAnukUlakRtimAniti / kRtitvena vyAkAro na syAdityarthaH / dUSaNAntaramAha-gRhakandareti(75-1) / tathA ca gRhaM kRtaM kandarA akRtA iti vyavahAro na syAt / anukUlavyApAraviSayatvasyobhayatrAviziSTatvAt / atrAzaGkate-na ceti(75-2)| yadi AkhyAtArthaH kRtistadA ratho gacchatotyAdau gamanAnukUlA kRtiH rathe ratho gacchatItyAdAvananvayaH syAt / vyApArasyAkhyAtArthatvaM ratho gacchatItyAdau gamanAnukUlavyApAratvaM varttata evetyarthaH / dUSayati / kAkebhya(75-3) iti / tathAca kAkapadaM lakSaNayA upaghAtaparam evaM ratho gacchatItyAdI kRtirUpo'rthoM yatra na sambhavati tatra vyApAra evArthaH lakSaNayA'nyatra pacatItyAdau kRtirUpaH zakya evArthaH / atrAzaGkate na ceti(75-6) / tathA cAkhyAtArthaH anukUlatvam / yatra pacatItyAdI kRtibudhyate tatrAnukUlena kRtiranumIyate ata eva kRtirUpeNa vyAkAro vivaraNamupapadyate / laDe ti(75-6) lakArArthaH / dUSayati anukuuleti(75-6)| yadi vyApAramAtraM laDarthaH tarhi pacatItyAdau kRti bodho na syAt / anukUlena kRtiranumAtuM na zakyate / anukUlatvasya yatra kRtirnAsti rathAdau tatra sattvena kRtivyabhicAritvAdityarthaH / atrAzaGkate na ceti(75 -7) / evaM sati liGarthaH kRtiH sarvalakArArthastu phalam evaM sati liGarthaH kRtiritya sAdhAraNyaM syAdityarthaH / nanu phalaM dhAtvarthaH / sa cellakArArthastadA dhAtorananvaya eva syAttadA dhAtuyogo vyartha ityata aah-dhaatoriti(75-8)| taditi phalAnukUletyarthaH / evaM sati phalaM Page #172 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 139 lakArArthaH / phalAnukUlo vyApAro dhAtvartha iti dhAtuyogaH sArthaka eva / dUSayati vikalpeti(75- 8) / na dvitIya(55-11) iti / yadi sarvalakArArthaH pAkAdiphalavizeSastahiM yajate ityukte yAgAdiphalavizeSasya lAbho na syAt / kutaH / sarvalakArANAM pAkAdi phalavizeSavAcakatvAt / pratyayArtha vikalpya dhAtvarthamapi vikalpayati / dhAtostviti(75-12) / phalamAtraM phalasAmAnyaM dUSayati / nobhAviti(75-13) tathAca phalAnukUlo vyApAra ityatra phalasyAvazyaM pravezAt upajIvyatvena phale eva dhAtoH zaktirastu natu phalAnukUlavyApAraH / dUSaNAntaramAha-yatheti(75-14) / yadi phalAnukUlavyApAro dhAtvarthastarhi kASThena pacatItyatra pAkaphalAnukUlaM yathA kASThaM tathA pAko'pi bhavatIti kRtvA pAkena pacatItyapi prayogaH syAt / caturtha pakSaM dUSayati / astviti(75-16) / niyojyeti(75--16) niyojyasya yAgakartuH prayojanaM phalaM liGabhihita iti / evaM sati arthabhAvanAyAH bhAvyena sahAnvayaH, bhAvyaM tu svargAdikameva prayojanaM evaM sati svargakAmapadasamabhivyAhArAt yAgena svarga bhAvayediti bhAvyasamanvitabhAvanAjJAnameva pravartakamityarthaH / atrAzaGkate / na ceti(75-19)| yajetetyatra yajipadArtho yAgaH liGa* bhaavnaa| sA bhAvanA prakRtyarddha(tha) evAntaraGgatayA'nveti / kA antaraGgatA nAma pratyayAnAM, pratyayaM prakRtyupari vartate, na tu svargapadopari iti kRtvA prakRtyAnvitasvArthabodhakatvam / evaM sati yAgasya bhAvanAviSayatvAt svargasya bahiraGgatvAt bhAvanAviSayatvaM nAstItyarthaH / sAdhyeti(75-19) / sAdhyaM yAgaH sAdhanaM bhAvanA, prakRtyartha evAntaraGgaH, svargastu bahiraGgaH, kutaH ? aprakRtyarthatvAt / / iSTApattyA pariharati / graammiti(75-21)| grAmaM gacchatItyAdau antaraGgatayA gamanasya bhAvyatve yathA grAmasaMyogasya phalatvam tathAca grAmasaMyogaphalikA gamanabhAvanA / evaM antaraGgatayA yAgasya bhAvyatve svargasyaiva phalatvaM svargaphalatvena vinA yAgasya bhAvyatvAnupapatterini svargaphalikA yAgabhAvanA tajjJAnameva pravartakamiti samudAyArthaH / tathAceti(75-22) / svargaH phalaM yasya evambhUto yo yAgaH tajjanikA yA yAgabhAvanA tadajJAnameva yAge pravartakam / vAkyArtheti(75-23) / yajeta ityatra svargapadasamabhivyAhArAt svargaphalikA yAgabhAvanetyarthaH / bhavatIti(75-23) / svargakAmasya yAge pravRttirbhavatItyarthaH / ___dUSayati bhAvaneti(75-24) / bhAvanA kiM AtmavizeSaguNaH kRtistadrUpA athavA kiM kena kathamiti aMzatrayavatI preraNArUpA padArthAntaraM vA / nAntyaH vakSyamANeSTasAdhanatAjJAnasyaiva pravartakatve tAdRzAMzatrayavatI yA bhAvanA tadjJAnasya pravartakatve Page #173 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe mAnAbhAvAt ityanyatra vistaraH / nAdya ityAha bhAvaneti(75-24) / bhAvanA kRtirUpA kRtijJAnaM kRtAvajanakam / vakSyamANeSTasAdhanatAjJAnaM pravartakamiti / vivRNoti svargeti (75-25) / adhikasyeti(75-25) / aMzatrayavatI bhAvanA yA ityarthaH / nanu iSTasAdhanatAviziSTA yA bhAvanA tajjJAnaM pravartakamastu liGpratyayasya iSTasAdhanatve'pyaupasandA(ndhA)nikI zaktirityata aah-evmiti(76-1)| AkhyAtArtho bhAvanA tadjJAnaM pravartakamiti pUrva pratijJAtam idAnIM tadanyathAtve iSTasAdhanatAvizeSitabhAvanAjJAnasya pravartakatve / pratijJAntarApAto 76-1) nAma nigrahasthAnamityarthaH / siddhaM naH samIhitamityAha-hiteti (76-1) / iSTasAdhanatvamityarthaH / iSTasAdhanatvameva vidhyartha iti nyAyamatam / iccheti(76-2) icchA svarUpasatI pravRttijanikA na tu tadjJAnaM / nanu vastuta icchA viSayastadjJAnaM pravartakaM na tu icchaajnyaanmityruceraahkinyceti(76-3)| iSTatvaM nAma icchAviSayatvam tatra vikalpya dUSayati iccheti(76-3) / icchAviSaye svargAdau icchA vizeSaNamupalakSaNaM vetyarthaH / tatra vidyamAnaM vizeSaNam , avidyamAnamupalakSaNam / icchAyAmapIti(76-3) / pravRttistu icchAviSaye jAyate / evaM sati icchAviSayatvam icchAviziSTe viSaye pravartakaM / viziSTaM ca viSayaH icchA ca / evaM sati icchA icchAyAM pravartikA syAdityarthaH / yathA daNDasya karaNatA ghaTajanakakASThatvena, ghaTajanakakASThatve daNDasya ghaTakAraNatve ghaTasya ghaTe kAraNatvaM syAt / tadvat icchAviziSTam icchAviziSTe pravartakamityukte vizeSaNasyecchArUpatvAt icchA icchAyAM pravartiketyApannam / upalakSaNapakSaM nirAkaroti-na dvitIya(76-4) iti / upalakSyeti(76-4) / icchA upalakSaNam / icchAviSayaH upalakSyaM tasminnupalakSye kimavacchedakamityAha -sukhtvaadiiti'(76-5)| upalakSyaM tu dvividham / ekaM svargAdikamaparaM cikIrSA janakajJAnaviSayaM yAgAdikam / Aye tvAha svargAdIti(76-5) / upalakSyatAvacchedakaM tadviziSTajJAnaM cet pravartakaM tadA sukhatvarUpaM yat svargatvaM tadviziSTajJAnasya pravartakatvamityAgatam / evaM ca sati svargAsAdhanaM yAga iti bhramavataH svargatvaviziSTe svargajJAne'pi yAge na pravartate / etAvatA svargajJAnaM pravartakaM na bhavati kintu svargasAdhanajJAnaM pravartakam / kiJca svargajJAnaM yAge vA pravartakaM svarge vA pravartakaM, nAdyaH, bhinnaviSayatvAt svargaviSayakaM jJAnaM yAge kathaM pravartakam / nAntyaH ityAha phlsyeti(76-6)| siddhaviSayaNI kRtirasiddhamutpAdayati phalasya 9. Here it seems that Gunaratna foliows the M, reading see, note no 2, p. 76 Page #174 -------------------------------------------------------------------------- ________________ 137 vidhivAdaTippanam / cAsiddhatayA kRtiviSayatvAbhAvAdityarthaH / phalaM svargaH sa cAsiddhastasya kRtiviSayatvaM nAsti, vyutpAdyatvAditi idaM sarvam agre nirUpaNoyamasti / kiJca svargatvaviziSTaM svargasAmAnyajJAnaM vA pravartakaM svargatvaviziSTasvargavizeSajJAnaM vA / Adhe svargAdijJAne'pItyanenoktottaratvAt / na hi svargatvaviziSTasvargasAmAnyajJAne svargavizeSajanake yAgAdau niyamena pravartate / nAntya ityaahannugmaaditi(76-7)| tathAca vidhyarthaH ananugata eva syAt / kutracidupalakSya tA'vacchedakaH kazcit svargavizeSaH kutracidanyaH svargavizeSa itikRtvA svargavizeSa upalakSyatAvacchedako na bhavati / upalakSyaM cet yAgAdikam tatra upalakSyatAvacchedakaM yat cikIrSAjanakajJAnaviSayatvaM sadabhiprAyeNAha-na dvitIya(76-7) iti / yathA kAraNatAvacchedakajJAnaM vinA kAraNatA gRhItuM na zakyate evaM cikIrSAjanakajJAnaviSayatAvacchedakagrahaM vinA cikIrSAjanakajJAnaviSayatA nirUpayituM na zakyate / taJca cikIrSAnanakajJAnaviSayatAvacchedakaM yadISTasAdhanatvAdikaM tadA tadeva pravartakamAstAM nirUpyamANatvAditi / sa cikIrSAjanakajJAnaviSayatAvacchedako dharmo'vazyaM nirUpaNIya ityarthaH / sa ca nAstyeveti bhAvaH / nanu iSTatvajJAnaM cikIrSAdvArA pravartakam / cikIrSAyAM tu iSTasAdhanatAjJAnam, upAdAnapratyakSaM ca kAraNam / evaM sati na ko'pi doSa ityruceraah-isstttveti(76-9)| __ atra zaGkate saadhytveti(76-9)| evaM ca kRtisAdhyatve sati icchAviSayatvaM jJAna pravartakaM, sAgaramaNigrahaNaM tu kRtisAdhyaM na bhavatIti kRtvA kRtisAdhyatvaviziSTecchAviSayatvaM sAgaramaNau nAstIti kRtvA na pravRttirityarthaH / duussyti-saadhyteti(76-10)| tadeva kRtisAdhyaM yadiSTasAdhanamiti kRtvA yadi sAdhyatAjJAnamapekSitam tadA iSTasAdhanatAjJAnamapekSitameva / tataH kimityata aah--hiteti(7610)| hitam iSTaM tatsAdhanatAjJAnameva prvttkmityrthH|| ___ nanu kRtisAdhyatAjJAne iSTasAdhanatAjJAnaM nApekSita tena vinA'pi viSabhakSaNAdau kRtisAdhyatAjJAnAdityarucerAha -kicceti(76-12) / tadvizeSaH icchAvizeSaH / sA'pIti(76-13) / iSTatve upalakSaNabhUtA yA icchetyrthH| sA icchA phalasya svargAdeH dhAtvarthasya yAgAdeH / sA'pIti phalaviSayiNItyarthaH / vakturiti (76-13) / pratipAdyasya svapravRttau vakturyA phalecchA tajjJAnaM cet kAraNaM tadA pratipAdyasya vaktRphalecchAjJAnavyatirekeNApi AjJAmAtreNa adhyeSaNAmAtreNa ca yatra pravRttiH tatra tasya vaktRphalecchAjJAnasya vyabhicAreNa vaktRphalecchAviSayatvajJAnasyApravartakatvAt / tdevaah-aajnyeti(76-14)| AjJA'dhyeSaNAtiriktAyA iti tanmAtrayA ityarthaH / evaM ca sati kutracit AjJAmAtreNa pratipAdyasya 1. iSTasAdhanatAjJAnena vinA / Page #175 -------------------------------------------------------------------------- ________________ 1138 nyAyasiddhAntadIpe pravRttiH, kutracit adhyeSaNAmAtreNa, yatra gurvAdInAmAjJA'pi nAsti adhyeSaNA'pi nAsti tatra pratipAdyasya ziSyasya guroretatphalaviSayiNI icchA vartate tatra vaktRphalecchAjJAnasya sattve'pi na tet pravartakam-iti vyabhicArAt AjJA'pi apravartikA, adhyeSaNA'pyapravartikA vaktRphalecchAviSayatvajJAnamapyapravartakam iti niyamo nAstiitikRtvA'nugataM pravattakaM kiJcid vaktavyam / tacca nAsti / pratipAdheti(76-15) pratipAdyasya ziSyasya ye vizeSaNaguNA buddhayAdayaH te manasA gRhyante itikRtvA pratipAdyasya yA phalecchA sA manasaH pratyakSA itikRtvA svaphalecchAbodhArtha vaktRzabdAnapekSaNAdityarthaH / tdbodhketi(76-16)| pratipAdyaphaLecchAbodhakazabdasyetyarthaH / duussnnaantrmaah-astyaashceti(76-16)| AdI jJAnaM tadanantaraM pratipAdhasya icchA tadanantaraM pravRttiH evaM sati jJAnAt icchati prayatate / na ca jJAnAt pUrvam icchAsti itikRtvA svajJAnena yatra pravRttirjAyate tatra pratipAdyaphalecchA nAsti, yaH pravarttate sa pratipAdya eva na bhavati, svajJAnamAtrAdeva kAminIsambhogAdau pravartateitikRtvA kAminIsambhogakartuH pratipAdyatvameva nAsti / tathA ca pratipAdyaphalecchAviSayatvaM na pravartakam / phalaviSayiNI yA icchA tadviSayatvajJAnasya pravartakatvaM nirasya dhAtvarthaviSayiNI yA icchA tadviSayatvajJAnasya pravartakatvaM nirasyati nA'pIti(76-17) / dhAtvarthaviSayiNI yA icchA tadgocaratvaM yAgAderityarthaH / pratipAdyA'bhiprAyeNAha-dhAtvarthasyeti(76-17) / tathAca yAgasya svargasAdhanatvAjJAne pratipAdyasyecchAviSayatvajJAne vidyamAne'pi na pratipAdho yAgAdau pravartate / prayojyeti pratipAdyasya nAma / prtipaadkecchaa'bhipraayennaah-prtipaadketi(76-18)| yatra pratipAdakasya yAgaviSayiNI icchA varttate niyojyasya nAsti tatra niyojyasya yAge prtipaadkecch| viSayatvajJAne vidyamAne'pi niyojyo na pravartate / na tRtIya(76-20) iti / yasya kasyeti pakSa ityarthaH / atiprasaGgAditi(76-20) AtmaghAtakasya viSabhakSaNAdo icchAviSayatvajJAne vidyamAne anAtmaghAtakasyApi viSabhakSaNAdau pravRttyApatteH / etAvatA icchAmAtraviSayatvamiti prathamapakSa nirAkRtya tadvizeSacikIrSA viSayatvapakSaM nirAkaroti / dvitIyo'pi neti (76 20) icchAvizeSacikIrSeti yo dvitIyaH pakSaH so'pi netyarthaH / ___ dUSaNamAha-ukteti(76-20) / atrApi / pratipAdyasya vA pratipAdakasya vA yasya kasyA'pi vetya dinA dUSaNAnAmuktaprAyatvAdityarthaH / saMkalpa(76-22) iti / mAnaso nizcayaH / saMkalpasya pravartakatve saadhkmaah-svprvRttaaviti(76-22)| 1. vaktRphalecchA jJAnam / Page #176 -------------------------------------------------------------------------- ________________ Ca vidhivAdaTippanam / yatra kAminIsambhogAdau paropadeSTA nAsti tatra yA pravRttiH sA svapravRttistasyAM yaddhetutvenAvagatamahaM kAminyA saha bhogaM kuryAmiti mAnasanizcayarUpaM jJAnaM satkAminIsambhogAdau pravRttihetutvena nizcitamataH parapravRttI parakIyazabdAt svasya pAkAdipravRttau tadeva saMkalparUpameva pravRttihetutvenA'numinuyAditi vastugatyabhiprAyeNa / nanu tadanumAnaM pravartakamanumAnaM yathA parazabdAt yA pravRttiH sA saGkalpajanyA pravRttitvAt zabdAnapekSasvArasikasambhogAdipravRttivaditi / athavA saMkalpajJAnasya pravartakatve saMkalpAnumAnarUpaM tajjJAnaM parapravRttI pravartakamastItyarthaH / etadeva vivRNoti / svprvRttaaviti(76-22)| kAminIbhogAdau pravRttau iSTopAyalakSaNaM kAminIsaMsargAdika kuryAmiti saMkalpasya hetutvaM nizcitam / nanu saMkalpazcet hitopAyatAviSayakastarhi hitopAyatAjJAnameva pravartakamAstAmityata aah-sNklpmiti(76-24)| yatra kRtisAdhyatAsandeho nadItaraNAdAvasti tatra hitopAyatA'nusandhAne iSTopAyatAnusandhAne vidyamAne'pi ahaM bAhubhyAM nadItaraNaM kuryAmiti nizcayAbhAvAt nadItaraNAdau na pravRttirataH saMkalpa eva pravartaka ityarthaH / aavshyktvaaditi(77-1)| pUrvoktayukteriti bhAvaH / bAhubhyAM nadItaraNe iSTopA yatvajJAne vidyamAne'pi saMkalpa vinA pravRtterabhAvAt saMkalpasyAvazyakatvAdityarthaH / evaM sati kimityata Aha-zabdajAyAmiti(77-1) / gurvAdizabdena yatra svasya pravRttirjAyate tatrApi saMkalpajJAnasya hetutvam / anumino tiiti(77-1)| anuminuyAdityatra vyAkhyAtam / sa eveti(77-2) saMkalpa ityarthaH / tanneti(77-2) / ahaM kuryAmiti kRtisAdhyatvanizcayo vA kRtyA sAdhayAmi iti, cikIrSArUpo vA, anyadvA / nAdyaH, kRti sAdhyatvanizcaya eva pravartaka iti prAbhAkaramatanirAkaraNenaiva agre'tra vAde nirAkaraNAt / na dvitIya ityAha-saMkalpasyeti(77-2) tadvizeSacikIrSAviSayatvajJAnaM pravartakamityatra yo doSastadoSAkulatvAdityarthaH / nAntya ityAha-atirikta(77-3) iti saMkalpaH icchAvyatiriktaH padArtho nAsti / nanu yadviSayaka jJAne yAgAdau pravRttiH yasmizcAsati na pravRttiH tAdRzajJAnaviSaya eva liGAdyartha ityata Aha -kiJcedamiti(77-4) / yasminniti(77-4) yasmin jAta(77-4) iti svarUpa mat vivakSitaM tadA ca svarUpasati yasmin vidyamAne pravRttirityarthaH : yathA AlokaH cAkSuSabodhe svarUpasanneva kAraNaM na tu jJAtaH evaM svarUpasanneva saMkalpaH pravartakaH na jJAtaH / yasmin jJAta(77-4) iti / yadviSayake jJAne jAte pravRttiH tadjJAnaviSaye vA liGAdyarthaH / dUSayati Adhe(77-5) iti / evaM sati jAnAti icchati prayatate / jJAnena vinA icchA nAsti / icchAM vinA pravRtti Page #177 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe rnAsti-itikRtvA svarUpasatyeva jJAne vidyamAne icchAnantaraM pravRttyA jJAnamapi liGAdyarthaH syAt / yato yasmin jAte pravRttiH sa eva liGAdyarthaH tarhi svarUpasati jJAne jAte icchAnantaraM pravRttyA jJAnamapi liGAdharthaH syAt / tataH kimityata aah-prvrtketi(77-5)| tathA ca liGAdyarthatvena jJAnasya pravartakajJAnaviSayatvApattiH / yo hi liGAdyarthaH sa eva pravartakajJAnaviSayaH / tathA ca jJAnasya liGarthatvena pravartakajJAnaviSayatvApattiH / yasmin jJAte iti dvitIyapakSa nirAkaroti sNklpsyeti(77-6)| saMkalpasya mAnasanizcayarUpatvena cikIrSArUpatvena vA svarUpasata eva pravartakatvAt saMkalpajJAnasyApravartakatvena pravartakajJAnaviSayatvAbhAvena kathaM saMkalpasya liGarthatvam ityarthaH / kathamiti(77-6) saMkalpasya svarUpasata eva pravRttijanakatvAditi / tarhi jJAtaH kathaM pravRttijanakaH kathaM vidhyarthazca / saptamastviti / Adhe(77-7) iti / yadi vakturabhiprAyo jJAnaM tarhi vidhivAkyena vaktRjJAnaviSayakaM zrotuH prayojyasyotpAdanIyaM ttkiidRshmityaah-agnikaamsyeti(77-7)| agnyartha dArumathanaM kuryAdanena vidhivAkyena zroturagnikAmasya vakturdArumathanabhAvanA dArumathanArtha mutsAho mayA jJAta etAdRzaM jJAnamutpAdyam / na caitAdRzaM jJAnaM pravatakamityAha-na ceti (77-8) / agnikAmasya vakturdArumathanaM iSTahetuH zroturmamA'niSTaheturiti svasya dArumathanAdAvaniSTahetutvajJAnadazAyAM tAdRze vaktRjJAne jJAte'pi na prayojyasya pravRttiH / / zaGkate na ceti(77-8)| vakturutsAhaviSayakaM dArumathana mama zrotuH prayojyasyeSTahetuH Aptena vaktrA iSTahetutvena jJAyamAnatvAdityanumAnena dArumathanAdau sveSTasAdhanatAmanumAya tataH zrotuH prayojyasya pravRttirityarthaH / aneneti(77 -9) hetunetyarthaH / hetuH kIdRzaH ? Aptena vaktrA iSTahetutvena jJAyamAnatvAditi / vyabhicAriheturityAha-aniSTeti(77-9) / pratipuruSaM prakRtivaicitryAnmamA'niSTahetu yat tadapi vakturiSTaheturbhavatIti kRtvA tadapi Aptena vaktrA sveSTahetutvena jJAyamAna bhavati, na ca tanmadiSTaheturiti vyabhicAra ityarthaH / tasmAdanenAnumAnena sveSTasAdhanatvamanumAtuM na zakyate / vastutastu pravRttyarthaM sveSTahetutvajJAnasyApekSaNe iSTasAdhanatvameva vidhyarthaH syAnna tu mAptAbhiprAya iti sAram / dvitIya icchArUpamAptAbhiprAyaM duussyti-seti(77-10)| vidhyartharUpA yA AptA'bhiprAyalakSaNecchA sA vaktRvizeSitA vakturicchA kiMvA avizeSitA icchAmAtra vA / ubhythaa'piiti(77-10)| na hi kutrApi prayojyasyeSTahetutvA Page #178 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / jJAne vaktricchAjJAnamAtrAt icchAjJAnamAtrAdvA pravRttirdRSTacaretyarthaH / nanu iSTahetutva na vidhyarthaH yataH mama pAkAdikA meSTahetu ataH pAkAdiH karttavya itISTahetutvasya saha prayogo na syAt tavyapratyayenaiveSTahetutvasya bodhitatvAt / prakArAntareNa pAke iSTahetutve jJAte mayA pAkaH kartavya iti gurorabhiprAyAjJAne guruM prati ahaM pArka kuryAmiti prazno na syAt / tadanantaraM ca bho devadatta ! tvayA pAkaH karttavya iti uttaramapi na syAt / iSTahetutvasya pUrvameva jJAtatvAt / kiM ca yAgAdau vilambena iSTasAdhanatvasya bodhayitumazakyatvAt yAgasyAzuvinAzitvAt tasmAt AptAbhiprAya eva vidhyartha ityata Aha-api ceti (77 - 11) / bhavadbhiriti (77-12) / vidhyarthamAptAbhiprAyaM vadadbhirityarthaH / AptAbhiprAyasya vidhyarthatve'pi dUSaNamastItyAhanUnamiti (77 - 12) | vakturabhiprAyajJAne svasyAniSTahetutvajJAnadazAyAM prayojyo na pravarttate etadeva praznottararUpeNAha - mamedamiti (77 - 13) / tvayA kriyamANaM pAkAdikaM mameSTam iti zabdAt tAdRzAbhiprAyajJAne'pi na prayojyaH pravarttate, kintu praznaM karoti tvayaiva kutaH pAko na kriyate iti praznaM karoti kimityevamiti / mayA pAkaH kimarthaM karttavyaH tvayaiva kuto na kriyate itiprazne prayojakasyottaraM yatastava prayojyasya kRtiH mamepsitA ityanena vakturabhiprAyavizeSajJAne'pi prayojyo na pravarttate yata tadvAkyaviSayasya svasya bhayahetutve sambhAvyamAnatvAt prayojyena / atrApIti (77 - 14) / mamepsiteti abhiprAya vizeSapratipAdake vAkyespItyarthaH / vakturabhiprAyo na vidhyartha ityupasaMharati- idamapIti (77-44) / idaM icchArUpamityarthaH / atra zaGkate na ceti (77 - 14) / AjJAdau icchArthatvaM klRptamiti kRtvA paceta iti liGasthale'pi iccheva liGarthaH / tadanurodheneti / ( 77-15) icchAnurodhena / atrApIti (77 - 15) listhale'pi tatheti (77-15) / liGarthakalpanamityarthaH / 141 dUSaNamAha - saheti (77 - 15) | yadIcchA liGarthaH tadA tava pAkakRtirmamepsiteti tvayA pAkaH karttavya iti saha prayogo na syAt / tavyapratyayenecchoktA IpsitA ityanenApi padena icchokteti saha prayogo na syAt / uddezyateti - (77-18) / icchAviSayatvamityarthaH / icchAmAtreti (77 - 22) icchAsAmAnyam / iccheti- (7722) / icchAmAtraviSayatvAvacchedakaM rUpaM sukhatvAdikaM / cikIrSeti (77-23) / cikIrSAviSayaH pAkaH / cikIrSeti avacchedakarUpaM pAkatvAdikaM tadvattvaM varttate 1. pAke kriyamANe mama dakSiNA gamiSyatIti bhayam / Page #179 -------------------------------------------------------------------------- ________________ 142 nyAyasiddhAntadIpe pAke / iccheti (78 - 1 ) / sukhAdau icchA jAyate tatkAraNIbhUtaM jJAnaM sukhajJAnaM tadviSayatvaM sukhAdau tiSThati / cikIrSeti (78 - 1) / sukhAdau cikIrSA nAstIti cikIrSApadaM pArka kRtyA sAdhayAmIti cikIrSA, tatkAraNIbhUtaM jJAnaM pAko matkRtisAdhya iti jJAnaM tadviSayatvaM pAkAdo varttata ityarthaH / cikIrSeti (78-2) / cikIrSAyAH kAraNIbhUtaM pAko matkRtisAdhya iti jJAnaM tasyA viSayatA pAkAdo varttate, tasyA viSayatAyA avacchedakaM pAkatvAdikaM cikIrNeti kRtijanyatve sati svarUpaM yat pAkAdikaM tajjJAnameva pravartakam / cikIrSati (78 - 4) / cikIrSAjanyA yA kRtiH tajjanyatvam uddezyatvam / sveti (78-4) / yo viSaM na bhakSayati tasya viSamakSaNamaniSTaM bhavati / yo viSaM bhakSayati tasya viSamakSaNamiSTaM bhavati itikRtvA viSabhakSakecchAviSayIbhUte viSabhakSaNe viSNabhakSakasyAniSTha sAghanIbhUte viSAbhakSakasya viSabhakSaNe pravRttiH syAt yathAkathaJcidicchAmAtraviSayatvaM viSabhakSaNe'pi varttate / sukheti (78---5) / icchAmAtraviSayatA triSu varttate tasyA viSayatAyA avacchedakaM sukhatvam duHkhAbhAvatvaM bhogatvaM tadrUpavatvaM sukhAdau varttate itikRtvA sukhAdau pravRttiH syAt sukhAdInAM phalarUpatvena pravRttiviSayatvAbhAvAt / yAti (78-6 ) | yAgAdAvapi icchAmAtraviSayatAvacchedakarUpaM upAyatvaM vA pAkatvAdikaM vA'nyadvA / nAdyaH upAyatvajJAnamAtrAnna pravRttiH / ata eva na dvitIyo'pi pAkatvajJAnamAtrAnna ko'pi pravarttate'nanugamAcca / kodRzo'nanugamaH / pAkatvasya yAge'bhAvAt / yAgatvasya pAke'bhAvAt / antye tvAha-nirvaktumazakyatvAditi (78--6) / yAgapAkAdAvanugatam upAyatvAtiriktam icchAmAtraviSayatA'vacchedakaM rUpaM nAstItyarthaH / atra zaGkate na ceti - ( 78- 6 ) iSTatvaM nAma icchAviSayatvam uddezyatvamiti yAvat / tadavacchedakamiti (78 - 6) | icchAmAtraviSayatAyA yA uddezyatA tadavacchedakamityarthaH / dUSaNamAha-Atmeti (78- 7) / icchAmAtraviSayatAyA yA uddezyatA tadavacchedakam uddezyatvam / evaM ca sati uddezyatAyA avacchedakam uddezyatvameva / cikIrSeti (78- 7) / cikIrSA viSaya [ka]tva jJAnaM cet pravarttakaM tadA cikIrSAdvArA cikIrSAjJAnameva pravarttakamityAgataM, na ca tat sambhavati, cikIrSAviSayasya yad jJAnaM tat cikIrSAdvArA pravarttakaM na tu cikIrSAviSayatvena, cikIrSA - viSayasya jJAnaM pravRttijanakaM jJAnacikIrSAkRtInAM samAnaprakAratvena kAryakAraNabhAvaH, na ca cikIrSAviSayatvaprakArikA kintu pAkatvaprakArikA yena cikIrSAviSayatva [kaM] jJAnaM cikIrSAdvArA pravRttijanakaM syAdityarthaH / 1. uddezyatvaM pAkayAgAdau asti / Page #180 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 143 athApi cikIrSAviSayatva [ka]jJAnasya pravarttakatve dUSaNAntaramAha-a - anyonyeti (78-8) / tameva vivRNoti / yadi cikIrSA vidyate tadA cikIrSAviSayatva[ka]jJAnaM cikIrSAviSayatva[ka]jJAne sati cikIrSA ityarthaH / tadbodha (78 -8) / iti cikIrSA - viSayatva[ka]bodhaH / tasminniti (78 - 9 ) / cikIrSAviSayatva [ka] bodhe satItyarthaH / ananugamAditi (78 - 9 ) / cikIrSAviSayatAvacchedakAnAM yAgatvapAkatvAdonAM ananugatatvAdityarthaH / bhavatu kazcana pAkatvAdyatiriktaH yAgapAkAdAvanugato'tirikte(to) dharma evetyata Aha anugatasyeti / anugato dharmo nivaktumazakya ityarthaH / nanu yAgapAkAdAvanugataM iSTasAdhanatvameva dharmo nirvaktuM zakyate ityata Aha-- zakyatve veti (78 - 10 ) / cikIrSAviSayatAvacchedakaM rUpaM yAgapAkAdAvanugataM yadoSTasAdhanatvaM tadA iSTasAdhanatvajJAnameva pravarttakamastu kimarthaM pravarttakajJAnamadhye cikIrSAviSayatvasya pravezaH / cikIrSAviSayatAvacchedakatvena iSTasAdhanatvasyopajIvyatvAt iSTasAdhanatvajJAnameva pravarttakamastu / iSTasAdhanatvajJAnena viSayatAvacchedakarUpatvajJAnameva na sambhavatItyupajIvyatvamityarthaH / taditi (78 - 10) / iSTasAdhanAjJAnasyetyarthaH / pareccheti (78-11) / viSAbhakSakasya viSabhakSakecchA kAraNIbhUtajJAnaviSaye viSabhakSaNAdau pravRttiprasaGgAdityarthaH / na ca svetivizeSaNaM tathA ca viSAbhakSakasya viSabhakSakasya viSabhakSaNeccheva nAsti svecchAmAtrakAraNIbhUtajJAnaviSayatvaM viSabhakSaNAdau nAstIti nAtiprasaGga ityata Aha- svIyeti (78 - 11) / tathA ca sati icchAmAtra kAraNIbhUtaM yad jJAnaM tadeva svarUpasat icchAdvArA pravRttijanakaM na tu jJAnaviSayatva [kaM ] jJAnamapi pravRttijanakaM yato jJAnajJAnasyApi pravartta - katvApatteH / yathA rajatajJAnaM rajate pravarttakaM na tu rajatajJAnasyApi jJAnaM tadvadatra icchAmAtrakAraNIbhUtaM yat pAkAdijJAnaM tadeva svarUpasat pravRttijanakam / na tu pAkAdijJAnasya tadviSayatvajJAnasya ca pravRttijanakatvam / ata (78 - 12 ) iti / cikIrSAkAraNIbhUtaM yad jJAnaM tatsvarUpasadeva pravRttijanakaM na tu tadjJAnasyApi jJAnaM tadviSayatvasya vA jJAnaM pravRttijanakamityarthaH / tasyaiveti (78-12) / tAdRzAvacchedakarUpasyaiva yad jJAnaM tannirUpayitumArabdhaM tacca cikIrSAkAraNIbhUtajJAnaviSayatAvacchedakaM rUpaM ca nAstyeva / yadISTasAdhanatvAdikaM tadavacchedakarUpaM syAttadA tajjJAnameva pravarttakamAstAmiti pUrvoktameveti bhAvaH / svarUpeti (78 - 13) / na hi pAkasvarUpamAtrajJAnAt pAke pravarttate kRtyamAdhye samudrataraNAdI aniSTasAdhane viSabhakSaNAdau vA svarUpajJAnAt pravRttiH syAdityarthaH / Page #181 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe nanu yena vizeSaprakAreNa pAkAdau cikIrSA jAyate tena vizeSaprakAreNa pAkAdisvarUpajJAnaM yadvarttate tadeva pAkAdau pravartta kamityata Aha svarUpati (7814) / tasyaiveti (78--14) / vizeSaprakArasyetyarthaH / nopAntya (78-14) iti / zrame pAkAdicikIrSAjanyakRtisAdhyatvaM vartate pUrva pAke kRtisAdhyatvajJAnAt pAke cikIrSA jAyate tayA cikIrSayA pAkAnukUlA kRtirutpadyate / tayA ca kRtyA pAka utpadyate / tayA ca kRtyA madhye zramo'pi utpadyate iti zrame'pi pravRttiH syAdityarthaH / zramasya duHkharUpatvenA'niSTaphalarUpatvena ca pravRttiviSayatvAbhAvAdityarthaH / dUSaNAntaramAha-cikIrSeti (78-15) / cikIrSA svarUpasatI pravRttijanikA na tu tasyAH jJAnaM, cikIrSAjanyakRtisAdhyatvajJAnasya pravRttijanakatve cikIrSAjJAnamapi pravRttijanakamityAgatamityarthaH / yathA rajatatvaviziSTarajatajJAnasya pravartakatve rajatatvasya vizeSaNatayA rajatatvajJAnamapi pravartakaM tadvadanApItyarthaH / cikIrSAviSayatvajJAnasya pravartakatve cikIrSAyA viSayatve cikIrSAyA vizeSaNatvena cikIrSAjJAnasyApi pravartakatvaM syAdityarthaH / matkRtIti (78-17) / matkRtisAdhyo yo yAgastena sAdhyaH svarga iti jJAtvA yajamAnasya yAge pravRttiH / idamiti(78-28) kRtisAdhyatvameva / pareSAmiti (78-18) prAbhAkarANAm / kAryatApadena kRtimAdhyatvamucyate prAbhAkaraiH / svapravRttAviti (78-18) svasya kaaminiismbhogaadii| idameveni (7819) / idaM kRtisAdhyatvam / __ nanu kRtisAdhyatvajJAnasya pravartakatve bAlasya stanapAne pravRttirna syAt tadAnImutpannasya bAlasya stanapAnapravRtteH pUrvaM kRtisAdhyatvajJAnAbhAvAt ityata AhabAlasyApIti (78-19) / evaM ca sati kAryAt kAraNAnumAnam / pUrvoktayuktyA kRtisAdhyatvajJAnasya kAraNatve siddhe iyamapi bAlasya stanapAne pravRttiH kRtisAdhyatvajJAnarUpakAraNajanyA pravRttitvAt, matpravRttivat iti bAlasya kRtisAdhyatvajJAnamunnIyate / tacca yadyapyanubhavarUpaM nAsti tathApi jIvanAnyathA'nupapattyA saMskAravazAt smRtirUpamunnIyate ityarthaH / __ zaGkate naceti-(78-20) / yathA daNDasAdhyaghaTasAdhyajalAharaNam atra jalAharaNe ghaTasAdhyatve bodhite jalAharaNasAdhanatvamapi ghaTe bodhyate / evaM ghaTe daNDasAdhyatve bodhite daNDe'pi ghaTasAdhanatvam / tadvat svarge yAgasAdhyatve bodhite yAge'pi svargasAdhana[tvam bodhyate ityarthaH / yuktimAha-samAneti (7820) / yathA ghaTAbhAva ityatra ghaTasya pratiyogive labdhe abhAve'pyanuyogitvam Page #182 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 145 samAnasaMvisaMvedyatayA, tadvadatra yAge samAnasaMvisaMvedyatayA svargasAdhanatvaM budhyate / budhyatAM svargasAdhanatvaM tathApi matkRtisAdhyasvarga ityeva jJAnaM pravartakamityata Ahavinigamaneti--(78-20) / yAgasAdhyatvasvargasAdhanatvayonisyAvizeSe yAgasAdhyatvajJAnameva kAraNamityatra niyAmakAbhAvaH / dUSayati smaaneti-(78-21)| ghaTA bhAva ityatra ghaTasya pratiyogitve buddhe abhAve'pyanuyogitvaM budhyate / pratiyogitvAnuyogitvayoH parasparanirUpyatvena tadbhAne tabhAnasyAvazyakatvAt samAnasaMvisaMvedyatvam , na ca yAgasAdhyasvarga ityatra svarge sAdhyatve labdhe yAge svargasAdhanatvaM labhyate kintu yAgasAdhyo yaH svargastatpratiyogitvaM yAge labhyate na tu svargajanakatvam / janyatvajanakatvayoH parasparaM nirUpyatvabhAvAt / pratiyogitvAnuyogitvayoH parasparaM nirUpyatvaM varttate itikRtvA tadbhAne tabhAnAdityAvazyakatvAt / etadeva vivRNoti-yAga (78-21) iti / natviti-(78-22) yAgasAdhyasvarga ityatra yAganiSThasvarganirUpitaniyatapUrvavRttitvabodhakasAmagrayabhAvAt kintu svarganiSThaniyatottarabhAvapratiyogitvamityarthaH / atra zaGkate nanviti (87-23) / yadi yAgasAdhyaH svarga ityatra svargasAdhanatvaM yAge svargasAdhanaM yAga ityatra yAgasAdhyatvaM svarge cenna budhyate tarhi ghaTasAdhanaM daNDa iti vAkyAt prathamata eva daNDe ghaTasAdhanatvajJAnAd ghaTArthI daNDe pravartate evaM svargasAdhanaM yAga iti prathamata eva yatra jJAnaM tatra svargasAdhanatvajJAnAdeva svargArthI yAge pravarttate itikRtvA yAgasAdhyatvajJAnavyatirekeNApi svargasAdhanatvajJAnAt yAge pravRtteH yAgasAdhyatvajJAnaM vyabhicAri tatra svargasAdhanaM yAga ityatra yAge svargasAdhanatve labdhe yAgasAdhyatvamapi svarge labhyate samAnasaMvitsaMvedyatvAt / tarhi yAgasAdhyaH svarga ityatrApi svarge yAgasAdhyatve labdhe yAge svargasAdhanatvaM samAnasaMvisaMvedyatayA labdhaM zakyate iti svargasAdhanatvajJAnamapi pravartakaM syAditi bhAvaH / nanu ghaTasAdhanaM daNDa iti vAkyAt ghaTArthino daNDe pravRtti - styeva ityata Aha-tatreti / ghaTasAdhanaM daNDa iti jJAnAt ghaTArthino daNDe yA pravRttiranubhavapiddhA sA na syAt / kimiti (78-24) / kiM zabdaH kaTAkSe / tadjJAnAditi / ghaTasAdhanaM daNDaH svargapAdhanaM yAga iti jJAnAdityarthaH / dUSayati ApAtata (78-24) iti / prathamataH ghaTasAdhanaM daNDa iti jJAnamAtrAdeva ghaTArthino daNDe pravRttistyeiva kiM tahastyata Aha---kiMtviti (78-24) / ghaTe sAdhanaM daNDa iti jJAnAnantaraM daNDasAdhyo ghaTa iti jJAnamavazyamutpadyate tena ca Page #183 -------------------------------------------------------------------------- ________________ 146 nyAyasiddhAntadIpe pravarttate ityarthaH / atra zaGkate-tatreti (78-25) / ghaTasAdhanaM daNDa iti jJAnaM Ayate yatra tatra tadjJAnAnantaraM daNDasAdhyo ghaTa iti jJAnamavazyaM jAyate atra kiM niyAmakamityarthaH / samAdhatte zUNviti (78-26) / tavApi naiyAyikasyApi kRtijanyatvaM kRtyajanye pravRttirna bhavatItyupajIvyaM bhavati, evaM ca pravRttyarthakRtisAdhyatvajJAne ubhayorvAdinorAvazyake sati