________________
व्याप्तिवादः ।
६९
र्व्याप्यत्वासिद्धावेन्तर्भवति । व्यभिचारोन्नायक तोक्तिस्तु तद्योग्यतामात्रेण । विषमव्याप्तिकोपाधिस्तु ने दूषणं, व्यभिचारनियमाप्रतिसंधाने उपाधिज्ञानेपि अनुमिते दर्शनात् । अन्यथा हेत्वाभासाधिकच प्रसंगात् । व्यभिचारोन्नयनदशायां तु अन्यत्र क्लृप्तसामर्थ्यो व्यभिचार एव दूषणमित्याहुः ||छ |
१. P reads व्याप्यत्वासिद्धे एव । २. P read च ३. P reads (अ) नुमिति - दर्शनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org