Page #1
--------------------------------------------------------------------------
________________
-
कमजनमानज
-
आगमोद्धारक-ग्रन्थमालायाः पञ्चविंशं रत्नम् । णमोत्थु णं समणस्स भगवओ महावीरस्स । पू याकिनीमहत्तरासूनु आचार्यप्रवर৪ামিমুমিনাে
लोक-विंशिका
पूज्य आगमोद्धारक-आचार्य श्री आनन्दसागरसूरि
निर्मित वृत्तिसमन्विता।
[ तस्या अयं-प्रथमः खण्डः ]
- सगोधक - आगमोद्धारक-आचार्य श्री. आनन्दसागरसूरीश्वरपट्टधर.
आचार्य श्रीमन्माणिक्यसागरसूरिः प्रतयः ५००]
[ मूल्यम् २-०० वीर स २४९१ वि. स २०२१ आ स १५
-
प्रजम
ममममम
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
विषयानुक्रम पृष्ठ विषय
पृष्ठ
विषय ४ द्रव्यलोकन निरुपण ।
६५ असंयतत्वनु वर्णन । ५ रूपादि ४न् सहचारीपणु । ६८ विरति न स्वीकारवामा वादि७ गन्दनी द्रव्यपणानी सिद्धि ।
तरफना ज्ञान, अज्ञान, मिथ्या१० द्रव्यनु नित्यानित्यपणानु वर्णन । सस्कार, आलस्य, मोह, आरासा, १३ स्थिति आश्री जीव अने पुद्गलनी भविष्यजाननो अभाव, सामग्रीनो चतुभंगी।
अभाव, अने कर्मोदय आ नव १४ सादि अनतभागे सिद्धजीव ।
९ विकल्पोनु खडन । '. १६ अनादिसातभागे भव्यजीव। ११० असिद्धत्वनु वर्णन ।
अनादिअनतमांगे अमव्यजीव अने । ११२ लेश्यानु वर्णन ।
सादिसांतभागे पुद्गल । । ११७ गति-कषाय आदि औदयिक१८ आदिअनतभागे भविष्यकाल। भावोनु क्रमप्रयोजन । २० अनादिअनंतभागे धर्मास्तिकायादि।। १२१ औपशमिक भावनु वर्णन । २७ क्षेत्रलोकनु निरूपण ।
१२४ समकितनु वर्णन । २८ वाचस्पति आदिनु बुद्धिमंदपणु। । १२७ चारित्रनु वर्णन । ३० उर्व अधो अने ती लोकनु वर्णन। १३० क्षायिकभाव अने तेना भेदोनु ४१ काललोकनु अने समय आवलिका- वर्णन। . . विगेरे तेना भेदोनु वर्णन। १३९ क्षायोपशमिकभाव भने तेना ४५ पूर्व-पल्योपम-सागरोपमनु वर्णन । भेदोनु वर्णन। ४९ पुद्गलपरावर्त्तनु वर्णन । १४१ स्मृतिनी प्रमाणपणानी अने मति५१ भवलोकनु निरूपण ।
ज्ञानपणानी सिद्धि । , नारकजीवनी सिद्धि ।
१४२ प्रत्यभिज्ञाननी , ५२ देवजीवनी सिद्धि ।
१४४ तर्कनी ५५ नारकादि जीवोनु गाश्वताशाश्वत- १४५ अनुमाननी , पणु।
१४७ उपमान प्रत्यभिज्ञाथी जुदु नथी ५९ भावलोकनु वर्णन ।
तथा अर्थापत्ति अनुमान अथवा ___, गतिकषायनुं वर्णन ।
तर्कथी जुदी नथी। ६० लिंग-मिध्यादर्शननु वर्णन । १४८ अभावप्रमाणनु खडन । ६२ अज्ञाननु वर्णन ।
| १५५ मतिज्ञान आदिनाक्रमनु प्रयोजन ।
Page #4
--------------------------------------------------------------------------
________________
विषय
। पृष्ठ विषय १६८ अन्यदर्शनीओनी ईश्वर-आत्मा | २१० मनुष्य भवनो अनुभाव। आदि वावतोमा . भिन्नभिन्न | २१५ देव
" मान्यता।
