________________
(४) पदशक्तिवादः ।
1
गवादिपदानां जातावेव शक्तिरिति तौतातिताः । व्यक्त्याकृतिजातिषु शक्तिरिति गौतममततत्त्ववेदिनः । तत्रैवं विप्रतिपत्तितैः संशयः । गवादिपदनिरूपित शक्यत्वं जातिमात्रवृत्ति न वा । जातिवाचकपदशक्यत्वं जात्यैति - रिक्तवृत्ति न वा । अभिधेयत्वं नित्यप्रकारमात्रवृत्ति न वा इत्यपि कश्चित् ।
तत्र तौतातितानामयमाशयः । वाक्यार्थप्रतिपत्त्यनुकूलपदार्थस्मरणजनकपदपदार्थयोः सम्बन्धस्तावद् वाचकत्वं नाम सकलवादिसिद्धम् । तत्सङ्केतो वा पदार्थान्तरं वेति अन्यदेतत् । स च सम्बन्धः कुत्र कल्प्यताम् । जातिमात्रे च जातिव्यक्त्योर्वेति विमर्शे जायमाने जातावेव तत्कल्पना ज्यायसी, नागृहीतविशेषणान्यायेन, न तु व्यक्तौ । अनन्ताभिः सह सम्बन्धग्रहस्याशक्यत्वात् । सामान्यलक्षणायाः प्रत्यासत्तेः प्रमाणाभावेनानङ्गीकारात् । तथात्वे व्यक्तेरन्यथालाभसम्भवेन तत्र शक्तिकल्पनस्य गौरवपराहतत्वात् । तदिदमुक्तं
I
" विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे" इति । व्यक्तेः कथं लाभ इति चेत् आक्षेपात् ।
ननु व्यक्तिं विना किमनुपपन्नम् । न तावज्जातिः, व्यक्तिं विनापि जातिस्वरूपावस्थानादिति । मैवम् । जातेर्हि व्यक्तिवृत्तिता नियतेति कथमाक्षेपानुपपत्तिः । न च जातिव्यक्त्योर्युगपत्प्रतीतिदर्शनादाक्षेप्याक्षेपकभावानुपपत्तिरिति वाच्यम् । गौरवप्रसङ्गबाधकबलेन युगपत्प्रतीतेर्भ्रान्तत्वकल्पनस्योचितत्वात् । न च जातिभानसामग्री व्यक्तिभानसामग्री नियतेति तदैव व्यक्तेर्भाननियमात् कथमाक्षेप इति वाच्यम् । जातिसाक्षात्कारे ह्ययं नियमो न तु तत्स्मरणेऽपि ।
ननु जातिमात्रज्ञानात् व्यक्तिमात्रमाक्षेप्तव्यम् । तथा च व्यक्तिविशेषलाभः कथम् । जातिविशेषप्रतिसन्धानाद् व्यक्तिविशेषलाभ इति यदाऽभ्युपगतं
१. P reads व्यक्त्याकृतिषु जातिषु । २. P reads विप्रतिपत्तिजः । ३. P reads जातिव्यतिरिक्त० ४ Padds व्यक्तिभिः । ५. Mg adds अपि, Padds वा । ६. Quoted in काव्यानुशाशन विवेक comm-on काव्यानुशासनम् of हेमचन्द्र Bombay 1938 1 ७. Pn reads ज्ञान instead of भान । ८. P+Mg read व्यक्तिविशेषाक्षेप । ९P+ Mg read यद्यभिमतम् !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org