duHkhasAdhane pravRtterabhAvAt yAgasAdhyaH svarga iti yAgasAdhyatvameva viSayatAvacchedakaM na tu svargasAdhanatvam ubhayasiddhaM yat kRtisAdhyatvaM tadapekSayA sAdhanatvasya vijAtIyatvAt / sAdhyatvasya samAnajAtIyatvAt sAdhyatvamevAvacchedakaM na tu sAdhanatvam / kRtisAdhyatvamityatra sAdhyatvApekSayA sAdhanatvasya vijAtIyatvAdityarthaH / tatreti (78-25) kRtisAdhyatve / aniSTasAdhane pravRttiprasaGgavAraNArtha vizeSaNAntaramiti / iSTasAdhanatvaM svasAdhyeSTakatvaM vA / vizeSaNAntarayojanA yathA kRtisAdhyeneSTaM sAdhyaM athavA kRtisAdhyam iSTasAdhanam iti vizeSaNAntara kalpanIyamityarthaH / tatreti (78-26) / vizeSaNAntarakalpane Avazyake sAdhyatvameva vizeSaNamavazyaM kalpanIyamityatra yuktimAha-klaptamiti (79-1) / gauravAditi (79-2) / kRtisAdhyatvamityatra sAdhyatvApekSayA sAdhanatvasya vijAtIyatvena gauravAdityarthaH / prathama (79-2) iti / sAdhyatvamevetyarthaH / nanu sajAtIyatvamAtraM sAdhyatvavizeSaNaprakSepe na niyAmakamityata Aha-idamiti (79-2) pareSAmiti (79-3) prAbhAkarANAm / aNuriti (79-3) / sajAtIyatvamAtram / adhyavasAya (79-3) iti / kRtisAdhyatve vizeSaNaprakSepakaram / tasmAt kRtisAdhyatve sAdhyatvameva vizeSaNaM deyam / na tu sAdhanatvaM, tasya vijAtIyatvAt / ' atra zaGkate-na ceti ((79-4) / jJAnecchAkRtInAM samAnavizeSyakatvAt yadvizeSyakaM jJAnaM tadvizeSyakA icchA tadvizeSyikaiva kRtiH yathA kapAlaM ghaTasAdhanam iti kapAlavizeSyakaM jJAnaM tadanantaraM kapAlaM ghaTavattayA kRtyA sAdhayAmi [iti kapAlavizeSyakA cikIrSA tadanantaraM kapAlavizeSyakA kRtiH kRtisAdhyena sAdhyaM phalam iSTam iti phalavizeSyakajJAnAt kathaM sAdhanavizeSyakA pravRttirityarthaH / kintu phalavizeSyakaiva pravRttiH syAdityarthaH / sAdhanasyeti (79-4) / jJAnecchAkRtInAM na samAnavizeSyatvena kAryakAraNabhAvaH kintu samAnaviSayatvena / evaM ca sati kRtisAdhyayAgarUpasAdhanasAdhyaH svarga iti jJAnAt pravartate / etasmin jJAne tu sAdhye sAdhanasya prakAratayA viSayatvena phalavizeSyakamaSi jJAnaM sAdhanaviSayakaM bhavatyeva tena phalavizeSyakena sAdhanaviSayakena sAdhanavizeSyakA pravRttirbhavatyevetyarthaH / tadviSayatvAditi (79-5) / sAdhaniidatyarthaH / vizeSyatvasyeti (79--5) pravRttau samAnaviSayatvaM jJAne Page #184 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 147 chayostatra na tu samAnavizeSyatvaM gauravAdityarthaH / tuSyatu durjana itinyAyena samAnavizeSyatvena jJAnecchAkRtInAM bhavatu kAryakAraNabhAvastathApi nAnupapattirityAha-kRtIti (79-5) / svargeti (79-6) / svargaH sAdhyaM yasya atra sAdhanavizeSyakameva jJAnaM sAdhanavizeSyakaiva pravRttiriti samAnavizeSyakatvamapi jJAnapravRttyoH sulabham itikRtvA jJAnapravRtyoH samAnavizeSyakatvena kAryakAraNabhAvaH / samAnavizeSyakatvam ekavizeSyakatvamiti yAvat , yadeva jJAne vizeSyaM tadeva pravRttau vizeSyaM yadeva pravRttau vizeSya tadeva jJAne / kRtisAdhyo yAgaH svargasAdhaka etasmin jJAne yAge vizeSye kRtisAdhyatvaM svargasAdhyatvaM ca vizeSaNadvayam / pravartakajJAnakhaNDanavAdI dUSayati / yatheti (79-7) / kRtisAdhyo yAga ityatra sAdhyatvasya samAnajAtIyatayA svarganiSThayAgasAdhyatvamevAtiprasaGgavAraNArtha pravezyate na tu svargasAdhanatvam , sAdhyatvApekSayA vijAtIyatvAt , iti tava prAbhAkarasya sAdhyatvapraveze sAjAtyaM sAdhakaM tathA mamApi naiyAyikasya kRtisAdhyo yAga ityatra yAge kRtisAdhyatvaM vizeSaNaM tena kRtisAdhyatvena vizeSaNena saha samAnAdhikaraNameva [iti] atiprasaGgavAraNArtha svargasAdhanatvarUpaM vizeSaNaM pravezanIyam / na tu svarganiSThayAgasAdhyatvaM, yAganiSThena kRtisAdhyatvena svarganiSThayAgasAdhyatvasya vyadhikaraNatvAt / kRtIti (79-7) / yAganiSThA yA kRtisAdhyatA tadrUpasya prakArasyetyarthaH / sAdhanasveti (79-8) / yAganiSThasvargasAdhanatvamiti bhAvaH / upasaMharati-tathA ceti (79-8) / sAdhyasAdhanajJAnasyeti ko'rthaH / kRtisAdhyo yAgaH svargasAdhanam iti jJAnasyetyarthaH / natviti (79-9) / matkRtisAdhyasya yAgasya svargaH sAdhya iti jJAnasyetyarthaH / nanu prAbhAkaro vadati-mama yAganiSThakRtisAdhyatvena sajAtIyaM svarganiSThasAdhyatvaM vyadhikaraNamapyatiprasaGgabhaGgArtha pravezanIyamiti mama sAjAtyaM niyAmakam / tava yAganiSThena kRtisAdhyatvena samAnAdhikaraNaM svargasAdhanatvaM sAdhyatvena vijAtIyamapi atiprasaGgabhaGgArtha pravezanIyaM sAdhanatvapraveze sAmAnAdhikaraNyaM niyAmaka tathAca mama sAjAtyaM niyAmakaM tava sAmAnAdhikaraNyaM niyAmakam ubhayoH pakSayorniyAmakAvizeSAt na tava samIhitasiddhirityata Aha-kinceti (79-9) / yadi kRtisAdhyatvaM vizeSaNamupajIvyaM te tadA'vizeSo bhaviSyati / tadeva nAzrIyate ityAha-api tviti (7910) / kRtiH sAdhanaM yasyetyarthaH / zeSAdveti kaH / tathAca yAganiSThakRtisAdhanakatvaM yAganiSThaM yat svargasAdhanatvaM tat samAnAdhikaraNamapi bhavati sajAtIyamapi bhavati iti mama naiyAyikasya sAmAnAdhikaraNyasAjAtyAbhyAM tava prAbhAkarasya sAjAtyamAtrAt Page #185 -------------------------------------------------------------------------- ________________ 148 nyAyasiddhAntadIpe sAdhanatvapraveze vizeSa ityAha--tathA ceti (79--11) / adhyavasAyakara (79--11) iti nizcayakara iti / nanu prAbhAkaro vakti mamApi kRtisAdhyo yAgaH svargasAdhakaH / atra yAganiSThena kRtisAdhyatvena yAganiSThaM svargasAdhakatvaM samAnAdhikaraNamapi bhavati sajAtIyamapi bhavati iti kRtvA mamApi sAjAtyasAmAnAdhikaraNyAbhyAM ca vizeSastulya ityata Aha--ubhayatreti (79--11) / tava sAdhyatve dattapadam / mama naiyAyikasya sAdhanatve dattapadam / yathA tava matkRtisAdhyo yAgaH svargasAdhakaH, mama maskRtisAdhanako yAgaH svargasAdhanaM, tava ubhayatra sAdhyatvapravezAnmama ubhayatra sAdhanatvapravezAnnaikapakSasvIkAra ityarthaH / / ...nanu prAbhAkaro vakti-tava naiyAyikasya na samIhitasiddhirityata Aha--atra tviti / pUrvapakSiNo vinigamanAvirahe na kApi kSatirityarthaH / iSTasAdhanatAjJAnaM pravatamiti naiyAyikamataM vaNDayati / nanvevamiti (79--13) / asAdhye samudrataraNAdAviti / kRtIti (79-14) / kRtisAdhyatve sati iSTasAdhanatvamityarthaH / pUrvapakSI vadati neti (79--14) / anyeti (79--14) / svakRtyasAdhye anyakRtisAdhye kArIryAdI kRtisAdhyatve sati iSTasAdhanatvAt kArIrI kartumasamarthasyApi pravRttiH syAdityarthaH / atra zaGkate svakRtIti (79--15) / tathAca svakRtisAdhyatve sati iSTasAdhanatvam / kArIroM kartumasamarthasya kArIro svakRtisAdhyaiva / neti(79--15)| nakArImatiprasaGga ityarthaH / dUSayati svakRtIti (79--16) / svakRtisAdhye viSabhakSaNAdo anyeSTasAdhane strA'niSTasAdhane pravRttiprasaGgAt ityarthaH / atra zakate iSTatva miti (79-16) / tathAca svakRtisAdhyatve sati sveSTasAdhanatvamiti svAniSTasAdhanam, anyeSTasAdhanaM tu na sveSTasAdhanamityarthaH / dUSayati-tathAbhUteti (79-17) / tathA vA'totabhojanasya svakRtisAdhyatve sati sveSTasAdhanatvAt tatra pravRttiprasaGga ityarthaH / nanu vidyamAnatvamapi vizeSaNamityata Aha-tathAbhUteti (79 -17) / svargasAdhanatva kRtisAdhyatvayorityarthaH / sAdhyatvaM vidyamAnapAgabhAvapratiyogitvaM, sAdhanatvaM vidhamAnaprAgabhAvApratiyogitvam / tayorvirodhenaikatrAvasthAtumazakyatvAt ityarthaH / patadeva vivRNoti-nahIti (79-18) / uttarabhAvI(79-18)ti vidyamAnaprAgabhAvapratiyogipUrvabhAvoti vidyamAnaprAgabhAvApratiyogItyarthaH / nirUpaketi (79-19) / tathAca yat yasya sAdhyaM tattasya sAdhanaM na bhavati / yathA ghaTaH kapAlasya sAdhyaH kapAlasya sAdhanaM ca na bhavati, ekanirUpyatvena sAdhyatvasAdhanatvayorvirodhAt / kapAlasya sAdhyo jaThAiNaya sAdha samiti nirUpabhedenAvirodha ityarthaH / Page #186 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / dUSayati pUrveti (79-19) / nirUpakabhedenAvirodhe'pi sAdhyatAdazAyAmekasmin sAdhanatvam nAsti, sAdhanatAdazAyAM sAdhyatvaM nAstItyekasminnekakAlAvacchedena sAdhyatvasAdhanatvayorvirodhAt pUrvadoSAparihAra ityarthaH / sAdhyatvA'nantarbhAvena zaGkate-svakRtIti(79--19) / atra jJAne sAdhyatvaM na viSaya iti kRtvA sAdhyatvasAdhanatvayorna virodha iti / svakRtivyatirekeNa yanna sidhyati sveSTasAdhanaM ceti jJAnAt (79-20) pravRttiH / naitaditi (79--20) / virodhadoSo nAsti / sAdhyatvasAdhanatvayorvirodhalakSaNo doSo nAstItyarthaH / alpa (79--20) iti / madhuviSasaMpRktAnnabhojanaM tRptirUpeSTasAdhanaM bhavati bahvaniSTaM yanmaraNaM tatsAdhane bhoktuH kRtivyatirekeNa na sidhyati, tRptirUpeSTa sAdhanaM bhavati tatra pravRttiH syAdityarthaH / nanu balavadaniSTA'nanubandhitvamiSTe vizeSaNaM tathA ca madhuviSaptampRkAnnabhojanasyeSTasAdhanatve'pi balavadaniSTAnanubandhISTa sAdhanatvaM nAsti kintu maraNa sAdhanatvAt ityarucerAha-kiJceti (79-21) / yaditi (79-21) / yadiSTaM prati sAdhanaM tadiSTaM kiM vivakSitamiti yojanA / iSTatvameva nirvaktumazakayamityarthaH / atra zaGkate vartamAna (79-21) iti / tathAca vartamAnecchAviSayatvam asiddhasya vastunaH, na tu siddhasya tena asiddhaM yat phalam iSTaM tatsAdhanatAjJAnAt tatsAdhane pravRttirbhaviSyatItyarthaH / dUSayati / iccheti (79-22) / icchAviSayam iSTaM tatsAdhanatAjJAne icchA 1 viSayaH 2 sAdhanaM 3 trayANAm iSTasAdhanatAjJAnaviSayasAdhanayorjJAnamiva icchAjJAnasyApi 'kAraNatvaprasaGgAt / kAraNIbhUtajJAnaviSayatvasya triSu tulyatvAt / atra gUDhAbhisandhiH zaGkate / iccheti (79-22) / tathAca icchAviSayatA sukhAdau vartate tasyA icchAviSayatAyAH avacchedakarUpaM sukhatvaM tadvattvaM sukhAdo vartate / pratItiniM / dUSayati tatvAditi (79-23) / icchAviSayatAvacchedakarUpavattvamityatra icchAyA vizeSaNatvena jJAnaviSayatvAt icchAjJAnasyA'pi kAraNatvaM syAdityarthaH / amiprAyamudghATayati iccheti (79-23) / icchAyA upalakSaNatvena jJAnaviSayatvaniyamo nAsti itikRtvA icchAjJAnaM pravartakaM na, upalakSaNasya kriyAnvayaniyamo nAsti / yathA kurukSetre gato'tra gamanAnvayi kSetrameva na tu kuravaH kurUNAmavidyamAnAnAmapi kSetrAntarAdvayAvartakatvamasti / tadvadviSaye icchopalakSaNam upalakSaNatvAdeva jJAnaviSayatvaniyamo nAstIti necchAjJAnaM pravartakamityarthaH / 1. yathA viSayasAdhanayoni pravartaka tadvadicchAjJAnamapi pravartaka bhaviSyati / Page #187 -------------------------------------------------------------------------- ________________ 150 nyAyasiddhAntadIpe dUSayati svargeti (79-24) / svargAdiko viSayaH upalakSyaH / tasmin icchopalakSaNam / na ca svargAdAvupalakSye svrgaapvrgsaadhaarnnmuplkssytaavchedkmnugtmstiityrthH| svargApavarga ityatra bhAvaparo nirdezastena svargatvasyApavargavaikasyopalakSyeSu svargApavargAdiSu ekasyAbhAvena ananugamAdityarthaH / tacceti (80-1) / iSTasAdhanatAjJAnamityarthaH / yato jJAnasya pravRti prati yA kAraNatA sA icchAdvAraiva / iSTasAdhanatAjJAnasya icchAjanakatve doSamAha-vyabhicArAditi (80-2) / vyabhicArameva vivRNoti tathAhIti (80-3) / tasyeti (80-3) / iSTasAdhanatAjJAnasya icchAmAtraM vA janyam athavA cikIrSA vetyarthaH / janyeti (80-3) / janyA yA icchA tasyA vizeSazciko rUpaH / upAyeti (80-4) / iSTasAdhanatAjJAnam / svarga (80-4) iti / svargabhogayoH svata eveSTarUpatvena iSTasAdhanatvAbhAvAt / dvitIye'pi vyabhicAramAhasvargAdAviti (80-5) / kRtisAdhyatvaprakArikA yA icchA sA cikIrSA / sA ca svarge bhoge ca iSTasAdhanatAjJAnavyatirekeNApi tiSThati / nanu kRtisAdhyatvaprakArikA kRtisAdhyakriyAviSayiNI icchA sA cikIrSA, svargAdau yA kRtyA sAdhayitumicchA sA yadyapi kRtisAdhyatvaprakArikA tathApi sA kRtisAdhyakriyAviSayiNIcchA na bhavati, kutaH / svargAdInAM kriyArUpatvAbhAvAt / kriyA hi svopAdAnagocarakRtijanyA / na ca svargAdyupAdAnamAtmA, tadgocarA kRtirasti vyApakAnAM nityAnAM janyakRtiviSayasvAbhAvAdityarucerAha-kiJceti (80-7) / iSTeti (80-7) / nityAnAM sandhyAvandanAdaunAM iSTAbhAvAt, kintu pratyavAyanimittamAtrArthatvAt / nanu nityAdau pratyavAyanivRttireveSTaM phalaM tatsAdhanatvaM bhaviSyati ityarucerAhana kalajamiti (80-8) / kalajaM phalamityeke / kalajaM dagdhamannamityeke / kalajaM mAMsamityapare / na kalajaM bhakSayedityatra bhakSadhAtorupari itpratyayo liG,tasyArthastanmate naiyAyikamate iSTasAdhanatvam / atra ca naJA kasya niSedhaH kriyate ? na kalaJjabhakSaNasya tasya satvAt / kaJjabhakSaNaM nAstIti niSedhaH kartuM na zakyate'vyutpattezca prakRtyarthasya pratyayArthAnvitatvAt / tasmAd vidhyartho yastanmate naiyAyikamate iSTasAdhanatvaM tasyaiva niSedhaH karttavyaH / upAyateti (80-8) iSTasAdhanatvavidhipakSe / astu iSTasAdhanatvameva niSedhyaM ko doSa ityAha-iSTeti (80-9) / bAdhaM vivRNoti-na hIti (80-9) / tathAca kalaJjabhakSaNasya tRptirUpeSTasAdhanatvena na nA niSedhaH kartu zakyate ityarthaH / kizciditi (80-10) kalaJjabhakSaNasya tRptirUpeSTasAdhanatvAdityarthaH / Page #188 -------------------------------------------------------------------------- ________________ vidhavAdaTippanam / - 151 atra zaGkate / paryudAseti - ( 80 - 10 ) / yathA asurA avidhA ityaMtra paryudAsanA suravirodhino devAH vidyAvirodhinI avidyA yathopasthApyate tadvat anenApi paryudAsanajA na kalajaM bhakSayedityAdinA iSTavirodhi aniSTaM tatsAdhanatvaM narakapAtAdi bodhyate ityarthaH / na kala bhakSayediti paryudAsanaJ eva na bhavatIti / dUSayati--neti ( 80 - 11) / atra detumAha - asamastatvAditi (80-11) asurA avidyetyatra samastatvAt sa paryudAsanaJ, ayaM na kalaJjam ityAdiko naJ na samastaH / paryudAsaM khaNDayitvA niSedharUpatve sAdhakamAha - kriyeti (80-11) na ghaTo'stItyAdivat kriyAnvayitvAt niSedharUpaH / atra zaGkate na ceti (80-11) kalaJjabhakSaNasya narakasAdhanatvena balavadaniSTAnanubandhi yadiSTaM tatsAdhanatvaM niSidhyate yataH kalaJjabhakSaNAt tRptirUpaM yadiSTaM tadbalavadaniSTaM yannarakarUpaM tadanubandhi tatsambandhijAtamato balavadaniSTAnanubandhISTasAdhanatvaM niSidhyate / dUSayati- bhavediti ( 80 - 12 ) / evamarthaM vivRNoti yadIti (80 - 12 ) / it pratyayasya vidhestvanma te iSTasAdhanatvamarthaH / na tu balavadaniSTAnanubandhitvaM itpratyayArthaH yena balavadaniSTAnanubandhitvasya niSedho bhavet / mama prAbhAkarasya kAryatvaM vidhiH iSTasAdhanatvaM vidhireva neti na doSaH / . , nanu yadi naJA balavadaniSTAnanubandhISTasAdhanatvasya niSedho na bodhyate tadA kalaJjabhakSaNAdeH kAryatvavidhipakSe niravakAzA pravRttiH syAt, kAryatvasya tatrApi vidyamAnatvAdityata Aha- kintu ( kiJce ) ti ( 80 - 13) / tathAca kAryatAvidhipakSe prAbhAkarANAM balavadaniSTAnubandhitvapratisandhAnaM varttate tadeva pravRttipratibandhakaM taccAgre nirUpaNIyamiti bhAvaH / atra zaGkate naiyAyikaH / nanviti (8014) / etAvatA iSTasAdhanatvasya vidhyarthatvakhaNDanena tava kAryatvaM vidhyartho na - siddha: / na ca pratibandI adUSaNamityata Aha- etAvadeveti (80 - 15) | mama yathA iSTasAdhanatvaM vidhyartho na bhavati uktadoSAt kalaJjabhakSaNe tRptirUpeSTasAdhanatvasya vidyamAnatvAt tathA tava kAryatAvidhyarthavAdinaH kAryatvamapi vidhyartho na bhavati uktadoSAdityeva mamApi sAdhyaM mama pratibandheva sAdhyA / prakRte (80 - 15 ) iti / iSTasAdhanatvavidhipakSe pratibandheva sAdhyA / ayamarthaH / yathA tava kAryatvamAtraM vidhiH kalaJjabhakSaNAdau kAryatvasya niSedhaH kartuM na zakayate itikRtvA vakSyamANakAryatvavizeSasya naJA niSedhaH, sa ca vizeSaH balavadaniSTAnubandhitvapratisandhAne sati tasya kAryatAvizetrasya niSevaH kartuM zakayata eva tathA Page #189 -------------------------------------------------------------------------- ________________ 152 nyAyasiddhAntadIpe mamApi naiyAyikasya balavadaniSTAnubandhitvapratisandhAnadazAyAm iSTasAdhanatAvizeSasya niSedhaH kartuM zakyata eva ityApAtataH / prAbhAkaro vadati kAryateti (8015) / manmate vakSyamANAnumAnajanyapravartakajJAnaviSayobhUtaM yat kAryatvaM sa eva vidhyarthaH / tasya niSedhaH kartuM zakyata eva / tvanmate iSTasAdhanatvamAtraM vidhyarthaH tasya ca niSedhaH kartuM na zakyata iti bhAvaH / abhiprAyeti (80-15) pUrvoktayukteriti bhAvaH / cikIrSeti (80-16) / jIvanayoniprayatnasAdhye prANapaJcakasaJcAre kRtisAdhyatvalakSaNaM kAryatvaM vartate iti kRtvA kAryatvajJAnAt prANapaJcakasaJcAroddezena prANavahanADISu pravRttiH syAt ityatiprasaGgavAraNArtha cikI(janyatvaM vizeSaNamityarthaH / __ atra zaGkate / na ceti (80-17) / tathAca kRtisAdhyatve cikIrSAvizeSaNaM tathAca vizeSaNatvena kRtisAdhyatvarUpavizeSyajJAnavat vizeSaNarUpA yA cikIrSA tadjJAnasyApi pravartakatvaM syAdityarthaH / samAdhatte / tasyA (80-17) iti / kRtI cikIrSA na vizeSaNaM yena tadjJAnasya pravartakatvaM syAt / kintu kRtivizeSe cikIrSA upalakSaNam / nanu ko'sau kRtivizeSa ityata Aha- tasya ceti (80-18) / kRtivizeSasya AkhyAtumazakayatve'pi avazyaM svIkartavyatvAt / yuktimAha-guNeti (80-18) / tathAca-guNyatiriktA guNA rUpAdayo na santi, dravyAtiriktA jAtirnAsti iti guNanAtyanaGgIkAravAdinAmapi andhena dravyaM gRhyate / nIlaH pIta iti nirNetuM na zakyate / iti bhinnabhinnaprayojanAnurodhAt nIlAdayasteSAmanubhavasiddhAH / tathaiva kRtivizeSaH sarvatra kRtimAtre cikIrSA na kAraNaM yatra kRtivizeSe cikIrSA kAraNaM sA eva kRtiH cikIrSayA upalakSyate ityarthaH / vipakSe bAdhakamAha-anyatheti (80-19) / nanu prayatnamAtra eva cikIrSA kAraNamastu ityata Aha-prayatnamAtra (80-20) iti / jIvanayoniprayatne cikIrSAyA. vyabhicArAt / suSuptau zvAsAnuzvAsaprayatne cikIrSAyA abhAvAt / ayaM vyabhicAraH / evaM sati guNa jAtyanaGgokAravAdinAM cikIrSA kAraNatayA kRtivizeSo'nubhavasiddhaH kiM punarguNa jAtivAdinAM kRtivizeSo'nubhavasiddha eva / caraNeti (80-20) yuktiprasAra eva nAsti / . upasaMharati tathA ceti (80-21) / prAbhAkaramate / tasyeti (80. 22) kRtisAdhyatvasya / nanu kiM lAghavamityata Aha-svargeti (80-22) / 1. guNajAtyanajhIkAravAdinAm / Page #190 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / tathAca kRtisAdhyeSTasAdhanatvaM na svargApavargasAdhAraNam / kutaH, svargAdInAm iSTasAdhanatvAbhAvAt / kRtivizeSa sAdhyatvaM tu svargApavargasAdhAraNamiti lAghavam / / - atra zaGkate / na ceti (80-23) / zrame'pIti (80-23) / kRtivizeSasAdhyatvaM zrame'pi vartate / pAkAnukUlakRtivizeSeNa pAcakasya zramo'pi jAyate na tu zramArthamanyaH kRtivizeSo'pekSyate / samAdhatte zramasyeti (80-23) / tathA ca zramo na cikIrSAjanyakRtitvarUpeNa kRtivizeSasAdhyaH / vyabhicAramAha-dveSeti (80-24) / zatrau sarpa vA / dveSaprabhavanivRttiprayatnAdapi zramo'pi jAyate / ata eva palAyanAdau zramajanyasya svedalakSaNasya phalasyAnubhavasiddhatvAt / tathA ca na zrame'pi pravRttiprasaGga iti bhAvaH / atra zaGkate na ceti (80-24) / atItabhojanAdau bhojanatvena pravRttiprasaGgaH, atItabhojanatvena vA / Adhe tvAha sAmAnyata (80-25) iti / iSTApAdanAditi (80-25) / atItabhojanAdau bhojanatvena rUpeNa pravRttirvatata eveti / antye tvAha-samayeti (80-25) / atItabhojane atItabhojanatvena na pravRtiH, atI. tatvasya kRtisAdhyatvavirodhitvAt / sAdhyatveti (81-1) / kRtisaadhytvaabhaavenetyrthH| ApAdaketi (81-1) / pravRttirApAdyA / kRtisAdhyatvamApAdakaM tannAstItyarthaH / zaGkate nanvevamiti (81-1) / yathA svargArthI cikIrSAjanyakRtisAdhyatAjJAnAdhAge pravartate evaM svargArthino daNDAdAvapi pravRttiH syAt / svargArthino yathA yAgazcikIrSAjanyakRtisAdhya iti jJAnam tathA daNDo'pi cikIrSAjanyakRtisAdhya iti jJAnaM vartata eva, tatrApi pravRttiH syAdityarthaH / ata iti (81-3). / daNDe cikIrSAjanyakRtisAdhyatvajJAnamAtrAdityarthaH / tatreti (81-3) / daNDe / maivamiti (81-3) / praabhaakroktiH| samAdhatte prAbhAkaraH / svargeti (81-4) / tathA yAgo matkRtisAdhyaH matkRti vinA'sattve sati svargeSTasAdhanatvAt iti svargeSTasAdhanatAliGgakam yat kRtisAdhyatAnumAnaM tat pravartakam / tadanumAnaM daNDAdau nAsti, kutaH, daNDasya svargarUpeSTasAdhanatvAbhAvAt / na daNDAdau pravRttiprasaGgaH / zaGkate na ceti (81-5) / tathA ca iSTasAdhanatAjJAnena kRtisAdhyatvajJAnaM tasmAt pravRttiH / lAghavAt kRtisAdhyatvajJAnajanakaM yadiSTasAdhanatAjJAnaM tasmAdeva kuto na pravRttirityarthaH / taddhetoriti (81-5) / kRtisAdhyatvajJAnahetoriSTasAdhanatAjJAnAdevetyarthaH / samAdhatte iSTeti (81-5) / prAbhAkarI vakti / naiyAyikamate iSTasAdhanatAjJAnamAtra na pravatikam / kintu svAntarbhAvena anumitirUpam / tathA ca yadiSTasAdhanatvAnumitijanaka Page #191 -------------------------------------------------------------------------- ________________ . nyAyasiddhAntadIpe jJAnaM tadeva pravartakamastItyarthaH / asyeti (81-6) / taddhetoreveti (81-5) nyAyasya / evaM ca sati sveSTasAdhanatAliGgakacikIrSAjanyakRtisAdhyatvajJAnaM daNDAdau nAstItyupasaMharati-na ceti (81-7) / tathAbhUtamiti (81-7) pramArUpamityarthaH / ..nanu bhramarUpaM daNDAdau tAdRzaM svargeSTasAdhanatAliGgakacikIrSAjanyakRtisAdhyatvajJAnaM bhaviSyatIti pravRttiprasaGga ityata Aha-yadeti (81-7) / prakArAntaramAha svargArthIti (81-8) / tAdRzaM pramArUpameva jJAnaM saMvAdipravRttau pravartakamiti / daNDAdau svargAthino na saMvAdipravRttiH / prAbhAkaramataM khaNDayati naiyAyikaH / tadarthIti (81-10) / svargArthicikIrSAjanyakRtitvena rUpeNa kRtisAdhyatvaM svargasAdhane yAgAdAvapi nAsti / yataH svargAdicikIrSAyAM paTA dicikIrSAbhrame sati tatra svargArthicikIrSAjanyakRtitvena rUpeNa kRtisAdhyatAjJAnAbhAvAt tAdRzapaTAdicikIrSAjanyakRtisAdhyatAjJAnAt yAge pravRtyA yAgotpattina syAt / nanu anyacikIrSAyAM anyacikIrSAbhrame tAdRzacikIrSAjanyakRtisAdhyatAjJAnAt kRtyutpattirnAstyevetyata Ahaanyatheti (81-11) / daNDotpattyanukUlA yA kRtistajjanikA yA cikIrSA tasyAM paTAdicikIrSAbhrame tAdRzapaTAdicikIrSAkRtisAdhyatAjJAnAt daNDAdyutpattirna syAt / bhrame'pi sati daNDAdyutpattistu jAyata eva / zaGkate na ceti (81-12) / daNDAdikRtijanakacikIrSAyAM paTAdicikIrSAbhrame sati paTAdicikIrSAjanyakRtisAdhyatAjJAnAt yA daNDAnukUlA kRtiH tayA kRtyA daNDotpatti styevetISTApattiH / samAdhatte-tathAbhUteti (81-12) daNDAnukUlakRtijanakacikIrSAyAM paTAdicikIrSAbhrame sati tayA kRtyA daNDotpattirnAstItyanubhavaviruddham / anyathA vahnivizeSyakavahnitvaprakArake jJAne paTajJAnatvabhrame jAte sati vahnijJAnAt vahnayarthI na pravarteta / svargArthicikIrSAjanyakRtitvena rUpeNa kRtisAdhyatAjJAnaM cet pravartakaM tadA svargAthiMcikIrSAjanyakRtisAdhyatvaprakArakaM jJAnaM yad vartate pramAbhramasAdhAraNam upAyAnupAyasAdhAraNaM tadvyatirekeNApi yAgAnukUla kRtijanakacikIrSAyAM paTA dicikIrSAbhrame svargArthicikIrSAjanyakRtitvena rUpeNa kRtisAdhyatAjJAnaM nAsti / tayA kRtyA tayAgotpattistu jAyate / tatra yA yAgakRtistasyAM tadjJAnasya vyabhicAreNa kAraNatvameva nAstIti pUrvamuktam / tanna sambhavati / anyacikIrSAyAm anyacikIrSAbhrama eva nAsti / yathA ghaTatvena rUpeNa ghaTacikIrSAtve jJAte paTacikIrSAtvabhramaH kiM sambhavati / api tu na, vizeSadarzanasya bhramavirodhitvAt , ityata Aha-kiM ceti 1. bhramAvasthAyAm iti / Page #192 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / (81-13) / evaM sati yat tvayA prAbhAkareNa pramAbhramasAdhAraNaM tattadadhicikIrSAjanyakRtitvena rUpeNa kRtisAdhyatAjJAnam upAyAnupAyasAdhAraNa pravartakaM yadi tadityarthaH / anupAyateti (81-14) / maNDalIkaraNaM svargAnupAya iti maNDalIkaraNe svargAnupAyatApratisandhAnadazAyAM svargArthicikIrSAjanyakRtitvarUpeNa kRtisAdhyatAjJAnasambhavAt tatrApi maNDalIkaraNe pravRttiprasaGga ityarthaH / atra zaGkate na ceti (81-15) / tathA ca pravartakajJAnasambhave'pi pratibandhakasyAnupAyatAjJAnasya sattvAta na pravRttirityarthaH / dUSayati / evaM satIti (81-16) / tathAca pratibandhakAbhAvakAraNatvApekSayA laghubhUtaM svargopAyatAjJAnameva kAra. NamastvityarthaH / dUSaNAntaramAha-evamiti ( 81-18) / tathAca maNDalIkaraNaM kurvIta atra itpratyayasyArthaH vidhyarthaH / svargArthicikIrSAjanyakRtitvena rUpeNa kRtisAdhyatvajJAnAt kRterjAyamAnatvAt svargArthicikIrSAjanyakRtisAdhyatvaM maNDalIkaraNe bAdhitaM nAstIti kRtvA maNDalIkaraNaM kurvIteti vAkyaM pramANaM syAdityarthaH / tasyeti ( 81-19) / svargArthicikIrSAjanyakRtisAdhyatvasyetyarthaH / tatreti / (81-19) / maNDalIkaraNAdau / tadbodhakasyeti (81-19) / svargasAdhanatA. bodhakasya / zaGkate-na ceti (81-20) / tatreti (81-20) / maNDalIkaraNAdau dUSayati / asAdhane'pIti (81-21) / yato'nupAyeti / upAye yAdRzI cikIrSA tAdRzI cikIrSA jAyata eva / tathAca maNDalIkaraNAdAvapi svargArthicikIrSAjanya kRtisAdhyatvamabAdhitamityarthaH / na ca maNDalIkaraNaM svargasyAnupAya iti jJAne vidyamAne yA maNDalIkaraNAnukUlA kRtistagjanikA yA cikIrSA tasyAM svargArthicikorSAtvaM nAstIti vizeSadarzane vidyamAne kathamanupAye tAdRzI cikIrSA, 'vizeSadarzanasya pratibandhakatvAditi vAcyaM, vizeSadarzanasyAsArvatrikatvAt / na hi vizeSadarzanaM sarvatra vattate yena bhramo na syAt / atra zaGkate / na ceti (81-22) / tathAca na kevalaM kRtisAdhyatvajJAnamAtra pravartakam / kintu matkRti vinA asattve, sattve sati mama iSTavizeSasAdhanatvAt / itISTasAdhanatAliGgakaM yadanumAnaM kRtisAdhyasvaviSayakaM tatpravartakam / maNDalIkaraNAdau anupAyatvajJAnadazAyAM svargeSTa sAdhanatAliGgaka matkRtisAdhyatvaM jJAnameva nAsti / dUSayati naiyAyikaH / vyabhicAreNeti (81-22) / yAgo matkRtisAdhyaH "madiSTasAdhanatvAt ityatra madiSTasAdhanatvaM, kRtyasAdhye samudrataraNAdau madiSTasAdhanatvaM 1. Ms repeats this phrase. Page #193 -------------------------------------------------------------------------- ________________ 156 nyAyasiddhAntadIpe varttate matkRtisAdhyatvaM nAstIti vyabhicAraH / na ca matkRtiM vinA asattve satIti vizeSaNaM dAtavyam / samudrataraNaM tu matkRtiM vinA'pi divyadehAnAmapi sat / evaM sati pAkAdAvapi anumAnaM na syAt yato matkRtiM vinA'nyasya pAkasya satvAt / na ca matkRtiM vinA mamA'sattve satIti vizeSaNaM tarhi samudrataraNAdau vyabhicAraH tadavastha eva / matkRrti vinA mama samudrataraNamasadeva / na ca samudrataraNaM matkRtiM vinA'sat kintu ayogyatvAt ityarucerAha - na ceti (81-23) / idam iSTasAdhanatAliGgakaM kAryatAnumAnaM yAgAdau tadA syAt yadISTasAdhanatvaM yAgAdau jJAyeta / na ca tadiSTasAdhanatvaM liGpratyayasya vAcyaM yena iSTasAdhanatvAlAmaH syAt / nanu prakArAntareNa kenacilliGgena iSTasAdhanatvamanumAya kAryatAnumAnaM sambhavatyeva yAgAdAvityata Aha-yathAkathaJciditi (81 - 24 ) / tathA ca yadI - STasAdhanatvaM kRtisAdhyatvAnumAne liGgaM tadA upajIvyatvAdiSTasAdhanatvameva vidhyartho'stvityarthaH / taditi (81 - 25) iSTasAdhanatAjJAnaM tasyeti (81 - 25) / iSTasAdhanatAjJAnasya kRtisAdhyatvasyAnumApakatvenopajIvyatvAt / nanu kAryatAjJAnamAtrameva pravarttakamastu kimiSTasAdhanatA liGgakakAryatvAnumAnenetyata Aha-na hIti (81-25) / iSTasAdhanatvasya vidhyarthatve lAghavamAha - iSTasAdhanateti (82 - 1) / tathAca matkRtiM vinA asattve satyetasya atha ca madiSTasAdhanatvasya matkRtisAdhyatvasya ca eteSAM trayANAM jJAnaM tava prAbhAkarasyApekSitam / mama naiyAyikasya matkRtisAdhyatvasya madiSTasAdhanatvasyeti dvayoreva jJAnasya pravarttakatvam / iSTasAdhanatvasya vidhitvapakSe yuktimAha-ata eveti (82 - 3 ) | yadISTasAdhanatvaM vidhistadA anAptoktacA maNDalIkaraNAdau svargasAdhanatvabhramAnantaraM pravarttamAno'pi maNDalIkaraNaM na svargasAdhanamiti vizeSadarzanAnantaraM nivarttate / evaM sati yadjJAnAt pravarttate yadabhAvajJAnAnnivarttate tasyaiva vidhitvamiti bhAvaH / na pravarttate (82 - 5 ) iti / maNDalI - karaNAdau / upasaMharati tasmAditi (82 - 5) / svato'sundaro (82 - 5 ) iti / svataH sundare sukhaM duHkhAbhAvazca yato nirupAghIcchAviSayatvAt tadbhinnaM sukhaduHkhAbhAvabhinnaM yAvat sAkSAt paramparayA vA sukhasAdhanaM vA duHkhAbhAvasAdhanaM vA tat sarvaM svato'sundarameva sopAdhIcchAviSayatvAt / sukhecchayA hi sukhasAdhane pravarttate / evaM duHkhAbhAvecchayA hi duHkhAsAdhane pravarttate / upAyeti (82 - 6 ) / upAyArthI yAgakartA sa kRtisAdhyatAjJAnamAtrAt cikIrSatIti prAbhAkarANAM manorathamAtramityarthaH / yataH Page #194 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / iSTasAdhanatAbhrame sati pravarttate, tadabhAvajJAne sati nivarttate ityAvazyakatvAt iSTasAdhanatAjJAne satyeva cikIrSatIti tadeveSTasAdhanatAjJAnamevopajIvyamataevopajIvyatvAt tadevAha - taditi (82 - 7) / tasyeSTasAdhanatAjJAnasyopajIvane / taditi (82 - 7) iSTasAdhanatvajJAnameva pravarttakamityarthaH / iSTasAdhanatva vidhipakSe zaGkate / sAdhanateti ( 82-8) iSTasAdhanatA vidhipakSe ityarthaH / sAdhanateti (82 - 9) iSTasAdhanatAlAbhAt / aneneti ( 82 - 9) / anenArthavAdavAkyena taratItyAdinA / yajate, ayaM tu na liG kintu laT / anena laTA iSTasAdhanatvaM na labhyate / kintu arthavAdavAkyena anumAnena iSTasAdhanatvalAbhaH / iSTasAdhanatvAnumAnaM tu yathA idam arthavAdavAkyam iSTasAdhaka vidhyaikavAkyatApannam, artha vAdavAkyatvAt / vAyavyaM zveta ityarthavAdavAkyavat / samAdhatte avineti (8210) / tathAca tadatimRtyumanena mRtyutaraNarUpeSTasya yattacchandAbhyAM siddhArthavAkyene bodhanAt / na ca pravarttakeSTasAdhanatvabodhaka vidhiM vinA taratotyAdisiddhArthavAkyAt pravRttiriti pravRttyarthaM yatra yatra arthavAdavAkya tatra tatra vidhisamabhivyAhAra iti avinAbhAvabalena iSTasAdhanatvabodhaka vidhyanumAnam, arthavAdavAkyasya vidhivyApyatvAt / ata evAha -- vyApakabAdheneti (82 - 10 ) / vyApako vidhizcennAsti tadA vyApakavidhyabhAve vyApyasyA'rthavAdavAkyasyArthavAda vAkyarUpatvameva na syAditi arthavAdavAkyavyApakavidhikalpanam / ayamarthaH / nahISTasAdhanatvamarthavAdavAkyAllabdhaM nAsti iti na hi / kintu pravRtyarthaM vyAptibalena vidhikalpanamityekaH pakSaH / athavA kathametasyArthavAdavAkyasyArthavAdarUpatvaM yAvAn arthavAdo vidhivyApyaH / vidhirUpavyApakAbhAve vyApyatvaM na syAditi vyApakabAdhe vyApyavApazaGkAnirAkaraNArthe tadvidhikalpanamiti dvitIyaH pakSaH / nava (82 - 11 ) / sAdhanatAzabdena iSTasAdhanatA lAbhArthaM vidhikalpanaM nAsti / kintu pravRtyarthaM vidhikalpanam / atra prAbhAkaraH zaGkate nanviti (82 - 12) jJAnaniSThA yA icchAtvAvacchinnakAryatA pratiyogika kAraNatA tasyAH kimavacchedakamityanvayaH / samAdhatte anugatamiti ( 82 - 13 ) / kAraNatAvacchedakamanugataM nAstyeva / yataH sukhajJAnAdapi icchA jAyate, duHkhAbhAvajJAnAdapi icchA jAyate, iSTopAyatvajJAnAdapIcchA jAyate / tatra jJAnaniSThamanugataM kAraNatvaM nAstItyarthaH / atra zaGkate prAbhAkaraH / tarhIti (82-13) anugata kAraNatAvacchedaka graha niyamaH / anugataM kAraNatAvacchedakaM jJAnaniSThaM nAstyevetyarthaH / samAdhatte naiyAyikaH / sukha (82 - 14 ) iti / anugata kAraNatAgrahe 1. taratItyAdinA iti / 157 Page #195 -------------------------------------------------------------------------- ________________ 158 nyAyasiddhAntadIpe anugatakAraNatAvacchedakagrahaniyamo nAsti / yathA vahnitvAvacchinnakAryatAnirUpittakAraNatAyA anugatatve'pi anugatakAraNatAvacchedaka graha niyamo nAsti / yathA tRNe tRNatvaM parNe parNatvam ityAdi / tadvadeva icchAtvAvacchinnakAryatAnirUpita kAraNatA sukhajJAne tatra sukhatvaprakArakajJAnatvam evam icchAtvAvacchinnakAryatAnirUpitakAraNatA duHkhAbhAvajJAne'pi tiSThati / tatra ca duHkhAbhAvatvaprakArakajJAnatvam / evaM icchAtvAvacchinnakAryatAnirUpita kAraNatA iSTasAdhanatAjJAne'pi tiSThati / tatra iSTasAdhanatAjJAne iSTasAdhanatvaprakAra kajJAnatvaM kAraNatAvacchedakaM naikamanugatam / atrAnurUpaM dRSTAntamAha-gomayeti (82-15) / yathA vRzcikatvAvacchinnakAryatApratiyogika kAraNatAvacchedakaM vRzcike gomaye ca naika yato vRzcikAdapi vRzcikaH gomayAdapi vRzcikaH / ata eva cakramardanazAkaH vRSTerapi jAyate bIjAdapi ca jaayte| satra naikaM kAraNatAvaccheda kamiti tadvadatrA pi' draSTavyam / na kevalamiSTasAdhanatvavAdimate evedaM bAdhakamapi tu kAryavAdino'pyetad bAdhakamityAha-anyatheti (8216) / icchAjanakatAvacchedakaM naikam idaM cennocyata ityarthaH / etadeva vivRNoti / cikIrSeti (82-16) / na hi cikIrSAjanyakRtivizeSasAdhyatAjJAnatvena icchAtvAvacchinnaM prati janakatetyarthaH / vyabhicAramAha-asAdhye'pIti (82-17) / yatra ca kRtyasAdhye takSakacUDAratnAdau samudrataraNe cijanyakRtisAdhyatAjJAnaM nAsti tatrApIcchotpatteH / yatra ca kRtisAdhyatAjJAnamapi nAsti tatrApi kevalaM sukhatvena rUpeNa sukhajJAnAt duHkhAbhAvatvena rUpeNa duHkhAbhAvajJAnAt icchotpatteH sphuTa eva vyabhicAra ityAha / kRtIti (82-18) / apratIti (82-18) / kRtisAdhyatAjJAnAbhAve'pItyarthaH / atra pUrvapakSI zaGkate-hiteti (82-20) / iSTasAdhanatvavidhyarthavAdino na kalaJjamityatra pratiSedhanaJA kalaJjabhakSaNasya hitopAyatvam iSTasAdhanatvaM na niSedhyate / kuta ityata Aha-bAdhAditi (82-21) / yataH kalaJjabhakSaNasya tRptirUpeSTasAdhanatvAt tanniSedho na sambhavatItyukatvAt / nApIti (82-21) / na kalajaM bhakSayedityatra balabadaniSTAnanuvandhitvaM na niSidhyate yataH iSTasAdhanatAjJAnasya pravartakatvena iSTasAdhanatvameva vidhipratyayenotthApyam , na ca balavadaniSTAnanubandhitvajJAnaM pravartakamiti balavadaniSTAnanubandhitvamapi vidhipratyayAnutthApyam / tadajJAnasyeti (82-22) / balavadaniSTAnanubandhitvajJAnasyetyarthaH / tasyeti (82-22) balavada 1. icchAtvAvacchinnakAryatAnirUpitakAraNatAyAm / Page #196 -------------------------------------------------------------------------- ________________ vidhidhAvaTippanam / niSTAnanubandhitvasya / nanu yathAkathaJcit upasthitasya balavadaniSTAnanubandhitvasya nA niSedho'stu ityata Aha-taditi / vidhipratyayopasthitenaiva niSedhAnvayaH / - atra naiyAyikaH zaGkate-na ceti (82-23) / tathAca paradAragamanAdau balavadaniSTAnubandhitvajJAne vidyamAne'pi ziSTAnAM pravRttirnAsti itikRtvA balavadaniSTAnanubandhitvaM mamApyananyagatyA vidhyarthaH / tena saha natrA niSedho'stItyarthaH / dUSayati tatpratIti (82-24) / na balavadaniSTAnanubandhitvaM vidhyarthaH kintu iSTasAdhanatvamAtram / paradAragamanAdau iSTasAdhanatvajJAne pravartake vidyamAne'pi na pravRttiH / kutaH / balavadaniSTAnubandhitvajJAnasya pratibandhakasya vidyamAnatvAditi pUrvamevokatvAt / na kalajamityatra namo niSedharUpatvAbhAve'pi paryudAsatvaM bhaviSyatItyAzaGkate / na ceti(82-24)| niSedhasya kriyAnvaye'pi paryudAsasya kriyAnvayo nAstIti paryudAsenA'niSTasAdhanatvarUpo'rthoM labhyata ityarthaH / atrodAharaNamAha-yajatiSviti (83-1) / yathA yajatiSu yajAmaha iti zabdaH karttavyaH / nAnuyAjeSviti / anuyAjeSu yajatibhinneSu yAgeSu yajAmahazabdo na karttavya iti niSedho na sambhavati / kutaH vAkyadvayaM syAt ? yathA yajatiSu yajAmahazabdaH karttavya ayameko vAkyArthaH, anuyAjeSu yajAmahazabdo na karttavyaH iti dvitIyo vAkyArthaH iti vAkyabhedAdatha ca yajatiSu yajAmahazabdaH prApta eva varttate vidhAyakavAkyAt tathAca prAptAnuvAdaH syAdityekavAkyatvarakSaNArthamananyagatyA ayaM naJ paryudAsa ucyate / tathA cAnuyAjavyatirikteSvityartho labhyate / tathA cAyaM vAkayArthaH / yajatiSu ye yajAmahazabdaM kurvantItyanUdha anuyAjavyatirikteviti vidhIyate tathAca sati eka vAkyaM sambhavatyekavAkyatve hi vAkyabhedo hi dUSaNamiti / nAnuyAjeSviti (83-1) ayaM payudAsanaJ tadvadayaM na kalaja bhakSayedityatrApyayaM na pryudaasH| tena paryudAsanaJA iSTasAdhanatvavirodhi balavadaniSTasAdhanatvaM jJApyate / etadevAha-tathAtrA'pIti (83-2) / dUSayati vAkyeti (833) / nAnuyAjeSvityatra vAkyabhedabhayAt kriyAnvayAbhAvAcca nAnuyAjeSvityatra namaH paryudAsatvam / gatyantareti (83-3) / naJaH paryudAsatvena vinA anyA gatirnAsti / tatreti (83-3) nAnuyAjeviti / atreti (83-4) / na kalajaM bhakSayedityatra tadabhAvAditi / nao niSedharUpatve vAkyabhedAbhAvAt kriyAnvayitvAcca niSedharUpatvenApyupapatterna paryudAsatvaM, tasmAt iSTasAdhanatvavidhipakSe kalaJjabhakSaNAdau vidhyarthapratiSeSAnupapatteH / Page #197 -------------------------------------------------------------------------- ________________ 260 myAyasiddhAntadIpe samAdhatte balavaditi (83-4) / na kalaja bhakSayedityatra iSTasAdhanatvajJAne vidyamAne'pi pravRttirna jAyate / tatra prAbhAkaramate balavadaniSTAnubandhitvajJAnaM pravRttI pratibandhakam / tathAca balavadaniSTAnubandhitvajJAnasya pravRttipratibandhakatve'pi / tadabhAvasyeti (83-4) / balavadaniSTAnuvandhitvajJAnAbhAvasya kAraNatvaM vaktavyameva / evaM sati pravRttI balavadaniSTAnubandhitvajJAnAbhAvo vA kAraNaM kiM vA balavadaniSTAnanubandhISTasAdhanatvajJAnaM vA pravartakaM tatra klapteSTasAdhanatvajJAnarUpe kAraNe kAraNatAvacchedakaM viSayatayA balavadaniSTAnanubandhitvameva vaktavyam / tadabhAveti (835) / balavadaniSTAnubandhitvajJAnAbhAvaH / tathAca balavadaniSTAnubandhitvajJAnAbhAvabalavadaniSTAnanubandhitvajJAnayorvinigamanAbhAvena ubhayoH kAraNatve prasakte yasyaiva kAraNatAyAM lAghavaM tadeva kAraNaM klRpteSTasAdhanatvajJAnarUpe kAraNe viSayatayA balavadaniSTAnanubandhitvameva kAraNatAvacchedakaM kalpanIyam / kAraNAntarakalpanApekSayA klaptakAraNatAyAmavacchedakakalpanaiva laghIyasI / evamiti (83-7) / tathAca klapteSTasAdhanatAjJAnakAraNatAyAM viSayatayA balavadaniSTAnanubandhitvamevAvacchedakamityarthaH / tathAca balavadaniSTAnanubandhISTasAdhanatvajJAnasya pravartakatve siddhe yadeva pravartakajJAnaviSayIbhUtaM tadeva vidhyarthaH / prakRtamupasaMharati / tathAceti (83-8) / vidhipratyayasya balavadaniSTAnanubandhISTasAdhanatvaM vAcyam / evaM sati na kalaJja bhakSayediti liGpratyayena balavadaniSTAnanubandhISTasAdhanatve upasthApite iSTasAdhanatvavizeSaNIbhUtaM yadbalavadaniSTAnanubandhitvaM tasyaiva niSedho nanA bodhyate / yadyapi padArthaH padArthena vizeSyeNa sahAnveti na tu vizeSaNena nirAkAsatvAt tathApi ananyagatyA kvacidvizeSaNenApi sAkAGkSatvam / ata evAha-anicchayA'pIti (83-9) vizeSaNe no yadyapyAkAGkSA nAsti tathAca yatra vizeSye bAdhastatra vizeSaNena sahAnvayaH ata eva savizeSaNe hi vidhiniSedhau vizeSaNamupasaGkrAmataH sati vizeSye bAdhe iti / kevalam iSTasAdhanatvavidhyarthavAdinAmevedam iti na hi kintu kAryatAvAdino'potyAha-anyatheti (83-9) / kAryatAvidhyarthavAdinA / tAmevAnupapattimAha-na hIti (83-10) / yathA kalAbhakSaNasya tRptirUpeSTasAdhanatvAt tanniSedho na sambhavati tathAca kalajabhakSaNasya cikIrSAjanyakRtisAdhyatvAdapi cikIrSAjanyakRti sAdhyatvaniSedho na sambhavati / tasyA'poti (83-10) / kAryatAvidhivAdino'pi / bAdhAditi (83-11) / kalajabhakSaNe cikIrSAjanyakRtisAdhyatvaM vartate cikIrSAjanyakRtisAdhyatvAbhAvo nAstIti bAdhaH / | Page #198 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 161 nApIti (83 - 11) / nivRttiniyogo nivRttyapUrvam ityekam athavA yAgaviSayaka kArye pravRtyapUrvam iti dvitIyaM tathA ca kalaJjabhakSaNAbhAvaviSayakaM kAryamiti nivRttyapUrvaM tathAca natrA kalaJjabhakSaNAdau nivRttyapUrvameva bodhyate / dUSayati phalAbhAveneti (83 - 12) | nivRttyapUrvaM hi na svataH phalarUpaM sukhaduHkhAbhAvAnAtmakatvAt / nApi sukhasAdhanaM vA duHkhAbhAvasAdhanaM vA / peNDatvAdeva niSprayotospUrve pramANAbhAvAt / nApIti ( 83 - 12) / na kala bhakSayedityatra najA kalaJjabhakSaNaprAgabhAva eva sAdhyatvena bodhyate iti naJo'rthavattvaM dUSayati / tasyeti (83-13) / kalaJjabhakSaNaprAgabhAvasya pUrvAvadhizUnyatvenA'sAdhyatvAt / atrAzaGkate na ceti (83 - 13) / sAdhyatA hi dvidhA yogarUpA kSemarUpA ca / alabdhasya labdhiryogarUpA sAdhyatA ghaTAdau / yasmin sati uttarakSaNe yasya sattvam / yasminnasati uttarakSaNe yasyAsatvam iyaM kSemarUpA sAdhyatA / tatra prathamAyAH sAdhyatAyA asambhave'pi dvitIyasyAH sambhavAt / kalaJjabhakSaNAdau kalaJjabhakSaNotpAdanasAmagracA bhAve uttarakSaNe kalaJjabhakSaNaprAgabhAvasya sattvam / tadabhAve kala makSaNa sAmagrIsattve uttarakSaNe kalaJjabhakSaNaprAgabhAvasyAsattvam / evaM sati yasmin sati yasya uttarakSaNe satvaM tadeva yogakSemasAdhAraNaM sAdhyatvaM na tu asataH sattvaM gauravAt / evaM sati kalaJjabhakSaNaprAgabhAvasya paripAlanarUpameva sAdhyatvam / dUSayati - prAgabhAvasyeti (83 - 14) / naJA kalaJjabhakSaNaprAgabhAvaparipAlanaM bocayituM na zakyate, kutaH ? prAgabhAvasya kAryajanakatvaniyamena / tatparIti ( 83 - 15) | prAgabhAvaparipAlanasya / tathA ca prAgabhAvaparipAlanaM kartuM na zakyate / nanvastvanya eva niSedha ityata Aha - tadanyasyeti (8315) / cikIrSAjanyakRtisAdhyatvAtiriktasya / tatreti (83 - 15 ) / na kala bhakSayedityAdau cikIrSAjanyakRtisAdhyatvasya niSedho nAsti / tasmAd na kala bhakSayedityatra balavadaniSTAnanubandhitvasyaiva niSedhaH / iSTasAdhanasya vidhyarthatve zaGkate / nanviti (83 - 17) / nitye sandhyopAsanAdau kimiSTaM yaM prati sAdhanatvaM sandhyopAsanasya bodhanIyam / prAgiti (83-18) / sandhyopAsanAprAk / pratyavAye ( 83 - 18 ) pApe pramANaM nAstItyarthaH / sarvatreti ( 83 - 19) / yo nizi pApAcaraNaM karoti tasyaiva 1. asvarUpatvAt vyarthatvAt / 21 Page #199 -------------------------------------------------------------------------- ________________ 162 nyAyasiddhAntadIpe pApaM taM prati sandhyopAsanasya saphalatA yo nizi pApAcaraNaM na karoti taM prati sandhyopAsanasya saphalatA na syAdityAha-nityateti (83-19) / yo nizi pApAcaraNaM na karoti taM prati sandhyopAsanamAvazyakaM na syAditi nityasvavirodhaH / dUSaNAntaramAha aharahariti (83-19) / tathA ca snAnAdikaM tu divasakRtyameva tatra nizikRtapApasya prasaktireva nAsti / aharahaHsnAnasya saphalatA na syAt / tadabhAvAditi (83-20) iSTAbhAvAditi / mabhye zaGkate na ceti (83-20) / tadabhAva (83-20) iti / anupAsanajanyapratyavAyaparihAra eva sandhyopAsanaphalam / dUSayati -upAsanasyeti (83-21) anupAsanAbhAvaH kiM upAsanarUpo vA kimanupAsanajanyapratyavAyAbhAvaH / antyeanyonyAzrayAditi vakSyati / Aye tvAha-phalatva (83-21) iti / ekasyaiva svaM prati phalatvaM sAdhanatvaM ca viruddham / dUSaNAntaramAha-na ceti (83-21) / tathAca upAsanaM na svataH prayojanam / na vA gauNaM prayojanaM sambhavati / tadeva vivRNoti-sukha (83-22) iti / sukhaM vA duHkhAbhAvo vA svataH prayojanaM, na copAsanaM sukhaM vA duHkhAbhAvarUpaM vA tattvAditi (83-23) / sukhaduHkhAbhAvayoH svataH icchAviSayatvAt / anyeSAm icchAviSayatvaM sukhasAdhanatvena, nApri gauNaprayojanamityAha-netara (83-23) iti / sukhasAdhanaM vA duHkhAbhAvasAdhanaM vA gauNaM prayojanam-tattvAditi (83-23) / goNaprayojanatvAditi / pravartamAnasya puruSasya mukhya prayojanaM sukha duHkhAbhAvazca / tatsAdhanaM ca gauNa prayojanam / gauNaprayojanaM nAstItyAha-naceti (83-23) / sandhyopAsanena sukhaM vA. duHkhAbhAvarUpaM prayojanaM na janyate / ... naiyAyiko gurumataM dUSayati yat sviti (83-24) / pratyavAyavirodhi vyarthamapUrva sandhyopAsanena janyate / vyApUrvasya kathaM prayojanatvam ityata Ahatacceti (84-1) / vyApUrvaM pratyavAyavirodhi bhavati / pratyavAyo duHkhahetubhavati, tadvirodhitvAt duHkhavirodhitvAcca vyarthApUrva tatkAmyam icchAviSayaM bhavati / pratyavAyavirodhitvena vyApUrvasya kAmyatetyAha-na viti-(84-1) / vyarthApUrvasma apUrvatvena kAmyatA nAsti kintu pratyavAyavirodhitvena kAmyatA / dUSayatipUrvokteneti (84-2) / vyApUrvasya yadi apUrvatvena kAmyatA tadA apUrvasvahAniH syAditi hetoya'rthApUrvasya pratyavAyavirodhitvenaiva kAmyatvam / ayamAzayaHtad yadapUrva tatpratyavAyavirodhi, kaH pratyavAyo nizi kRtaH pratyavAyo vA'nupAsanajanyaH pratyavAyoM vA yasyApUrva virodhi / nAghaH nizikRtapratyavAyasya sarvatrA Page #200 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / bhAvAt sandhyopAsanasya nityatAhAniH syAt / na dvitIyaH / anupAsanajanyapratyavAyasyAGgIkAre'nyonyAzrayAdityapre vakSyate / nanu paNDApUrva paNDApUrvatvenaiva prayojanamityata Aha-tathAbhUta (84-2) iti / paNDApUrve pramANaM nAsti / anyatheti (84-3 ) / yadi paNDApUrva prayojanaM na syAt tadA sandhyopAsanaM vihitameva na syAdityanyathAnupapattirityarthaH / samAdhatte anyatheti. (84-3) / upasaMharati / tasmAditi (84-4) pUrvoktayukternityasthale iti ko'rthaH ? sandhyopAsanasthale / kAmyasyeti (84-4) / gauNamukhyaprayojanAbhAvAna tatra sandhyopAsanasthale iSTasAdhanatvamiti kRtvA iSTasAdhanatvaM vidhyartho na / etadevAhaiSTasAdhanateti (84-4) / samAdhatte naiyAyikaH / yat tAvaditi / mukhya (84-5) iti / sandhyopAsanasthale yadiSTaM tasya mukhyaprayojana evAntarbhAvAt / kiM tanmukhyatvaM gauNatvaM cetyata Aha- samAnAdhikaraNeti (84-6) / samAnAdhikaraNA yA ichA ekAtmaniSThA yA icchA tayA ajanyA yA icchA tadviSayatvaM sukhe'pi vartate duHkhAbhAve'pi vartate / na hi sukhecchA duHkhAbhAvecchA vA kayAcidanyecchayA janyate iti samAnAdhikaraNecchayA ajanyA bhavati sukhecchA duHkhAbhAvecchA / idaM ca gauNaprayojane pAkAdau taNDulakrayaNe vA nAsti / kutaH ! taM devadattakRtataNDulakayaNasya devadattasya yA pAkecchA tajjanyA yA icchA taNDulakrayaNecchA tadviSayatvaM taNDulakrayaNe vartate iti kRtvA gauNam eva pAkAdAvapi / lkssnnaantrmpyaah-pryojneti(84-6)| prayojanasyAjanaka yat prayojana tattvasya mukhyaprayojanatvasya sukhe vA duHkhA bhAve vA vartamAnatvAt / gauNe ca prayojane taNDulakrayaNAdau prayojanAjanakatvaM nAsti kiM tvodanarUpaprayojanajanakatvAd iti na tatra gauNaprayojane idaM lakSaNadvayamatiprasaktam / nanu tarhi nirupadhIcchAviSayatvaM mukhyatvamiti prAcAM mukhyaprayojanatvaniruktirna syAd ityata Aha-etadeveti (84-8) / pUrvoktaM samAnAdhikaraNecchAjanyatvam athavA prayojanAjanakatvaM vA / tadeva nirupadhIcchAviSayatvam / etaditi (84-8) / etanmukhyaprayojanatvasya lakSaNadvayaM sandhyopAsane'siddhamiti na ca tadamukhyaM prayojanam / vivRNoti-tathA hIti (84-9) / kAmyatvamiti (84-9) icchAviSayatvam svataH prayojanatvamupapAdayati / duHkheti (84-11) / kizciditi (84-11) / kiJcitprayojanAnukUlatayA duHkhahetvabhAvo na kAmyate / kitkiti Page #201 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe (84-11) / duHkhahetvabhAvaH svarUpata eva kAmyate / na tu kizcitprayojanAmantaramuddizya kAmyate yena gauNatvaM duHkhahetvabhAvasya syAt / etadeva dRSTAntena vivRNoti-sapaiti (84-12) / ahikaNTakanAzo yaH sa duHkhahetvabhAvatvenaiva kAmyate, na tu kiJcit prayojanAntaramuddizya kAmyate / ahikaNTakanAzaH svato duHkhahetvabhAktvena prayojanaM mukhyaM tadvat sandhyopAsanamapi duHkhahetvabhAvatvenaiva svataH prayojanamityarthaH / atrAzaGkate-na caivamiti (84-13) / tathA ca sati yadi duHkhahetvabhAvaH svataH prayojanaM tadA sukhaM duHkhAbhAvazceti prAcAM mukhyaprayojanadvayasya vibhAgo na syAdityarthaH / samAdhatte duHkhAbhAva (84-13) iti / tathAca ekaviMzatipramedAda bhinnaM yaduHkhamanupAsanaM tadabhAvaH sandhyopAsanaM svataH prayojanameva / nanu tarhi ekaviMzatiduHkhanAzo yaH sa svataH mukhya prayojanaM na syAt / kutaH sukhaM duHkhAbhAva ityatra vibhAge duHsvAbhAvapadena ekaviMzatiprabhedabhinnaduHkhasyAbhAvo vivakSita iti ekaviMzatiduHkhAbhAvasya mukhyaprayojanatvaM na syAdityarucerAhayadveti (84-15) / idamiti (84-15) / sandhyopAsanaM gauNaM prayojanam / atrAzaGkate-nanviti (84-15) / gauNatvaniruktimAha --kiJciditi (84-15) yathA hi taNDulakrayaNAdikam odanarUpaprayojanajanakaM bhavatIti kRtvA gauNaM prayojanaM sandhyopAsanena tu na kiJcit prayojanAntaraM janyate iti kathaM gauNatvamityarthaH / samAdhatte sAdhanateti (84-16) / na prayojanAntarajanakatvaM kintu sAdhanatAjJAnena janyA yA icchA tadviSayatvaM, vartate ca taNDulakrayaNAdau odanasAdhanatAjJAnajanyecchAviSayatvam / nAsti ca gauNaprayojanatvaM sukhaduHkhAbhAvayoH, na hi sukhaM vA duHkhAbhAvo vA kiJcit sAdhanajJAnajanyecchAviSayaH / na hi sukhena vA duHkhAbhAvena kazcidicchAviSayaH prayojanaM janyate / etaditi (84-17) / sAdhanatAjJAnajanyecchAviSayatvaM sandhyopAsanasthale asiddham / na hi anena sandhyopAsanena kiJcit prayojanaM janyate yena sAdhanatAjJAnajanyecchAviSayatvaM gauNatvaM bhaviSyatItyarthaH / anupapattipUrvakaM samAdhatte-yadhapIti (84-17) / tathA'pIti (84-18) / tathA cAnupAsanasya pratyavAyasAdhanatvAt pratyavAyapratiyogikasAdhanatAjJAnajanyecchAviSayatvaM vartate / tadabhAvatveneti (84-19) / pratyavAyasAdhanAyAbhAvatvena sandhyopAsanasya prayojanatvaM sambhavatyeva / tathAca evaMsati sandhyopAsanasthale pratiyogyaMze sAdhanatAjJAnajanyecchAviSayatvamAdAya tadabhAvatvena pratyavAyAbhAvanirUpitasAdhanatAjJAnajanyecchAviSayatvena gauNatvaM sandhyopAsanasya tiSThatyeva / Page #202 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 165 etadeva dRSTAntadvAreNa vivRNoti - sarpeti (84 - 20 ) / sarpoMpasarpaNe duHkhahetutvajJAnajanye cchAviSayatvaM varttate itikRtvA duHkhAbhAvahetutvajJAnajanyecchAviSayatvAt sarpopasarpaNasyApi gauNaprayojanatvaM varttate / ayamAzayaH / yathA sarpAdInAM duHkhahetutvAt sarpanAzasya duHkhAbhAvahetutvAt goNaprayojanatvamevaM sandhyAnupAsanasyApi pratyavAyadvArA duHkhasAdhanatvAt sandhyopAsanasya duHkhAbhAvahetutvena gauNaprayojanatvam / upasaMharati evamiti ( 84 - 21) | sandhyopAsanasya duHkhAbhAvarUpe prayojane vyavasthite / tadbhAvanAyA ( 84 - 22) iti sandhyopAsanabhAvanAyAH sandhyopAsanAnukUlakRteH / iSTeti ( 84 - 22) / sandhyopAsanAnukUlakRteH iSTasAdhanatvenAnvayaH / ayamAzayaH - aharahaH sandhyAmupAsIta ityatra dhAtunA sandhyopAsanamupasthApitam / i (I) tapratyayena AkhyAtatvena rUpeNa kRtirupasthApitA litvena rUpeNa iSTasAdhanatvamupasthApitam / tathAca sandhyopAsanAnukUlA kRtiriSTasAdhanamityekapadopasthApyayoH kRtISTasAdhanatvayoranvayaH sundalopAdhyAyamatena / nanu yathA na kala bhakSayedityatra balavadaniSTAnanubandhoSTa sAdhanatvaM liDarthaH tatra yathA balavadaniSTAnubandhitva vizeSaNasyAnvayo nAsti kiMtu iSTasAdhanatvamAtreNaivAnvayaH tathA aharahaH sandhyAmupAsItetyatra liGpratyayArthasya iSTasAdhanatvasyAnanvaye'pi balavadaniSTAnanubandhitvasyaivopAsanAnukUlakRtAvanvayo bhaviSyati, vedabodhitaliDsamAnatvena karttavyatAmanumAya pravRttirbhaviSyatItyasvara sAdAha - yadveti ( 84 - 22) / iSTAbhAvAditi ( 84 - 23 ) | sandhyopAsanasya iSTaM nAstoti kRtvA iSTasAdhanatvaM sandhyopAsane nAnveti / nanu sandhyopAsanasthaLe liGpratyayasyArtha iSTasAdhanatvaM yadi nAnveti tarhi kimartham iSTasAdhanatvaM liGathe ityata Aha- liGAderiti ( 84 - 24) tathAca svargakAmo yajeta ityatra yajisamabhivyAhRtaliGpratyayasya iSTasAdhanatvavyatirekeNa nAnyatra zaktiriti pUrvoktayukti balAdiSTasAdhanatvameva liGarthaH / tasya ca sandhyopAsanasthale'bhAve'pi na liGpratyayArthasya vyAhRtirityarthaH / evaM satyAzaGkate nanvevamiti ( 85- 1) / evamiti (85 - 1 ) | sandhyAmupAsItetyatra liGarthaH iSTasAdhanatvaM nAnveti sandhyopAsanasthaLe tatyarthaH / pravRttiriti (85- 1) / pravarttakeSTasAdhanatAjJAnAbhAvAt kathaM sandhyopAsanAdau pravRttirbhaviSyatItyarthaH - samAdhatte - ApAtata (85 - 2 ) iti / tathAca iSTasAdhanatAjJAnAbhAve'pi pravRttirbhaviSyati sandhyopAsanasthaLe / ApAtata ityenanAruciH sUcitA / 1. See introduction | Page #203 -------------------------------------------------------------------------- ________________ 166 nyAyasiddhAntakope tathAca iSTasAdhanatAjJAnAbhAve sandhyopAsanasthaLe pravRttiH kathaM syAdityaruciH / sandhyopAsanAdau pravRttiM samarthayati-vedeti (85-2) / tathA ca sandhyopAsanaM vedabodhitakartavyatAkaM liGasamabhivyAhRtavedavAkyoktatvAt / anenAnumAnena sandhyopAsanasya kartavyatAmanumAya pravRttirbhaviSyati / / nanu niyatA pravRttiH kathaM bhaviSyatotyata mAha-akurvanniti (85-3) / vedavihitAkaraNaM pratyavAyasAdhanamiti vAkyabalAt sandhyopAsanasya pratyavAyahetutvamavagataM tatazcAnupAsanAbhAvarUpopAsanasya pratyavAyAbhAvasAdhakatvamiti pratyavAyAbhAvamuddizya niyataM sandhyAvandanAdau pravRtteravirodhAt / tadvayatirekasyeti (85-4) / anupAsanAbhAvarUpopAsanasya kAmyatvam icchAviSayatvam / avadhArya tadupAye (85-5) iti pratyavAyanivartakopAsanopAye pravattate / na tUpAsane pravartate / ayogyatvAditi (85-5) / iSTabhAvenAyogyatvAdityarthaH / matAntaramAha-prakaraNAdIti (85-5) / iSTasAdhanatAnanvaye'pi nAnupapattirupAsane iSTasAdhanatvasya bAdhAt / tathA prakaraNopasthApitopAsanopAye iSTasAdhanatvamanveti / yatra zrutiliGAdharthena nAnvayaH iSTasAdhanasya tatra prakaraNopasthitenApi sahAnvayaH / upAsanaprakaraNAt upAsanopAyastu prakaraNopasthApito bhavatyeva / kazcidi(85-6)tyanenAsvarasaH / yathopAsanasya iSTAbhAvAdiSTasAdhanatvaM nAnveti / tathopAsanopAye'poSTasAdhanatvaM nAnveti / na copAsanopAyasya pratyavAyAnutpAdakatvena upAsanameveSTamiti vAcyam / upAsanasya phalAbhAvena upAsanasya vedavihitatvaM kathaM syAdityanupAsanasya pratyavAyahetutvamapi nAstIti nA'yaM panthAH / __ zaGkate-nanviti (85 7) / iSTasAdhanatAjJAnasya pravartakatve jJAne. icchA'pi vizeSaNamiti icchAjJAnasyApi pravartakatvaM syAdityarthaH / atra zakate iccheti(85-7) / tathAca atra etAdRze jJAne icchA viSayatayA na vizeSaNamiti na icchAjJAnaM pravartakamityabhiprAyaH / na hIcchAviSayatAyA avacchedako yaH prakAraH svargatvAdistadvAn yaH svargaH tatpratiyogikA yA kAryatA tannirUpitaM kAraNaM yAga iti jJAne icchA vizeSaNamiti sambhavati iti na hi, kintu svarUpasatyeva icchA vivakSitA / daSayati atrApIti (85-9) / icchAviSayatAvacchedakaprakAratAvatpratiyogikasAdhanamiti jJAne'pi icchA vizeSaNaM vA upalakSaNaM vA / tadAnasyeti (85-9) / icchAjJAnasyApi upalakSaNatve dUSaNamAha-dvitIye sviti (85-10) / upalakSyatA 1. Text has tadvyatirekarUpasya / 2. Ms. "icchAviSayarUpeSTavat" ityadhika nirarthakam / 3. T. has tadbhAnasya / Page #204 -------------------------------------------------------------------------- ________________ vidhikATippaNam / vacchedakasyAnugatasyAbhAvAdityarthaH / ananugameti (85-10) / upalakSyatAvacchedaka yadi sukhatvAdi tadA duHkhAbhAve'pi nAsti / tathAca duHkhAbhAvatvamapi sukhe nAstotyananugama ityarthaH / dUSaNAntaramAha-na ceti (85-11) / yasyArthasya jJAnaM tatra lizaktirvaktavyA, na cecchAyAH jJAnaM pravartakam iti kRtvA icchAntarbhAvena icchAviSayasAdhanatve lizaktirayuktA / etadevAha-icchAyA (85-11) iti / icchA svarUpasatI pravartikA na tu icchAjJAnaM pravartakamityarthaH / atrA''zaGkate / na ceti (85-12) / tathAca iSTatvaM lizaktiviSayapraviSTamapi na yena icchA vizeSaNaM upalakSaNaM veti vikalpAvakAzaH syAt kintu svargasAdhanatvAdikameva livAcyatAvacchedakaM na tviSTasAdhanatvAdikam / dUSayati-aneketi (85-13) / svargakAmo yajetetyatra i(I)tapratyayasya svargasAdhanatvaM liGpratyayavAcyatAvacchedakaM, citrayA yajeta pazukAma ityatra pazusAdhanatvaM lipratyayavAcyatAvacchedakaM, puDheSTayA yajeta ityatra putrasAdhanatvaM lipratyayavAcyatAvacchedakamiti anekArthatvaM syAt / kutaH ? zakayatAvacchedakanAnAtvAt / tanmAtrajJAnasyeti (85-13) sAdhanatvajJAnamAtrasyeti / siddhAnteti (85-13) / lipratyayavAcyam iSTasAdhanatvamiti naiyAyikasiddhAntavyAkopo bhavati yadi sAdhanatAmAtraM lipratyayavAdhyamucyeta / maivamiti (85-15) naiyAyikasyoktiH / sAdhanateti (85-15) / sAdhanatAmAtrameva liGpratyayavAcyam / nanu iSTasAdhanatvasya liGpratyayAvAcyatve pravartakajJAnAlAbhena lakArAntarajJAnAt yathA pravRttirnAsti tathA'trApi pravRttirna syAditi lakArAntarasAmyApattirityarthaH / samAdhatte vidhIti (85-15) / anukUlaprayatne sarveSAmAkhyAtAnAM zaktiritikRtvA kRtimAtropasthApakatvena sAdhAraNye'pi sAdhanatvamAtropasthApakatvenAsAdhAraNyam / sAdhanateti (85-17) / vidhipratyayena sAdhanatA upasthApyate / na ca sAdhanatvajJAnamAtrAt pravRttirityata Aha-svargeti (85-17) / tathA ca svargAdipada samabhivyAhArAt svargasAdhanatvaM labhyate yAgasya tasmAcca pravRttirbhaviSyatItyarthaH / iSTasAdhanateti (85-18) / na hISTasAdhanatvajJAnamAtrAt puruSaH pravarttate kintu iSTavizeSasvargAdhajJAne svargArthino na pravRttiriti svargasAdhanatvaM samabhivyAhAralabhyaM vaktavyameva / yathA yajeta ityanena iSTasAdhanatve labdhe svargakAma ityatra svargapadasamabhivyAhArAt iSTarUpo yaH svargastasya sAdhanatvaM labhyata iti 1. naiyAyikamate iSTasAdhanatvaM vidhyartho'sti, bhavatAM sAdhanatAmAtra vidhyartha ucyate iti naiyAyikena saha virodhaH syAt-Ti0 / Page #205 -------------------------------------------------------------------------- ________________ 168 nyAyalibAntadIpa samabhivyAhAra Avazyaka sAdhanatvamAtra eva zaktirastu svargasAdhanatvaM tu samabhivyA'hArAdeva bhaviSyatIti na iSTatvAMze zaktirityarthaH / tarkasyeti(85-19) / sAdhanatvamAtra eva liGAdizaktirityatra tarkasyopajIvyatvAdityarthaH / nanu yadi sAdhanatvamAtre liGAdizaktiH tadA iSTasAdhanatvaM lizakyamiti bhASyavArtikAdivirodha ityata aah--vaakyaati(85-20)| svargAdipadasamabhivyAhAreNa yo vAkyAthaistadabhiprAyeNa iSTasAdhanatA zakyA iti vyavahAraH / na viti (85-20)|lishkyaarthaabhipraayenneti iSTasAdhanatA zakyA iti na vyavahAraH / kevalaM liGvAcyaM iSTasAdhanatvaM na kintu svargAdipadasamabhivyAhAreNa iSTasAdhanatvaM liGA vAcyam / etena naiyAyikasiddhAntavirodho'pi na / yadApi iSTasAdhanatve zaktistadA'pi nAnupapattirityAha-phaleti(85-21) / nahISTasAdhanatve lizaktivAdino mate icchAjJAnamapi pravartakam iti na hi, kintu icchAMze svarUpasatI icchAviSayasAdhanatve jJAtA aGgIkriyate / evaM sati na icchAjJAnaM pravartaka na vA iSTasAdhanatve lizaktiriti siddhAntavirodho'pi / tathAca iSTasAdhanatvaM liG zakyamevAstu / yathA ghaTapadasya ghaTajJAne zaktiH ata eva vastutastu jJAne padAnAM zaktiH zakyatvAt / tatra ca ghaTapadasya jJAnAMze jJAtA zaktirupayujyate na vA ghaTapadena zaktyA ghaTajJAnamupasthApyate kintu jJAnAMze svarUpasatI ghaTAMze jJAtA etAdRzI zaktistayA ghaTapadena ghaTapadArthasya jJAnaM kriyate / evam icchAMze svarUpasatI tadviSayasAdhanatve jJAtA tayA zaktyA svarUpasadicchAviSayasAdhanatvajJAnaM kriyate / sAdhanatvamAtre lizaktiriti pUrvamate bAdhakamAha-anyatheti (85-22) / yadi liGpratyayena sAdhanatvamAtramupasthApyate tadA svargasAdhanatvajJAnAbhAve pravRttireva na syAdityarthaH / atrAzaGkate-na ceti (85-22) / tathAca svargopAyatvalAbhArtha liGpratyayasya iSTasAdhanatve zaktiraGgIkriyate, tadA svargarUpeSTasAdhanatvalAbhastu svargAdisamabhivyAhArAdeva bhaviSyati kimartham iSTasAdhanatve zaktirityarthaH / dUSayati samabhivyAhArAdapIti (85-23) / sarvatra vAkyArthabodhe padasamabhivyAhArAt sa evArtho'nveti yaM vinA'nvayA'nupapattistadevAnvayAparyavasAnamityarthaH / na ca prakRte tadastItyAha-nahIti,(85-24) / svargakAmo yajeta ityatra yajipadAt yAgaH i(ItapratyayAt sAdhanatvam evamupasthite sati yatsAdhanatvaM pratyayArthaH sa prakRtyarthe evA. nveti antaraGgatvAt na tu bahiraGgeNa svargAdinA / evaM sati yAgarUpaM yat sAdhyaM tena saha liGpratyayArthaH sAdhanatvamanveti iti nAnvayAparyavasAnamityarthaH / taditi(86-1) Page #206 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / sAdhanatvAnvayAparyavasAnam / sAdhanatvAnvayAparyavasAnaM nAstItyatra yuktimAhasAdhanatvaM hIti (86-1) i(I)tapratyayena sAdhanatve upasthApite tatsAdhanatvaM kasyetyAkAkSAyAM sannihitatvAt yAgarUpasAdhyAnvaya eva paryavasyati / nanu svargapadopasthApitasya svargasya sAkAGkSatvAt sAdhanatvAnvayena vinA anvayAparyavasAnAt svargAnvayalAbhArtha bhinnapadopasthApyenApi svargeNa sAdhanatvAnvayo bhaviSyati ityata Aha-na sviti (86-2) / labdhaH puruSeNa sahAnvayo yena svargeNa / tathAca svargakAma ityatra svargasya kAmyatA yasya evambhUto yaH svargakAmaH puruSa ityarthe labdhe svargasya puruSeNaiva sAkAGkatvAt puruSeNa sahaivAnvayaparyavasAne sAdhanatvena nirAkAsaH svargoM na sAdhanatvAnvaye paryavasyati / tathA ca svargasya puruSeNaivAnvayo labdho na tu sAdhanatvena / / atra zaGkate-pacatIti (86-3) / odanaM pacatItyatra yathA devadattAnvitaH pAkaH evaM yAgo'pi svargavat puruSAnvita iti yAgasvargayostulyatve kathaM yAgasya sAdhanatvAnvayo na svargasyetyarthaH / samAdhatte-evamiti (86-3) yAgasvargayorlabdhAnvaye samAne'pi sAdhanatvaM yAga evAnveti na tu svargeNa / tatra hetumAha-sannihiteti (86-4) / pratyayAnAM prakRtyAnvitasvArthabodhakatvam / ataH i(I)tapratyayaH prakRtyartho yo yAgastatraivAnveti / tathAtvamiti (86-4) / sAdhanatvAnvayasambhava ityarthaH / iSTasAdhanatvasya liGarthatve'pi yAgarUpasAdhyenaiva sAdhanatvAnvayaH syAt / ityata Aha-iSTasAdhanateti (86-4) / iSTasAdhanatvaM yadi liGarthastadA i(I) tapratyayena iSTasya sAdhanatvasyopasthitau ekapadosthApyatvasannidhAnavazAt sAdhanatvamAdau iSTe evAnveti na tu yAgena / kutaH, iNTena saha sAkAGkSatvAt, yogyatvAcca, pazcAd iSTAnvayAnantaraM pratyayAnAM prakRtyAnvitasvArthabodhakatvaM sannidhAnavazAt yAga iSTasAdhanamityanvayabodha ityarthaH / tadeveti (86-5) / iSTamevetyarthaH / anvayamiti (86-5) sAdhanatvAnvayayogyamityarthaH / ata (86-5) iti / iSTasAdhanatvAbhidhAnameva yogyamityarthaH / atrAnukUlayuktimAha / ata eveti (86-5) / azrutaphale vizvajitA yajeta iti vAkye vizvajidyAga iSTasAdhanamiti prathamato nAnvayabodhaH / kintu sAmAnyataH svargarUpaM phalaM prakalpya svargarUpeSTasAdhanaM vizvajiyAga 1. itpratyayArthena / 2. itpratyayArthena / 22 Page #207 -------------------------------------------------------------------------- ________________ 170 nyAyasiddhAntadIpe iti vAkyArthabodho jAyate, yadi iSTasAdhanatva liGartho na tahISTasyopasthitireva nAsti kimarthaM vizvajitA yajetetyatra svargarUpaphala kalpanetyarthaH / / matAntaramAha-kazciditi (86-7) / iSTeti liGarthaH sAdhanatvamAtramevAstu tacca pratyayopasthApitaM sAdhanatva nirupadhAcchAviSayeNa svargeNaivAnvitaM na tu icchAmAtraviSayeNa yAgena / yAgasya nirupadhIcchAviSayatvAbhAvAt / svargasya nirupadhI chAviSayatvAt / dUSayati-tathAtve hIti (86-9) / yadi bahiraGgasya svargasya nirupadhIcchAviSayatvena sAvanatvAnvayastadA citrayA yajeta pazukAmaH, agnikAmo