२१८ भावपरिणाम । १८३ परिणामिकभाव अने तेना भेदोनु । २१९ परिणामवाद । वर्णन।
२२१ अधकारनी द्रव्यपणानी सिद्धि । १८९ भावलोकन निरूपण। २२६ छायानी भावपणानी सिद्धि । १९० रागद्वेषनु ,
२३० वर्ण निरूपण। १९२ द्रव्य अने भावसमकितनु स्वरुप।। २३२ रस , १९३ पर्यायलोकनु नित्पण। २३५ गव , १९४ पर्यायनयनो मत।
" संस्थान , १९६ गुणनु वर्णन ।
२४१ स्पर्श निरुपण । १९७ क्षेत्रपयांयनु वर्णन ।
, गुरुत्वाकर्षणनु खडन । २०१ नारकभवनो अनुभाव । २४७ अवगाहना नित्पण । २०९ तिर्यंच भवनो ,
२४८ गति निरूपण।
Page #5
--------------------------------------------------------------------------
________________
वत
शुद्धिपत्रम् प प अशद्ध शुद्ध | प. प. अशुद्ध शुद्ध ४ १२ निवृत्ति विवृति ५५ ११ चेत चेत् । ५ ८ षड्
५८ ४ नपर्त० नपवर्त० ७ ३ श्रव श्रव ६२ ८ ज्ञानया ज्ञानस्या . ७ २१ रूपिण रूपिणः ६२ १२ अतु अस्तु ८ ११ वादन्ति वदन्ति ६२ १४ तत्वस्या० तत्स्वभा० ८ १८ परमा० पारमा० ६५ २६ नृत नता ९ २४ सावयत्व सावयवत्व ७० ३ स्तित्ति ९ २५ ग्रऽथिवत- प्रथिलता ७१ १२ स्विरति.
विरति लऽलपितामे लपितमेव ८१ २२ वद्य वद्यत् ११ ४ नास्त्येव नास्त्येव ८३ १९ वत ११ ८ मिमता भिमत ८४ ५ त्यागिव त्यागित्व १४ १७ कषणात् ।कर्म कषणात् कर्म ८४ १२ त्यागिवो त्यागित्वो १५ १५ लग्न न लग्न | ८४ १८ त्यागोऽय त्यागोऽप्य १६' १४ समय ससमय ८८ १२ पूर्व १६ २२ त्ति वृत्ति ९१ ३ प्रत्याया प्रख्या १९ २ सादिसा सावन ९१ ३ ख्या ख्या २४ १६ धो.ग द्योगः ९४ ४ नित० नि० २८ २५ रक रिक ९४ २१ माख्य माख्या '२९ ३ कलप्य कल्प्य ९५ २३ परिष्क्र० परिष्कि० ३० ७ घटापट घटपटा
सयत्त सयत उड्ढे 1 ९७ २१ सापेक्षा। सापेक्षा. ३५ २० दूर्वा
९८ १९ नैतसुदरा नैतत् २८ ८ यथा
१०१ ३ घाति घाती ४०. ८ चेद चेद् १०१ २२ बघ्ना बना ४४ २ मुह ते
(१११ ५ तयो तयोः ४५ १९ पेक्ष्या पेक्षया १११ १४ 'दर्शन य ' दर्शनस्य ४९ २ सुसम. सुपमा १११ २३ यथाचारित्र चारित्र ५५ ७ कल्पा कल्पा (११२ ६ जीवाजी जीवाजीव
पूर्व
दूर्व
यथा
मुहूर्त
Page #6
--------------------------------------------------------------------------
________________
शुद्ध
एएसि
शेषाः
समिते
पृ पं अशुद्ध ११५ ८ एसिं ११६ २० समित्ते ११८ ९ क्रुष्ट ११९ १६ वघ्ना ११९ १७ वनर्धम् १२० २३ य १४१ ३ यद्धा १७० ११ च्छद
क्रुष्ट. বনা वर्धनम्
पृ. प. अशुद्ध १८७ ४ शेषा २०४ ३ रुदेत २०५ ५ लत्य २०६ २३ वध २१० १७ सिट्ठ २१८ १५ शुभ
२१८ १७ तृतीयं | २४६ १६ द्वय
रुद्दे म तत्य वर्ध रुट्ठ ऽशुभ
या
चतुर्थ
दन्त
द्वय
Page #7
--------------------------------------------------------------------------
________________
। ॐ नमो जिनाय ।
