________________
व्याप्तिग्रहवादः। तत्र गौरवपराहतेरुक्तत्वात् । नन्वव्यभिचारस्यैवानोपाधिकल्वोपग्राहकमैस्तु, लाघवात् । न हि व्याप्तेरेव लाघवमनुकूलं न तु ग्राहक इति । मैवम् नियतस्य हि ग्राहकत्वं, यथा वाऽव्यभिचारनियतमनौपाधिकत्वम्, एवमनौपाधिकत्वनियतोऽव्यभिचारोऽपि । अनयोः समनियतत्वेन प्रामाणिकत्वात् । एवमुभयोः ग्राह्यग्राहकभावे समानेऽपि तृतीर्यालङ्गपरामर्शस्यानयोर्मध्ये किंविषयतयाऽनुमितिकारणत्वमस्त्विति विचारे लाघवादेवाऽव्यभिचारविषयतयैव तत्कारणत्वं कल्प्यते । न त्वनौपाधिकत्वविषयतया यत्प्रकारकतया परामर्शस्यानुमितिकारणत्वं स एवेह व्याप्तिपदार्थः । अनौपाधिकत्वादौ यदि स्वपरामशेण कोऽपि व्याप्तिपदं प्रयुक्ते तन्न निवारयामः-इति सर्व चतुरस्रमिति ॥छ।। १९ ॥
१.M, reads नन्वनौपाधिकत्वग्रहस्यैवाव्यभिचारोपग्राहकतास्तु । २. I. O. adds सभाप्लोयं व्याप्तिकलहः ।। P reads इति व्याप्तिग्राहकतावादः | M+M, read छ ॥१८॥ Which means the two sections on cyfiet are treated as one chapter ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org