________________
न्यायसिद्धान्तदीपै
ननु भूयोदर्शनमित्यत्र दर्शनानां भूयस्त्वं वा विवक्षितं भूयसां दर्शनं वा । न तावद् द्वितीयः । एकव्यक्तिमात्रदृष्टान्तके तदभावात् । नाद्यः । तावतां दर्शनानाम् एकदाऽसम्भवेन चक्षुरादिसहकारित्वायोगात् । न च संस्कारद्वारा तेषाम् चक्षुरादिसहकारित्वं, संस्कारस्य स्मृतिमात्रकारणतया कल्पनादिति । मैवं, संस्कारस्यानुभवेऽपि कारणत्वदर्शनात् । प्रत्यभिज्ञानस्मरणयोस्तुल्यवत् संस्कार कल्पकत्वात् । भूयोदर्शनजनिततावत्संस्कारप्रभवैकस्मरणस्य चक्षुरादिसहकारित्वमित्यपि कश्चित् ।
नन्वनौपाधिकत्वग्रहस्य व्याप्तिग्रहकारणत्वे न प्रमाणं किन्तूपाधियहाभावस्य कारणत्वं प्रामाणिकम् । न चानोपाधिकत्वग्रहोपि शकयः, योग्यायोग्योपाधिसाधारणोपाधिव्यतिरेकस्य दुर्ग्रहत्वात् । किंचानोपाधिकत्वं विकल्प्य यत् दूषणं कृतं तत् किं ग्राहकतापक्षे नास्ति । नास्ति चेत् अनौपाधिकत्वस्य व्याप्तित्वपक्षेऽपि न भविष्यतीति । मैवम् । अनौपाधिकत्वग्रहोपाधिग्रहाभावयोस्तुल्ययोगक्षेमत्वेनोभयोरपि कारणत्वात् । किञ्च, यति सति संशयो जायते न तावतैव निर्णय इत्यविवादम् । न च सह - चारदर्शनव्यभिचारादर्शनोपाध्यनुपलम्भैर्व्याप्तिनिर्णयो जायत इति युक्तम् । तेषु सत्सु संशयस्यैव दर्शनात् । तस्मादतिरिक्तं किञ्चिदपेक्षणीयम् । तच्च विचार्यमाणमनौपाधिकत्वप्रतिसन्धानं तर्कों वेति । न च कोटयनुपस्थितावेष्वेव सत्सु व्याप्तिनिर्णयो भवतीति वाच्यम् । कोट्यनुपस्थितावपि दूरादुर्ध्वतामात्रदर्शने स्थाणुपुरुषान्यतर निर्णयादर्शनात् ।
यदुक्तमनौपाधिकत्वग्रहोऽशक्य इति तदपि न साधीयैः । योग्यानां योग्यानुपलम्भादेवायोग्यानां तु साध्याव्याप्तिसाधनव्याप्त्यन्यतरसाधना दे - वाभावग्रहस्य सुग्रहत्वात् । न च कश्चिदुपाधिरत्र भविष्यतीति शङ्का व्याप्तिग्रहविरोधिनी । तस्यां जातायामपि व्याप्तिग्रहस्य जायमानत्वात् । न चैवमुपाधिशङ्का दूषिकैव न स्यादिति वाच्यम् । विशिष्टोपस्थितस्यैवोपाधेः शङ्कायां दूषणत्वावधारणात् ।
• यत्तु विकल्प्य दूषणं कृतं तददूषणमेव । यावत् साध्यव्यापकव्याप्यत्वस्यैवापाधिकतार्थत्वात् । न चैवमनोपाधिकत्वमेव व्याप्तिरस्त्विति वाच्यम् ।
७२
9 P drops भूयो दर्शनमित्यत्र । २ I O adds भृयस्सु दर्शनं वा । ३. I. O. adds न तृतीयः । तथाहि--यत्र पृथिवीत्वं तत्र लोहलेख्यत्वमिति व्याप्तौ होरकादौ व्यभि चारात् । ४. Preads यावता । ५. I. O reads तदपि मन्दम् । ६. P reads व्याप्तिविरोधिनी । ७. P reads oशङ्कादूषणमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org