आगमोद्धारक-आचार्य श्री आनन्दसागरसूरीश्वरेभ्यो नमः । आगमोद्धारक-आचार्य श्री आनन्दसागरसूरिनिमितवृत्तियुता
आनार्यश्रीहरिभद्रसूरिपुरन्दरप्रणीता
द्वितीयचिंशिका ।
नत्वा प्रकल्पितानल्प-कलितार्थ जिन ब्रुवे । भव्यबोधाजमिहिरा, लोकानादित्वदीपिकाम् ॥१॥
गुरोरेवानुभावोऽय, कल्पद्रोः कल्पितार्पकात् । गरिष्ठो येन दुर्वोध लोकरूप विवेच्यते ॥२॥
यद्वाऽयो मणिसस्पर्गात् स्थितिमत् स्यात्कवादिषु । सुवर्णीभावतश्चित्रं, तत्र नाण्वपि सद्धियाम् ।।३।।
सत्तर्कपेशल क्वेदं, हारिभद्र वचो गुरु ? । क्व चाज्ञातागमाध्वाहं, तद्विभासन उद्यत ॥४॥
तथापि तत्पदाम्भोज-भक्तिप्रेरितचिल्लव । मत्तो मन्दमतेर्बुद्धयै, वक्ष्ये दाता मति स मे ॥५॥
गुरुप्रभावा गुरवो, वालवुद्धिविकाशका । जयन्ति तत्पदाचैव, यत. सर्व विधास्यति ॥६॥
Page #8
--------------------------------------------------------------------------
________________
द्वितीयविशिका
ANNAal
इह हि शारीरिक मानसिकानेकदुःसहतरदु.खवातोपनिपातपीडितेनासुमता समानन्ताव्यायाधशाश्वतानन्दमयपरमपद-श्रवणजाततदवाप्तिसमु मुकभावेन च यतनीयमिष्ट तदपगमावाप्तिसिद्धये। पर तन्न यथार्थपदार्थप्रतीतिप्रतीतमन्तरा सम्यक्त्वमाप्यते केनापि । यतोऽलब्धसम्यक्त्वस्य ज्ञानमयनिश्चितस्वाधिकारम्य वाचनमिव दुश्चरतरविविधक्रियादिमय चारित्रमपि च भ्रष्टपयपरिज्ञानदुर्गदुर्गतराध्वविषमताव्याहतपरिश्रान्तपान्यपरिश्रमवत् न किमपि प्रापयितुमात्मनोऽम्भविष्णु अनिष्टतमदु खस्तोमविध्वसाय सुख - सन्दोहदिग्यपदप्रापणसामर्थ्याय कल्पनीय । नचैतत्त्रितयमन्तरेणावाप्यतेऽभीष्टं निश्चयज्ञप्तिक्रियारहितनामरपान्थवद् इष्टवस्तुनिचयनिरन्तरशालिनगरप्राप्तिः। तच्च दर्गनमोहमयोपशमजन्यसद्भाव प्रशमसवेगनिर्वेदानुकम्पास्तिक्यादिलक्षणमपि देवगरुधर्माणा यथार्थस्वरूपावगमे यथार्थश्रद्धानरूपम्।तत्र च तस्य श्रीमदकलडकितज्ञानभानुदुरिततिमिरततिप्रतताऽज्ञानान्वतमसतिरस्करणतरणिप्रभश्रीमद्देवतत्त्वनिर्णयेन गुरूणा तद्वचनानुष्ठानानुष्ठायितया धर्मस्य च तनिर्दिष्टतया स्यात् श्रद्धानं मुकर, यदि भवेदपास्तमिथ्यात्वदोषविकारप्रसरो जन्तुरसौ। तत्र च गाढतममिथ्यात्वहृत्पूरभक्षणक्षीणात्मविवेकास्तस्य देवत्वमुररीचक्रुर्योऽस्य चराचरस्य जगतो भवेत् विधाता। ऊचुश्चात एव-'कार्यायोजनधृत्यादे'रित्यादिना विश्वविधातृतयैव तस्य साव्यता। ततश्च यावन्न ज्ञात भवेद् विश्वविदितस्य सचराचरस्यास्य जगतः स्वरूप, न तावनिर्णीतो भवति अपास्तापजन्त्वनिप्टविधानेश्वररागद्वेपमोहदोपतमोजाल प्रतिसमयमवलोकिताशेपद्रव्यपर्यायपूर्णलोकालोकावलोकनाप्रतिहतभानुः समस्तपदार्थसार्थयथार्थस्वरूपप्रकागनप्रवीणगोप्रचार समग्रामरनरनायकशिरःशेखरमणिमृप्टाखिलागि कल्याणकरणप्रवणपादो नि:
