________________
विधिवादः। साधनतालिङ्गककार्यतानुमानात् तवापि तत्र प्रवृत्तिप्रसङ्गः समान इति स्थूल प्रमादः । किश्च कृतिसाध्येष्टसाधनताज्ञानं चेद्भवति एतावता प्रवर्तत एवेति नेष्यते । अपि त्वेतावतैव प्रवर्तते । यत्र त्वन्यथासियादिकं प्रति बन्धकमापतति तत्राप्रवृत्तावपि न कारणताक्षतिरिति किं वारंवारं मर्मोंद्धाटनेनेति ।
__यत्तु कैश्चिदुक्तं फलेच्छा ज्ञातैवोपयुज्यते । तदहृदयवचनमित्युपेक्षितव्यमेव तयात्वे प्रमाणाभावात् इति आस्तां विस्तरः ॥छ।।१९।।
१. I. O. and M, do not separate व्याप्तिवादः from व्याप्तिग्रहवादः. Hence the counting here is 19. P adis इति विधिप्रकरणम्, M, reads श्रीविषिवादः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org