________________
विधिवादटिप्पनम् ।
१७३ कार्य न जायते इतिकृत्वा न कारणताहानिः । यथा वह्नौ विद्यमाने प्रतिबन्धके च विद्यमाने दाहो न जायते चेत्तदा वढेः कारणवहानिर्नास्तीत्यर्थः । तत्रेति(८७-१) प्राणपञ्चक सञ्चारे इत्यर्थः । फलेच्छेति (८७-६) । तथा इच्छांशेऽपि इ(ई)तप्रत्ययस्य ज्ञाता शक्तिरित्यर्थः एवं सति इष्टसाधनताज्ञानवत् फलेच्छाज्ञानमपि प्रवर्तकमिति भावः । तदिति (८७-६) । फलेच्छा स्वरूपसत्येव प्रवर्तिका न तु तस्याः ज्ञानम् एतादृशानुभवाभावात् ।
इति वाचनाचार्यगुणरत्नगणिकृते शशधरटिप्पने विधिवादः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org