Page #9
--------------------------------------------------------------------------
________________
द्वितीयविशिका
श्रेयसार्पणकल्पितकल्पककल्पपादपातिगगरिमप्रभाव प्रभुः । अतस्तनिर्णयाय असदाग्रहविलुप्तविवेकलोचनयुगलतया विपरीतपदार्थश्रद्धानसूदितामलसम्यक्त्वरत्नानां मिथ्यादृशामसदुपदेगवितरणानेकमुग्धप्राणिप्रमोहनजाललुब्धानेकभव्यभव्यजीवाना च शिक्षायै याकिनीमहत्तरावदनमलयनि.सृतासाधारणचाकचिक्यचमत्कृतिमद्वचनावगमावाप्तानादिकालीनरूढघनमिथ्यात्वग्रन्थि भेदविकचितविवे कविलोचना. परस्पराविरुद्धवस्तुप्रकल्पनापादितासमविद्वज्जनमन - सन्तोषपोषकसदालोकचतुर्दशशतग्रन्थ ग्रथनावाप्तपरस्परविरुद्धपदा. थापादनपटुवहुलतमदु खप्रकरस्वरूपदर्शनापादितस्वरूपवोधकबुधजनान्त.करणपरितापनपटिष्ठसृष्टिप्रलयावस्थावचित्र्यविचित्रलोकचतुर्दगलोकविधानकल्पनाकल्पितब्रह्माद्यभिधानाभिधेयपरमेशितृशतगुणमहिमानस्तत्रभवन्तः श्रीहरिभद्रपूज्यपादा लोकस्य यथास्थितं स्वरूप दिदर्शयिपवो द्वितीयविशिकाया सिद्ध लोकस्वरूप तावदाहुस्तद्विषयिणी विप्रतिपत्ति निराकृत्य तस्य प्रमाणसिद्धतां चाख्यायन्त आद्यगाथया
'पंचत्थिकायमइओ अणादिमं वट्टए इमो लोगो। न परमपुरिसाइको पमाणमित्थ च वयणं तु ॥१॥
मडगलाभिधेयादिनिर्देगस्तु नात्र विहितो, ग्रन्थकदेशत्वादस्या.। अथ लोक इति क. शब्दार्थः ? कतिविधञ्चासाविति चेदुच्यते-लोक्यते-आलोक्यते यथार्थवेदिभिरप्रतिहताशेपपदार्थाववोधवन्धुरकेवलवेदसा य. स लोक.। आलोक्यते च केवलविदा सर्वमेव रूप्यरूपिद्रव्यपर्यायादि सर्वद्रव्यपर्यायेषु केवलस्य तिवचनात् । अप्टविवरचासौ। यत आहुश्चरमश्रुतकेवलिपादन आवश्यकनियुक्तौ
Page #10
--------------------------------------------------------------------------
________________
द्वितीयविधिका
'नाम ठवणा दविए खित्ते काले भवे अ भावे अ । पज्जवलोगे अ तहा अविहो लोगनिक्खेवो ॥१॥ तत्र नामस्थापने क्षुण्णे इत्यनादृत्य द्रव्यादिलोकस्वरूप व्याचिख्यामव इदमाहु -
'जीवमजीवे रूवमरूबीसप्पएसमप्पएसे अ।जाणाहि दव्वलोअं निच्चमनिच्च च ज दव ॥१॥ तत्र यदिति सामान्यनिर्देशेन व्याप्ति दर्शयति । यत्किमपि द्रव्य द्रवति-गच्छति गत्यर्याना प्राप्त्यर्थत्वाविरोधात् प्राप्नोति तॉस्तान् पर्यायानिति द्रव्यं जीवाजीवादिस्तद्रव्यलोकं विजानीहीतिसम्बन्ध । कथमित्याह-'जीवमजीवेनि'। जीवति जीविप्यत्यजीवीदिति जीव.-उपयोगलक्षण. स्वसवेदनसिद्ध गुमाशुभकर्मणां कर्ता भोक्नेत्यादिलक्षणो। यदाहुर्दुप्पमाश्यामोद्भुततिमिरततितिरस्करणावाप्तयथार्यदिवाकराभिवाना श्रीदिवाकरपादा--
