________________
अन्धकारवादः ।
११
४
यत् पुनरुक्तम् नीलं तम इति प्रत्ययस्य भ्रान्तत्वेऽनीलं तम इति प्रतीतिः कदाचिदपि स्यादिति तन्मन्दम् । शरीरेऽहंप्रत्ययवदुपपत्तेः । अत एव योगिनोऽपि तथाप्रत्यय एवोनीयत इति निरस्तम् । पेचकादीनां बाह्यलोक निरपेक्षं चक्षुग्रहकमित्यसिद्धमेव । तत्र तेजोऽन्तरस्य विद्यमानत्वात् । अत एव ते दिवा न पश्यन्ति । तस्य सौरालोकेनाभिभूतत्वात् । तेषां तत्सहकृतचक्षुग्रहित्वनियमात् । नात्राऽऽलोकः किं पुनरन्धकार इति व्यवहारस्तु नाऽत्र घटः किन्तु तदभाव इतिवद्विवरणरूपत्वादिना समर्थनीयमिति सर्वं समञ्जसम् ॥ श्रीः ॥
१. M1+Mg drop प्रत्ययस्य । २. Mg reads कस्यापि । ३ P+I O. read तदपि मन्दम् 1 ४. Mg omits तत्र । ५. M + I O omits ते। ६. I.O. reads तत्सहचरचक्षुर्माहित्वमिति नियमात् । ७. Padds इत्यन्धकारवादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org