dAruNI mathnIyAd, atra agnipazvoH nirupadhIcchAviSadhayatvAbhAvAt sAdhyatvenAnvayo na syAt , kintu yAgenaiva sahAnvayaH syAditi / agnikAma ityatra yAgarUpasAdhyasAdhanatve labdhe sarvatra yAgarUpasAdhyasAdhanatvamevArthaH syAdityarthaH / na kalajaM bhakSayediti niSedhAnurodhAt balavadaniSTAnanubandhISTasAdhanatvameva liGartha iti upasaMharati / tsmaaditi(86-10)| vizeSaNatrayasya prayojanamAhaniSphaleti (86-11) / upalakSaNametat / kRtisAdhyamapi draSTavyam / tathAca niSphalavAraNArtham iSTasAdhanatvam / 'kRtyasAdhyavAraNArtha kRtisAdhyatveti (8610) / madhuviSasaMpRktAnnabhojane'tiprasaGgavAraNArtham balavadaniSTAnanubandhIti (86 --10) / atrAzaGkate-zyeneti (86-11) / tathAca balavadaniSTAnanubandhISTa - sAdhanatvaM na vidhyarthaH kintu zyenayAgasya balavadaniSTAnubandhitvAt / tathAca zyenayAgaH balavadaniSTAnanubandhISTasAdhanamiti kathaM vAkyArthabodhaH / kutaH ? ityata AhaprAyazcitteti (86-12) / tathAca vairivadhe prAyazcittaM vartate itikRtvA vairivadhasAdhakasya zyenayAgasya balavadaniSTAnubandhitayA zyenayAge balavadaniSTAnanubandhitvasyAyogyatvAt kathaM balavadaniSTA nanubandhISTasAdhanamiti vAkyArthabodha ityarthaH / taditi (86-12) / blvdnissttaannubndhitvaantrbhaavenetyrthH| samAdhatte-tatreti (86-13) / yathA tattvajJAnAnniHzreyasa ityatra paJcamyA ananyathAsiddhaniyatapUrvavartitvamupasthitaM tacca tattvajJAne zAstre'nanvitam / zAstrasya zravaNAdinA'nyathAsiddhatvAt / tatra ananyathAsiddhatvAMzaM vihAya yathA niyatapUrvavRttitvamAtrasyaivAnvayaH tathA i(I)tapratyayena balavadaniSTAnanubandhitvamupasthitamapi zyenayAge nAnveti kintu kRtisAdhyatve satISTasAdhanatvamAtramevAnveti tena sahaiva yogyatvAt / / ., nanu viziSTo yaH i(I)tapratyayaH sa cet zyenayAge'yogyastadA viziSTAyogyavAkyapraNetRtvena IzvarasyAnAptatva syAd ityata Aha-api ceti (86-13) / 1. samudrataraNe / Page #208 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 171 tathAca na hi sarvatra idaM vAkyamayogyaM kintu vihito ya AtatAyivadhastamuddizya yaH zyenayAgastasmin zyenayAge balavadaniSTAnanubandhoSTasAdhanatvasya viziSTasya yogyatvAt na tatpraNeturIzvarasyAnAptatvamityarthaH / vihiteti (86-13) / vihito vedokto yo mlecchajanapadAbhicAraH zatrusamUhavadhastamuddizya zyenayAgAbhidhAnaM yogyam / sarvathA'yogyatve kiM syAdityata Aha-anyatheti (86-14) / zyenenAbhicaran iti vAkyasyAyogyatvAt tatpraNeturAptatvaM na syAd ityartha / tasmAjjalena siJcatotyatra yathA kutracidvAkyArtho yogyo yatra jalena siJcanaM nAsti tatrAyogyatve'pi jalena siJcatIti vAkyamAtraprayoktu nAptatvam / tathA zyenenAbhicaran yajetetyatra kutracidayogyatve'pi na tatpraNeturIzvarasyAnAptatvam / etadeva vibhAgena darzayati-ata eveti (86-15) / yataH mlecchajanAbhicAramuddizya yaH zyenayAgaH tatra prAyazcittaM nAstItyata eva yogya ityarthaH / samastasyeti (86-15) / balavadaniSTAnanubandhISTasAdhanatvasyetyarthaH / vidheriti (86-15) / i(I)tapratyayArthasyetyarthaH / ayogyamudAharati-avihita (86-16) iti / tathAca dhanalobhena avihito yaH brAhmaNAbhicAraH brAhmaNasya kapaTavadhastamuddizyAnuSThitaH kRto yaH zyenayAgastasmin prAyazcittazravaNAt tatra zyenayAge balavadaniSTAnanubandhitva vizeSaNamayogyamityarthaH / tathA cAtra zyenayAge balavadaniSTAnubandhAt prAyazcittavidherapi sArthakatvamityAha-prAyazcittavidheriti (86-16) / anyathA kutrApi zyenayAge balavadaniSTAnubandho nAsti tadA balavadaniSTanivRttaye zyenayAgakartuH yat prAyazcittaM tanna syAdeveti tatsArthakam / tathA ca prAyazcittavidhiH sArthakaH / atrAzaGkate-nanviti (86-18) / evam i(I)tapratyayasyArtho yadi balavadaniSTAnanubandhISTasAdhanatvaM tadetyarthaH / tathA ca prANapaJcakaM balavadaniSTAnanubandhijIvanayoniprayatnasAdhyam iSTasAdhanaM ca iti jJAne sati prANapaJcake'pi pravRttiH syAdityarthaH / samAdhatte naiyAyikaH-prANAdIti (86-18) / vikalpya dUSayati / tathA ca prANapaJcakazabdena paJca prANA eva prANAnAM kriyA vA / Adye dUSaNamAha-pramANeti (86-20) / na hi prANA eva jIvanayAmiprayatnasAdhyAH prANAnAmatIndriyatvena tatra prayatnasAdhyatvAbhAvAt / dvitIye tvAhayadi zvAsocchvAsakriyAmuddizya pravRttiH syAdityApAdane pravRttizabdena kimabhipretamityAha-pravRttIti (86-20) / tadvizeSa(86-21) iti / jJAnacikIrSApUrvikA kRtirityarthaH / Aye Aha-iSTeti (86-22) / pravRttiH syAdityApAdane jIvana Page #209 -------------------------------------------------------------------------- ________________ 172 nyAyasiddhAntadIpe yoniprayatnaH sarvadotpadyate iti tadApAdanaM vyarthameva / tathA ca yannAsti tasyA - pAdanaM kartavyam / jIvanayoniprayatnastu sarvadA utpadyata eva tadeApAdanaM vyarthameveti saGgatam / dvitIye tvAha prANAdIti (86 - 22) / cikIrSApUrvikA kRtistadA utpadyeta yadi prANAdipaJcakakriyA jJAnacikIrSApUrvaka kRtisAdhyA syAt / yA prANAdipaJcakakriyA sA jovanayoniprayatnasAdhyA paraM jJAnacikIrSApUrvaka kRtisAdhyA na bhavati iti prANAdipaJcakakriyAyAM kRtivizeSasAdhyatAjJAnameva nAsti kutra pravRtyApAdanamityarthaH / kRtyasAdhyatvAditi (86 - 23) / kRtivizeSA sAdhyatvAt kasyAH ! prANAdipaJcakakriyAyAH, prANAdipaJcakakriyA yadi kRtivizeSasAdhyA na, tadA kiM sAdhyA ? ityata Aha-jIvanayonIti (86 - 23) / sA prANAdipaJcakakriyA jIvanayoniprayatnasAdhyA / nanu prayatnasAdhyatve'pi kRtisAdhyatAjJAnaM tiSThatyeveti prANapaJcakakriyodezena pravRttiH syAdityApAdanaM sambhavatyeva ityata Aha-na ceti (86 - 24) / nanu jovanayoniprayatnastu kRtirbhavatyeva kRtisAdhyatAjJAnabhityatra kRtimAtraM vivakSitaM tathA ca pravRttyApAdanaM sambhavatyeva ityata Aha- cikIrSeti (86 - 24 ) / tathAca balavadaniSTAnanubandhitve sati kRtisAdhyatve satISTasAdhanatvamityatra kRtipadena prayatnamAtraM na vivakSitaM kintu cikIrSApUrvikA kRtirvivakSitA / kRtisAdhyatve satISTasAdhanasvamityatra na kevalaM kRtivizeSo'smAbhirevocyate kintu prAbhAkarANAmapyAvazyaka ityAha- anyatheti (86 - 24 ) / idaM matkRtisAdhyaM matkRtiM vinA'satve sati madiSTasAdhanatvAdityatra kRtisAdhyatAnumAnavAdino'pi kRtimAtrasAdhyatAjJAnaM prANapaJcakakriyAyAM tiSThatItikRtvA prAbhAkaramate'pi pravRttiH syAdityApAdanaM tulyameva / tadevAha - vRttIti / svamate doSaM vidyamAnamadRSTvA paradoSApAdanaM sthUlaH pramAdaH, vastutastu kRtisAdhyatAjJAnamityatra kRtimAtraM vivakSitamityAha - kiJceti / tathA ca yatra kRtisAdhyeSTasAdhanatAjJAnaM tatra pratibandhakAbhAve sati pravRttirbhavatyeva / parantu kRtisAdhyeSTasAdhanatAjJAne sati na pravRttiriti na api tu pravarttate / tatra pratibandhakAbhAve sati etasya prayojanamAha-yatreti (87 - 3 ) / tathAca jIvanayoniprayatnasAdhyatAjJAne vidyamAne'pi prANapaJcakoddezena pravRttiH kRtisAdhyatAjJAnasya jIvanayoniprayatnena anyathAsiddhatvAt jJAnena pravRttau kriyamANAyAM jIvanayoniprayatna eva kRtisAdhyatAjJAnasya pratibandhakaH / na hi pratibandhake sati kAraNAt 1 jIvanayoniprayatnApAdanam / * Page #210 -------------------------------------------------------------------------- ________________ vidhivAdaTippanam / 173 kArya na jAyate itikRtvA na kAraNatAhAniH / yathA vahnau vidyamAne pratibandhake ca vidyamAne dAho na jAyate cettadA vaDheH kAraNavahAnirnAstItyarthaH / tatreti(87-1) prANapaJcaka saJcAre ityarthaH / phaleccheti (87-6) / tathA icchAMze'pi i(I)tapratyayasya jJAtA zaktirityarthaH evaM sati iSTasAdhanatAjJAnavat phalecchAjJAnamapi pravartakamiti bhAvaH / taditi (87-6) / phalecchA svarUpasatyeva pravartikA na tu tasyAH jJAnam etAdRzAnubhavAbhAvAt / iti vAcanAcAryaguNaratnagaNikRte zazadharaTippane vidhivAdaH // Page #211 -------------------------------------------------------------------------- ________________ apUrvavAda Tippanam / 1 upodaghAtasaGgatyAha- iSTasAdhanatAjJAnaM tadA syAt yadISTasAdhanasya paramparAghaTakamapUrvaM liGgAdivAcyaM syAt ityupodaghAtasaGgatyA apUrvasya liGAdivAbhyatvAbhA ve'pi yAge iSTasAdhanatAnvaye yogyatAsattvAt iSTasAdhanatvabodhaH syAdeveti vyavasthApayituM paramatamupanyasyati / nanviti ( 88 - 1) / svargopAyatveneti (88 - 1) svate / kAryatveneti (88 - 1 ) paramate / kriyAyA (88 - 1) yAgAdikriyAyA anvaya (88 - 1) iti na yuktam / atra hetumAha - tatreti ( 88 - 2 ) / SaDvidhA bodhAH svargakAmasya zAstre nirUpitAstadyathA - ekaH kartRtvena bodhaH 1, ekaH adhikAritvena bodhaH 2, eko niyojyatvena bodhaH 3, ekaH svargakAmatvena ekastAvatphalabhAgitvena 5, eko niyantRtvena 6 / ete prAbhAkarANAM mate santi te zAstrAntarAd jJeyAH / SaNNAM madhye ekaM niyojyatvamAdAya mama niyojyasya yAgaH kArya iti prAbhAkaramate / niyojyasya mama yAgaH svargasAdhanam iti naiyAyikamate / tathA ca niyojyatvarUpeNa niyojyasya yAgaH kArya iti bodhaH, yAga iSTasAdhanamiti vA bodhaH / dvayamapi na sambhavati karttari niyojyatvAnvayayogyatAvirahAt / niyojyatvaM nAma yAgasAdhyaphalabhogitvam / yAgasAdhyatA tu phale na sambhavati / yAgasya AzutaravinAzitvena kAlAntarabhAviphalasya yAgasAdhyatvAbhAvAt paramparAghaTakAnupasthityA paramparayA'pi yAgasAdhyatvAbhAvAt phalasya / evaM sAkSAtparamparayA sAdhyatvabAdhe tadanvayArthe paramparAghaTakaM liGAdivAcyam avazyaM kiJcit svIkarttavyam | anyathA adhikAriNo niyojyatvarUpeNa yAgakriyAyAM karttavyatvAvagama eva na bhavati / etadevAha niyojyeti (88-2) | niyojyatvarUpeNetyarthaH / niyojyasya yAge karttavyatAvagamo nAsti / kutaH ? yAgasAdhyatvaM sAkSAt paramparayA bAdhitam / tarhi niyojyatvAnvayaH kathamadhikAriNi ityAha- kAmIti (88-2) / tathAca prathamataH kAmI kAmyaM yat phalaM tasyAvyavahitaM yat sAdhanaM tadeva karttavyatvenAdau jAnAti mama yAgaviSayakaM kAryamityAkArakam / evaM sati yaviSayasya kAryasyApUrvasyopasthitau taddvArA phale yAgasAdhyatve'vagate pazcAt adhikAriNi niyojyatvAnvayabodhaH / anena prakAreNa adhikAriNi niyojyatve'vagate pazcAnniyojyasya mama yAgaH kArya iSTasAdhanaM vA ityanvayabodho bhaviSyati / tacca paramparAghaTakam apUrvaM liGAdivAcyam / anyathA tasyA'pUrvasyAnupasthiteH / etadeva vi 1. bhoktRtvam / Page #212 -------------------------------------------------------------------------- ________________ apUrvavAdaTippanam / 175 vRNoti / kAmyAdanyadi-(88-2)ti / svargasumbaparamparAyAM hi kAmyAvyavahitaM pUrva pUrvamapi kAmyaM bhavatyeva tatraiva karttavyatvAnvayo bhaviSyatIti kathamapUrve kartavyatvAnvaya ityata ukta kAmyAdanyaditi (88-2) - tat kAmye kAmyAdanyattadvArAnupasthityAdiparamparAsAdhanatvabodho bhaviSyatItyAzaGkate na ceti (88-3) / tathAca sAkSAt sAdhanatAbAdhe'pi paramparAghaTakAnupasthityA'pi parampagasAdhanatvabodho bhavatItyarthaH / kathamanyathA sasyArthinaH kRSIvalasya paramparAghaTakAnupasthityApi sasyaparamparAsAdhane karSaNe pravRttiH ! karSaNasya sasyaparamparAsAdhanatvAt / nA'yaM niyama(88-1) iti / sAkSAt sAdhananAbAdhe yat sAdhanavaM tatparamparAghaTakopasthityaivAnvitaM bhavatItyayaM na niyamaH sasyArthinaH karSakasya paramparAsAdhane karSaNe sAdhanatvabodhAnantaraM karSaNe pravRttidarzanAt / dUSayatitatrA'pIti 88-4)sAkSAdasAdhanasya yat sAdhanatvaM paramparAghaTakAnupasthitvA'pi anvitaM bhavatIti kutrA'pi na dRSTam / kutaH ? sasyArthinaH karSakasya yA karSaNe pravRttiH sA'pi paramparayA loharazmibalIvardavyApAraparamparAmavagamyaiva karSaNe sAdhanatvabodhaH, na tu. vyApAraparamparAmanavagamya / etadevAha-nAnyatheti (88-5) / vyA. pAraparamparAmanavagamyetyarthaH / vipakSe bAdhakamAha-tathAtveti (88-5) / vyApArapamparAmanavagamya sAdhanatvabodhe ityarthaH / atrAnukUlatarkamAha -sAkSAditi(88-6) / ekavizeSabAdhe yaH sAmAnyapratyayaH so'paravizeSamAdAyaiva bhavatIti niyamAt / atra dRSTAntamAha-ata eveti(88-6)| ghaTasAmAnyasya dvau vizeSau machidratvamachidratvaM ca / sachidrasya ghaTavizeSasya jalAharaNAnvayabAdhAt / aparo vizeSaH chideta ratvaM tamAdAyaiva jalAharaNAnvayabodha ityarthaH / tasmAt kAmI puruSaH kAmyAvyavahitasAdhanamapUrvamevAdI kAryatvena avaiti / . atra zaGkate-naniti(88-9) / vidhipratyayasya lia yayasyApUrve vAcye kena rUpeNa zaktiH / kriyeti (88-9) / liGmatva yena yat kAryamupasthitaM tadapi cet kriyA sAdhAraNatayA AzutaravinAzI(zi) syAt tadA AzutaravinAzitvAt kriyA janyatvaM phale nAsti / tathA yallipratyayavaH nyaM kriyA sAdhAraNam AzutaravinAzi parampa ghaTakaM taddvArA'pi kriyAjanyatvaM phale na sambhavatyeveti sa doSastadavastha eva / dossaantrmaah-shkyeti(88-11)| liGpratyayasya yadi apUrva vAcyaM tatra zakyatAvacchedako dharmaH kAryatvaM tacca na sambhavati / yathA ghaTapadasya vAcyo ghaTaH Page #213 -------------------------------------------------------------------------- ________________ 176 nyAyasiddhAntadIpe tatra zakyatAvacchedakaM dravyatvaM na sambhavati, kutaH ? ghaTapadAzakya paTAdivRttitvAt tadvat / liGvAcyaM yadapUrvaM tatra zakyatAvacchedako dharmaH kAryatvaM na sambhavati liGpadAzakyaghaTAdivRttitvAt / nanu azakyavRttirapi dharmaH zakyatAvacchedako bhavatu ityata Aha- anyatheti (88 - 11) / tathA ca ghaTapadazakyatAvacchedakaM ghaTatve na syAt kintu sAmAnyadharmaH prameyatvameva syAt / dvitIyaM dUSayati- netara (88 - 12) iti / ghaTAdIti (8812) | kriyAtiriktakAryatvamapi na liGpadazakyatAvacchedako dharmaH kutaH ? liGpadAzakyaghaTAdivRttitvAt / kriyAtiriktakAryatvaM ghaTe'pi varttate / tRtIyaM sthirakAryatveneti pakSaM dUSayati-tatvAdeveti (88 - 13) / zakyAzakyaghaTAdisAdhAraNatvAt / apUrvatveneti pakSaM dUSayati- nopAntya ( 88 - 13 ) iti / yadyapi apUrvatvaM liGpadazakyaM yadapUrvaM tanmAtravRtti bhavati na tu liGpadAzakya ghaTAdivRtti tathApi tadapUrvatvaM prathamamupasthitamanupasthitaM vA / Athe Aha- upasthitAvapi ( 88 - 13) / anvayabodhAt yadi pUrvamupasthitamapUrvaM tadA apUrvatvavyAghAtaH, kutaH ? sAdhanatvAnvayabodhAnantaraM kalpyaM hi apUrvaM taccet pUrvamupasthitaM tadA tasya kalpyatvAbhAvena apUrvatvavyAghAtaH / antye yadi apUrvatvamupasthitaM nAsti tadA kena rUpeNa liDAdipadazaktigrahaH syAt / caramaM dUSayati-anirvacanAditi (88 - 14) / sthireti ( 88 - 15) | liGpadasya kAryatvena rUpeNa kArya eva ghaTAdisAdhAraNI zaktiH / tayA zaktyA kAryatvena rUpeNa padArthasmaraNaM bhavati / yathA gopadena sakalameva gosAdhAraNa padArthasmaraNaM bhavati / vAkyArthabodhe tu apUrvaM yathA gAmAnayetyatra apUrvo gaurupatiSThati tathAca vAkyArthabodhakAle kAryatvaM vihAya apUrvamavagamayati liGpadam / yathA zabdAzrayatvena AkAzapadazaktigrahe padArthasmaraNakAle zabdAzrayatvenaivopasthitiH, vAkyArthabodhakAle tu zabdAzrayatvaM vihAya niSprakArikA AkAzasyopasthitistadvadevetyarthaH / etadevAha - liGpadamiti (88 - 16) yajetipadam / tarketi (88 - 16) / asthirA kriyA kAlAntarabhAvi svargAnikA iti tarkasahAyena apUrvaM bodhayati / atra zaGkate - na ceti ( 88 - 16) / yadi liGpratyayena tarkabalAdapUrvam upasthApyate tarhi na kala bhakSayedityAdau kalaJjabhakSaNAbhAvaviSayaka kAryamityatra nityaniSedhaH / apUrvaM ca tayorlAbho na syAt, kuta: ? kalaJjabhakSaNAbhAvasya vihitakriyArthAbhAvAt / kintu na kalajaM bhakSayedityatra vedoktaniSedho'sti, na tu vidhiH / atra kalaJjabhakSaNAbhAvasthale niSedhajanyam apUrvaM cennAsti tadA nityaniSedho'pi na Page #214 -------------------------------------------------------------------------- ________________ 177 apUrvavAdaTippanam / syAt / dvayoralAbhaprasaGgaH syAt / samAdhatte-ekatreti (88-17) / vaidikaliGaH svargakAmo yajetetyatra apUrvavAcakatvasthitau niSedhasthale'pi vaidikaliGo'pUrvavAcakatvaM kalpyate / yataH ekatra nirNItaM tadevAparatra kalpyate / yathA mantrANAM dRSTa kAryasampAdakatvena prAmANye siddhe'nyatrApi adRSTArthabodhakasya prAmANyam / yathA mantrAyuvedasthale vedasya prAmANye siddhe aparasyApi vedasya prAmANyam / tadvadatra vihitasthale liGaH apUrvavAcakatve sthite niSedhasthale'pi liGo'pUrvavAcakatvaM kalpyate ityubhayatra vihitaniSedhasthale liGo'pUrvavAcakatvamiti sthite zaGkate-na caivamiti (88-17) / yadi AzutaravinAzikriyAyAH kAlAntarabhAviphale janayitavye madhye cedapUrva tarhi puSTikAmo ghRtaM pibedityAdau ghRtapAnasyAzutaravinAzitvAt kAlAntarabhAvipuSTiM prati sAkSAjanakatvAsambhavAt paramparAsAdhanatvopapattaye'pUrvakalpanApattirityarthaH / / samAdhatte-vaidiketi (88-18) / na hi sarvatra AzutaravinAzikriyAsamabhivyAhRtaliGo'pUrvavAcakatvamityucyate ki ta tyata Aha- liveneti (88-18) / vaidikaliGvenaivA'pUrvavAcakatvaM kalpyate na tu laukikAlaukikasAdhAraNA''zutaravinAzikriyAsamabhivyAhRtaliGtvamAtreNaiva liDo'pUrvavAcakatvam / kathaM tarhi ghRtaM pibedityAdI ghRtapAnasya puSTisAdhanatvAnvayabodha iti cet / na, lokasiddhamathavA vaidikazAstrAdavagataM vA dhAtusAmyaM parijJAtaM ghRtapAne, tadA dhAtusAmyadvArA puSTirbhavati / tahiM laukikasthale dRSTadhAtusAmyAdikameva Azutara vanAzikriyAptamabhivyAhRtaliDaH vAcyamastu ityAzayenAha-yadveti (88-18) / tatra vaidikasthale'pUrvavA cakatvena vinA gatirnAstItikRtvA liGo'pUrvavAcakatvam / lokasthale tu apUrvavyatirekeNApi dhAtusAmyadvArA phalasAdhanatvopapatto sa eva liGartha ityarthaH / kriyAmAtrasyeti (88-19) / kriyAmAtraM paramparAsAdhanatvopapAdakam / na ca kAryamAtravyApAreNa puSTisAdhanatvopapattirityata AhetadvyApArasyeti (88-19) / tasyAH ghRtapAnAdirUpAyAH kriyAyA yo vyApAro dhAtusAmyAdistasya liGarthatvAt / ____ atra zaGkate-na ceti (88-19) / yadi liGaH vaidikasthale'pUrve zaktiH laukikasthale dhAtusAmpAdau zaktiH tadA zakyatAvacchedakabhedAt liGo nAnArthatvApattiH / samAdhatte-loka iti (88-20) / yathA sarveSAmAkhyAtAnAM kRtau zaktiH ratho gacchatItyatra gamanAnukUlakRterabhAvAt gamanAnukUlavyApAre lakSaNA tathA liGospUrva eva zaktiH / yatra laukikasthale pUrva nAsti tatra laukikaliGaH paramparAsAdhanatvopapAdakavyApAramAtre lakSaNeti na nAnArthatvaM liGgaH / 23 Page #215 -------------------------------------------------------------------------- ________________ 178 nyAyasiddhAntadIpe siddhAntamAha-sAdhanatvasyeti (88-21) / AzutaravinAziyAgakriyAyAM kAlAntarabhAviphalasAdhanatvasya phalakAraNatvasyAnvayAyogyatayA vaidikasthale vyApAre'pUrve zaktiH laukikasthale vyApAre lakSaNA iti prAbhAkarasyAbhimatamiti pUrvAnuvAdaH / dUSayati-etacceti (88-22) / anvayAyogyatetyatra kriyAyAM iSTasAdhanatvAnvaye yogyatA nAsti / tatra kA yogyatA nAsti ? ityAha-kAsAviti (88-22) / yA AzutaravinAzikriyAyAM yogyatA nAsti sA kA ityAha ?-na tAvaditi (8823) / sajAtIya (88-23) iti / ghaTena jalamAharetyatra ghaTatvena rUpeNa ghaTasajAtIye jalAharaNAnvayadarzanaM vartate iti ghaTena jalamAharetyatrA'nvayayogyatA'sti / vahninA siJcedityatrAyogye vAkye idaM lakSaNaM sajAtIye'nvayadarzanamityAdikaM nAsti / vahnitvena rUpeNa vahnijAtIye kutrApi vahnau siJcanAnvayadarzanaM kutrApi' dRSTaM nAsti / tatra vahninA siJcediti vAkye sajAtIye'nvayadarzanamiti lakSaNaM nAsti / idaM lakSaNa dUSayati-na tAvaditi (88-24) / sajAtIye'nvayadarzanamityatra yat sAjAtyaM vivakSitaM kriyAkArakapadArthayostat kiM yena kena rUpeNa vA padArthatAvacchedakarUpeNa vA / Adhe Aha-agnineti (88-24) / dravyatvena rUpeNAgnisajAtIye jalAdI siJcanAnvayasya dRSTatvAt tatrApi yogyatA syAdityarthaH / dvitIye tvAha-padArthateti (88-25) / agninA siJcedityatra yat kiJcidrapaM dravyatvAdikaM tena rUpeNa vahnisajAtIye jale yadyapi siJcanAnvayadarzanaM vartate tathApi padArthatAvacchedakarUpeNa vahnitvAdinA vahnisajAtIye siJcanAnvayadarzanaM nAstItyatiprasaGgo na / yadi padArthatAvacchedakarUpeNa sAjAtyaM vivakSitaM tarhi doSamAha-adhajAta (88-25) iti / adyajAtagotvena rUpeNa payaHpAnAnvayaH kutrApi dRSTo nAstIti tatra yogyatA na syAt / atra yadyapyadyajAtagotvaM na padArthatAvacchedakaM kintu adya 1 jAta 2 gau 3 trayANAM padAnAM yo vAkyArthastasyAvacchedakaM, paraM na padArthatAvacchedakam / padArthatAvacchedakaM tu adyatvaM 1 jAtatvaM 2 gotvaM 3 tena tena rUpeNa sajAtIye'dyatvena sajAtIye 1 jAtatvena sajAtIye 2 gotvena sajAtIye 3 anvayadarzanaM vartate eveti nAyaM doSaH / tathApyadyajAtagozabdena zRGgamAhikAnyAyena ayaM payaH pibatIti 3. one r is redundant. But I think this is a peculiarity of guNaratna's style | 2. To use only prAtipadika's in this manner without a suitable vibhakti is also a peculiarity of guNaratna's style. Or, it may be the style of the scribe. Page #216 -------------------------------------------------------------------------- ________________ apUrvavAdaTippanam / 179 vAkye etatvena rUpeNa sajAtIyo'nyo nAstIti tatra yogyatAlakSaNaM nAstItyayaM doSo draSTavyaH / tadabhAvAditi (89-1) tasya sajAtoyAnvayadarzanarUpayogyatAlakSaNasyAbhAvAdityarthaH / . ashkyeti(89-1)| ekasmin padArthe aparapadArthAbhAvApratiyogitvaM yogyatA / vahninA siJcedityatra idaM yogyatAlakSaNaM nAsti / siJcanapadArthasya vahnipadArthaniSTho yaH siJcanapadArthAbhAvastatpratiyogitvameva siJcanasya vartate / vilokyate'pratiyogitvaM jalena siJcatItyatra / idaM pUrvoktaM lakSaNaM vartate, siJcanapadArthasya jalapadArthaniSTho yo'bhAvaH sa siJcanAbhAvo jale nAsti kintu ghaTAghabhAvastasyApratiyogitvaM jale tiSThati / idamapi yogyatAlakSaNaM nirvaktuM na zakyate / vRkSaH kapisaMyogItyAdau etallakSaNAbhAvaH / kutaH ? idaM yogya vAkyaM bhavati / atra idaM yogyatAlakSaNaM nAsti, kutaH ? vRkSapadArthe'parapadArthasya yo'bhAvaH kapisaMyogAbhAvastatpratiyogitvameva kapisaMyoge varttate ityAdikamapi lakSaNaM na sambhavati / kiM tadyogyatAlakSaNamityata Aha- tasmAditi (89-2) / bAdhakapramANAbhAva eva yogyatA / parasparapadArthasaMsargAbAdha ityarthaH / sa ca vahninA siJcedityatra nAsti / parasparapadArthayoH vahnisiJcanayoH saMsarge bAdhakamevAsti / jalena siJcatItyatra jalasiJcanapadArthayoH saMsarge bAdho nAsti / tatra yogyatAlakSaNaM vartate / tadyogyatAlakSaNaM yojayati-sA ceti (89-2) / yAgasvargasAdhanatvapadArthayoH saMsarge kutrApi bAdhastu dRSTo nAsti iti tatra yogyatA vartate kimarthamapUrva liGAdivAcyam / sA ceti (89-2) / bAdhakapramANAbhAvo yogyatA / atreti yAgasvargasAdhanatvayorvarttata eva / sAdhanatveneti (89-3) / sAdhanatvena prakAreNa sA bAdhakapramANAbhAvo yogyatA vartate eva / sa bAdhakapramANAbhAvaH kathaM vartata ityata Aha-na hIti (89-3) / yAge svargasAdhanatvaM kenApi pramANena bAdhita dRSTaM nAsti yena bAdhakapramANAbhAvarUpA yogyatA na syAt / kiJca liGAdivAdhyamapUrvaM tadA syAt yadi yAge svargasAdhanatvabodhaH, paramparAghaTakavyApAramAdAyaivaM cet syAt tadA paramparAghaTakopasthityathai liGAdivAcyamapUrva syAt / tacca nAstyevetyAha-na ceti (89-4) / na hi kapAlasya ghaTakAraNatvabodhe vyApAramAdAya ghaTakAraNatvabodhaH / anvayabodha (89-4) iti / sAdhanatvabodha ityarthaH / etadevAha-pramANAbhAvAditi (89-4) / sarvatra sAdhanatvabodhaH vyApAramantarbhAvyaiva bhavatItyaM niyamo nAsti / atra pramANaM nAstItyarthaH / Page #217 -------------------------------------------------------------------------- ________________ 180 nyAyasiddhAntadIpe abAzAte-na ceti (89-4) / yadyapi sAmAnyataH sAdhanatvabodhaH vyApAsmanAntAvya bhavatyayaM niyamo nAsti tathApi sAkSAt sAdhanatvabAdhe paramparAsAdhanatvabodho yaH sa vyApAramanantarbhAvya bhavatIti na / kintu sAkSAt sAdhanatAbAdhe yaH sAdhanatvabodhaH sa paramparAmAdAyaiva vizrAnto bhavati / paramparAghaTakastu vyApAro'pekSata ev| sa vyApAro'pUrvameva liGAdivAcyam kalpyate ityAha-etAvataiveti (89-5) / elAvatA sAkSAt sAdhanatAbAdhe paramparAsAdhanatvapratItirityarthaH / kriyAvyApAre (89-5) iti / yAgAdikarmavyApAre / tathAca sAkSAt sAdhanatvabAdhe paramparAsAdhanatA pratIyate / sA ca paramparAghaTakena vinA na pratIyate / paramparAghaTakaM tu apUrva liGAdivAcyaM vinA na sambhavatIti / na ca yuktamityanena sambandhaH / - dUSayati-chidretareti (89-6) / ghaTena jalamAharetyatra sachidraghaTasya jalAharaNAyogyatvAt / chidretaraghaTena jalAharaNAnvayabodho jAyate itikRtvA chidretarasve'pi zaktikalpanApattiH / na hi chidretaratvabAdhakaM kiJcit padAntara tiSThati / tathAca ghaTapadasyaiva chidretaratve zaktikalpanApattiH / tathA ca tatra yadi chidretaratvarUpeNaiva sarvatra ghaTe jalAharaNAnvayabodho nAstItyuttaraM tadA yAge svargasAdhanatvabodhaH sAkSAtsAdhanatvabAdhadazAyAmeva bhavati ayaM niyamo nAsti yena paramparAsAdhanatvasyaiva pratotirAvazyakI syAdityabhiprAyeNAha-na cAtreti (89-6) / yAge svargasAdhanatvagrahe paramparAkAraNatApratItirasti [ iti ] ayaM niyamo nAsti / yuktimAhasAkSAditi (89-7) / yadA sAkSAtsAdhanatvabAdhapratisandhAnaM nAsti tadAnI paramparAsAdhanasya sphuraNamapi nAstIti kutaH paramparAghaTa kA'pUrvopasthityartha liGAdizaktikalpanamityarthaH / ata evAha-caraNeti (99-8) / apUrve lizaktiprasAraNaM nAstItyarthaH / nanu sAkSAtsAdhanatvabAdhapratisandhAnaM yadA varttate tadAnIM tu paramparAsAdhanatvapratItirAvazyakI yataH sAkSAtsAdhanatvabAdhe paramparAsAdhanatvena vinA sAdhanatvamAtramevA'nupapannaM syAdityata Aha-kicceti (89-9) / ekavizeSabAdhe'pi na sAmAnyAnvayabAdha iti nyAyena sAkSAtsAdhanatvabAdhe'pi sAdhanatvasAmAnya bAdho nAsti / yathA ghaTe nIlarUpabAdhe'pi rUpasAmAnyabAdho nAsti tadvadatrApi sAkSAtsAdhanatvabAdhe sAdhanatvasAmAnya bAdho nAsti / etadeva vivRNomi -kAraNatvaM hIti (89-9) / tasyeti (89-10) / tasya kAraNatvamAmAnyasya sAkSAttvaM paramparAtvaM ca vizeSaNam / yadyapi sAkSAttvaM paramparAtvaM kAraNatvaM sAmAnyAzrayaniSTho dharmaH tasyaiva vizeSaNaM tathApi kAraNatvaM na kAraNasvarUpAtiriktamityabhiprAyeNa kAraNatvasya vizeSaNa matyabhiprAyeNoktaM, Page #218 -------------------------------------------------------------------------- ________________ apUrvavAdaTippanam / 181 tathAca vizeSaNabAdhe vizeSaNasyAnvayo mA bhUt / vizeSaNasya sAkSAtvasya bAdhe sAkSAt kAraNatvasya anvayo mA bhUt / kAraNatvasAmAnyaM yad vizeSyaM tasyAnvayabAdhastu nAstItyAha-tathAtreti (89-10) / vizeSaNe sAkSAttvarUpe bAdhAt / tasyeti (89-11) / sAkSAttvakAraNatvasyAnvayo yAge'nvayo mA bhUt / nanu sAkSAttvarUpakAraNabAdhe kasyAnvayo bhaviSyatItyata aah-saamaanyeti(8911)| sAdhanatvasAmAnyasyetyarthaH / ekavizeSabAdhe sAmAnyAnvayabAdho nAstItyatrAnurUpaM dRssttaantmaah-dnnddeti(89-11)| puruSo vizeSyaM tasyAdaNDibhyo vyAvartakatvAdvizeSo vizeSaNaM daNDastasya bAdhe'pi vizeSyasya puruSasya bAdho nAsti kintu puruSasyAnvaya eva / pUrvoktaM dRSTAntamapi nirAkaroti / evmiti(89-12)| ghaTe chidratvaM vizeSadharmaH / tasya bAdhe'pi chidratvena jalAharaNAnvayo mA bhUt ghaTatvena rUpeza syAdevAnvaya ityAha-ghaTatveneti (89-12) / tatrApIti(89-13) / jalAharaNAdau ghaTatvenAnvayabodho'viruddha eva / atraashngkte-ghtttvsyeti(89-13)| ayogyavRttidharmeNa ghaTatvena kathamanvayaH / jalAharaNe'yogyo yaH chidraghaTastavRttinA ghaTatvena kathaM jalAharaNAnvayaH / chidrasAdhAraNyAditi (89-13) / ghaTatvasya chidraghaTavRttitvAdityarthaH / yathA'cchidre ghaTe ghaTatvaM tadvat sacchidre'pi ghaTatvaM vartata eve yarthaH / samAdhatte-tathAtve(89-14) iti / ayogyavRttidharmeNa nAnvaya iti na, kintu ayogyamAtravRttidharmeNAnvayo vartate / anyathA gotvasya dezAntaragovRttitayA dezAntaragovyaktezanayanAnvayAsambhavena gotvenAnayanAnvayo na syAt / tatra yadi ayogyAM govyaktimapaTTAya yogyagovyaktimAdAya gotvenAnayanAnvayaH na tu dezAntarasthagadhetaragotvenAnvayastathA'trApi ghaTatvasyAyogyachidravRttitve'pi yogyatayA chidravyaktimapahAyAcchidravyaktimAdAya ghaTatvenaivAnvayo na tu chidretaraghaTatvenetyarthaH / tathAtve'pIti (89-14) / ghtttvsyaayogytvvRttitvepiityrthH| nanu yogyamAtravRttidharmeNaiva sarvatra kriyAnkyo na tu yogyAyogyasAdhAraNena dharmeNa ata eva dezAntarasthagovyakterAnayanAnvayAyogyatve'pi gopadalakSaNayA dezAntarasthagavetaragotvena rUpeNopasthitau AnayanAnvayaH / evaM ghaTapadalakSaNayA'pi chidretaratvenopasthitau jalAharaNAnvaya ityata Aha-natviti (89-14) / acchidratvenetyarthaH / bAdhakamAha -yugapaditi (89-14) ghaTapadAt zaktyA ghaTatvenopasthitilakSaNayA'cchidratvena tadA yugapattidvayavirodhaH / yugapadavRttidvayavirodhasyA(89-15)yamarthaH dvAbhyAM vRttibhyAM ekadA ekasmAt padAnnAnArthopasthitistu nAstyeva, tathAca ghaTapadAt zaktyA ghaTatvenopasthitI lakSaNayA chidetaratve ekadA ekasmAd ghaTapadAt upasthitau vRttidvayavirodhaH / Page #219 -------------------------------------------------------------------------- ________________ 182 nyAyasiddhAntadope upalakSaNena zaktigraha iti dUSayati-na ceti (89-16) / upalakSyasyeti (89-16) / anugatasyopalazyatAvacchedakasyAbhAvAdityarthaH / evamagre'pi / upalakSaNaM nAma upalakSyatAvacchedakam / tadapUrvatvam (89-16) / upalakSyamapUrvam / tena apUrvatvena samam / tasyeti ko'rthaH, tasyA'pUrvasya sambandhAjJAnAt / yadi upalakSaNena upalakSyasya sambandhazcet' jJAyate tadA tena rUpeNopasthitirbhavati / yathA kAkavanto devadattagRhA ityatra kAkapadena uttaNatvamupalakSyate / upalakSyatAvacchedakasya uttaNatvasya gRhasya sambandhazcet jJAto bhavet tadA tena rUpeNa prtiitiH| anyathA tu na / evamatrApi / apUrvatvenA'pUrvasya sambandho jJAto na vA / yadi na jJAtastadA kathaM tena rUpeNopasthitiH / yadi jJAtastadAha-pratisandhAne veti (89-17) / apUrvaM hi kalpyaM tacca apUrvatvena rUpeNa prathamato jJAtaM tadA'pUrvatvakSatirityarthaH / prakArAntaramAzaGkate / na ceti (89-18) / tathAca lipadasya kAryatvena rUpeNa kArya eva zaktistacca kAryamasthirakriyAdikamapi bhavatIti tadvAraNAyApUrvatvaM prayogopAdhiH / prayogopAdhistu zakyatAvacchedakarUpeNa zakyopasthitau atiprasaGgavAraraNArtha ya upAdhiH sa prayogopAdhiH / atra ca kAryatvena rUpeNa sthirAsthiraghaTAdivAraNArtha liGapadasyApUrvatvaM prayogopAdhiH / atrAnurUpaM dRSTAntamAha-paGkajapadeti (8919) / kevalayogavAdinAM mImAMsakAnAM paGkajanikartRtvasya kumudajalajantusAdhAraNyAt tatra prasaGgavAraNArtha padmatvaM prayogopAdhiH tadvadatrApUrvatvaM prayogopAdhiH / dUSayati-apratItasyeti (89-19) / yathopalakSyatAvacchedakaM pratItaM cedbhavati tadA tena rUpeNopasthitiH / pratItaM cenna bhavati tadA tena rUpeNa upasthitirna bhavati / tathA'trApi yadi apUrvasvaM prayogopAdhistadyadyapUrvatvena rUpeNopasthitaM syAt tadA sa prayogopAdhistadeva ca na sambhavati / vAkyArthacodhAt pUrva tasyA'pUrvasyA'pUrvatvena rUpeNopasthitireva nAsti / yadhupasthitiH syAttadA'pUrvatvaM vyAhanyeta / dUSaNAntaramAhaprayogopAdhoti (89-19) / padmatve prayogopAdhina bhavatIti vyAkhyAtaM pUrvoktaM dUSaNam / nirasyati-na ceti (89-21) / vihitasthale yathA lipadasyA'pUrva vArya tathA niSedhasthale'pi na kalajaM bhakSayedityAdAvapi lipadasyApUrva vAcyamityarthaH / na cetyArabhya (89-21) lAbha(89-21)paryantenAnvayaH / dUSayati-loke iti (8921) / liGpadasya kriyAyAmeva zaktirgRhItA vartate itikRtvA liGpadAt kriyAyA 3. Use of both and #or use of the twice is also stylistic peculiarity of guNaratna. Page #220 -------------------------------------------------------------------------- ________________ apUrvavAdaTippanam / 183 evopasthitiH na kalajaM bhakSayedityAdau atra kriyAyA asambhavAlliGpadAt kathaM kriyopasthitiH syAt / kutaH ? kalaJjabhakSaNaniSedhasya kriyArUpatvAbhAvAt / tasmAttatra niSedhasthale apUrvalAbho na syAt / atrAzaGkate-na ceti (89-22) / tatreti vihitasthale liGpadAt zaktyA apUrvopasthitiniSedhasthale liGpadAt lakSaNayA niSedhA'pUrvasyopasthitiriti na ca / dUSaNamAha-pramANeti (89-22) / apUrva tvena rUpeNa ubhayorapUrvayoH samAnatve ekatra zaktiraparatra lakSaNeti niyAmakAbhAvAt niSedhApUrvameva liGpadavAcyaM vihitA. 'pUrva lakSaNA iti vaiparItyamevAstu ityAha / vaiparItyasyeti(89-22) / nanu yAgasya svargasAdhanatvAnyathA'nupapattyA liGapadavAcyamapUrvamityata Aha-anyatheti (89-23) apUrvasya liGpadavAcyatAM vinA'pi yathA svargasAdhanatvAnvayastathA prAgevoktam / __ dUSaNAntaramAha-apUrvavAcyatAyAm brahmahatyeti (89-24) / yadi vihitayAgAdisthale svargasAdhanatvAnvayopapattyarthaM livAcyamapUrva, tadA brahmahatyAdikiyAyA narakasAdhanatvagraho na syAt / kutaH / brahmahatyAdikriyAyA AzutaravinAzitvena narakasAdhanatvagraho na syAt / nanu yathA yAgakriyAyAm apUrva vAcyaM tathA atrApi brahmahatyAyAM narakaphalavyApAro'pUrvavAcyamastu ityata Aha-tatreti (89-24) / tatra brahmahatyAdisthale pareNa duradRSTaM kalpyameva svIkriyate na tu liGAdivAcyam / __ bhavatu vA brahmahatyAdikriyAyAM duradRSTaM liGAdivAcyaM tathA'pi anubhavasya smaraNaM prati kAraNatAgrahe kA gatirityAha-anubhavasyeti (89-25) / tathAca saMskArasyA'tIndriyatvAt tadvArA grahe kAryakAraNabhAvanizcayo na syAt ityarthaH / tatrApIti (90-1) anubhavasmaraNasthale yAge svargasAdhanatvAnvayAnupapattivat anubhavasya smaraNaM prati sAdhanatvagraho na syAt ityarthaH / prAbhAkaroktadUSaNagaNastu sAdhanatvAnvayAnupapattiH / anubhavasya smaraNaM prati tadvArA grahe kAraNatvagrahazcet tadAhaatreti (90-2) / anubhavasmaraNayoH tadvArA grahe cet kAraNatvagrahastadA yAgasvagayoH kimaparAddhaM kAraNatvagraheNa / parihAsapUrvamupasaMharati tammAditi (90-2) / apUrve vAcyatvAbhimAnaH apUrva (90-3) eva niyuktika eva / parasyeti (90-3) prAbhAkarasyeti / tasmAt (90-2) yAge svargasAdhanatvagrahAnantaram / sA svargasAdhanatA vyApAreNa vinA na sambhavatIti apUrvameva vyApAraH kalpyate / 1. Text reads only dvArA grahe Instead of taddvArA grahe / Page #221 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe atrAzaGkate nanviti (90 - 4) / apUrve kalpyamapi na bhavati, kutaH 1 ityata Aha-- anyatheti (90 - 4) apUrvavyApAreNa vinA'pi svargasAghanatvaM sambhavatyevetyarthaH / tarhi ko vyApAra ityata Aha-yAga (90 - 4 ) iti / tathAca yAgadhvaMsa eva yAgajanyo phalaparyantasthAyI sa eva vyApAro'stvityarthaH / atrAzaGkate - dhvaMsasyeti (90-5) / tathA ca dhvaMsasyAnantatvena phalasyApyanantatvApattiH / yAvatparyantasAmagrI tAvatparyantakAryaM tathAca anirmokSApattiriti svargasukhasyAnantatvAt tasya vinAzo nAstIti bhazeSavizeSaguNocchedo na syAdityarthaH / dUSayati - tAvaditi (90-6) / tathAca apUrvakalpyavAdino'pi mate tAdRzAdapUrvAdanantaM phalaM kuto na bhavati / yadyapUrvasya tAdRzaH svabhAvaH tAvatkAlameva phalaM janayitavyaM tarhi dhvaMsasyApi tathA svabhAvo'stu tAvatsamayaM tAvatkAlaM yat phalaM tasya yajanakatvaM sa svabhAvo yasya tasya bhAvaH svAbhAvyam (90 - 6 ) iti / nanu dhvaMsasyAbhAvarUpatvena gurutvAt apUrvameva vyApAro laghubhUta ityata Aha-- dharmIti (90 - 7) / apUrvavAdimate apUrvamapi kalpyaM tatra vyApAratvaM dharmoSpi kalpanIyaH / prakRte tu dhvaMsasyobhayavAdisiddhatvAt dharmI siddhastatra vyApAramAtra dharma eva kalpyate / dharmo dhvaMsaH vyApAratvaM dharmaH / sa eva kalpyaH / dharmI apUrvaM / tatkalpanAtaH siddhe dharmiNi yAgadhvaMse vyAratvamAtra kalpanA laghIyasI / 184 zaGkate - nanviti (90 - 9 ) / tathAca dharma eva yAgasya vyApAraH yena kIrta - nena phalajanako vyApAra dharma eva nAzyate / vyApAranAzastu dhvaMse vyApAre kalpyamAne 'na sambhavatItyAha- tat tviti (90 - 10 ) / tat kSaraNaM mArA ityarthaH / kuta ityata Aha virodhAditi (90 - - 10 ) / dhvaMsasya nAze naSTasya ghaTasya punarunmajjanaprasaGgaH / dUSaNAntaramAha - prAyazcitteti (90 - 10 ) | yadi agamyAgamanAt pApaM notpadyate pApadhvaMsa eva cedvyApArastadA prAyazcittaM viphalaM syAt / dUSaNAntaramAha - yAgeti (90 - 10 ) / yadi yAgadhvaMsa eva vyApArastadA kAraNIbhUtAbhAvapratiyogitvena yAgasya pratibandhakatA syAt, svargaM prati kAraNIbhUto yo'bhAvaH yAgadhvaMsastapratiyogitvaM yAgasya varttate itikRtvA yAgasya pratibandhakatA syAt ityarthaH / naivamiti (90 - 11) / dhvaMso vyApAro na sambhavato ( 90 - 10 tyupasaMhAraH / nanu (89 - 9) ityArabhya na ( 89 - 10 ) paryantaM zaGkA / dUSayati-astviti (90-12) / mA'stu yAgadhvaMso vyApAraH vyApArA'napekSayaiva svarge bhogayogyamatIndriyaM yAgena janyate tena ca zarIreNa aihikazarIraparityAgAnantaraM svargo janyata iti na vyApArAntarApekSA / prakArAntaramAha-yadveti (90-13) Page #222 -------------------------------------------------------------------------- ________________ apUrvavAdaTippanam / tathA ca kalpanAyA avizeSe kAlaparamparaiva vyApAro'stu / nanu kAlasya sarvasAdhAraNatvAt sa na vyApAraH sambhavatItyata Aha-astviti(90-13) / tathA ca yAga eva sUkSmarUpeNa phalaparyantaM tiSThatIti na vyApArAntarasyApyapekSA / kriyaashbdenaa| yAgakriyA / siddhAntamAha-naiyAyikaH-na tAvaditi(90-13) / dhvaMsavyApAravattvaM tu pUrvameva svaNDitam / yadi yAgakriyAyAH zarIraM vyApAraH tadA pralayAnantaraM yat phalaM tanna syAt / pralaye sarvazarIrANAM nAzAt / tathA ca idAnI kriyamANasya pralayAnantaraM yat phalaM tanna syAt / tasya yAgavyApArasya zarIrasya pralaye naSTatvAt / nanu idAnI kriyamANAt yAgAt pralayAnantaraM phalaM nAstyeva ityata Aha-pralayAnantaramiti(90-14) / tathA ca pralayAnantaramapi idAnI kriyamANAt yAgAt svargAdirUpaM phalaM pramANasiddhaM bhavati / balirindro bhaviSyatItyAdinA pralayAnantaramapi svargA bhaviSyati atrAzaGkate-pralaye(90-15)iti / tathA ca yAgajanyaM svargopabhogayogya tAdRzaM zarIraM yat pralaye'pi na nazyate ityarthaH / dUSayati / dharmIti(90-15) / tathA ca yena pramANena pralayaH siddhaH tena pramANena sakalakAryadravyavinAzaviziSTa evaM siddhaH / tathA ca pralaye sarveSAM kAryadravyANAM vinAzAt tanmadhye zarIrasyApi vinaashH| kutaH ? zarIrasyApi kAryadravyarUpatvena tasyApi nAzAt kathaM vyApAratvaM zarIrasya / dUSaNAntaramAha-kicceti(90-17) / tathAca zarIraM prati yAgasya kathaM kAraNatvam ? / sAkSAdyAgajanyatvaM zarIrasya na sambhavati, kizcinmadhye vyApAro vaktavyaH, tathA ca saH ko vyApAra ityata Aha -ata(90-17)iti / zarIrArambhakaparamANukriyAdvArA zarIrarasya yAgajanyatvaM vaktavyaM, na ca sA paramANukriyA yAgajanyA ityAhatasyAzceti(90 -18) / tasyAH paramANukriyAyAH yAgajanyatvaM na sambhavati / kuta ityata Aha-vyabhicArAditi(90-18) / yAgavyatirekeNApi paramANukriyAyAH nodanAbhighAtAt jAyamAnatvAt / atrAzaGkate-na ceti (90-18) tathA ca nodanAbhighAtajanyA paramANukriyA vilakSaNA, yAgakriyAjanyA paramANukriyA sA vila. kSaNA / tathA ca vilakSaNAM paramANukriyAM prati yAgo na vyabhicArIti / paramANukriyAtajjanyazarIradvArA svarga prati yAgasya kAraNatvaM syAdeva / ___ duussyti-tdvishesseti(90-20)| aklRptayAgajanyaparamANukriyAyAM svargopabhogajanakazarIrArambhakavaijAtyakalpane kalpanAgauravaprasaGga ityarthaH / nodanAbhighAtajanyaparamANukriyAtaH yAgajanyaparamANukriyAyAH vaijAtyam / vipakSe bAdhakamAha-aklupte 24 Page #223 -------------------------------------------------------------------------- ________________ 186 nyAyasiddhAntadIpe ti(1,0-20)| tathA ca daNDAdInAmapi ghaTAdikArya prati kAraNatvaM na syAt / yatra daNDAbhAve kArya na jAyate tatra kapAlavizeSo nAsti / yathA daNDAbhAve ghaTAdikArya na jAyate itikRtvA daNDaH kAraNaM tacca nAstyeva / kutaH ! yatra daNDAbhAve kArya na jAyate tatra kapAlavizeSo nAstIti kapAle vizeSa parikalpya daNDAdInAmapi kAraNatvaM vyAhanyeta / tatra kapAlasthale atIndriyAklaptavizeSakalpane gauravamiti daNDaH kAraNamiti yadi tadA prakRte'pi tulyam / atiprasaGgAditi(90. 21) / pUrvoktayuktayA daNDAdonAmapi kAraNatvaM na syAdityarthaH / yAgasya samayaparamparaiva vyApAra iti pUrvoktaM nirasyati-ata eveti(90-21) / yataH zarIraM na vyApAraH dhvaMso'pi na vyApAraH evaM kAlaparamparA'pi na vyApArastasyAH kAlaparamparAyAH sAdhAraNakAraNatvAt / kAlaparamparAvyApArakalpane anubhavasya smaraNaM prati kAlaparamparaiva vyApArI bhaviSyatIti saMskArasyApyucchedaprasaGga ityaah-kinyceti(90-22)| evaMvidheti (90-22) / kAlaparamparArUpavyApAreNetyarthaH / atrAzaGkate-nanviti (90-23) / madhye zaGkate-na ceti(90-23)| tathA ca ciradhvastasya(90-23) vastunaH phalaM prati janakatA sA vyApAradvAraiva / vyApAraM vinA kAraNatvaM na syAdityarthaH / dUSayati-vyAptAviti(90-25) / ciradhvastasya yA kAraNatA sA vyApAradvAraiva iti vyApto pramANAbhAvAt / atrAzaGkate-na ceti(90-25)| yadi ciradhvastasya vyApAra vinA kAraNatvaM syAt tadA kAraNAbhAve'pi kAryam akAraNAbhAve'pi kArya tadA kAraNAkAraNayoravizeSApattiH / svarge'kAraNaM ghaTaH tadabhAve'pi kArya svargalakSaNaM jAyate, yAgAbhAve cet kArya svargastadA ghaTayAgayoravizeSaprasaGgaH / kutaH ? kAryakAle svargakAryakAle ghaTayAgayoravidyamAnatvAt / nirnvyeti(90-25)| vyApArazUnyaM sacciradhvastamityarthaH / dUSayati-kAraNatvasyeti(90-26) / ubhayoH ciradhvastAkAraNayoH kAryakAle'vidyamAnatve'pi ciradhvaste kAraNe'kAraNApekSayA kAraNatvameva vizeSaH / akAraNe kAraNatvaM nAstyayameva vizeSaH / duussyti-etdpiiti(9026)| yadi ciradhvastasya vyApAraM vinA kAraNatA syAt tadA kAraNatvameva na syAt / kutaH ! kAraNatvaM hi kAryAvyavahitapUrvavartitvam / vyApArazUnyasya ciradhvastasya kAryAvyavahitapUrvavRttitvameva nAsti, kathaM kAraNatvaM syAt / vyApArazcet ciradhvastasya svokriyate tadA vyApAra eva kAryAvyavahitapUrvavRttitvaM tacciradhvastasyaiva ciradhvastasya kAraNatA syAdityarthaH / nanu vyApArapakSe'pi kAryAvyavahitapUrvavRttitvaM ciradhvaste nAsti kathaM kAraNatvaM syAt ityata Aha-tatpUrveti (90-27) Page #224 -------------------------------------------------------------------------- ________________ apUrvavAdaTippanam / kAryAnyahitapUrve ityarthaH / tathAca vyApAravyApAriNormadhye yadanyatarasya kAryAvyavahitapUrvavRttitvaM tadeva vyApAriNaH pUrvavRttitvaM kAraNatvamityarthaH / vyApArI yAgaH / vyApAro'pUrva, tathAca yadyapi yAgasya svargAvyavahitapUrva vRttitvaM nAsti tajjanyasyA'pUrvasya svargAvyavahitapUrvavRttitvaM vartate tadyAgasyaiva pUrvavRttitvamiti yAgakAraNatvamakSatamiti / / vAcanAcArya guNaratnagaNiviracite zazidharaTippane pUrvavAdaH // cha / Page #225 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / anyathAkhyAtI prAcInavipratipattinirAkaraNapUrvakaM vipratipattiM racayitumupakramamAha-anyathAkhyAtAviti(91-1) / jJAnasya vyadhikaraNaprakArakatve / sampradAyeti(91-1) / atrAyamAzayaH / naiyAyikamate idaM rajatamityatra prathamataH zukko cAkacikyaM dRSTvA purovattizuktirajatayoH nedaM rajatamiti medagraho nAsti tadAnIM cAkacikyavazAt smRtaM yadrajataM tavRtti yadrajatatvaM tena saha purovattizukteH zuktivizeSyakaM rajatatvaprakArakaM jJAnaM jAyate, idameva yadarajatavizeSyakaM rajatatvaprakArakaM jJAnaM sa eva bhramaH / saiva cA'nthAkhyAtiH / prAbhAkaramate tu cAkacikyavazAt smRtaM yadrajataM tena saha bhedAgrahaH 1 purovattiM jJAnaM 2 rajatasmaraNaM 3 iti trayaM prabhAkaramate sa eva bhramaH / ata eva naiyAyikAnAM yA bhramasAmagrI smRtarajatabhedAgrahaH purovartijJAnam idameva zuktirajatayormedAgrahasahitaM yat purovartijJAnaM rajatasmaraNamiti jJAnadvayam sa eva bhramaH prAbhAkaramate / ata eva nedaM rajatamiti viparItadarzanakAle rajatasmaraNaM purovartijJAnam idaM jJAnadvayaM yadyapi tiSThati tathA'pi naiyAyikAnAM mate bhramo notpadyate / prAbhAkarANAM tu naiyAyikAbhimatA yA bhramasAmagrI tapo yo bhramaH so'pi nAsti, zuktirajatayorbhadAgrahasyAbhAvAt / jJAnadvayavad bhedagraho'sti bhedAgrahasyApi bhramasAmagrItvAt / ata eva suSuptau bhedAgrahasya vidyamAnatve'pi purovartijJAna-rajatasmaraNarUpA yA bhramasAmagro saiva nAstIti suSu. pto bhramo notpadyate naiyAyikamate / prAbhAkarANAM tu naiyAyikamate yA bhramasAmagrI sa eva bhramaH / sA bhramasAmagrI tu jJAnadvayAtmikA purovartijJAnaM 1 rajatasmaraNa ca 2 tadAtmikA bhramasAmagrI saiva nAsti / tathA trayaM militvA bhramasAmagrI bhedAgrahaH 1 purovartijJAnaM 2 rajatasmaraNaM3[iti trayaM]militvA bhedasAmagrI bhavati / tathA ca naiyAyikamate prathamataH purovartijJAnaM1 tadanantaraM purovartini yaccAkacikyaM dRSTaM tasmAdyadrajata smaraNaM jAyate tad dvitIyaM 2 tayoH purovartismRtarajatayoryoM bhedagrahAbhAvalakSaNo bhedAgrahaH 3 iti trayaM bhramasAmagro tayA sAmayyA zuktivizeSyakara jatatvaprakAra1. AtmakhyAtirasatkhyAtirakhyAtiH khyAtireva ca / tathA'nirvacanakhyAtirityAhuH khyAtipaJcakam // 1 // 2. bhedagraho yatrAsti nedaM rajatamiti asaMsargagraho yatrAsti rajatatvaM nAstItyetAdRze jJAne bhramo nAsti uktavaiparItye amo'sti / Page #226 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAda Tippanam / 189 kajJAnalakSaNo bhramo jAyate / naiyAyikamate vyadhikaraNaprakArakajJAnalakSaNo bhramaH / prAbhAkarANAM tu anayA sAmagrayA zuktivizeSyakaM rajatatvaprakArakaM jJAnaM bhinnaM jAyate idaM nAsti pramANAbhAvAt, kintu naiyAyikAbhimatatritayarUpA yA bhrama sAmagrI sa eva bhramaH / na tu sAmagrIjanyamatiriktaM zuktivizeSyakaM rajatatvaprakArakaM viziSTajJAnamanyathAkhyAtirUpaM bhramaH / arajatamiti (91 - 1) / tathA ca arajatasya zuktyAderyadA rajatatvaprakAraka - jJAnaviSayatA AgatA tadeva zuktivizeSyakaM rajatatvaprakArakaM jJAnaM bhramaH iti naiyA - yikAnAM vidhikoTiH / yadA rajatasya zuktyAdeH rajatatvaprakArikA jJAnaviSayatA nAsti tadAnIM zuktivizeSyakaM rajatatvaprakArakaM jJAnaM vyadhikaraNaprakArakaM sa bhramo nAstIti / na veti (91 - 2) prAbhAkarANAM koTiH / vipratipattyantaramAha-rajata [ jJAna ] miti (91 - 2 ) / rajatatvaprakArakaM jJAnam arajatavizeSyakam / atrApi arajatavizeSyakaM rajatatvaprakArakaM jJAnaM sa eva bhramaH pUrvavadeva vidhikoTirnaiyAyikAnAM niSedhakoTiH prAbhAkarANAm / viSayatApakSamadhikRtyAha - arajateti (91 - 2 ) / aitanmate arajatavizeSyakarajatatvaprakArakajJAnaM na bhramaH kintu arajatavizeSyakarajatatvaprakArakajJAnaviSayatAka bhramaH / tadevAha - rajatatva prakAra ke ti (91 - 2 ) / tathA cArajatasya zuktyAdeH rajatatvaprakArakaviSayatAzrayatvamAgataM sa eva bhramaH / na veti ( 91 - 3) pUrvavat / vizeSyikAM vipratipattimAha-rajatatveti (91 - 3 ) / atrApi rajatatvaprakArikA viSayatA cedarajataniSThA AgatA tadA arajatavizeSyakaM rajatatvaprakArakaviSayatAjJAnamAgatamityanyathAkhyAtisiddhiH / jJAnapakSikAM vipratipattimAha - jJAnamiti (91 - 4) / svaviSayateti (91-4) / vizeSyaniSThA viSayatetyarthaH / ata eva zuktiviSayatAka yadrajatatvaprakArakaM jJAnaM sa eva bhramaH / idamiti (91 - 4) / purovarttini yadidaM jJAnaM tadvizeSyaniSThA yA viSayatA tathA vyadhikaraNo yaH prakAze rajatatvAdistenAvacchinnA yA viSayatA sA vidyate yasya tatkatvam / tathA ca purovarttijJAnasya purovarttiviSayatAvyadhikaraNaprakArAvacchinna-viSayatAkatvaM sa eva bhramaH / 1. naiyAyikaikadezimate / Page #227 -------------------------------------------------------------------------- ________________ 190 / nyAyasiddhAntadIpe vipratipattyantaramAha-jJAnamiti(91-4) / tathA ca jJAnaM viziSTajJAnatvena pravRttijanaka cedAgataM, tadA visaMvAdipravRttisthale viziSTajJAnaM pravartakaM vaktavyaM tacca purovartizuktivizeSyakaM rajatatvaprakArakaM viziSTajJAnaM tadeva bhramaH / duussyti-smrheti(91-6)| tathA ca zuktau rajate ca ime zuktirajate idaM yat samUhAlambanaM pramArUpaM tAdRzameva jJAna sidhyati, na tvayanthAkhyAtirUpam idamapi samUhAlambanaM zuktyaMze'rajatavizeSyakaM pramArUpaM tadrajatAMze rajatajJAnaM bhavati, arejataM yA zuktistadviSayaM bhavati, rajatAMze yadrajatatvaprakArakaM jJAnaM tasya viSayo'pi bhavati yataH zuktirajatayoridaM ekameva samUhAlambanarUpaM jJAnam / naapiiti(91-6)| idameva yatsamUhAlambanaM zuktirajatobhayavizeSyakaM pramArUpaM tadrajatAMze rajatajJAnaM bhavati arajataM yA zuktistadviSayakamapi bhavati, yato hyubhayaviSayakam ekameva jJAnam / ata eveti(91-6)| samUhAlambanenArthAntaratvAdevetyarthaH / dUSaNAntaramAha-anyathAkhyAtIti(91-7 / rajatatvaprakArakajJAnaviSayatvAbhAvo hi niSedhakoTiH sA cAprasiddhA / kutrApi padArthe rajatatvaprakArakajJAnaviSayatvAbhAvo nAsti yathA sarva rajatamiti bhramamAdAya sarvasyApi padArthasya rjttvprkaarkjnyaanvissytvaat| tairiti(91-7) naiyAyikaiH / kevlaanvyitveti(91-8)| yataH sarvaM rajatamiti yadrajatatvaprakArakaM jJAnaM tadviSayatvaM sarvasminniti rajatatvaprakArakajJAnaviSayatvasya sarvatra vRttitvAt kevalAnvayitvam / naapiiti(91-8)| idamiti jJAnasya yadhapyanyathAkhyAtirUpatvamAgataM tathA'pi bhinnabhinnAnAM caitramaitrAdijJAnAnAM bhramarUpatvena yat sAdhAraNyaM tattu nAgatameva / yathA iyaM madIyo gauH gotvAt sAsnAdimattvAt / atra etasyAM mama gavi gotvaM yadyapi siddhaM tathApi caitramaitragovyaktiSu sAdhAraNyena gotvaM na siddhaM tadvat kasyacid jJAnasya yadyapi anyathAkhyAtirUpatvamAgataM tathApi [na] sarvasAdhAraNyena / nApIti (91-9) / viSayatAyAM mAnAbhAvAttadaprasiddhayA'prasiddhirityarthaH / naapiiti(91-9)| prAbhAkara prati viSayatAvyadhikaraNaprakArAvacchinnaviSayatAkatvamaprasiddhaM yAvAn prakAraH sa svAzrayaviSayatayA samAnAdhikaraNa eva / yataH prAbhAkaramate rajatamiti jJAne rajatatvaM prakAraH, tacca rajatatvaM svAzrayarajataviSayatayA samAnAdhikaraNameveti / na ca zuktiniSThA yA viSayatA tayA vyadhikaraNo yaH prakAraH rajatatvaM tadavacchinnaviSayatAkatvaM vivakSitamiti vyaktivizeSavivakSeyA noktadoSa ityata aah-vyktiiti(91-9)| tathA ca 1. aprasiddhirnAstItyayaM doSaH kintu prasiddhireva / Page #228 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 191 zuktyAdivyaktivizeSAbhidhAne sarvatra sAdhAraNye nAnyathAkhyAtina siddhA kintu kvacideva / __duussnnaantrmaah-kicceti(91-10)| tathA ca rajatatvavadvizeSyakaM rajatatvaprakArakaM yat satyaM jJAnaM tadvA pakSIkRtamiti prathamaH pakSa / zuktIti(91-11) / rajatasvAbhAvavati yA zuktiH tadvizeSyakaM yadrajatatvaprakArakaM jJAnaM tadvA pakSIkRtamiti dvitIyaH pakSaH / duussyti-ttreti(91.11)| tathA ca satyajJAnasyAyathArthatve sAdhye bAdha ityarthaH / vyadhikaraNe (91.11) iti ayathArthatve ityarthaH / paramiti / (91-12) / tathA ca zuktivizeSyakaM rajatatvaprakArakaM yadanyathAkhyAtirUpaM jJAnaM tadadyApi siddhameva nAsti / pakSa eva siddho nAsti kiM sAdhyate / baadhaaditi(91-11)| idaMjJAnasya vA rajatajJAnasya vA pakSatve ubhayatra bAdhaH / ubhayoH idaM-rajatajJAnayoH samAnAdhikaraNaprakArakatvAdeva na vyadhikaraNaprakArakatvamiti / tathA hiiti(91-12)| rajatArthIti(91-12) rajatArthino yA pravRttiH taM prati kAraNatvaM pkssH| prvRttiiti(91-13)| rajatArthipravRttisamAnavizeSyikA evambhUtA yA rajatatvaprakArAvacchinnA yA viSayatA tatpratiyogi yadajJAnaM tattvena avacchinnam iti sAdhyam / atra ca rajatArthipravRttikAraNatvam ubhayatra tiSThati / saMvAdipravRttihetubhUte'pi jJAne tiSThati visaMvAdipravRttihetubhUte'pi jJAne tiSThati / tathA ca ubhayatra vidyamAnaM yat kAraNatvaM tat tAdRzajJAnatvAvacchinnaM cejjAtaM tAdRzajJAnatvavyApyameva jAtam / evaM sati visaMvAdipravRttisthale yat jJAnaniSThaM pravRttikAraNatvaM tat pravRttihetubhUte jJAne tiSThati, tatra kAraNatvasya yad vyApakaM pravRttisamAnaviSayarajatatvaprakArAvacchinnaviSayatApratiyogijJAnatvaM cet tatrAgataM tadA anyathAkhyAtirAgataiva / yataH visaMvAdipravRttikAraNIbhUte purovartijJAne zuktivizeSyakara jatatvaprakArAvacchinnaviSayatApratiyogijJAnatvaM cedAgataM tadA zuktivizeSyakarajatatvaprakArakaM jJAnaM tadevAnyathAkhyAtirUpamAgataM vyApyasattve vyApakAvazyambhAvAt / yathA dhUmo vayavacchinnaiH / dhUmo vahnayabhAvadavRttiriti dhUme yadA vahnayabhAvavadavRttitvamAgataM tadA dhUme vahnivyApyatvamevAgatam / dhUme yadA vahnivyApyatvaM jAtaM tadA dhUmavati parvate vahnisiddhiH sujAtaiva / kutaH ? yatra vyApyaM tatra vyApakena sthAtavyamavazyamiti kRtvA 8. Repetition of a seems to be also a stylistic peculiarity of guNaratna. - 2, avacchinnaM nAma tadabhAvavadavRttitvam avacchedyayas / yathA dhUmo vayavacchinnaH / Page #229 -------------------------------------------------------------------------- ________________ 192 nyAyasiddhAntadIpe dhUmarUpavyApyavati parvate dhUmavyApakavahnisattvaniyamAt / evaM pravRttikAraNatve tAdRzajJAnatvavyApyatvaM cedAgataM tadA vyApyasattve vyApakAvazyambhAvaniyamAt / atra pravRttikAraNatvaM vyApyaM pravRttisamAnaviSayarajatatvaprakArAvacchinnaviSayatApratiyogijJAnatvaM vyApakam / yatra pravRttikAraNatvaM tatra tatra tAdRzajJAnatvam / evaM sati visaMvA depravRttihetubhUte jJAne tAdRzapravRttikAraNatvaM vartate tatra ced vyApyaM tiSThati tadA tasmin jJAne tAdRzasya kAraNatvasya vyApakaM tAdRzajJAnatvaM tadapyAgataM vyApakam / tathA ca pravRttikAraNIbhUte purovartijJAne zuktivizeSyakara jatatvaprakArAvacchinnA yA viSayatA tatpratiyogitvaM jJAnatva cedAgataM tadA zuktivizeSyakarajatatvaprakArakaM jJAnamanyathAkhyAtirUpamAgatameva / ' khaNDayati-iyaM ceti (91-14) / iyaM pUrvoktA vipratipattiH / anyathAkhyAtI na kintu tadvyApye iti ko'rthaH ? anyathAkhyAtivyApye, yathA dhUmavattvaM vayavachinnaM naveyaM vahnivyApyatve vipratipattiH, na tu vahnau vipratipattiH / bhavatu nyApya evaM vipratipattiH tataH kimityata Aha-svaviSayeti (91-12) yadviSayiNI vipratipattiH tadviSayakaH saMzayaH, tadviSayaka eva vicAraH kartavyaH / bhavatu vipratipattisaMzayavicArANA samAnaviSayatvaM tato'pi kimityata Aha-anayeti (91-15) copyarthe (91-15) / tathA ca anayA pUrvoktayA vipratipattyA samAnaviSayakaH saMzayaH samAnaviSayako vicAraH kAryaH / evaM sati kimaniSTa ityata Aha-tadviSaya ceti / tathA ca vipratipatteranyathAkhyAtivyApyatvaM ced viSayaH tadA vyApyaviSayaka eva vicAraH / sa ca prakRte cAnupayuktaH yato hyanyathAkhyAtiruddezyA, na tu anyathAkhyAtivyApyaM yato rajatArthIti yA vipratipattiH sA vyApyaviSayiNI / taditi (91-17) anyathAkhyAtiH tasyAH anyathAkhyAte: vyApya rUpo viSayo bhavati, na tu anyathAkhyAtirUpaH / atra zaGkate-na ceti (91-17) / tathA ca vyApye yA vipratipattiH sA ca vyApakavicArArthemeveti nAsya vicArasyAnupayukatvamityarthaH / anyathAkhyAtirUpavyApakasiddhayartha vyApyatAdhanam / tAdRzakAraNatve tAdRzajJAnatvAvacchinnalakSaNaM yada vyApyatvasAdhanamityarthaH / kathAyAmiti (91-18) / vAdivivAdakathAyAm / dUSayati-aprApteti (91-18) / anAkAsatAbhidhAnalakSaNamaprAptakAlatvamityarthaH / anyathAkhyAtirUpe vyApake AkAGkSA, na tu anyathAkhyAtivyApye jJAnatvAva'cchinnalakSaNe zuktivizeSyakarajatatvaprakArakajJAne AkAGkSA, na tu pravRttikAraNatvasya purovartivizeSyakarajatatvaprakArakajJAnatvAcchinnatvalakSaNaM yadanyathAkhyAtivyApyaM tatrAkAGkSA Page #230 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 193 nAstItyarthaH / rajatArthipravRttIti(91-12) yA vipratipattirukkA tayA naiyAyikasyAnyathAkhyAtisAdhanaM na, na vA prAbhAkarasyA'nyathAkhyAtiniSedho'potyAha-na veti (91 -13) / vaiziSTayasyeti (91-18) prakAratvasyetyarthaH / tathA ca pravRttikAraNatvasya pravRttisamAnaviSayarajatatvaprakArAvacchinnaviSayatApratiyogijJAnatvAvacchinna tvaniSedhena prAbhAkarasyAnyathAkhyAtirapi niSiddhA na bhavatItyarthaH / / svayaM samAdhatte-rajatatvAvacchinneti (91-20) / rajatatvaprakArikA yA kAryajJAnaviSayatA sA arajataniSThAtyantAbhAvApratiyoginIti ko'rthaH, arajatavRttinI na vA, tasyAM vipratipattau anyathAkhyAtiH katham mAgatA / arajatavRttirajatatvaprakArakaviSayatApratiyogijJAnamevAnyathAkhyAtiH / pUrvoktavipratipattau natradvayagarbhitatvena gaurvaadaah-rjttveti(91-21)| arajatavRttirajatatvaprakArakajJAnaviSayatAkatvamevAnyathAkhyAtiH / zaGkate-na ceti (91-22) asaadhaarnnymiti(91-22)| zuktirajatasthale yadyapyanyathAkhyAtirAgatA tathApi sarvatra ghaTapaTAdisthale nAgataiva / samAdhatte-etAvateti (91-22) / ekatra sthale'nyathAkhyAtistu siddhaiva / tathA caikatra siddhA'nyatrApi setsyati / pUrvoktAM vipratipattiM samarthayati-yadveti (91-23) / jJAnatvaM yathArthatvavyAppamiti vidhikoTiH prAbhAkarANAM niSedhakoTinaiyAyikAnAm / sAdhAraNyena vipratipattimAha-yadveti (91-23) / sveti (91-23) / svazabdena viSayatA tasyA yaH prakArastasya yo vyApyavRttyatyantAbhAvastena saha samAnAdhikaraNam / atra vidhikoTiH naiyAyikAnA, niSedhako TiH prAbhAkarANAm / atra rajatatvaprakArakajJAnaviSayatvaM cedrajatatvaM prakArasya vyApyavRttiryo'tyantAbhAvaH zuktiniSThastena sAmAnAdhikaraNyaM cejjAtaM tadA zukti vizeSyakarajatatvaprakArajJAnaviSayatvaM labdhaM saivAnyathAkhyAtiH / rajatatayeti (92-2) / tatreti(92-2) yatra rajatArthinaH zukto pravRttirjAyate tatretyarthaH / tathA ca vyAhAraH zabdAbhilApaH vyavahAreH pravRttiH tayoryA'nyathA'nupapattiH kArya kAraNena vinA'nupapannam / zabdAbhilApaH pravRttizca dve kArye, kArya kAraNena vinA'nupapannaM, kAraNaM kiM ! yatprakArako yadvizeSyako vyavahAraH tadvizeSyakatatprakArakajJAnasAdhyaH vyavahArazcecchuktivizeSyakaH rajatatvaprakArakaH tadA 1. rajatatvaprakArakajJAnaviSayatA IzvararajatatvaprakArakajJAnaviSayatA arajatavRttinI bhavatyeva, IzvararajatatvaprakArakajJAnasya sarvaviSayatvAt / na ca tadanyadvA khyAtirUpaM tat itikRtvA kAryapadam / IzvarajJAnaM tatkArya na bhavati / Page #231 -------------------------------------------------------------------------- ________________ 194 nyAyasiddhAntadIpe zuktivizeSyakarajatatvaprakArakajJAnenaiva sAdhyaH, yacchuktivizeSyakaM rajatatvaprakAraka jJAcaM saivAnyathAkhyAtiH / . dUSayati prAbhAkaraH-tayoriti (92-3) / vyAhAravyavahArayoH / rajatatvaprakAra kajJAnasAdhyatvameva lAghavAt , na tu purovartivizeSyakarajatatvaprakArakajJAnasAdhyatvam / purovartivizeSyatvaM nAma vyavaharttavyavizeSakatvam athavA pravRttiviSayavizeSyakatvam / nanu rajatatvaprakArakajJAnaM cet kAraNamAgataM tarhi tadevAnyathAkhyAtirUpam AyAsyati ityata Aha-tacceti (92-3) / na hi rajatatvaprakArakajJAnamAtramanyathAkhyAtiH, kintu purovarttivizeSyakaM yad rajatatvaprakArakajJAnaM tadanyathAkhyAtirUpaM, tacca nAstyevetyarthaH / ata evAha-nanviti (92-4) / vyavaharttavyeti (92-4) purovarttivizeSyakarajatatvaprakArakajJAnajanyatetyarthaH / yuktimAha-gauravAditi (92-5) / rajatatvaprakArakajJAnatvApekSayA purovarttivizeSyakarajatatvaprakArakajJAnatvasya gauravAdityarthaH / zaGkate-na ceti (92-5) / viziSTajJAnaM dvividham ekaM [yad] rajatatvasamavAyasambandhena purovartini jJAyate tadrajatatvasaMsargagrahAtmakaM rajatatvaviziSTajJAnaM, purovartti vizeSyaM rajatatvaM vizeSaNaM sama vAyasambandhazca / aparaM ca [yad] rajatatvAzrayAbhedasambandhena rajatatvamAropyate / tatra rajatatvAzrayAbhedaH saMsargaH dvayorviviSTajJAnayorekaH saMsargagrahaH eko'bhedagrahaH, ubhayathA'pi viziSTajJAnam iti asmanmate naiyAyikamate / taccennAGgIkriyate, kintu ubhayathA'pi rajatAbhedaH tarhi yatra nedaM rajatamiti bhedagrahaH tatrApi idaM rajatamiti rajatAbhedavyavahAraH syAt / evamatra purovarttini rajatatvaM nAsti iti rajatatvAtyantAbhAvarUpasya rajatatvAsaMsargasya grahe rajatatvasaMsargavyavahArApattiH / kaciditi (92-5) / yatra prathamataH idaM rajatamiti jJAnaM tadanantaraM nedaM rajatamiti jJAnaM tatra sarvatra rajatamiti zabdAbhilApaH syAt / evaM sati rajatamiti rajatatvasaMsargAbhilApaH syAt / kutaH ? rajatatvaprakArakaM jJAnaM smaraNarUpaM tiSThatyeva / samAdhatte-abhedeti (92-6) / rajatAbhedavyavahAre hi rajatabhedajJAnAbhAvarUpasya rajatabhedAgrahasya kAraNatvaM, rajatatvasaMsargavyavahAre hi rajatatvAbhAvajJAnAbhAvarUpasya rajatatvAsaMsargAgrahasya kAraNatvaM vartate / ata eva nedaM rajatamiti rajatabhedajJAnaM varttate, tatra rajatabhedajJAnAbhAvarUpo rajatabhedAgraho nAstItikRtvA rajatamiti abhedavyavahAro na, evaM yatra rajatatvaM nAsti iti rajatatva(tvA)bhAvajJAnaM vartate tatra rajatatvAbhAvajJAnAbhAvarUpaH rajatatvAsaMsargAgrahaH, sa ca nAstIti kRtvA rajatamiti na rajatatvasaMsargavyavahAraH kAraNAbhAvAta / Page #232 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 195 evaM sati yuktimAha-asya ceti (92-7) / bhedAgrahAsaMsargAgraharUpadvayasyetyarthaH / naiyAyikamate'pi nedaM rajatamiti bhedagrahe idaM rajatamiti rajatAbhedagraharUpaM viziSTajJAnaM na jAyate, rajatAmedagraharUparajatatvasaMsargagraharUpe viziSTajJAnAbhAve idaM rajatamiti rajatAbhedavyavahAro'pi na jAyate / evamatra rajatatvaM nAstIti rajatatvAbhAvajJAnarUpe rajatatvAsaMsargagrahe idaM rajatamiti rajatatvasaMsargagrahAtmakaM bhramarUpaM viziSTajJAnaM na jAyate / rajatatvasaMsargagrahabhramarUpaviziSTajJAnAbhAve idaM rajatamiti rajatatvasaMsargavyavahArazcedaGgIkriyate tarhi saMsargavyavahAro'pi na jAyate / tathA ca dvayorapyabhedAropasaMsargAropayoH bhedAgrahaH 1 asaMsargAgrahazca 2 kAraNam / evaM sati dvayorAropayoryat kAraNadvayaM tasmAt sAkSAt abhedavyavahAra eva saMsargavyabahAra eva bhavatu, madhye viziSTajJAnAtmake abhedAropeNa saMsargAropeNa vA kim, AropadvayaniyAmakadvayAdeva dvividhavyavahArotpattau antargaDu bhAropadvayakalpane gauravAditi / .. nanu satyarajatasthale rajatapravRtti prati rajatavyavahAraM prati purovartivizeSyakarajatatvaprakArakaM nAma rajatatvavaiziSTayAvagAhijJAnasya kAraNatve asatyapravRttivyavahArasthale'pi purovarttivizeSyakarajatatvavaiziSTayAvagAhijJAnaM zuktivizeSyakarajatatvaprakArakamanyathAkhyAtirUpaM kAraNaM bhaviSyati tathA cAnyathAkhyAtisiddhirityata Aha-satyarajatasthale'pIti (92-7) / tathA ca sati satyasthaLe'pi purovartini rajatatvavaiziSTayajJAnAtmako rajatAbhedagraho na kAraNaM pravRtti prati AvazyakAt rajata medAgrahAt rajatatvAsaMsargAgrahAt abhedavyavahAraH 1 rajatatvasaMsargavyavahAro 2 vA bhaviSyati, na tu rajatvavaiziSTayagrahAtmakaM rajatAbhedagraharUpaM rajatatvasaMsargagraharUpaM vA jJAnaM kAraNam / etadevAha-tadupapattAviti (92-8) / abhedavyavahAropapattau sNsrgvyvhaaroppttaavityrthH| vaiziSTayasyeti (92-8) / purovrttivishessykrjttvprkaarkjnyaansyetyrthH| prakArakatvasya vaiziSTayagarmitatvAt / tadabhiprAyeNa vaiziSTayapadam / anyathA purovartivizeSyakarajatatvaprakArakatvasyAprayojakatvAdityeva vaktavyam / . ___ atrAzaGkate-nanviti (92-9) / na hi ubhayavidhavyavahArakAryAnurodhena ubhayavidham AroparUpaM viziSTajJAnamabhedagraharUpaM saMsargagraharUpaM vA kAraNamaGgokriyate / yena bhedAgrahAt asaMsargAgrahAdvA ubhayavidhavyavahAradvayakAryopapattau tAdRzagrahayoranyathAsiddhatayA tatkailpane abhedagrahasaMsargadvayakalpane pramANAbhAvAditi syAt / tarhi 1. rajatatvAropo nAma rajatatvasaMsargAropaH / 2. rajatAropo nAma abhedAropaH / 3. rajatAbhedagrahasya rajatatvasaMsargagrahasya / 4. abhedagraha-rajatatvasaMsargagraharUpajJAnayoH / 5. rajatAbhedagraharUpe rajatatvasaMsargagraharUpe / Page #233 -------------------------------------------------------------------------- ________________ 196 myAyasiddhAntadIpe kathaM kalpyata ityata Aha- kiM tviti (92 - 9) / tajjJAnadvayamabhedagrahasaMsargagrahalakSaNaM manasA pratyakSasiddhameva / 2 nanu tarhi teyorjJAnayorabhedavyavahAra saMsargavyavahArayoH kAraNatvaM tu nAgatameve - syata Aha-tasya ceti (92 - 10 ) / abhedagrahasya saMsargagrahasya cAnvayavyatirekAbhyAM kAraNatvam / ayamAzayaH - jJAnaM tu dvividhaM mAnasapratyakSasiddhaM varttata eva / dvayorapi vyavahArayoranvayavyatirekau dvayorapi jJAnayorvarttata eva / evaM tayordvayorvyavahArayoH pratibhedAgrahAsaMsargAgrahayorapi anvayavyatirekau varttete eva / evaM sati dvayovrvyavahArayoH prati tayorjJAnayoH kAraNatvaM vaktavyaM kiM vA bhedAgrahA saMsargAgrahayAva kAraNatvaM vaktavyaM tatra lAghavAt dvayorviziSTajJAnayorabheda graha saMsargagrahalakSaNayoH kArared vaktavyaM, na tu bhedAgrahA saMsargAgrahayoH kAraNatvaM kutaH ? tayorbhedAgrahA saMsargAiyoH jJAnApekSayA gurutvena kAraNatvAbhAvAditi dvayorbhramarUpayorjJAnayoH abhedagrahasaMsargagrahalakSaNayorvyavahArakAraNatvam / bhedAprahA saMsargAgrahau tu dvAbhyAM jJAnAbhyAmanyathAsidvAviti / tacca jJAnadvayaM saMvAdivisaMvAdivyavahAra sAdhAraNamityAhayatheti (92 - 11) yathA satyarajatasthaLe jJAnadvayaM bhavati tathA yatra viparItarajatabAdho daM rajatamityuttarakAlaM yatra jJAnaM tatra visaMvAdipravRttisthale'pi jJAnadvayaM jAyata eva / " atra yuktimAha- kathamiti (92 - 12) | yadi visaMvAdipravRttisthale purovarttini idaM rajatamiti rajatAbhedagraharUpaM rajatatvasaMsargagraharUpaM vA jJAnaM cenna jAyate tarhi mayA'treyaM zuktiH rajatatayA jJAtA iti rajatAbhedagrahaH rajatatvasaMsargagraho vA, tasyollekhaH kathaM syAditi / nanu ayam ullekhaH pramANameva na bhavatItyata Ahatadidamiti (92 - 12) | yadi anuvyaivasAyena vastusiddhirna bhavati tadA ghaTo'yamiti jJAne'pi ghaTatvasaMsargapraho na sidhyet [ iti] mataM dUSayati- etadapIti (92 - 15) | viSayabAdhe sati pratIteranyathAtvakalpanam / yathA zazazRGgaM nAstIti pratIteH zazazRGgAbhAvo viSayo na, alIkapratiyogikasyAbhAvasyAnaGgIkArAt, kintu pratIteranyathAtvakalpanaM zRGge rAzIyatvAbhAvamAtraM viSayaH, tadvat visaMvAdipravRttisthale rajatAbhedasya rajatatvasaMsargasya vA zuktau grAhakasAmagrayabhAve rajatAbhedasya rajatatvasaMsargasya bhAnAbhAvena rajatAbhedara jatatvasaMsargaviSayAnuvyavasAyasya viSayAntarakalpanamevocitamityarthaH / 1. abhedagrahasaMsargagrahayoH / 2. abhedagrahasaMsargagraharUpaM / 3. zuktI rajatatayA jJAtesyayama nuSyavasAyaH / Page #234 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 197 nanu rajatAbhedasya rajatatvasaMsargasya kAraNabhAnasAmagrI nAstItyata AhazuktAviti(92-15) / nanu rajatAbhedasya rajatatvasaMsargasya vA bhAnasAmagrayabhAnaM cennAsti tadA zuktI rUpyatayA jJAteti rajatAbhedaviSayakarajatatvasaMsargaviSayakAnunyavasAyasya kA gatirityata Aha-zuktIti (92-16) / zuktI rUpyatayA jJAtetyayamanuvyavasAyo na bhavati kintu vyavahAra eva / so'yaM vyavahAraH vyavahArakAraNIbhUto yo rajatabhedAgrahaH rajatatvAsaMsargAprahazca tadviSayaka eva / na tu rajatAbhedarajatatvasaMsargaviSayaka eva / prAcIneti(92-16) / prAcIno nAma vyavahArakAraNIbhUtaH / bhedAgraheti (92-16) bhedagrahAbhAvaH / kAraNabAdhameva vivRNotirajateti (92-17) / sannikarSaH (92-17) saMyogaH / tavyatirekeNeti (92-17) rajatasaMyogavyatirekeNetyarthaH / tdutpttiiti(92-17)| rajatA bhedagrahasya rajatatvasaMsargagrasya vA utpattisambhAvanA nAma utpattisaMzayaH kathaM zuktau / atrAzaGkate-na ceti(92-18) / na hi rajatasAkSAtkAre rajatasaMyogaH kAraNaM, kintu sarvatra sAkSAtkAramAtre vizeSyendriyasannikarSaH kAraNam / tathA ca raja tasAkSAtkAre'pi vizeSyasannikarSa eva kAraNaM na tu rajatasaMyogaH / visaMvAdipravRttisthale vizeSyendriyasannikarSasya vidyamAnatvAt rajatasAkSAtkAro bhaviSyatyeva / etadevAha-vizeSa(92-18)iti / yadyapi sAkSAtkArasAmAnye vizeSyendriyasannikarSaH kAraNaM tathApi rajatarUpavizeSyasAkSAtkAre rajatasaMyogaH kAraNaM bhaviSyati tathApi sAmAnyasAmagrIta eva rajatasAkSAtkArotpattau rajatasaMyogatvena kAraNatve pramANAbhAvAt / tathA ca rajatasaMyogAbhAve'pi vizeSyendriyasannikarSamAtrAt zukto rajatasAkSaHskAro bhramarUpo bhaviSyatItyarthaH / tathA ca sAkSAtkAre vizeSyendriya sannikarSaH kAraNaM na tu rajatasaMyogo vizeSyendriyarUpaH kAraNam / duussyti-kvciditi(92-20)| tathA ca sAkSAtkAramAtre vizeSyendriyasannikarSaH kAraNam etadapi nAsti / kutaH vizeSyendriyasannikarSAbhAve'pi sAkSAtkArarUpabhramasya jAyamAnatvAt iti tvayA naiyAyikenAGgIkArAt / etadeva vivRNoti-sAkSAditi (92-21) / yatra prathamataH Ubai vastu dUrAd dRzyate tatra sAmAnyata uccavastudarzanAnantaraM tato'nyatra gatvA taduccavastu smRtvA tasmin vastuni sthANurvA puruSo veti saMzayo jAyate tatra vizeSyaM yadUrva vastu tatsannikarSAbhAve'pi tasya saMzayasya jAyamAnatvAt / atrAzaGkate-na ceti (92-23) / uccavastu parityaktvA [tyajya] 1. nedaM rajatam iti jJAnaM yadA nAsti tadA rajatabhedAgrahaH rajatAbhedo nAma rajatam / 2. Is it another example of Jaina Sanskrit ? See 3qrafica in the begining of the Tippanam / Page #235 -------------------------------------------------------------------------- ________________ 198 nyAyasiddhAntadIpe yatrAnyatra gatastasya yaH saMzayaH sa cAkSuSo na bhavatyeva kintu mAnasa eva / yadi cAkSuSaH syAt tadA vizeSyendriyasannikarSasyApekSA syAt, tacca nAstyeva / jJAneti (92-23) / anyatra gatvA yaH saMzayaH sa jJAnavizeSyaka eva na tu vastuvizeSyaka eva / samAdhatte jJAneti ( 92 - 23) / tathA ca jJAnadharmikastadA saMzayaH syAdyadi jJAnaM bhAseta jJAnabhAnAbhAve'pi sthANurvI puruSo veti saMzayasya jAyamAnatvAt / yathA saMzaye vizeSyendriyasannikarSo na kAraNaM tathA viparyaye'pi vizeSyendriyasannikarSo na kAraNamityarthaH / - atrAzaGkate na ceti (93 - 1) / yatrordhvavastuparityAgAnantaramanyatra gatvA yatra saMzayo jAyate tatra doSasyaiva sannikarSatvam / doSo dUratvAdidoSaH / evaM zuktisthale rajata sAkSAtkAro jAyate tatra rajatena saha cAkacikyaM doSa eva sannikarSaH / tathA ca rajatasannikarSo'pi varttate rajatabhramo bhaviSyatItyAzaGkArthaH / dUSayati- SoDheti (93 - 1) | saMyogAdikA SoDhA pratyAsattistanmadhye tu cAkacikyAdidoSo nAstIti doSasya sannikarSavahirbhAvAt / doSasya sannikarSa vahirbhAve'pi rajatajJAnamevAtra sannikarSo bhaviSyatItyAzaGkate - na ce te ( 93 - 2) / tatreti (93 - 2) | zuktirajatasthaLe | jJAnAntaropanIte (93 - 2) iti / smRtyupanIte smRtyA upasthite rajate / mana eveti (93 - 2) / mAnasa eva bhramo bhaviSyatItyAzaGkArthaH / dUSayati-bahiriti (93 - 3 ) | mAnaso bhramo bahirvizeSyako na bhavati, idaM rajatamityayaM bhramastu bahirvizeSyakaH kathaM mAnasaH syAt / nanu upenayavazAd bahirvizeSyako'pi mAnaso bhramo bhaviSyatItyata Aha - jJAnAntareti ( 93 - 3 ) / jJAnAntaropanayavazAt bahirvizeSaNako mAnaso bhramo bhavati / na tu bahirvizeSyakaH / tatra bahirvizeSyake bodhe manaso'sAmarthyAt / tadvizeSaNaka ( 93 - 3) eveti / bahirvizeSaNaka ityarthaH / atra yuktimAha - paramANumiti / yadi bahirvizeSyako mAnaso bodhaH syAt tarhi jJAto mayA paramANurityeva syAt na tu paramANumahaM jAnAmItyAtma vizeSyako bodhaH / tathA'darzanAditi (93 - 4 ) bahirvizeSyakamAnasa bodhAdarzanAdityarthaH / nanu paramANumahaM jAnAmItyayaM bodho nAstyeva kintu mayA jJAtaH paramANurityeva bodhaH / evaM sati bahirvizeSya ko'pi mAnaso bodho bhaviSyatItyata Aha- anyatheti ( 93 - 4 ) tathA ca yadi bahirvizeSyako'pi mAnaso bodhaH syAt tarhi parvato vahnimAnityAdi 1. smaraNa0 1 Page #236 -------------------------------------------------------------------------- ________________ anyathANyAtivAdaTippanam / anumitirapi ucchigheta / kutaH ? idamapi bahirvizeSyakaM mAnasameva jJAnaM bhaviSyatItyanumiterucchedaH syAt / svapakSe na ko'pi doSa ityAha-agraheti (93-5) / zuktI rajatatvAgrahapakSe / asyeti (93-5) / asannikRSTabhAnAdirUpadoSasyAbhAvAdityarthaH / tasmAt zukko rajatatvAgrahapakSa eva samIcInaH / atrAzaGkate naiyAyikaH-nanviti (93-6) / saMvAdivisaMvAdipravRtti dAgrahAdeva bhavatItIdamanupapannam / yatheti (93-6) / upasthitaM yadiSTaM tena saha yo bhedastasyAgraho nAma jJAnAbhAvastasya pravartakatvaM vaktavyam / tatheti (93-7) / tathA tenaiva prakAreNa upasthitaM yadaniSTaM tena saha yo bhedastasyAgraho nAma jJAnAbhAvastasya nivartakatvaM vaktavyam / tathA copasthiteSTAniSTabhedAgrahayoreva pravRttinivRttijanakatvaM vaktavyaM, na tu bhedAgrahamAtrasya / iSTabhedAgrahasyeti (93-7) / iSTabhedAgrahamAtrasyetyarthaH / vipakSe bAdhakamAha-tathAtve (93-8) iti / iSTabhedAgrahamAtrasya pravartakatve rajata eva nedaM rajatamiti jJAnaM jAtaM tatra nivRttireva jAyate na tu pravRttiH / tatra pravRttiH syAt / tatra satyarajatasthale nedaM rajatamiti jJAnaM jAyate tatra iSTabhedAgraho vA bhedAgraho vA / Adhe Aha-tatreti (93-9) / tathA ca iSTabhedAgrahasya sattvAt nedaM rajatamityAdI pravRttiH syAt / antye tvAha-bhAve veti(93-9) / yatra rajata eva nedaM rajatamiti bhedahastadA'nyathAkhyAtiH syAt / tataH kimityata Aha-tathA ceti (93-9) / zuktAveva idaM rajataM na zuktiriti jJAnAt yugapat pravRttinivRttyApattiH / kutaH ? tatra zukto upasthitasyeSTasya bhedAgraho vartate itikRtvA pravRttiH syAt , upasthitasyAniSTasya bhedAgraho'pi vartate itikRtvA nivRttiH syAt yadi tatra zuktau nedaM rajatamiti jJAnam aniSTaM bhedagrahastadA'nyathAkhyAtyApattiH yato'niSTe'niSTa bhedAbhAvAt / aniSTabhedAbhAvavati aniSTabhedasya graho'nyathAkhyAtiH / zuktau aniSTabhedagrahamAzaGkate-na ceti (93-11) / zukto neyaM zuktirityayamaniSTabhedagraha eva na tu aniSTabhedAgrahaH / dUSaNamAhaanyatheti (93-11) / tathA ca zuktAvaniSTe eva yadi aniSTabhedagrahastadA'nyathAkhyAtiH syAt / atrAzaGkate-na ceti (93-12) / svAtantryeNopasthitaM yadiSTaM tasya bhedAprahaH iSTe pravartakastathA svAtantryeNopasthitaM yadaniSTaM tasya bhedAgraho nivartakaH / tathA ca iSTe eva yatra nedaM rajatamiti jJAnaM tatra iSTabhedAgraho yadyapi vartate tathApi 1. pravRttistu ma jAyate / 2. doSAt / 3. iSTabhedagrahe'nyathAkhyAtiH / 'iyaM zuktireva na rajatam' ayaM bhedagrahaH, idaM bhedagraharUpaM jJAnaM nAsti sa bhedAgrahaH / Page #237 -------------------------------------------------------------------------- ________________ 200 nyAyasiddhAntadIpe svAtantryeNopasthitasyeSTasya bhedAgraho nAsti / kutaH ? tatra nedaM rajatamiti jJAne abhAva eva svAtantryeNopasthitaH, na tu iSTaM rajatAdi upasthitam / evaM yatra zuktAveva neyaM zuktistatra yadyapi aniSTazuktibhedAgraho vartate / kutaH ? yadi zuktAvaniSTe zuktirUpA'niSTabheda grahe'nyathAkhyAtiH syAt tathApi tadyadaniSTaM zuktiH sA na svAtantryeNopasthitA kintvabhAva eva svAtantryeNopasthitaH, na tu zuktirUpamaniSTam / neyaM zuktiriti tatra pravRttirevAsti na tu nivRttiH / kutaH ? svatantropasthitAniSTabhedAgrahAbhAvAt / dUSayati-svAtantryeti(93-13) / kiM tat svAtantryamiti tannivaktuM na zakyate / prAbhAkaraH naiyAyikadUSaNaM khaNDayati-etadapIti (93-14) / abhaaveti(93-14)| yatrAbhAvavizeSaNatvena iSTasyopasthiti sti kintu rajatamityAkAreNa iSTasyopasthitiH tasyeSTasya medAgrahaH pravartakastathA'bhAvavizeSaNatvena yasyAniSTasyopasthitiH nAsti kintu iyaM zuktireva iti prAdhAnyenAniSTasyopasthitiH tAdRzasyAniSTasyAbhAvAvizeSaNatvenopasthitasyAniSTasya bhedAgraho nivartakaH / upasaMharatiteneti (93-15) / rajata eva nedaM rajataM tatra na pravRttiH, svAtantryeNopasthita yadiSTaM tasya bhedAgraho nAsti, kutaH ? satyarajatasthale yatra nedaM rajatamiti prahaH tatrAbhAva eva svAtantryeNopasthito na tu iSTaM rajatam / upalakSaNametat yatra zuktAvapi neyaM zuktiH kintu rajataM tatra yadyapi aniSTabhedAgraho varttate, kutaH ? aniSTabhedagrahe'nyathAkhyAtiH syAt / tathApi svAtantryeNopasthitaM yadaniSTaM tasya bhedAgraho nAsti / tatrAbhAva eva svAtantryeNopasthito neyaM zuktirityAdau, na tu aniSTaM zuktyAdi / etadevAha-tasya ceti (93-16) / tasya (93-16) svatantropasthiteSTabhedAgrahasya / tathA svatantropasthitAniSTAbhedAgrahasya / sa eva nAsti / prakRte (9316) iti / yatra rajate eva nedaM rajasamiti grahaH atha cAniSTazuktyAdau neyaM zuktiriti grahastatra cetyarthaH / asambhavAditi (93-16) / svatantropasthiteSTabhedAgrahasya [ca] svatantropasthitAniSTa bhedAmahasyAsambhavAdityarthaH / nanu tarhi rajata eva yatra rajataM na bhavati / zuktAveva iyaM zutirna bhavati tatra rajate pravRttyApatteH / kutaH ? rajatasya svatantreNopasthitatvAdabhAvasyAprAdhAnyena / evaM yatra na zuktirna tatra nivRttiH syAt , kutaH ? tatra zuktireva svAtantryeNopasthitA abhAvastvaprAdhAnyena / tathA ca rajate svatantropasthiteSTabhedAgraho vartate [iti] pravRttiH syAt / zukto svatantropasthitAniSTabhedAgraho vartate [iti] nivRttiH syAt / ityarucerAhayadveti (93-17) / ayamAzayaH / phalAnurodhAt kAraNakalpanA / tathA ca pravRttiH magale-Ni jAyate asatyasthale'pi jAyate / ubhayatra iSTabhedAgrahaH tiSThatyeva / Page #238 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAda Tippanam / 201 evaM sati rajata eva nedaM rajatamiti yadA grahaH tadAnImayaM rajatabhedagrahastu na bhavati / kutaH ? rajate rajatabhedagrahe'nyathAkhyAtiH syAt / tathA ca atra rajatabhedAgrahe vidya mAne'pi yadi rajate pravRttirna jAyate pratyuta nivRttireva jAyate / evaM sati rajatabhedAgraharUpe kAraNe vidyamAne'pi yadi pravRttilakSaNaM kAryaM na jAyate tadA tadbhedAgrahamAtraM kAraNameva na bhavati kintu bhedAgrahe vizeSaH / sa ca vizeSaH phalabalakalpyaH / tathA ca yatra pravRttilakSaNaM phalaM dRzyate sa eva bhedAgrahaH kAraNam, na tu bhedAgraha sAmAnyam / Aropa (93 - 17) iti / tvayA naiyAyikenApi kutracit zuktau rajatAropo jAyate kutracit rajate'pi rajatajJAnaM na jAyate yatra AropAsnAropayoH kiM nimittaM tvayA vaktavyam / tasmAdbhedAgrahe kazcana vizeSaH AroparUpaphalAnurodhAt kalpanIyaH / rajatamiti zuktau AropaH / tasminnArope yanniyAmakaM tadevAsmAkaM prAbhAkarANAM pravRttau niyAmakam / evaM sati rajata eva nedaM rajatamiti grahastatra idaM rajatamiti Aropo na jAyate naiyAyikamate / kutaH ? bhedAgrahavizeSAbhAvAt / sa medAgraha vizeSaH rajatArthipravRttiprayojako'smAkamapi nAsti yena kRtvA nedaM rajatamiti yatra grahastatra pravRttirna jAyate / prakRte (93 - 18) iti / rajata eva nedaM rajatamiti sthale tathAvizeSo nAma bhedAgrahavizeSo nAsti / anyatheti (93 - 18) / yadi bhedAgrahamAtraM cet pravRttiM prati kAraNaM tadA idaM rajatamiti AropAt pUrvaM naiyAyikamate zuktibhedAgrahastiSThati / raja dAho'pi tiSThati / tadAnIM tvanmate rajatasyaivAropo jAyate zukterapi jJAnaM kuto na jAyate / tathA cobhaya bhedAgrahAt ( 93 - 18 ) / zuktirvA rajataM veti ubhayAroparUpaH saMzaya eva syAnna tu idaM rajatamiti ekasyaivAropa ityAha-na tvidamiti ( 93 - 19) / viparyayaH ( 93 - 19) AropaH / AzayamavidvAn atra zaGkate - nanviti (93 - 20 ) / tathA ca ekatra sthANau sthANurvA puruSo veti saMzayAnantaraM yatra puruSa evetyAropastatra puruSa eveti grahe na bhedAgrahasya kAraNatvam / kutaH ? ityata Aha- sthANAviti (93 - 20 ) / tathA ca puruSabhedAgrahAt yathA sthANau puruSa eveti vyavahAro jAyate tathA sthANubhedAgrAdapi ayaM sthANurityapi vyavahAraH syAt / kutaH ? ityata Aha-sthANviti (93-20) / yathA puruSabhedAgraho varttate tathA sthANubhedAgraho'pi varttate / evaM sati kiM syAdityata AhaekakoTiketi (93-22) / tathA ca puruSa evAyamityeka koTiko vyavahAro jAyate, sa na syAt, kintu sthANupuruSabhedAgrahAt ubhayabhedAgraharUpaH saMzaya eva syAdi 26 Page #239 -------------------------------------------------------------------------- ________________ 202 nyAyasiddhAntadIpe tyAha-saMzayeti (93-22) / saMzayameva vivRNoti-ekasminniti (93-23) / tathA ca ekasmin dharmiNi parasparaviruddhayoH padArthayoryo bhedAgrahaH sa eva tava prAbhAkarasya sNshyH| atrAzaGkate prAbhAkaro-na ceti (93-23) / tathA ca sati sthANo sthANubhedAgrahazcet tadA saMzayaH syAt , atra sthANubhedAgrahastu nAsti kintu sthANubhedagraha eva / dUSayati-viparIteti (93-24) / tathA ca yadi sthANau sthANubhedagrahastadA'nyathAkhyAtiH syAt / upasaMharati-tasmAditi (93-24) / viparItA khyAtiranyathAkhyAtiH / __ prAbhAkaraH samAdhatte-saMzayAnantaramiti (94-1) / sthANau puruSa evAyamiti vyavahAraH / so'pi puruSasyAnyathAkhyAtirUpAdAropAnna, kintu puruSabhedAgrahAdeva / na ceti (94-2) / tathA ca puruSa evAyamiti vyavahArakAle'pi parasparaviruddhobhayabhedAgrahasya vidyamAnatvAt pUrvavat saMzayaH syAdityarthaH / samAdhatte-svatantreti (94-2) / tathA cobhayaviruddhabhedAgrahamAtraM na saMzayaH, kintu svatantropasthitaviruddhobhayabhedAgraha eva saMzayaH / tataH kim ? ityata Aha-puruSa eveti (94-3) / tathA ca yatra sthANI puruSa evAyaM na sthANuriti vyavahArastatra yadyapi sthANubhedAgraho vartate tathApi sa svAtantryeNa sthANubhedAgraho bhavati svatantropasthitayoviruddhayorbhedAgrahaH saMzayaH / kutaH ? svatantropasthitasthANumedAgraho na bhavatItyata Aha-abhAveti (943) / tathA ca na sthANurityatra sthANorabhAvavizeSaNatvenaivopasthitatvAt , na tu svAtatryeNopasthitirityarthaH / vipakSe bAdhakamAha-anyatheti (94-4) / yadi sthANupuruSayoH svatantropasthiteSTabhedAgraho varttate tadA naiyAyikamate'pi puruSa evAyamityAropAt pUrvam ubhayagrahayorvidyamAnatvAt puruSa evAyamityAropakAle saMzayaH syAdityarthaH / AzaGkatenanvayamiti (94-5) / asaMsargAgrahAd (94-5) ityupalakSaNaM rajatabhedAgrahAdityapi draSTavyaM, tathA ca rajatAbhedAgrahAt rajatatvAsaMsargAgrahAdvA yadi rajate pravRttistadA vahnayarthino vahnimadabhedAgrahAt vayasaMsargAgrahAdvA vahnimati pravRttirbhaviSyati / vahnayarthino vahnimati pravRttau dhUlIpaTale dhUmajJAnApekSaiva nAsti / sA apekSA tu vartate, sA na syAt / atra zaGkate-upasthiteti (94-6) / tathA ca upasthitabhedAgrahAt pravRttiH / dhUmAtta varupasthiti yate pazcAdapasthitavahnimadabhedAgrahAta vahanau vArthinaH pravatti Page #240 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 203 riti / seti (94 - 6 ) / sA ghUmopasthitirupasthitavahnimadbhedAgrahArtham / atrApi vahnyasaMsargAgraha ityupalakSaNaM vahnimabhedAgraho'pi draSTavyaH / pUrvaM dhUmAdvahnayupasthitirjAyate pazcAdupasthite vahnau upasthita vahnimadabhedAgrahAt vahnimati pravRttiridaM ca pravRttipakSe / yadA vahnAveva pravRttistadA vahnitvA saMsargAgrahAditi draSTavyam / dUSayati- pUrvamapIti (94-7) / yadi vahnyupasthityarthe dhUmopasthitistadA dhUlIpaTale dhUmapratisandhAnAt pUrvamapi vahacupasthitirvarttata eva / upasaMharati- tasmAditi (94-7 ) | yadi dhUmagrahasyApekSA varttate cet vahnayarthipravRttau tadA nirvahnau parvate vahnyarthipravRttyanurodhena vahnerbhramarUpAnumitireva svIkarttavyetyarthaH / kuto ! vahnerbhramarUpAnumityarthaM dhUmajJAnasyopayogo varttate nirvahnau parvate bhedAgrahe tu dhUmajJAnasyopayogo nAstyeva / dUSaNAntaramAha- kiceti ( 94 - 9) / yadi anyathAkhyAtirUpaM jJAnaM nAsti tadA nirvau parvate dhUmajJAnAnantaraM vayarthipravRttirjAyate / sA ca pravRttiH vahnimanuminomIti anuvyavasAyAnantaraM jAyate / yadi nirvahnau parvate vahne bhramarUpA cedanumitirnAsti tadA so'nuvyavasAyo na syAt / anuvyavasAya ityuktau paramatAnurodhAt vyavahAra ityuktam / ta (tva) tpakSa ( 94 - 2 ) iti prAbhAkarapakSe ityarthaH / nanu pratyakSopasthite parvate vizeSye vahnerasaMsargAgrahAdeva vahnimadbhedAgrahAdeva vA ayaM vahnimanuminomIti vyavahAro vahnivamabhedAgrahAdeva bhaviSyati ityata AhapratyakSa ( 94 - 9) iti / tathA ca pratyakSopasthite vizeSye yo'saMsargAgraheNa vyavahAraH sa tu sAkSAtkaromItyeva jAyate na tu anuminAmIti / tatra dRSTAntamAha-pIta(94 - 10) iti / tathA ca pItaH zaGkha ityatra pratyakSopasthite zaGkhe pItatvA saMsargAgraheNa pItaM zaGkhaM sAkSAtkaromItyevaM vyavahAro jAyate / tathA nirvahnau parvate varasaMsargAheNa vahniM sAkSAtkaromItyeva syAt na tu vahnimanuminomItyarthaH / tvayeti ( 94 - 11) prAbhAkareNa / prAbhAkaraH samAdhatte - etadapIti (94 - 11) / pUrvamiti (94 - 11) / yadyapi dhUmajJAnAt pUrvaM vahnyasaMsargAmaho varttate tathApi tatra nirvahnitvasyApyasaMsargAgraho varttate / yato dhUmajJAnAt pUrvaM vahnerapyabhAvajJAnaM nAsti / atha ca nirvahnitvasyApyabhAvajJAnaM nAsti / dhUmajJAnAnantaraM tu yaH vahnerasaMsargAgrahaH sa svatantropasthiteSTavahnaya 1. yadi is redundant here, but as I have noted already, this may be a stylistic peculiarity of guNaratna | Page #241 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe saMsargAgrahaH, tasmAdeva pravRttiH / nanu bAdhpe dhUmajJAnAt pUrvaM vaherasaMsargAgrahamAtrAt vayarthI niSkampaM pravarttate / tadasaMsargAgrahAditi (94 - 14) / dhUmajJAnAnantaraM yA svatantropasthiteSTavahnistadasaMsargAgrahAdityarthaH / tarhi pItaH zaGkha itivat sAkSAtkaromIti vyavahAraH syAnna tu anuminImItyata Aha- anuminomIti (94 - 14) / tathA ca yatra pratyakSopasthite vizeSye vizeSaNasyAsaMsargAgrahAdapravRttistatra sAkSAtkaroti vyavahAraH, yatra ca pratyakSopasthite vizeSye* vyApyasyAsaMsargAgrahAd vyApakasyAsaMsargAgrahastasmAt pravRttistatrAnuminomIti vyavahAraH / bhavatAM naiyAyikAnAM yad vyApyajJAnaM tatsthAnAbhiSikto'smAkaM vyApyAsaMsargAgrahaH / ato nirvahnau parvate vahnivyApyadhUmajJAnAbhiSikto'smAkaM vahnivyApyadhUmAsaMsargAgraha eva bhavatAM vahnirUpavyapikAnumitisthAnAbhiSiko'smAkaM prAbhAkarANAM vahnirUpavyApakA saMsargAgraha eveti / tasmAdvahnayasaMsargAgrahAdeva vahnimanuminomIti vyavahAraH, vahnacarthino niSkampA pravRttiretadevAha-liGgeti (94-15) / upasthitaM yalliGgaM dhUmAdi tasyAsaMsargAgrahAdyo vyApakasya vahnerasaMsargAgraha ityarthaH / nibandhanamiti (94 - 15 ) / niSkampapravRttiranuminomoti vyavahArazca tayordvayornimittamityarthaH / upasaMharati - tasmAditi (94 - 16) / etAbateti (94 - 16) / anuminotIti vyavahArAnurodhena anyathAkhyAtirna siddhetyarthaH / anyathAkhyAtipakSe doSAntaramAha - kiThaceti (94 - 17) / anayoriti (94 - 18) / anayoH zuktirajatayoH / tAdAtmyamabhedaH / sAmAnAdhikaraNyamiti (94-18) ekAdhikaraNyam / rajatatveneti ( 94 - 18) / rajatatvena prakAreNa zutirvA bhAsate prathamaM dUSayati-samUheti (94 - 19) / yadi bhramarUpajJAnasya zuktirajate eva viSayastarhi zuktirajate etAdRzaM samUhAlambanamapi bhramaH syAt, asmin samUhAlambane zuktiH rajataM dvayamapi viSayo bhavatyeva / asaditi (9420) / tathA ca zuktirajatayostAdAtmyamabhedaH sa cAsanneva so'bhedazcedamanneva svapuSpAdivad bhAsate tadA asataH padArthasya bhAnamasatkhyAtiH syAt / ata eveti / (94 - 20) yathA zuktirajatayostAdAtmyamasadeva, tathA zuktitvarajatatvayoH sAmAnAdhikaraNyamapyasadeva, kutaH ! zuktitvarajatatvayoH viruddhatvAt / tRtIyeti (94 - 20) / rajatatvena prakAreNeti tRtIyArtha ityarthaH / tathA ca tRtIyArthI yadi rajatatvasambandhamAtraM tarhi rajatatvasambandhaH zuktizca idaM dvayaM bhramaviSayaH tarhi zuktirajatatvaM sambandha iti samUhAlambane'pi dvayaM viSayo bhavatyeva / yadi zuktirajatayorabhedarUpastRtIyArthastadA pUrvoktA asatkhyAtiH syAt / 1. pravRttiH / 2. zaGkha / 3. pItatvasya / 4. parvate / 5. vahnerasaMsargAgrahaH / 204 Page #242 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 205 dUSaNAntaramAha-kicceti (94-22) / tarthA ca doSANAM zuktitvena rUpeNa zuktipramApratibandhakatvam / nanu rajatatvena prakAreNa zukryad viparotajJAnaM tajjana hatya yadi doSANAM viparItakAryajanakatvaM tadA bAdhakamAha-kathamanyatheti (94-23) / yathA bhra(bhR)STAt kuTajabojAt kuTajAGkurasya pratibandho jAyate na tu nyagrodhA?. rasyotpattirjAyate, viparItakArya na jAyate / __ atra zaGkate naiyAyikaH-nanviti (95-1) / tathA ca yadi anyathAkhyA. tirnAsti tarhi idaM rajatamiti jJAnaM bAdhyam / nedaM rajatamiti jJAnaM bAdhakam / anayorbAdhyabAdhaka bhAvavyavasthA na syAt / etadeva vikalpya dUSayati-kimiti (95-1) / tathA ca nedaM rajatamiti jJAnena idamaMzo vA bAdhyate rajatAMzo vA jJAnamAtraM vA / tatra prathamaM dUSayati-idamiti (95-1) / na hi nedaM rajatamiti jJAnena purovartini idantAMzo bAdhyate apahiyate vA / idantvasya purovartini bAdhyabAdhakajJAnakAle tathaiva sattvAt / dvitIyaM dUSayati-netara iti (95-2) / rajatamapi na bAdhyate kvacidrajatAzraye bAdhyabAdhakajJAnakAle tathaiva sattvAt / nApi jJAnam / tRtIyapakSaH anukto'pi pakSo bodhyaH / jAtasya utpannasya jJAnasya nedaM rajatamiti jJAnena vinAzaH kriyate / vinAzastu virodhiguNaprAdurbhAvAdeva bhaviSyati na tu bAdhakajJAnApekSA / nedaM rajatamiti jJAnasyApekSA nAsti / - ato'nyathAkhyAti vinA nedaM rajatamiti jJAnasya bAdhakatvaM na syAdityupasaMharati-tasmAditi (95-3) / tathA ca zukto rajatatvaM jJAnam idaM rajatamiti bAdhya jJAnena viSayIkRtaM tadeva rajatatvaM nedaM rajatamiti jJAnena zuktau bAdhyate / athavA rajate vidyamAno rajatAbhedaH idaM rajatamiti jJAnena zukto viSayokriyate / sa eva rajatAbhedaH nedaM rajatamiti jJAnena zuktau bAdhyate / bAdho nAma tadabhAvabodhanam / etAvatA kathamanyathAkhyAtisiddhirityata Aha-ubhayatheti (95-4) / tathA ca nedaM rajatamiti jJAnena idaM rajatamiti jJAnasya yo viSayaH zuktau rajatatvaM rajatAbhedo vA sa ced bAdhyate tadA idaM rajatamiti jJAnaM zuktivizeSyakaM rajatatvaprakArakaM jAtam , ayameva ca bhramaH / samAdhatte praabhaakrH| bhedAgraheti (95-5) / nedaM rajatamiti jJAnena abhedajJAnaM na bAdhyate kintu zuko rajatabhedAgraheNa prasaJjito nAma kRto yo rajataM rajatamityabhedavyavahAraH sa eva bAdhyate / 1. cAkacakyAdInAM / Page #243 -------------------------------------------------------------------------- ________________ 206 nyAyasiddhAntadopa ___ atra zaGkate naiyAyikaH-nanviti (95-5) / bhedAgrahazcat pravartakastadA bhedAgrahasya saMvAdipravRttAvapi vidyamAnatvAt visaMvAdipravRttAvapi bhedAgrahasya vidyamAnatvAt kAraNasyAvizeSapravRttilakSaNe phale saMvAdivisaMvAdivaicitryaM na syAt ityarthaH / anyathAkhyAtipakSe tu vaicitryamupapadyate ityAha-tasmAditi (95-6) / abhedagrahaH rajate rajatAbhedagrahaH saMvAdipravRttihetuH / atha ca zuko rajatabhedAnehaH visaMvAdipravR. ttihetuH / tataH kimityata Aha-tathA ceti (95-7) / pravRttisAmAnye anugatakAraNAbhAvo'nanugamaH / samAdhatte prAbhAkaraH-maivamiti (95-7) / saMvAdipravRttAvapi na rajatAbhedagrahaH kAraNaM kintu rajatabhedAgraha eva / evaM saMvAdyasaMvAdipravRttivaicitryaM tu yatra rajate eva rajatasya bhedAgrahaH purovattini avidyamAneSTabhedAgraha iti yAvat / sa saMvAdipravRttijanakaH purovartini zuktau vidyamAno ya iSTabhedo rajatabhedastasyAgraho visaMvAvAdipravRttI heturityAha--viparIta iti (95-8) / arajate zuktau vidyamAnasya rajatabhedasya yo'grahaH sa visaMvAdipravRttihetustathA cAnugamaH / bhedAgrahasyaiva pravRttisAmAnye kAraNamAgataM pravRttivaicitryaM tu vidyamAnAvidyamAnabhedAgrahAdeva bhaviSyatIti pUrvapakSaH / siddhAntamAha-rajatatveti (95-10) / rajatatvaprakArakajJAnaM rajatavyavahAre kAraNamidamubhayavAdisiddham / tacca smaraNarUpaM vA anubhavarUpaM vA / purovartini anubhavarUpaM naiyAyikAnAm , smaraNarUpaM prAbhAkarANAm-atra vivaadH| evaM sati kimityata Aha - tatreti (95-11) / yadi rajatatvaprakArajJAnamAtraM kAraNaM tadA nedaM rajatamiti medagrahakAlepi rajatatvaprakArakaM smaraNarUpaM jJAnaM tiSThatyeva tadApi pravRttiH syAt / tathA ca tatrAtiprasaGgavAraNArtha bhedAgrahaH kAraNAntaraM vA vaktavyam / athavA vyavaharttavyavizeSyakatvaM nAma purovarttivizeSyakatvam klRptakAraNe rajatatvaprakArake'vacchedakaM vA kalpanIyam / tatra kluptakAraNe purovartivizeSyakatvasyaivAvacchedakatve lAghavamityAha-atantratve iti (95-11) / atantratve'navacche. dakatve / so'pIti (95-12) / sa bhedAgrahaH / yatra nedaM rajatamiti bhedagraho vartate tatrAtiprasaGgavAraNArtha bhedAgrahaH kAraNAntaraM vaktavyam / na tasya bhedAgrahasya kevalaM kAraNAntaratvamAtramapi tu tasmin bhedAgrahe'pi kizcit kAraNatAvacchedakaM kalpa 1. rajatamiti jJAnaM / 2. idaM rajataM na bhavatIti bhedasyAgrahaH / 3. rajatatvaprakArakajJA nasya rajatavyavahAraM prati kAraNaM kluptam / 4. gehAdau rajatatvaprakArakaM jJAnaM varttata eva / 5. Use of both kevalam and mAtra is another stylistic peculiarity of guNaratna. Page #244 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 207 nIyamityAha-kiM tviti (95-12) / yatra kutrApi cedrajatabhedAgrahaH kAraNaM tadA purovartini zuktau rajatabhedagrahe vidyamAne'pi tadAnI pravRttiH syAt / evaM purovartini bhedAgrahamAtraM cet kAraNaM tadA purovartini zukto nedaM rajatamiti bhedagrahakAle dravyabhedAgrahasya vidyamAnatvAt pravRttiH syAditi / ata evoktaM na yasya kasyApIti(9512) / dravyabhedAgrahAdajatabheda grahakAle pravRttirna jAyate / evaM yatra kutrApIti gehastharajatAdau rajatabhedAgrahe vidyamAne'pi purovartini rajabhedagrahakAle pravRttina jAyate itikRtvA'tiprasaGgavAraNArtha tasmin purovartini rajatapratiyogika bheda grahAbhAvaH kAraNaM pravRttau / ___ evaM sati kathaM lAghavagauravamityAha- tathA ceti (95-13) / purovartini rajatabhedaviSayakagrahAbhAvo nAma rajatapratiyogika bheda viSayakagrahAbhAvaH / ayamarthaH-purovartini zuktau rajatapratiyogiko bhedo varttate tasya jJAnaM yadA nAsti sa bhedgrhaabhaavH| tasya bhedAgrahasya pravRttau kAraNatvam vaktavyaM, kiM vA kluptasya rajatagrahasya kAraNasya purovarttivizeSyakatvaM vA'vacchedakaM kalpanIyamityAha-purovartinIti ( 95-13) / purovattini rajatagrahasyeti (95-15) / purovarttivizeSyakarajatatvaprakArakajJAnasyetyarthaH / Adheti (95-16 ) / purovartini rajatapratiyogika bhedagrahAbhAvasyetyarthaH / abhAvarUpatvena gaurvmityrthH| dvitIya iti (95-16) / purovartivizeSyakarajatatvaprakArakajJAnasyetyarthaH / bhAvarUpatvena pravRtti prati kAraNatve lAghavamityarthaH / atra prAbhAkaraH zaGkatena caivamiti (95-16) / yadi purovarttivizeSya- / karajatatvaprakAraka jJAnasya lAghavAt kAraNatvaM tadA visaMvAdipravRttisthale idamiti grahaNAtmakaM rajatamiti smaraNAtmakametAdRzajJAnadvayAtiriktamanyathAkhyAtirUpaM viziSTa jJAnamatiriktaM kalpanIyaM syAdityatiriktadharmikalpanAgauravaM syAditi zaGkArthaH / / samAdhatte naiyAyikaH-pramANavata iti (95-17) / avacchedakalAghave vyaktigauravasyAdoSatvAt / yathA ghaTaM prati daNDasya kAraNatA caitrIyadaNDatvena vA kAraNatA daNDatvena vA / tatra lAghavAt daNDatvenaiva kAraNatvaM na tu caitrIyadaNDatvena / tatra yadi lAghavena daNDatvena kAraNatA syAt tadA bahUnAM caitramaitradaNDAnAM kAraNatA syAt / yadi caitradaNDatvena kAraNatvaM tarhi caitradaNDasyaiva ekavyaktereva kAraNatvaM na bahUnAm / tatra daNDatvasya kAraNatAvacchedakasya laghubhUtatve bahUnAM vyaktInAM kAraNatvaM yathA na doSaH, tathA rajatatvaprakArakajJAnasya purovarttivizeSyakatve kAraNatAvacchedake laghubhUte sati anyathAkhyAtirUpaviziSTajJAnakalpanAgauravaM na doSAya / 1 Add iti here. Page #245 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe taddhetorevAstu kiM tenetyAzaGkate prAbhAkaraH- na ceti (95 - 18) / anyathAkhyAtikAraNatayA svIkRto yo bhedAgrahastasyaiva vyavahArakAraNatvamastu kimanyathAkhyAtisvIkAreNetyarthaH / tasyaiveti ( 95 - 18 ) / anyathAkhyAtikAraNatvenAvazyakasya bhedAgrahasya kAraNatvamastvityarthaH / samAdhatte naiyAyikaH - anyatheti (95 - 19) yadi lAghavena purovarttivizeSyakara jatatvaprakAra kajJAnasya kAraNatve siddhe'nyathAkhyAtau siddhAyAM kArya kAraNaM vinA nopapadyate ityanyathAkhyAtirUpa kAryAnyathAnupapattyA bhedAgraha eva kAraNatvena svIkriyate / tatreti (95 - 19) tasyAmanyathAkhyAtau agraho nAma bhedAgrahastasya kAraNatvakalpanasyocitatvAt / 208 nanu bhedAgrahasyAnyathAkhyAtiM prati kAraNatA, sA vyavahAre evAstu ityata Aha - nanvevamiti (95 - 21) / vyavahAre bhedAgrahasya kAraNatA gurubhUtA / anyathAkhyAteH kAraNatA laghubhUtA / tatreti (95 - 21) rajatavyavahAre / agraheti ( 95 - 21) bhedAgrahaNakAraNatAyAm / vivAdAditi (95 - 21) | gauraveNa bhedAgrahasya vyavahArakAraNatAyAM gauravAdityarthaH / prAbhAkaraH zaGkate - rajatajJAnasyeti (95 - 21) / rajatavyavahAre kAraNatA rajatajJAnasyAvazyopajIvyatvena tiSThatu tathApi tatra pravRttisamAnaviSayatvaM nAma yatpravRttau vizeSyaM tadvizeSyakatvaM yat tattu upajIvyaM na bhavati rajatajJAnakAraNatAyAm / yadi rajatajJAnakAraNatAyAM pravRttisamAnavizeSyakatvam upajIvyaM syAt tadA pravRttau vizeSyaM zuktiH tadvizeSyakaM zuktivizeSyakaM rajatatvaprakArakaM jJAnaM kAraNamAgatamityanyathAkhyAtisiddhiH syAt / tadeva pravRttisamAnavizeSyakatvamupajIvyaM nAsti rajatajJAnasya / nanu saMvAdipravRttisthaLe pravRttisamAnavizeSyatvasya rajatajJAnakAraNatAyAmupajIvyatvAt visaMvAdipravRttisthale'pi tadeva pravRttisamAnavizeSyakatvam upajIvyamastu ityata Ahasatyarajateti (95 - 23) / satyarajatasthale'pi yA rajatajJAnasya pravRttisamAnavizeSyatA sA tu daivAdAgatA na tu kAraNatvAnurodhenetyarthaH / dUSayati naiyAyikaH -- pravRttIti (95 - 23) / rajataprakArakajJAnasya kAraNatAyAm ubhayavAdisiddhAyAM pravRttiM prati rajatabhedagrahasthaLe rajatatvaprakArakajJAne smaraNarUpe vidyamAne'pi pravRttirna jAyate / tatrAtiprasaGgavAraNArthaM pravRttisamAnavizeSyakatvameva kAraNatAvacchedakatvena upajIvyaM, na tu bhedAgrahaH kAraNameveti pUrvoktameva / anupajIvyatve (95 - 23 ) iti / kAraNatAyAmanupajIvyatve ityarthaH / atiprasaGgAditi ( 95 - 24 ) | medagrahe satyapi pravRttiH syAdityatiprasaGga ityarthaH / Page #246 -------------------------------------------------------------------------- ________________ anyathANyAtivAdaTippanam / atrAzaGkate prAbhAkaraH-na ceti (95-24) / yadi rajatabheda grahasthale rajatatvaprakArake jJAne vidyamAne'pi pravRttirna jAyate iti tatra pravRttiH syAdityatiprasaGgavAraNArtha bhedAgraha eva kAraNAntaraM vaktavyam / na tu pravRttisamAnavizeSyakatvamityarthaH / tadvAraNArthamiti (95-24) / atiprasaGgavAraNArthamityarthaH / agraha iti (95-24) / agraho bhedAgrahaH / / samAdhatte-antaraGgeti (95-24) / rajatajJAnakAraNatAyAM viSaye eva kAraNatAvacchedakatvenAntaraGgaH, na tu rajatatvaprakArakajJAne aviSayarUpaH bhedAgrahaH kAraNAntaram / viSayarUpaM pravRttivizeSyavizeSyakatvalakSaNaM pravRttisamAnaviSayatvaM tadeva kAraNatAvacchedakamucitamityarthaH / na tu bhedAgrahaH kAraNaM pravRtti prati / prAmAkaraH atrAzaGkate-na ceti (95-25) medAgrahe sati pravRttistubhayavAdisiddhA evaM sati pravRtti prati niyatapUrvavartini bhedAgraha eva anyathAsiddhatvaM kalpyate / na tu anyathAkhyAtirUpe viziSTajJAne tasyA'nyathAkhyAtirUpaviziSTajJAnasya pravRtti prati ubhayavAdisiddhatvAbhAvAt / samAdhatte naiyAyikaH-na hoti(95-27) / na hi ubhayavAdisiddhatvaM kAraNatAyAM prayojakaM kintu lAghavAkhyatarkasahakRtaM pramANaM kAraNatvaniyAmakam / evaM sati rajatatvaprakArakajJAne kAraNatAvacchedakaM kiM pravRttisamAnavizeSyatvaM vaktavyaM kiM vA bhedA. graho vA kAraNAntaraM vaktavyam / tatra rajatvaprakArakajJAnasya pravRttisamAnavizeSyakatvena kAraNatve ekA kAraNatA AyAti / bhedAgrahasya tu kAraNatve rajatatvaprakArakajJAnamapi kAraNam bhedAgraho'pi kAraNam iti kAraNatAdvayamiti gauravam / idameva prabhAkaramatamanUdha naiyAyikaH khaNDayAMta-na ceti (96-1) / lAghavAkhyatarkasahakRtaM pramANaM bhedAmahameva kAraNatvena viSayIkarotyevaM tu na hi / kutaH ? ityata Aha-gauraveti (96-1) / rajatatvaprakArakajJAnasya pravRttisamAnavizeSyakarajatatvaprakArajJAnatvena kAraNatve ekA kAraNatA, bheda grahakAraNatAyAM kAraNadvayakalpanA iti gauravamityarthaH / ___ matrAzaGkate-nai ceti (96-3) / viziSTajJAnasAmagro vizeSyendriya sannikarSaH vizeSaNajJAnaM tadubhayAsaMsargAgraho vizeSaNasannikarSazca / yathA daNDI puruSa ityatra puruSeNa vizeSyeNa sahendriyasannikarSaH daNDasya vizeSaNasya jJAnam puruSe vizeSye daNDasya vizeSaNasyAsaMsargAgrahaH daNDAbhAvajJAnAbhAvaH evaM hi daNDaviziSTajJAnasAmagro / sA sAmagrI sarvatra bhrame nAsti / kuto nAsti, yato vizeSyAsannikarSe'pi bahiH 1. pravRttisamAnetyAdikaH / 2. prAbhAkaraH / 27 Page #247 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe padArthavizeSyaka mAnasabhramaH zIto vAyurityAdau svIkRtaH / na hi vAyunA vizeSyeNa saha mAnasaH sannikarSo'sti / tathA ca sarvatra bhrame viziSTajJAnasAmagrI nAstIti kRtvA viziSTajJAnAtmako bhramo na sambhavatyeva / vizeSyeti ( 96- 3 ) / bhrame vizeSyaM yat tasyAsannikarSaH / bahiriti (96 - 3 ) / zIto vAyurityAdiko bahirvizeSyako bhrama ityarthaH / kAraNavAdhAditi (96- 3) vizeSyendriyasannikarSarUpakAraNa bAdhAdityarthaH / tadbAdha ( 96 - 4 ) iti bhramarUpaviziSTajJAnabAdha ityarthaH / samAdhatte - jJAnAntareti (96 - 4) / tathA ca jJAnAntaropanIte bahiH padArthe tadvizeSaNakaM bahiH padArthavizeSaNakaM antaHpadArthavizeSyakaM yathA viziSTajJAnaM jAyate / evaM jJAnAntaropanIte bahiH padArthe tadvizeSyakaM yathA mAnasaM jJAnaM jAyate, tadvat jJAnAntaropanItabahiHpadArthavizeSyakaM mAnasamapi bhramarUpaM jJAnaM bhaviSyati / yathA jJAnAntaropanIteM ghaTe ghaTavizeSaNakaM ghaTajJAnavAnahamiti mAnasaM jJAnaM jAyate evaM jJAto ghaTa iti jJAnaM jJAnAntaropanIta iha bahiH padArthoM ghaTastadvizeSyakamapi mAnasaM jJAnaM bhavati / jJAto ghaTa iti bahiH padArthavizeSyakaM mAnasaM parityajya jJAtaH paramANu(96-4) rityudAharaNam / tatsarvathendriyAsannikRSTavizeSyamityabhiprAyeNa / evaM sati upanIte bahiHpadArthe sati bahiH padArthavizeSaNakaM bahiH padArthavizeSyakaM vA mAnasaM jJAnaM pramArUpaM jAyate / evama upanIte bahiHpadArthe bahirvizeSaNakaM bahiH padArthavizeSyakaM vA mAnasaM bhramarUpamapi jJAnaM bhaviSyati / upanayavizeSasAmagraya vizeSAt / etadevAha - kAryadarzanasyeti (96 - 5 ) / yathA kAryaM bahiH padArthavizeSaNakaM bahiH padArthavizeSyakaM vA mAnasaM jJAnaM upanayevazAt tulyameva / nanu jJAnAntaropanItaM cenmAna se bodhe bahiH padArthavizeSya ke bhAsate tadA mahAnasAdau vahnijJAnopanIto yo vahniH sa bahiH padArthoM yaH parvatAdistadvizeSya ke mAnase bodhe bhAsatAm / tathA ca parvato vahnimAniti mAnasameva jJAnaM syAnna tu anumitirUpamityAzaGkate - na ceti (96 - 6) | samAdhatte - atreti (96 - 6 ) / tRtIyaliGgaparAmasthale yena vizeSeNAnumityucchedo na bhavati tAdRzavizeSasyoktatvAt / 210 iSTabhedAgrahasyApravarttakatvamuktvA aniSTabhedAgrahasya nivartakatvamapi nAstItyAha-na ceti (96-7) yathA svatantropasthiteSTabhedAgrahaH pravarttako na bhavati evaM svAtantryopasthitAniSTabhedAgraho nivarttako'pi na bhavatItyarthaH / vipakSe bAdhakamAha - paraspareti (96 - 7) / iyaM zuktirna rajatam idaM zuktau jJAnam / rajate idaM rajataM na zuktiriti samUhAlambanajJAnAt zukto rajatArthI na nivartteta rajate vA na pravartteta / kutaH ? 1. pUrvajJAnAt / Page #248 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 211 iSTAniSTayoH svAtantryeNopasthityabhAvAt / na zuktirityanena zuktarebhAvavizeSaNatayA upasthitatvAt na rajatamityatra rajatasyApi abhAvavizeSaNatayopasthitatvAt tathA ca. svAtantryeNopasthiterabhAvAt / dUSaNAntaramAha-kiJceti (96-9) / rajataraGgayoH ime raGgarajate iti jJAnAt raGge pravarttate rajate ca nivartate / tanna syAt / kintu rajate pravarteta raGge ca nivarteta / kutaH ! raGgarajate iti jJAne raGgasyApi svAtantryeNopasthitatvAdra jatasyApi svAtantryeNopasthitatvAt tayorbhedAgrahastiSThatyeva bhedagrahe'nyathAkhyAtiH syAt / evaM ca sati raGgarajata iti jJAnena svatantropasthitasya raGgasya bhedAgraho raGge tiSThati / svatantropasthitasya rajatasya bhedAgraho rajate'pi tiSThatyeva / tathA ca raGge nivRttiH syAt / rajate ca pravRttiH syAdityarthaH / kimiti (96-10) / rajate iSTabhedAgrahasya raGge'niSTabhedAgrahasya vidyamAnatvAdhathA raGge pravartate tadvannivata, evaM yathA rajate nivartate tathA pravarttateti ekai kasmin yugapatpravRttinivRttI syAtAmityarthaH / atrAzaGkate-na ceti (96-10) tathA ca yasmin purovartini yo vidyamAno dharmaH cAkacikyAdiH tena smAritaM yadiSTaM rajatAdi tasya tAdRzadharmAzraye purovartini yo bhedAgrahaH sa pravartakaH / evaM purovartini vidyamAno yo mAlinyAdidharmastena smAritaM yadaniSTaM tasya tAdRzamAlinyAzraye purovarttini yo bhedAgrahaH sa nivartako bhavati / mAlinyAzraye prakRte ca raGge pravRttireva jAyate, na nivRttiH / kutaH ? raNaniSThena cAkacikyena smRtasyeSTasya rajatasya raGga eva bhedAgraho vartate itikRtvA raDne pravRttiH / evaM rajataniSThena mAlinyenopasthApitasya raGgasyAniSTasya bhedAgraho rajata eva varttate itikRtvA tatra nivRttireva, na tu pravRttirityarthaH / sAdRzyeneti (9611) raGganiSThaM yaccAkacikyaM tadrajata tamAnadharmo bhavatItikRtvA rajatasAdRzyam / tatreti (96-11) tAdRzapsAdRzyAzraye / tabhedAgrahasyeti (2,6-11) yasya sAdRzyaM tadbhedAgrahasyetyarthaH / / samAdhatta-anubhUyeti (96-11) tathA ca purovartiniSTho yaH ArogyasAdhAraNo dharmastadarzanena yat smAritaM yadiSTamatha cAniSTaM tayorbhedAgraho yathAkrameNa pravatako nivartakazca tarhi anubhUyamAnAropasthale pravRttirna syAt / kutaH ? tatrAnubhUyamAnAropasthale pittadravyagataM pittamanubhUya nayanAvaraNaM pItAmbarasthaM pItaM rUpamanubhUya zaGkhAdAvAropyate, tatra pItarUpaM na zaGkhaniSThaM na vA tena patarUpeNa pItaM rUpaM smaryate / tathA ca anubhUyamAnAropasthale zaGkho na pItaH kintu zvetaH iti mAnasajJAnavirahadazAyAM Page #249 -------------------------------------------------------------------------- ________________ 212 nyAyasiddhAntadope pItArthinaH pravRtti yate, sA na syAt, tAdRzabhedAgrahAbhAvAt / satyarajatasthale'pi yA pravRttiH sA'pi na syAt / kutaH ? ityata Aha-tadabhAvAditi (9612) / purovartiniSThena ArogyasAdRzyena smRtaM yadAropyaM rajataM tasya bhedAgrahAbhAvAdityathaiH / atrAzaGkate-na ceti (96-12) / tathA ca tatrAnubhUyamAnAropasthale yatra nikaTasthaM rajatamanubhaya yatrArajate rajatam Aropyate tatra rajatabhedAgraho na pravartakaH, kintu arajatabhedagraha eva pravartakaH / atrAzaGkate -na ceti (96-13) tathA ca arajate arajatabhedo nAsti, arajatabhedasya grahe'nyathAkhyAtiH syAdityarthaH / samAdhatte arajateti (96-13) / na hi arajatabhedagraho jJAnam ucyate, kiM tu arajatabhedasya asaMsargAgraha eva arajatabhedagrahapadArthaH / tathA ca arajatabhedasyAsaMsargAgrahAt rajatabhedagrahAbhAve'pi rajatArthino'nubhUyamAnAropasthale pravRtiH syAdeva / __ dUSayati-satyeti (96-14) yadi arajatabhedasyAsaMsargAgraha eva rajatArthipavRttiniyAmakastadA satyarajatasthaThe yadA pravattate tadAnIM nivRttirapi syAt / yathA'rajatabhedAsaMsargAgraho vartate tathA rajatabhedAsaMsargAgraho'pi vartate / evaM sati yathA pravarteta tathA nivarteta / ayamAzayaH-yadA rajata evaM rajatatvaprakArakaM jJAnaM satyaM jAyate tadanantaraM pravartate tatrA'rajatabhedarUpasya pratiyogino yadA upasthitirnAsti tadAnIM pratiyogijJAnAbhAvena arajatabhedAbhAvalakSaNasyArajatabhedAsaMsargasya jJAnaM nAstIti kRtvA arajatabhedAsaMsargAgrahAdyathA pravartate tathA yadA rajatamiti jJAnakAle rajatabhedalakSaNasya pratiyogino jJAnaM nAsti tadAnI rajatabhedAbhAvalakSaNasya rajatabhedAsaMsargasyApi jJAnaM nAstIti kRtvA rajatabhedAsaMsargAgraho vartate iti kRtvA nivRttirapi syAt / kutaH ? arajatabhedalakSaNasya pratiyogino yathopasthitirnAsti tadA arajatabhedAsaMsargAgraho varttate evaM rajatabhedAsaMsargAgraho'pi vartate / rajatabhedalakSaNasya pratiyogino yadopasthiti sti tadA tAdRzabhedAsaMsargAgraho'pi nAsti / iti yuktaM pravRttivat nivRttyApAdanam / dUSaNAntaramAha-zuktAviti (96-15) yathA satyarajatasthale yugapat pravRttinivRttI syAtAM tathA asatyasthaLe'pi yugapat pravRttinivRttI syAtAm ityarthaH / yathA arajatabhedasyAsaMsargAgrahAt pravRttistathA rajatabhedasyAsaMsargAgrahAnnivRttirapi syAdityarthaH / atrAzaGkate-na ceti (96-16) / yadA zukko rajatArthI pravartate 1. rajatatvAbhAvAgrahAt / 2. bhedAbhAvasya / 3. arajatabhedA'saMsargAgraho nAma arajatatvAbhAvAgrahaH tasmAnnivRttiH / Page #250 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 296 tadAnImidaM rajataM paraM nedamarajataM zuktayAdi itikRtvA rajatabhedasthAsaMsargagraha evaM vartate / paraM tu rajatabhedAsaMsargAgraho nAsti kayaM nivRtyApAdanam / samAdhatteanyayeti (96-17) tathA ca zukto yadA rajatArthI pravartate tadAnI rajatabhedavatyAM zukto rajatabhedAbhAvagrahe anyathAkhyAtyApatteH / atra zaGkate-na ceti (96-17) / tatreti (96-17) yatra rajatArthI pravartate tatra rajatabhedasya saMsargagraho nAsti / tathApi para rajatabhedAsaMsargasyAsaMsargAgraho vartata eva / etAvatA ra jatamiti bhrama kAryameva bhaviSyati na tu nedaM rajatamiti bAdha kArya nivRttilakSaNam / / prAbhAkarANAM mate yAvadbhamakArya tAvadasaMsargAgrahasya kAryam / yathA zukto rajatatvena rUpeNa rajatatvasya graho bhramaH naiyAyikAnAm evam idaM rajatamityatra rajatatvena rUpeNa rajatatvAbhAvasya yo grahaH rajatatvA saMsargAgrahalakSaNaH sa prAbhAkarANAM bhramasthAnAbhiSiktaH tasmAdeva pravRttiH / dUSayati-asaMsargeti (96-18) / yadi rajatabhedAsaMsargasyAsaMsargAgrahAt pravRttiH tadA rajatabhedAsaMsargasyAsaMsargo'tiriko nAsti kintu rajatatvAbhAvAtmaka eva / tathA ca rajatatvAbhAvAgrahAt rajatatvAsaMsargAgrahalakSaNAt rajatabhedAgrahalakSaNAdvA pravRttirityevAgatam / tatra dUSaNam uktameva / dUSaNAntaramAha-agrahasyeti (96-18) / yadi rajatajJAnakArya rajatatvAsaMsargAgrahAt rajatabhedAgrahAdvA tadA kutrApi ghaTo'yaM paTo'yamiti ghaTatvapaTatvaviziSTaM jJAnaM na sidhyet / kutaH ! ghaTatvapaTatvAsaMsargAgrahAdeva ghaTapaTAdo pravRttirbhaviSyatItyuktameva / tasmAdbhedAgraho'saMsargAgraho vA vyavahArasya pravRttervA na niyAmakaH, kintu viziSTa jJAnameva zuktivizeSyakaM ra jatatvaprakArakaM rajatArthipravRttinimittam anyathAkhyAtirUpaM sidhyatIti / punaH zaGkate-nanviti (96-19) / kIdRzo bhedAgrahaH kIdRzo'saMsargAgraho vA pravRttI vyavahAre vA niyAmaka iti vA vizeSaniSTaGkitena kimityarthaH / tarhi kimityata Aha-yadeveti (96-19) / tathA ca naiyAyikAnAM yAdRzI bhramasAmagrI sevAsmAkaM prAbhAkarANAM pravRttisAmagrI / naiyAyi kamate yo hi bhramanimittaM bhedAgrahaH sa evAsmAkaM pravRttinimittam / anyatheti (96-20) / yadi bhedAgrahAt nivRtyApAdanaM kriyate tadAnI bhramAt pUrva tava mate'smanmate ekaiva sAmagrI tayA sAmagrayA tava bhramalakSaNaM jJAnam asmAkaM tayaiva sAmagrayA pravRttireva jAyate na svantargaDabhramarUpaM 1. rajatabhedasyA saMsargo nAma rajatatvam asaMsargo nAma abhAvaH / Page #251 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpa jJAnamiti / evaM sAmagrIsAmye yadi asmAn prati yatra zukto rajatArthI pravartate tatraM nivRttyApAdanaM tarhi asmAbhirapi tvAM pUti nedaM rajatamiti bhedajJAnalakSaNaM bAdhaH syAdityApAdanaM kartavyamevetyarthaH / samAdhatte-bhrameti (96-21) / bhramaniyAmikA yA sAmagrI saiva pravRttiniyAmiketi vaktuM na zakyate / kutaH ? satyarajatasthale yA pravRtti yate sA tu rajatatvaviziSTajJAnAjjAyate na tu sAdRzyena ! smRtarajatabhedAmahAt / tadevAha-na ceti (96-21) / yatra rajane rajatArthinaH pravRtti jAyate tatretyarthaH / tatra purovartiniSThena sAdRzyena smRtarajatabhedAgrahAbhAvAt / kutaH ? ityasa mAha-sAdRzyaM hIti (96-22) / na hi rajate rajatasAdRzyaM yataH sAdRzyaM hi tathAzabdArthaH / tataH kimityata Ahana ceti (96-22) / tatreti (93-22) / rajate yato hi rajatagatabhUyodharmavattvaM bhedaghaTitaM sAdRzyamabhinne nAstItyAha-rajate (96-22) iti / ___ dUSaNAntaramAha-bhrameti (96-23) / vadato vyAghAta ityarthaH / kathaM zukto rajatatvaprakArakajJAnasya yA sAmagro sA pravRttiniyAmakA ityatra bhramaH kimanaGgIkRto aGgIkRto vA / Aye Aha-bhramasyeti (96-23) / bhramAbhAve bhramaniyAmikA sAmagrI pravRttiniyAmiketi kathaM vaktavyamityarthaH / vandhyAputramAtA sundarItivat / antye tvAha--aGgIkAre (96-24) iti / yadi zuktivizeSyakaM rajatatvaprakArakaM jJAnaM bhramaH svIkRtastarhi / vivAdeti (96-24) / siddhaM naH samIhitaM, pratijJAhAnirnigrahasthAnaM tavetyarthaH / tvayA'nyathAkhyAtiGgiIkriyate iti pratijJA tava prAbhAkarasyetyarthaH / / dUSaNAntaramAha-upajIvyeti (96-24) / bhramasAmagrayaiva pravRtyupapattI bhramakalpane pramANAbhAvAt ityatra bhramazcet siddhastadA bhrabhasAmagrIsiddhiriti / bhramamupajIvya pravRttA yA bhramasAmagrI sA bhramaM na khaNDayati / yathA yAgakAraNatAmupajIvya pravRttaM yadapUrva tayAgakAraNatAM na khaNDayati / kutaH ? upajIvyapramANavirodhAta (96-24) / yAgakAraNatAgrAhakaM yadupaje vyapramANaM tena saha virodha ityarthaH / tadatra bhramasAdhakaM yad pramANaM tadupanIvya bhramasAmagrI pravRttA sA na bhramaM khnnddyti| kutaH ! bhramasAdhakopajIvyapramANavirodhAt ityarthaH / ..pUrvoktaM dUSaNaM nirasyati-na ceti (97-1) / rajatatvena prakAreNa zuktiAtA bhatra rajatatvena prakAreNeti tRtIyAthonirvacanam (97 -1) / yathA zuktirajata 1. zaGkate / Page #252 -------------------------------------------------------------------------- ________________ anyathAkhyAtivAdaTippanam / 215 tAdAtmyaM vA zuktirajatatvasambandhoM vetyAdinA pUrvaM svaNDitameva / samAdhatte - prakAratveti (97 - 1) / rajatatvena zuktijJatetyatra rajatatveneti tRtIyArthaH prakArakatvaM, tathA ca zuktivizeSyakaM rajatatvaprakArakaM jJAnaM vRttamiti rajatatvena zuktijJatetyasya viSayaH / taccAditi (97 - 1) tRtIyArthatvAdityarthaH / zaGkate na ceti (97-1) / kiM tat prakAratvam ? | prakAratvaM yadi svarUpasambandhavizeSaH tadA sa ca saMyogAtiriktaH sambandhaH prAbhAkarairnAGgIkriyate / samAdhatte - ubhayeti (97 - 2) / yadyapi svarUpasambandhAnaGgIkAre'pi grahaNasmaraNAtmakajJAnadvayavAdimate' rajatasmaraNaM rajatatvaprakArakam / tatra prakAratvaM kiM nAmeti tavApi prAbhAkarasya samAdheyam / ityubhayavAdisamAdheyenaikasya paryanuyogo nAmAdhikSepa ityarthaH / pUrvoktamAkSipati prAbhAkaraH - na ceti (97 - 2 ) / doSasya pittAdeH prakRtakAryapratibandhakatvameva na tu viparIta kArya janakatvamityarthaH / samAdhatte - davadagdheti (97-3) | doSANAM prakRtakAryapratibandhakatve'pi viparIta kAryajanakatvaM dRSTaM, yathA davadagdhavetrabojasya vetrAGkura pratibandhakatve'pi vijAtIyakadalIprakANDajananaM dRSTam / nandimapramANakaM kena vA dRSTamityata Aha- anyatheti (97 - 4) / yadi doSANAM viparIta kArya janakatvaM nAsti tadA tvanmate'pi zuktipravRttipratibandhakatve'pi viparItarajatArthipravRttijanakatvaM kathaM syAdityarthaH / atrAzaGkate na ceti (97 - 4) / tathA ca sarvatrajJAne'prAmANyazaGkayA kutrApi jJAnAt pravRttirna syAt / samAzvAseti (97-5) / tathA ca kasminnapi jJAne vizvAso na syAdityarthaH / samAdhatte - visaMvAdIti (97-5) / prAbhAkaramate vyadhikaraNaprakAratvalakSaNamaprAmANyaM yadyapi jJAne nAsti tathApi visaMvAdipravRttijanakatvalakSaNamaprAmANyaM tvanmate'pi jJAne tiSThatIti tvanmate prAbhAkaramate'pi vizvAsaH kathaM syAditi vizvAso'pi ubhayavAdisamAdheya eva / naiyAyikaH svamataM sthApayitvA paramataM dUSayati-na ceti (97-7) / rajabhedAgraheNa prasaJjito nAma kRtaH evambhUto yo'bhedavyavahAraH sa prAbhAkaramatenedaM rajatamiti jJAnena bAdhyate ityarthaH / tatra vyavahArazabdArthaH ka ityAha-vyavahAro hIti (97-7) / AdyaM dUSayati-na hoti (97 - 8 ) / pravRtteriti (97-9) / idaM rajatamiti jJAnAdyatra pravRttirna jAtA tatra nedaM rajatamiti jJAnena kiM bAdhyamityarthaH / 1. prAbhAkaramate / Page #253 -------------------------------------------------------------------------- ________________ 216 nyAyasiddhAntadIpe atra zaGkate prAbhAkaraH- nApIti (97-9) / yadyapi idaM rajatamiti jJAnAt pravRttina jAtA tathApi idaM rajatamiti jJAnAt pravRttiyogyatA tiSThatyeva / dUSayatiazakyatvAditi (97-9) / vyavahArazabdo hi pravRttau zabdAbhilApe vA rUDhI na tu yogyatAyAmityarthaH / na hIti (97-10) / nedaM rajatamiti jJAnena yadi rajatazabdAbhidheyaM purovarti na bhavatodaM bodhyeta tadA zabdaprayogarUpasya vyavahArasya bAdhaH syAt / sa bAdho nAsti : kuta ? ityata Aha-anubhaveti (97-11) / nedaM rajatamiti jJAne purovartini ra natatvAbhAvo viSayo'nubhUyate / na tu rajatazabdAbhidheyatvAbhAvAviSayo nAnubhUyate ityanubhavavirodhAdityarthaH / - ... naiyAyiko vakti / tvanmate bAdhaH kathaM syAdityata mAha-mama tviti / mama naiyAyikasya mate doSeNotpanne rajatajJAne nedaM rajatamiti jJAnena rajatatvAbhAvavati rajatatvaprakArakatvalakSaNaH bhramatvabuddhireva kriyate sa eva bAdhaH / atrAzaGkate-na ceti (97-11) / tathA ca pUrvokto yaH svatantropasthiteSTabhedAgrahaH sa cet pravartakaH syAt tadA pUrvoktaM dUSaNaM syAt / kintu bhedagrahAH rajatapravRttI pratibandhakAH / tathA ca iSTabhedagrahANAmabhAvakUTa lakSaNo bhedAgrahaH rajate pravartakaH / yathA maNimantrauSadhonAM pratibandhakAnAmabhAvakUTo dAhajanakaH / evaM yatra yatra yAdRzamedagrahAH prasiddhAH tAdRzabhedAgrahANAmabhAvakTaM pravRtto kAraNam / tadevAha-rajatabhedeti (97 -11) / kutracidrajatapravRttau rajatasmaraNaM 1 purovarti jJAnaM 2 taccedrajatabhedaprakArakaM nAma rajatabhinna syAt tadA pravRttipratibandhaH syAditi kRtvA yatra pratibandhakaM vartate tatra tAdRzarajatabhedAprakArakaM purortijJAnaM pravartakam / yatra rajatabhedo na bhAsate purovartijJAne sa eva tatra medAgrahaH pravartaka ityarthaH / rajatopasthitiriti (97-11) / rajatasmRtirityarthaH / evaM sati grahaNasmaraNAtmakaM rajatabhedApakArakaM jJAnaM pravattakamityarthaH / . prakArAntaramAha-purovartIti (97-12) / yatra viziSTo rajatabhedaH prasiddho nAsti tatra purovartiniSThA ye ghaTAdibhedAH teSu ghaTAdibhedeSu rajatapratiyogitvaM ced gRhyate tadA pratibandho bhavati / tatra bhedeSu rajatapratiyogitvaM cenna gRhyate tAdRzapravRttI purovartiniSThe bhede rajatapratiyogitvasyAgraha eva bhedAgrahaH / nanu bhedAgrahaza dena medagrahAbhAvaH / rajatapratiyogitvAgrahaH kathaM bhedAgraha ityata Aha-agrahapadeneti (97-13) / bhedAgrahazabdena asurA'vidyAvat paryudAsavRtyA bhedagrahavirodhI agraha 1. vaacytvaabhaavH| Page #254 -------------------------------------------------------------------------- ________________ 217 anyathAkhyAtivAdaTippanam / vizeSa eva lakSyate / dUSayati-satyeti (97-14) / satyara jatasthale nedaM rajatamiti yadA vyavahArastadA'pi pravarteta, kutaH ? yataH purovartijJAnaM rajatabhedaprakArakaM na hi, athavA purovartiniSThe bhede rajata pratiyogitvaM bhAsate evamapi na hi / ubhayavidhapratibandhaka bhedagrahAbhAvAt pravRttiH syAdityarthaH / etadevAha-na hIti (97-15) / satyara jata eva nedaM rajatamiti yadA vyavahArastadA purovartijJAnaM rajatabhedaprakArakaM na bhavatIti kRtvA prathamaH pratibandhako bhedagraho nAstIti kRtvA bhedAgrahAt pravRttiH syAt prAbhAkaramate / na pyuttara ityAha-na veti (97-16) / taditi (9716) / purovartiniSThaH purovartijJAnaviSayo bhedastasmina rajatapratiyogitvaM vA gRhyate ityapi nAsti nedaM rajatamiti jJAna kAle / tathA cottarasyApi pratibandhakasya bhedagrahasyAbhAvAt sutagaM ra nata eva nedaM rajatamiti jJAnakAle pravRttiH syAdityarthaH / __ nanu ubhayathA'pi pravRttirbhavati yato nedaM rajatamiti jJAnakAle idamiti purovattijJAnaM ranatabhedaviSayakaM bhavatyeva / anyathA nedamiti sphuraNaM kathaM syAt / evaM purovartiniSThe bhede'pi ra jatapratiyogitvaM bhAsata eva / tathA ca bhedagrahasya pratibandhakasya vidyamAnatvAt kathaM pravRttyApAdanamityata Aha-anyatheti (97-16) yadi satyarajatasthale rajate purovartini rajatabhedo nAsti tatpurovartijJAnaM rajatabhedaviSayakaM cettadA sutazamanyathAkhyAtiH / yatazca purovarti yadrajataM tanniSThe bhede rajatapratiyogikatvaM nAsti tatra purovartiniSThe bhede rajatapratiyogitvaM ced bhAsate tadA sutarAmanyathAkhyAtiH / purovarti rajataM tasmin rajate rajatabhedastu nAsti, kintu rajatAditare padArthA ghaTAdayasteSAmeva bhedo vartate / evaM sati purovartirajataniSTho yo ghaTAdi bheda sasmin ghaTAdibhede rajatapratiyogitvaM nAsti / tasmin ghaTAdibhede rajatapratiyogitvaM ced bhAsate tadA'nyathAkhyAtiH syAt / dUSaNAntaramAha-kiceti (97-18) / prAbhAkareNa tvayA bhedAgrahaH pravataka ityucyate / bhedasyAgraho me dAgrahaH / tathA ca bhedastu ekaH svarUpAtmakaH eko vaidhAtmakaH eko'nyonyAbhAvAtmakaH / yathA ghaTaH paTo na bhavatItyatra ghaTe paTabhedastiSThati sa paTabhedaH, kaH ? ghaTasvarUpameva / ayaM ca svarUpAtmako bhedaH 1, evaM ghaTe paTabhedaH ghaTatvAtmakaH, paTasya vaidhayaM hi ghaTatvaM, ayaM vaidha-. tmiko bhedaH 2, evaM ghaTe paTabhedaH ghaTasvarUpaM ghaTatvAtmakaM yat paTavaidhaya tAbhyAmatirikto'nyonyAbhAvarUpo'tiriktasteSAM trayANAM madhye kasyAgraho bhedAgrahaH yaH pravRtti vyavahAraM vA janayati / na prathama ityAha-na tAvaditi (97-18) / 1. bhedAgrahaM / 28 Page #255 -------------------------------------------------------------------------- ________________ 218 nyAyasiddhAntadIpe yadi svarUpalakSaNabhedAgrahAt pravRttistadA zuktizakale idaM rajatamiti jJAnAt pravRttinai syAt / yataH rajatabhedo nAma zuktisvarUpaM, tacca idaMtvena rUpeNa gRhotameva tatra visaMvAdipravRttisthale bhedagraha evaM vartate, pravRttine syAt / vaidharmya lakSaNo bheda iti dvitIya pakSaM nirasyati-nApoti (97-19) / visaMvAdipravRttisthale rajatavaivayaM zuktivAdikaM tasya yo'grahaH so'pi kiM svarUpeNa vA vaidharmyatvena veti vikalpya dUSayati-kiM svarUpeNeti (97-20) / rajatavaidharmyasya zuktitvasya kenApi rUpeNAgraha ityarthaH / vaidharmyatveneti (97-20) / rajatavaidhaHtvaM nAma zuktitvaM tena rUpeNa zuktitvasyAgraho vA / AdyaM dUSayati-vastugatyeti (97-20) / tathA ca zuktitvasya rajatavaidharmyasya prameyatvAdinA rUpeNa grahe'pi yA idaM rajatamitijJAnAt pravRttirjAyate, sA na syAt / kutaH ? rajatavaidharmyasya zuktitvAderbhedasya gRhItatvAt / tathA ca pravRttirna syAt / dvitIyaM nirAkarotivaidharmyatvasyeti(97-21) / vaidharmya nAma zuktitvaM tacca zuktivRttitve sati zuktitvAtyantAbhAvavadavRttitvam / tacca tvayA prAbhAkareNa nAGgIkRtamityAhaatyantAbhAvasyeti (97-22) / atyantAbhAvo'pi svarUpAta adhikaraNasvarUpAt atirikto nAGgIkriyate / nanu zuktitvAdervaidharmyasya zuktitvAMze kiJciddharmAprakAraka evambhUto yaH zuktitvasya grahaH iyaM zuktiriti anena rUpeNa sa eva bhedagrahaH rajatapravRttau prtibndhkH| tasyAgraha eva bhedAgrahaH rajatapravRttau kAraNamityasvara sAdAha-kiJceti (97-23) / yena zuktitvaM rajatatvaM viruddhaM na jJAtaM tasya zuktitvagrahe'pi iyaM zaktiH rajatamiti jJAnAdapi rajatArthinaH pravRttirjAyata eva / tadagrahAditi (9723) / yena bAlena zuktitvaM rajatatvaM viruddhamiti na jJAtaM tatra rajatArthipravRttisthale zuktitvasya grahAdityarthaH / ___ nanu yo dharmo yadavRttitvena yena jJAtaH tasya tatpravRttau tAdRzadharmagraha eva bhedagrahaH tAdRzapravRtto pratibandhakaH / tadagraha eva bhedAgrahaH pravRttau kAraNam / evaM sati yena puruSeNa zuktitvarUpo dharmaH rajatAvRttitvena jJAtaH tasya puruSasya rajatapravRttau zuktitvagraha eva bhedagrahaH, tadagraha eva bhedAgrahaH pravRttau kAraNam / zuktitvAgraha eva bhedAgrahaH pravRttau kAraNamityata Aha-tadIyatveneti (97-23) yo dharmo yena jJAta iti vizeSaNe pravRttimAtraM prati anugatakAraNAbhAvAt ana 1 jnyaanaabhaavaat| Page #256 -------------------------------------------------------------------------- ________________ 219 anyathAkhyAtivAdaTippanam / nugama ityarthaH / tRtIyaM dUSayati-nApIti (97-24) / tasyeti (97-24) tasyAnyonyAbhAvasya / bhedAgrahasya pravRttikAraNatve dUSaNAntaramAha-kicceti (97-25) / bhedo nAma rajatAnyonyAbhAvastasyAgraho jJAnAbhAvaH / tasya prava. taikatvaM satyarajatasthale na sambhavati / vikalpya dUSayati bhedAgraha, tatreti (98-1) purovarttinA saha rajatabhedasyAgraho rajatabhedAgraho vA, kiM vA yena kenacit saha rajatabhedasyAgraho vA bhedAgrahaH / antye Aha-atiprasaGgAditi (94-1) tadeva vivRNoti-anyeti (98-2) / ghaTAdiSu rajatabhedagrahe vidyamAne'pi satyarajatasthale iMdaM rajatamiti jJAnAt pravRtteH / prathamaM dUSayati-aprasiddhariti (98-2) / yadi purovartirajatayoryo bhedastasya yo grahastadabhAvo bhedAgrahasamepAsasthale pravRttirbhavatu / kutaH ? purovartini zuktiH rajatam [iti tayorbhedaH prasiddhI vartate, tadagrahaH kAraNaM bhavatu, paraM satyarajatasthale bhedAgraho na sambhavati / kutaH ! satyarajatasthale purovatyeva rajataM jJAtamiti kRtvA purovartirajatayorbhedaH prasiddha eva nAsti, kathaM bhedAgrahaH kAraNam / ___nanu purovartini rajatatvaprakArakabhedagrahastadabhAva eva kAraNamityAzaGkya nirAkaroti-nApIti (98-2) / satyarajatasthale prAbhAkaramate rajatatvaprakArakabhedagrahaH prasiddho na vA / yadi ca prasiddhastadA purovartini rajatabhedasyAbhAvAt tatra purovartini rajatatyaprakAra kabhedagrahe'nyathAkhyAtiH syAt / yadi aprasiddhastadA Aha-rajatatvaprakAraketi (98-3) / rajatatvaprakArakabhedagrahasvanmate prasiddha eva nAsti, kasyAbhAvaH kAraNamityarthaH / yadi purovartini rajatasvaprakArakabhedagrahAmAvaH kAraNaM, tadA dUSaNAntaramAha-sAmAnyeti (98-3) / yadA dravyatvena rUpegopasthite rajate yadI pravartate tadAnI rajatatvaprakArakabhedagraha eva nAsti, tadAnI rajatatvaprakArakabhedagrahAbhAve vidyamAne'pi pravRttina jAyate iti kathaM se pravartaka ityarthaH / ___ atrAzaGkate-na ceti (98-4) tatreti / yatra dravyatvena rUpeNa purovartino jJAnaM tatra rajatatvena rUpeNa purovartina upasthitireva nAsti itikRtvA purovartini rajatatvaprakArikA yA upasthitiH sA'pi kAraNamityarthaH / ta_nyathAkhyAtireva sidhyatItyAha-viziSTeti (98-5) / yadi purovartivizeSyakaM rajatatvaprakArakaM jJAnaM pravRttikAraNaM tadA visaMvAdipravRttisthale zuktivizeSyakaM rajatatvaprakArakaM jJAnaM 1. prasiddhau satyAM anyathAkhyAtiH syAt / 2. Use of two yadA-s seems to be also a stylistic peculiarity of guNaratna / 3. bhedAgrahaH / Page #257 -------------------------------------------------------------------------- ________________ 220 nyAyasiddhAntadIpe pravartakamAgataM tadevAnyathAkhyAtiH, viziSTajJAnaM nAma purovartivizeSyakaM rajatatvaprakAraka jJAnaM tadevAnyathAkhyAtiH / ___atrAzaGkate -na ceti (98-6) / na mayA purovattivizeSya ke rajatatvaprakAraka jJAnaM kAraNamucyate kintu purovartini jJAnaM purovattiniSThena cA vikyAdinA yA rajatopasthiteH tasya smRtasya rajatasya purovartini bhedAgrahaH / sA'pi kAraNaM pravRtto / pUrvoktaM bhedAgrahaM dUSayati--gehe (98-6) iti / yatra purovartini cAkacikyaM na dRSTaM tatrApi gehe rajatamiti vAkyAt yA pravRttirjAyate sA na syAt / kutaH ? purovatiniSThaM cAkacikyaM dRSTameva nAstIti kRtvA purovartiniSThaM yaccAkAcakyaM tena sbhRtaM yadrajataM tasya bhedAgraho nAstIti kRtvA, pravRttistu dRshyte| tatreti (98-7) / yatra gehe rajatamiti vAkyajAt jJAnAt pravRttidRzyate tatra dharmiNItyarthaH / cAkacikyAderabhAvAditi (98-7) / gehe ra nataM yad vidyate tasmin cA kacikyasyAbhAvo nAsti kintu adarzanAdityarthaH / - prakArAntareNa bhedAgrahaM dUSayati-nApIti (98-7) / purovartini rajatatvaprakArako yo bhedanizcayastasyAbhAvo bhedAgrahaH sa eva pravRtti kAraNam / etadapi na sambhavatItyarthaH / satyarajatasthale yatra pravRttirjAyate tatra purovatina ra jatatvaprakArakabhedanizcayaH prasiddho na vA / Aye Aha-anyatheti (98-8) / yatra satyarajate rajatatvaprakArako bhedanizcayaH prasiddhastahi tatrAnyathAjhyAtireva siddhA / yataH rajatatvaprakArakabhedAbhAvavati rajate rajatatvaprakArakaM bhedajJAnaM bhrama eva / dvitIye pakSe AhaaprasiddhatvAditi (98-9) / pratiyogyeva yatrAprasiddhastatra tadabhAvasya kAraNatA kathaM syAt ityarthaH / upasaMharati-tasmAditi (98-9) / zuktau rajataM pratIyate tadevAnthA khyAtirUpaM jJAnam / anyathAkhyAtisvIkAre anyadapi prayojanamAha- tena ceti (98-9) / yato'nyathAkhyAtirUpajJAnAt iSTasAdhanatAmanumAya rajatArthipravRttirbhaviSyati / idaM purovarti madiSTa sAdhanaM rajatatvAt, gehastharajatavat itISTasAdhanatvAnumAnamityarthaH / bhedAgrahapakSe tanna sambhavatItyAha-na viti (98-10) / bhedAgrahasya pravartakatvapakSe iSTasAdhanatvAnumiti sti, liGgAbhAvAt / tathA ca iSTasAdhanabhedAgraha eva pravattako vktvyH| sa ca iSTasAdhanabhedAgrahaH iSTasAdhanatvAnumityapekSayA gurubhUta iti sa na pravartaka iti saGkSapaH // vAcanAcAryagugaratnagaNiviracite zazadharaTippane'nyathAkhyAtivA ch| 1.iSTasAdhanatAjJAnam / Page #258 -------------------------------------------------------------------------- ________________ arthApattivAdaTippanam / nanu rajatArthipravRttiH purovarttivizeSyakarajatatvaprakArakajJAnasAdhyA pravRttitvAt , satyarajatapravRttivat / na ca satyarata pravRttAvapi purovartivizeSyakara jataprakArakajJAnasAdhyatvaM nAstyeva / na ca vyatirekI karttavyaH / tatra vyAptipakSadharmatayo rabhAvena vyatirekiNo'pramANatvAt / kathaM tarhi vyatirekiNo'pramANatve jIvitve sati gRhAbhAvadarzanena bahirbhAvAnumAnamiti cet arthAMpattipramANenaiva / evaM vyavasthite upodghAtasaGgatyA'rthApattiM nirUpayati / athavA satyarajatasthaLe rajatArthipravRttyanyathA'nupapatyA rajatatvaviziSTajJAnasya kAraNatvavyavasthitau visaMvAdipravRttisthale'pi rajatatvaviziSTajJAnamanyayAkhyAtirUpaM sidhyatItyuktaM tatrAnyathAnupapattiH kiM pramANAntaraM vA vyatirekyanumAnaM veti vicArayituM prasaGga saGgatyA tAvadAha- iheti (99-1) / yatrAnupapattyA viziSTajJAnakAraNatvavyavasthitiH tatretyarthaH / / __ tatrApittimanupapattiM vyatirekyanumAnAtiriktaM pramANaM ye manyante prAbhAkarAdayaH / anupapattijJAnaM vyatirekyanumityatiriktapramAkaraNaM na vA iti vipratipattiH / vyatirekyanumityatiriktapramAkaraNamiti prAbhAkarANAM koTiH / neti (99-3) naiyAyi. kAnAm / tatra vipratipattau bhUmimAracayati-jIvatazcaitrasyeti (99-2) / idaM tu ubhayavAdisiddham / jovatazcaitrasya gehAbhAvadarzanena bahiHsatvaM jJAyate / tacca bahiHsatvajJAnam anumiti rUpamiti naiyAyikAH / arthApattijanyaM jJAnamiti prAbhAkarAH / prAbhAkaraH zaGkate- ta ti (99.3) / devadatto ba harasti gRhe'bhAvAt / atra gRhAbhAvo na hetuH, kutaH ? ityata Aha-vyadhikaraNatvAditi (99-3) / devadatta: pkssH| gRhAbhAvo hetuH / sa ca gRhAbhAvo hetuH pakSavRttirapekSitaH, pakSavRttistu na bhavati / kintu gRhaniSTha iti kRtvA vyadhikaraNa ityarthaH / pakSadharmAM khaNDayitvA vyAptimapi khaNDayatina ceti (99-3) / yatra jIvitve sati gRhAbhAvastatra bahiHsattvamiti vyAptipratiptandhAnamapi nAsti / bahiHsattvaM bahiHpadArthavRttiniSThagRhAbhAvo gRhaniSThaH, anayoH sAhacaryalakSaNA yA vyAptistasyAH jJAnamapi nAsti / vyAptiM vaNDayitvA pakSadharmatAM khaNDayitvA pakSadharmatAjJAnamapi nAstItyAha-kathamiti (99-4) / yadyapi gRhaniSThA'tyantAbhAvapratiyogitvaM devadattaniSTho dharmastena pakSadharmatA'pyupapadyata eva, tathA'pondriyAsannikRSTe devadatte pakSe gRhaniSThAtyantAbhAvapratiyogitvasya hetoH grahaH syAt, sa ca nAsti / nanu vyAptiAva tayAjJAnaM vinA'pyanumAnaM syAdityata Aha 1. mUle- jIvato devadattasyeti paatthH| Page #259 -------------------------------------------------------------------------- ________________ nyAyasiddhAntadIpe na ca tAviti (99-5) / vyAptipakSadharmate vinetyarthaH / atiprasaGgAditi (99-5) / avyApyena hetunA, apakSadharmeNa hetunA'pyanumitiH syAdyathA dhUmena hrade vahnayanumitiH syAt / rAsabhena parvate vahnayanumitiH syAt / udAharaNAntareNA'pyarthApatti pramANaM samartha yati-evamapIti (99-5) / yathA pUrva gRhAbhAve vyAptipakSadharmatayorgraho nAtyevaM divAbhojino'pi ponatve vyAptipakSadharmatayograho nAstIti pUrvavat jJAtavyaH / naiyAyikaH zaGkate-nanviti (99-8) / atra gRhAbhAvasya yA'nupapattiH sA kA / tAmeva vikalpya dUSayati-bahiHsattveti (99-8) / devadattasya gRhAsattvaM tasya yA'nupapattiH sA kiM bahiHsattvamAtraM vinA uta devadattabahiHsattvaM vinetyarthaH / prathama khagDayati-evaM bahoti (99-9) / na viti (99-9) / na tu devadattasya bahiHsattvaM sidhyeta, kintu bahiHsattvamAtrameva sidhyeta / dvitIyaM dUSayatitadIyamiti (99-9) : yadi devadattaba haHsattvaM vinA devadattagRhAsattvaM cedanupapannaM cettadA prathamataH devadattabahiHsattvaM jJAtamajJAtaM vA / Adya iti (99-10) / devadattabahiHsattvajJAnArthamarthApattiH svIkartavyA / tacca devadattabahiHsattvajJAnamarthApatteH pUrvaM yasmAt pramANAjjAtaM tadeva pramANamastu, kimarthApattipramANena / dvitIyaM dUSayati-kathamiti (99-11) / devadattabahiHsattvaM cedajJAtam, tadA devadattabahiHsattvaM vinA gRhAsattvamanupapannamityarthApatyavatAra eva nAsti / anirUpitayAsrthApatyA cedarthasiddhistadA devadattagRhAsattvena caitrasya bahiHsatvaM sidhyetetytiprsnggH| nanu naiyAyikamate devadattabahiHsattvasiddhiH kathamanumAnAt sidhyatItyata AhaanumAna tviti (99-12) / tathA ca naiyAyikamate yatra bahiHsattvAbhAvastatra gRhAsattvAbhAvaH, yathA gRhakoNe sthito'haM tadvat iti sAmAnyato vyatirekavyAptyA devadattaniSThenaM gRhAsatvahetunA devadattabahiHsattvaM pakSadharmatAbalAdeva sidhyati / vizipTeti (99-13) / devadattabahiHsattvasAdhakamanumAnameva pramANam / tatreti (99-13) / tatra devadattabahiHsattvasiddhI nArthApattiH pramANamityarthaH / / __samAdhatte prAbhAkaraH -vizakalite (99-14) iti / yathA naiyAyikamate sAmAnyavyAptyA pakSadharmatAbalAdvizeSasiddhiH phalam / evaM manmate'pi sAmAnyA 1 Text has na ca te vinA / 2. vyAptiryatra nAsti / 3. apakSadharmeNa / 4. avyApyena hetuneti / 5. Repetition of cet is also a mannerism of guNaratna. 6. pratau0Ne sthitamadvat iti / 7. bahiHsattvaM vinA gRhAsattvamanupapanna iyaM saamaanyjyaaptiH| Page #260 -------------------------------------------------------------------------- ________________ 223 arthApattivAdaTippanam / nupapatyA vizeSatarkasaha kRtayA vizeSasiddhiH phalamasmanmate'pi samAnam / vizakalitaM nAma kevalaM bahiHsattvaM tena vinA gRhAsattvamAtraM cedanupapannaM, tadA devadattagRhAsattvamapi devadattabahiHsattvena vinA'nupapannaM syAditi vizeSatarkasahakArAt viziSTAvagamo nAma devadattabahiHsattvAvagamaH / sa cArthApattereva phalamityarthaH / udAharaNAntare'pyarthApatti pramANayati-evamiti (99-14) / tathA ca sAmAnyato divAbhojitve sati ponatvAnyathAnupapattyA vizeSatarkasahakRtayA devadattarAtribhojanAsaddhiH / atra devadattarAtribhojane'rthApattireva pramANaM na tvanumAnamityAharAtribhojanaM tviti (99-16) / devadatarAtribhojanamityarthaH / devadattarAtribhojanarUpasya sAdhyasyAprasiddhau nAnumAnAvatAraH / matAntaramAha-bhojana viti (99-17) / atra mate divA'bhojanapInatvayoryad virodhijJAnaM tadeva rAtribhojanapramApakatvAdApattipadavAcyamityarthaH / virodhapratisandhAnameva vivRNoti-puSTIti (99-17) / puSTikAraNatvena bhojanamavagatam / ayaM tu divA'bhojI / tathA ca bhojanAbhAvapInatvayorekasmin dharmiNi yo virodhaH sa kiJcid viSayaM vinA na vizrAmyati, sa viSayaH kaH ? samayAntare rAtrau yadbhojanaM tena vinA sa virodho na vizrAmyati / evaM sati arthApattiphalamAha-phalamiti (99-18) / sAmAnyapravRttaM pramANa bhojanaM puSTikAraNaM, vizeSapravRttaM pramANamayaM divA'bhojI, anayobhinnaviSayatayA avirodhabuddhiH, divA'bhojanarAtribhojanayorvirodha eva nAsti / tathA cAvirodhabudhirevArthApattiphalamityarthaH / atra mate keSAJcidUSaNamupanyasyati-atreti (9920) / tathA ca bhinnaviSayatayA'virodhabuddhiH viruddhadharmAdhyA sasyaiva phalaM na tvarthApattaH phalamityarthaH / anayoriti (99-20) / sAmAnyapramANavizeSapramANayorityarthaH / atrAzaGkate-na ceti (99-21) / yadi viruddhadharmAdhyAsaH syAttadA viruddhadharmAdhyAsasya phalaM bhinnaviSayatvasiddhiH syAt / sa ca viruddhadharmAdhyAso'siddha evetyarthaH / viruddhadharmAdhyAsAsiddhiM dUSayati-astIti (99-21)! puSTikAraNatayA bhojanamasti, divA tu bhojanaM nAstIti astitvanAstitvalakSaNo virodho'nubhavasAkSika eva / athavA zatavarSI jIvI devadatta iti jIvanagrAhakaM pramANa jyotiHzAstraM gRhaniyamagrAhaka pramANaM pratyakSam / pazcAdgRhAbhAvadarzanena tayorjIvanagrAhakapratyakSayoryad virodhapratisandhAnaM sa eva viruddhadharmAdhyAsaH / sa bahiHsattvena vinA'nupapannaH sa eva bahiHsattvapramApako'stu / kimarthApattyA / 1. sAmAnyapravRttapramANavizeSapravRttapramANayoH / 2. nizcayaH / 3. viruddhadharmAbhyAsaH / Page #261 -------------------------------------------------------------------------- ________________ 224 nyAyasiddhAntadIpe anyatheti (99-22) / yadi bahiH sattvaM na kalpyeta tadA ekasmin dharmiNi viruddhayorjIritvagRhasattvayorvirodhastvetAdRzaH-jIvanagrAhakapramANAt jIvitvaM nizcitaM gRhasattvagrAhakapratyApramANAt gRDsattvaM nirNItaM tadAnIM virodha evaM nAsti / pazcAdevadattasya gRhAbhAvo dRSTaH tadanantaraM tayorjIvitvagRhasatvayorvirodhabuddhirjAyate gRhe tu yogyAnupalabdhyA devadattasyAbhAvo nirNIto varttate / evaM sati yadi jIvanagrAhakAmANAdyadi jIvitvaM syAttadA gRsattvananupapannaM syAt / yadi gRhasattvaM pramANaM syAt tadA jovizvamanupapannaM syAt / iti virodhapratisandhAnAnupapattirityarthaH / dUSayatitadapIti (99-23) / tathA ca virodhaparihArArtham ekasya bAdhyatvaM vaktavyaM, tacca bAdhyatvaM gRhAnyatvena bahiHsatvena vinA'nupapannam iti yA sAmAnyato bahiHsattvasiddhiH sA arthApatyavonA / tathA ca sAmAnyato'rthA tyA bahiHsatvasiddhau satyAM devadattabahiHsattva saddhizced viru dvadharmAdhyA pAd bhavati, bhavatu, prAthamika bahiHsattvasiddhistu arthApattiphalam / sAmAnyata (99-23) iti / yaH sAmAnyato jIvI san sa kaviddeze tiSThati iti dezabhedAvagamaH, dezabhedAvagame jAte'pi gRhAnyatvena gRhabhinnadezatA nAma bahiHsattvaM tasya paricchedo nAma siddhiH / kacidastIti pramANe vidyamAne'pi yA gRhadezAnyadezasiddhiH sA'rthApattirevetyarthaH / ayamAzayaH-gRhAbhAvadarzanAnantaraM jIvananizcAyakapramANaM gRhasattvagrAhakapramANaM tayorvirodhajJAnam / kathaM virodhajJAnaM ? gRhAbhAvadarzanAnantaraM yadi devadattasya jIvitvaM syAt tadA pramANaviSayaH gRhasattvaM kathaM syAt, yadi ca pramANa viSayo gRhasattvaM syAt tadA jIvitvaM kathaM syAt-idaM virodhapratisandhAnaM tadA viruddhadharmAdhyAso jAtaH / tannivRttaye jIvanagrAhakapramANAjjIvatA kvacit sthAtavyamiti dezabhedAvagame gRhe cennAsti tadA bahistiSThati iti viruddhadharmAdhyAsAt bahiHsattvasiddhiH phalamiti pUrvoktaM matam / aparamate jovatA kvacideze sthAtavyamiti dezabhedAvagamaH viruddhadharmAdhyAsasya phalaM, vizeSato gRhabhinnadezasiddhistu arthApattereva phalam iti ApAdato matadvayam / matadvayasya saGkhapata upasaMhAro yathA-viruddhayoravirodhopapattaye jIvanapramANAjjIvitve sudRDhe jIvatA kvacit sthAtavyam iti sAmAnyato dezabhedAvagamo jAtastadanantaraM gRhe cennAsti tadA'rthAd gRhAnyadeze tiSThati iti gRhAnyadezalakSaNaM yadbahiHsattvaM sidhyati tadviruddhadharmAdhyAsAdeva idaM pUrvoktaM matam / aparamate avirodhopapattaye sudRDhajIvanapramANAjjIvitve nizcite jIvatA kvacit sthAtavya, 1. Note the repetition of yadi / 2. gRhasattvaM / Page #262 -------------------------------------------------------------------------- ________________ arthApattivAdaTippanam / 225 miti sAmAnyato dezabhedAvagamo bhavatu viruddhadharmAdhyAsasya phalaM, parantu dezabhede'vAte gRhe cennAsti tadA'rthAd bahistiSThatI [tI] daM jJAnaM tadarthApattareta phalaM, na ta viruddhadharmAdhyAsasya phalaM, virudharmAdhyAsastu dezabhedAvagamamAtreNa caritArthaH / ___ matAntaramapyAha-virodheti (99-24) / viruddhayorvirodhasambhAvanA nAma gRhAbhAvadarzanAnantaraM gRhasattvaM vA tiSThati, kiM vA jIvitvaM vA tiSThati, parantu dvayaM na tiSThati-iyaM virodhapsambhAvanA / kiMvA gRhAbhAvadarzanAnantaraM kiM gRhasattvagrAhakaM pramANaM jIvitvagrAhakam apramANaM, kiM vA jIvitvagrAhakaM pramANaM gRha sattvagrAhakam apramANam iti prAmANyasambhAvanA / saiva bahiHsattvapramA prati kAraNam / sAtizayaM kAraNaM karaNaM, viruddhayoryA virodhasambhAvanA pramANasambhAvanA vA sA bahiHsattvaM pramA prati karaNamityarthaH / tataH kimityata Aha-tadeveti (99-25) / matAntaramapyAha -tarka eveti (100-1) / tarka evArthApattisthAne'bhiSikta ityarthaH / tasvarUpaM vivRNoti-evaM hIti (100 1) / mUlokta eva toM jJeyaH / yadveti (100-2) / jIvitvagrAhakapramANAjjIvitvaM nizcitaM, niyamagrAhakapramANAd gRhasattvaM nizcitam, idaM jIvino gRhasattvagrAhakaM yat pramANaM tat gRhe nAstIti gRhAbhAvagrAhakaM pramANa, tena saha samAnaviSayakaM nAma ekaviSayakaM syAt, tadA gRhaniyamagrAhakam apramANameva syAditi / yato jIvino dvayam anupapannaM yato gRhasattvaM gRhAsattvaM ceti dvayamanupapannam-iti niyamagrAhakatya yAM'prAmANyapratipattistasyAH pratisandhAnaM nAma anuvRttiH, saiva / atreti (100-4) / bahiHsattvapramAM prati kAraNam (100-4) / nanvanayorjIvitvagRhasattvayorekaM bAdhyaM, viruddhArthagrAhakatvAt-anenAnumAnena gRhasattvabAdhe devadatto bahirasti jIvitve sati gRhAbhAvapratiyogitvAdityanumAnAdeva bahiHsattvasiddhau kimarthApat yetyata Aha-vyavasthitamiti (100-4) / atra yojanA vyavasthitamanumApakam / avyavasthita kalpakamiti (100-4) / ayamAzayaH-yadA gRhaniyamasyaiva bAdhAnantaraM yadA bahiHsattvajJAnaM tadA bhava. tvanumAnaM, yadA tu gRhaniyamagrAhakaM vA pramANaM jIvitvagrAhakaM vA pramANamityekatra bAdhAnirNayadazAyAM tarkAdyada bahiHsattvajJAnaM tadarthApattereva / ata evAha-avyavasthitaM kalpakami(100-4)tyasyaikatra bAdhAnirNaya ityarthaH / / 1. Note the repetition of yadA, a mannerism of guNaratva / 2. jIvI gRha eva idaM pramANa; jIvitvagrAhakapramANaM jyotiHzAstram / 26 Page #263 -------------------------------------------------------------------------- ________________ 226 nyAyasiddhAntadIpe siddhAntamAha--kAsAviti (100-6) / jIvino bahiHsattvamantareNa gRhAbhAvasyAnupapattiH sA ketyarthaH, yasyAH vyAptipakSadharmatAjJAnaM vinA bahiHsattvajJAnaM prati kAraNatvamucyate / zaGkate-bahiHsattvamiti (100-7) / bahiHsattvaM vinA jIvino devadattasya gRhasattvAbhAvo nAvatiSThate iti zeSaH / seti (100 -7) sA arthApattiH / dUSayati-sa tu bahiHsattvena vinA'navasthito gRhAbhAvo avinAbhAva eva / tataH kimityata Aha- iyameveti (100-8) / upasaMharati-tathA ceti (100-8) / . pakSAntareNArthApatti dUSayati-eteneti (100-9) / vyatirekipramANamarthApattiH / dUSayati-vyatirekiNa (100-9) iti / tathA ca vyAptipakSadharmatAbhyAM hIno vyatireko arthApattirvA / kiM vA vyAptipakSadharmatAviziSTo vyatirekI arthApattiA / Aye vyApti vinA tava prAbhAkarasyApi nApattiH / antye Aha-vyatirekiNo'pIti (100-10) / tathA ca vyAptipakSadharmanAviziSTo vyatirekyanumAnapramANameva / tathA cArthApattiya'tirekyanumAnaM ca nAmAntarameva / zaGkate-na ceti (100-11) / bahiHsatvAnumAne liGgaM nAsti kuto'numAnapramANam / uttaramAha-gRheti (100-12) / bahiHsattvAnumAne gRhAsattvameva liGgam / atrAzaGkate-na ceti (100-12) / gRhAbhAvo gRhaniSThaH devadatte pakSe nAsti / samAdhatte-gRheti (100-12) tathA ca gRhe'bhAvaH gRhaniSThaH yadyapi tathA'pi gRhaniSThAbhAvapratiyogitvaM tu devadattaniSThameva tadarthatvAditi gRhAsattvamityasya gRhaniSThAbhAvapratiyogitvamevArthaH / liGgaparAmoM na sambhavatItyAzaGkate-na ceti (100-12) / asannikRSTe * devadatte gRhaniSThAbhAvapratiyogitvaM devadatte kathaM grAhyam / tadgraha (100-13) iti / devadattaniSThAtyantAbhAvasya pratiyogitvagraha ityarthaH / samAdhatte-ubhayeti (10013) / ayamAzayaH-gRhe devadattasyAbhAvastarhi devadattasyeti SaSThyarthaH / pratiyogiravaM gRhe devadattAbhAve jJAte devadatte'pi gRhaniSThAbhAvapratiyogitvaM zakyata eva / asannikRSTasthale'pi parAmazoM jAyate ityAha-yatheti (100-14) / paramANuH parimANavAn dravyatvAt iti paramANuvRttidravyatvasyAsannikarSe'pi upanItAnAM pUrva jJAtAnAM mAnasaH parAmarzaH bhavatyeva / atrAzaGkate-na ceti (100-16) / jIvo devadattaH kvacidastIti pramANena devadattasya gRhasasvasaMzayena gRhAbhAvo'pi sndigdhH| bhavatu sandigdhastathA'pi kimityata mAha-sandigdhamiti (100-17) / sandigdhaM tu liGgaM na bhavatItyarthaH / nizcitasyaiva viGgatvAt / samAdhatte-gRhAsattvasyeti (100-17) / yadi gRhAbhAvaH saMdigdhastarhi Page #264 -------------------------------------------------------------------------- ________________ 227 arthApattivAdaTippanam tavA'pyanupapattipratisandhAnAbhAvena tavApyarthApattiH pramANaM na syAt / vizeSaNasandehaM nirAkaroti-evamiti (100-18) / jIvitve sati gRhAbhAvapratiyogitvaM hetuH| atra hetuvizeSaNajIvitvasya saMzaye naiyAyikAnAmanumAnA'navatAre'pi prAbhAkarANAmarthApatyavatAro'pi nAsti / kutaH ! jIvitve nizcite gRhAbhAvanirNayena bahiHsatvaM kalpyate / taccennirNItaM nAsti, kathaM bahiHsattvakalpanA / vipakSe bAdhakamAha-anyatheti (100-18) / yadi jIvitvaM sandigdhaM tadA bahiHsattvakalpanavat maraNa kalpanA'pi syAt, prAbhAkarANAM siddhAntavirodhazcetyAhajIvina (100-19) iti / vyavasthitaM nAma nizcitam / tat kalpakamiti bahiHsattvakalpakamityarthaH / iti prAbhAkaramatam / dUSaNAntaramAha-kiM ceti (100-21) / jIvanaprAhakapramANena jIvitve nizcite jIvI devadattaH kvacidastItyanena sAmAnyato devadattasya gRhasattvamapi gRhItam / evaM sati gRhAsattvagrAhakapramANena pratyakSeNa gRhAsattvaM gRhItam, kvacidastIti pramANena gRhasattvam / evaM sati viruddhasAmagrayA saMzaya eva bhavati / tathA sati gRhAsattvasaMzaya kathamanumAnapravRttirityuktam / tadapi na sambhavatItyarthaH / kuto na sambhavati / yataH kvacidastIti pramANena sAmAnyato gRhasattvaM viSayIkriyate, na tu gRhatvema rUpeNa, gRhAsattvaM tu gRhAbhAvagrAhakapramANena gRhatvena rUpeNa gRhe devadattAbhAvo viSayIkriyate, tathA cAtra saMzaya eva na bhavati / yataH kvacidastIti pramANena gRhaviSayatA niNAMtA nAsti kintu sandigdhA / ekAMze gRhAsattvAMze nirNAyakA sAmagrI gRhe nAstItyevaMrUpA kvacidastIti yA sAmagrI sA gRhasattvanirNAyakA na bhavati / na ca nirNAyaka saMzAyakasAmagrIbhyAM saMzayaH kadApi sambhavati / tathA ca gRhAbhAvo na saMdigdhaH / tathA cAnumAnapravRttiH / _ yadi ca kvacidastItyetAvanmAtreNa gRhe tiSThati anyatra bA iti cet saMzayaH syAt tadA Aha-tadeti (100-22) tenaiveti (100-22) / gRhAbhAvagrAhakapramANenaiva / tatsaMzayo nAma gRhe san asan vA iti saMzayo nirasto bhaviSyati / nai ca nizcayAnantaramapi kvacidastItyanena saMzayaH syAt ityasa Aha-nizciteti (100-22) / anyatheti (100-23) / yadi nizcayAnantaramapi saMzayaH syAt tadA saMzayasya uccheda eva na syAt / pUrvoktaM mataM khaNDayati-na ceti (100-24) / etat prAbhAkaramate / prmaannyorvirodhjnyaanmrthaapttiH| pramANayorvirodhajJAnameva vivRNoti AkSepasamAdhAnAbhyAM kvcidstiiti(100-24)| yadyapi kvacidasti gRhe nAsti / anayoH 1. jyotiHzAstreNa / 2. Azakate / | Page #265 -------------------------------------------------------------------------- ________________ -225. nyAyasiddhAntadIpe pramANayorvastugatyA virodho nAsti / kutaH ? dezAntarasthasyApi devadattAdergRhAbhAvo varttate eva / tathApi virodhapratisandhAnaM nAma virodhajJAnaM tiSThatyeva / tadeva virodhapratisandhAnamaye vizadayiSyati - taditi (100 - 25) / virodhajJAnamityarthaH / dUSayati- astviti (100 - 25) / virodhapratisandhAnamastu / evamapIti (10025) / virodhapratisandhAnaM varttate yadyapi tathApi atirikto'rthApattipakSo nAsti / zaGkate - astitveti (100 - 25) / kvacidasti gRhe nAsti ityatra yadyapi viziSTayovizeSo nAsti tathApi astitvanAstitvamAtrAMze virodha ityarthaH / virodhaH ka ityata Aha-saheti (101 - 1) / tathA tayoriti ( 101 - 1 ) astitva nAstitvayoH sahAnavasthAnaM kutaH / zaGkate - vaiparItyeti (101 - 1) / parasparAbhAvavyAptirUpatA / ata evaM sahAnavasthAnam / dUSayati tathA ceti (101 -2) / tarhi parasparAbhAvavyAptijJAnamAvazyakam / tadA tadanumAnametra jAtam, paramarthApattiH pramANAntaraM na jAtam / astviti (101-3) | bahiHsatvamAM prati saMzayaH karaNaM bhavatvityarthaH / saMzaya-vivRNoti - zatavarSe ti ( 101 - 3) / jIvIti (101 - 3) / jIvI gRhe'vatiSThatIyaM vyAptiH, pratyakSeNopalacyA tadanantaraM kadAcit gRhe devadattAbhAvamupalabhya tadanantaraM jIvI na vA kiMvA gRha eveti na vA etAdRzaH saMzayo jAyate / 'nanu 'sa' saMzayaH kathaM bahiHsattvaM kalpayatItyata Aha - sa ceti (101 - 5) / lAghaveli (101 - 5) / gRhAbhAvadarzanAnantaraM jIvitvagrAhakam, atha ca vyAptigrAhakaMdvayaM tu pramANaM na bhavati / ekasya bAdhaH karttavyaH / tanmadhye kasya bAdhaH karttavyaH / jIvitvaprAhakasya uta niyamagrAhakasya / dvayormadhye jIvitvagrAhakA kalpanIyam / niyamagrAhakabAdhe bahiHsattvaM kalpanIyam / tatra maraNasyAbhAvarUpatvena gurutvAd dvayorjIvitvagrAhaka niyamagrAhaka yorbAdhaH syAditi lAghavAnniyamagrAhakameva bAdhyate / laghubhUtaM bahiHsatvameva kalpyate / etAdRzo yo lAghavAkhyatarkaH sa eva bahiHsatvaM kalpayati / zaGkate na ceti (101 - 6) | jIvanagrAhakabAdhe maraNameva kuto na kalpyate ityarthaH / uttaramAha -- kvacidastIti (101 - 7 ) / evaM sati kvacidastitA - cirajIvitvagrAhakaM pramANaM jyotiHzAstraM niyamagrAhakaM ca dvayorapi bAdhaprasaGgAt / bAdhite kvacidastitAyA api bAdhaH pramANayordvayorbAdhaH / kvacidastitAbAdhaH 1. jIvI gRha eveyaM vyAptiH / Page #266 -------------------------------------------------------------------------- ________________ arthApattivAdaTippanam 229 sambhavamAtreNoktaH / tasmAt bahiHsattvameva lAghavAt kalpyate ityAha-bahiH sattveti (101-7) / bahiHsatva kalpane ekasyaiva bAdhaH kalpyate / jIvitvabAdhe pramANadvayasya bAdhaH iti lAghavamasti / naiyAyika Aha-saMzayeti (101--9) / bahiHsattvapramA prati saMzayaH karaNam uktaH / sa ca na sambhavati, kutaH ? Avazyakatarkasaha kRtAnumAnAdeva bahiHsattvapramA bhaviSyatItyAhaanayoriti (101-9) / jIvitvagrAhakapramANa-niyamagrAhakapramANayormadhye ekaM pramANamanyadapramANam / kutaH ? viruddhArthagrAhakatvAditi / sAmAnyato dRSTe'numAna evaM lAghavaM sahakAri bhavatu aklupte saMzaye / tathA ca lAghavAt bAdhyatvaM niyamagrAhakasyaiva jAtam / evaM sati jIvitve nizcite sati jovive sati gRhA bhAvapratiyogitvena bahiHsatvAnumAnaM sukara meva, kiM saMzaya rUpakaraNe. nA'rthApattyA / __ lAghavAsahakAre tu tavApi arthApattyA'pi bahiHsattvasiddhirnAstItyAhaanyatheti (101-10) lAghavAsvIkAre phalaM (101-11) bahiHsattvapramA tasyAH niHsaraNam (101-11) utpattiH sA nAsti / bahiHsattvagramA prati saMzayakaraNatve dUSaNAntaramAha-anyatheti (101-11) / yadi bahiHsattvapramA prati saMzayaH kAraNaM syAt tadA anyatrApoti (101-11) / anumitizabdapramAdau saMzaya eva karaNaM syAdityarthApattireva pramANaM syAnna tvanumAnAdikam / tarka evArthApattirUpa iti mataM khaNDayati-na ceti (101--12) / dUSayati . viparyayeti (101--12) viparyayaparyavasAnaM yathA-yadi devadatto bahirna syAt tadA jIvino gRhe'bhAvo na syAd, vartate tu gRhe'bhAva. idaM viparyayaparyavasAnam / tathA ca viparyayaparyavasAnAdeva bahiHsattvasiddheH ye ye pakSA vAAdanAM arthApatti karaNatve te'nayA rItyA khaNDanIyAH // vAcanAcAryaguNaratnagaNiviracite zazadharaTippane'rthApattiprakaraNaM sampUrNam // zubhaM bhUyAt // zrIrastu / / kalyANamastu lekhakapAThakayoH zrIH zubhaM bhavatu ||shriiH|| 1 pratau lAghavo shkaare| Page #267 -------------------------------------------------------------------------- ________________ ERRATA The editor wishes to apologize for a number of printing errors that have crept into this book. He was unable to see the final proofs. Some of the errors are noted below: Introduction Page-Line 1 1 1 2 2 3 4 RRRRRR222222 20 2 28 29 10 8 6 10 12 25 12 last line 16 17 17 20 20 20 21 21 1=4-Non 11 15 30 18 20 15 23 26 28 10 32 26 38 23 24 25 25 25 last line 28 6 19 27 35 Read Raghunatha -prakaranam - prakaranam necessity background the printer's collated chapters (Delete the paranthesis) in 1958, a date to fairness that Udayana Sasadhara sasparsam physical physical -sion Kharataragaccha -sindbu -guranam shows that the 17th following Lingaparamaria This evidence shows Matilal Banarsidass For Raghunatna -prskanaham -prakarnam the necessity the background a printer's colated chapter in 1958 a date of fairness, Udayan Saidhara sasparsam phyical phyical -ssion Kharargaccha -sindhu -gurunam shows that 17th folliwing Lingaparamarasa These evidences show. Mati Lal Bbanarsidass Page #268 -------------------------------------------------------------------------- ________________ 231 Text Page Line Read For 1 14 M 70 000 note 7 note 3 note 14 note 21 note 3 note 4 note 13 note 5 note 2 note 9 10 10 11 12 12 14 note 2 15 anyadvA 6 / nAdyaH tathAvi- anyadvA 6 / tathAvi na ca M , P reads preads Pn reads P nreads inportant impotant drop drops sparzavattvasyaiva sparzavatvasyai read reads omit omits cet na cet read reads tadanyavacchedaH tadavyavacchedaH -kalpane -kalpave pratibandhakadhvaMsAt pratibandhvaM sAt praharAbhyantara praharAbhyatara vyavasthite vyasthite saMsargAbhAvasvena saMrgAbhAvatvena jJAnaviSayatayA niviSayatayA read reads (Omit the comma) dhvaMsapratiyogivRttikAryamAtravRtti dhvaMsapratiyogibRtti kAryamA - dharmatvAt pravRttidharmatvAt eva evaM jAgarAdyAnubhavasya jAgarAyanubhavasya sakalajanasAdhAraNa: sakalajAnasAdhAraNa: samavAyivizeSyakena" 'idaM samavAyivizeSyakena 'idaM".. vyatirekitvAbhAvAt vyatirekitvAbhAt yogyAnupalabdhyA yogyAtupalabdhyA vAdivAgIzvarastu gadivAgIzvarastu (Omit the first danda) cikIrSAviSayatAvacchedakarUpavattvaM cikIrSAviSayatAvacdachekarUpava 21 16 note 13 37 12 38 45 47 18 49 14 49 21 50 note 1 75 77 23 Page #269 -------------------------------------------------------------------------- ________________ Wang page 83 8888 90 90 119 121 124 124 136 136 141 145 163 163 166 166 166 179 180 183 184 184 191, 191 194 194 195 216 220 221 221 line 7115882222222222 16 13 6. 26 24 29 24. note 2 5 16 19. 19 17 2 22 232 Read 0 - sAdhanA vidhiriti svargopAyatvena paroktadUSaNa-sthAne'bhiSicyatAm pravarttakatvaM siddhaviSayiNI ! na bhUtalalakSaNa nirvAhAt 0 - sAmayikAparatva - 0 0 - sAmayikAparatva - 0 pAkAdikamiSTahetu (78-23) pUrvoktayukteH / nityasthale viSayatvam / svataH pravRttiM icchA viSayatayA -prakAratA tAvat tatpratiyogika(Delete the comma) (Delete the danda) apUrvopasthitirniSedhasthale dharmI apUrvam tatka - kSyai va vahanyabhAvavadavRttiriti avacchedyasya vyavaharttavyavizeSyakatvam viziSTajJAnayorekaH rajatatvavaiziSTaya purovarttijJAnaM - starhi purovarttivizeSyakarajatatvabahe padArthavRtti gRhAbhAvo For o 0 - sAdhanatA vidhiriti sarvopAyatvena parovatadUSaNasthAna'bhiSicyatAm na bhUtala lakSaNAnirvAhAt 0 - sAmayikaparatva -- 0 0- sAmayikaparatva - 0 pravarttakatve siddhaviSayaNI pAkAdikA meSTahetu (87-23) pUrvoktayukternityasthale viSayatvam svataH pravRtti icchAviSayatayA prakAra tAvatpratiyogika -- apUrvopasthitiniSedhasthale dharmI apUrve / tatka -kSayaiva vahUnyabhAvadavRttiriti avacchedyayas vyavaharttavyavizeSakatvam viviSTajJAnayorekaH rajatvavaiziSTayapurorttijJAnaM - stahi purovarttivizeSyakarajatabahiH padArthavRttiniSTha gRhAbhAvo Page #270 -------------------------------------------------------------------------- _