'प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता निवृत्तिमान् । स्वसवेदनससिद्धो, जीव क्षित्याद्यनामक ॥१॥ प्रकरणकारा अप्याहु.-'य कर्ता कर्मभेदाना, भोक्ता कर्मफलस्य च । ससर्ता परिनिर्वाता, स ह्यात्मा नान्य लक्षण ॥१॥' अन्यत्राऽपि ।
तत्र ज्ञानादिधर्मेन्यो, भिन्नाभिन्न विवृत्तिमान् । शुभाशुभकर्मकर्ता, भोक्ता कर्मफलस्य च ॥१॥ चैतन्यलक्षणो जीव इति तद्विपरीतश्चाजीवश्चेतनादिरहितो धर्माधर्माकाशपुद्गलरूपो, यदाह-'यञ्चैतद्विपरीतवान् अजीव स समाख्यात': । 'अजीवकाया धर्माधर्माकाशपुद्गला' इति च । अत्र चैकवचन जातादेवानेकत्वाद् जीवानां, जीवाश्चेतिवचनान् । न केवल मनेकतव, किन्त्वनन्तता। मितात्मवादे जीवोच्छेद-मुक्तावृत्त्याद्यापत्तेस्तदुक्त
Page #11
--------------------------------------------------------------------------
________________
द्वितीयविशिका
'मुक्तोपि वाऽभ्येतु भवं भवो वा, भवस्थशून्योऽस्तु मितात्मवादे । पड़ जीवकायं त्वमनन्तसडख्य-माख्यस्तथा नाथ ! यथा न दोष ।। इति । न च भवति विना जीवाना पार्थक्यं विभिन्नविभिनतमसुखदु खजानादि । अत्र मकारो ह्यलाक्षणिक, पृथक् पदे वा । नपुस्त्वं च प्राकृतगैल्यैव । यदाह पाणिनि –'लिडगमतन्त्र'मिति । एकारश्चोभयत्राऽपि 'एत्सी मागध्या पुसी तिसूत्रप्रभव.। द्वितीयावहुवचनोद्भवो वा । समासपक्षे एव सर्वत्र रूप्यरूप्यादावपि । अत्र च जीवाजीवयोर्लोकतामाख्यायद्भि पञ्चास्तिकायमयस्य षडद्रव्यमयस्य वा द्रव्यलोकतोक्ता। यतो नास्ति समस्तेऽपि भुवने सन्निकृष्टासनिकृष्ट द्रव्य यन्नतेष्वन्तर्भवति । यद्यपि व्याख्यायमानं द्रव्य पर्यायभावाद्यन्वितत्वान्न केवलो द्रव्यलोको, न चास्त्यपि तादृशः, पयायवर्जितस्य द्रव्यस्यैवासम्भवाद्यदाहु.- 'दव्व पज्जवविजुय दवविजुया अ पज्जवा नत्यि'त्ति । तथापि द्रव्यप्राधान्याद.
न व्यपदेशो। भवति चैवमपेक्षया व्यपदेशो युक्तियुक्त , 'अपितापितसिद्धे'रितिवचनादेवमेवाग्रेऽपि । एवं जीवाजीवत्वेनोक्त्वा । द्रव्यलोकता प्रकारान्तरेणाऽप्याहु -'रूवमरूवी'त्ति । प्रकारान्तरव्यपदेशो हि विवक्षाप्रभववाक्याना यथार्थताज्ञापनार्थ । यथाहि-'जीवाजीवौ द्रव्य ठोक' इतिवाक्यं यावद्व्यगोचरीकरणाद् द्रव्यलोकनिरूपणापेक्षयाऽवितय, तथैतेन प्रकारेणोच्यमानमप्यवितथ मेवेति । विवक्षया वा भवति द्रव्याणा विभागस्तत्र जीव वेतरधर्माभ्या विभागोऽन्यत्र च रूपेतरत्वादिनेतिदर्शनाय वा। तत्र रूप्यतेनिरूप्यते इन्द्रियैरिति रूप-स्पर्शादितद्वद् पिद्रव्यमितिप्रकृत । अत एव च 'रूपिणः पुद्गला' इत्यत्र मूर्त्ता इति व्याख्यान सङगच्छते । न भवति च रूप स्पर्गादिव्यभिचारि । न च जले रूपरसस्पर्शसत्त्वेऽपि गन्ध'य, तेजसि रूपस्पर्शसद्भावेऽपि रसगन्धयोः वायौ च स्पर्श
Page #12
--------------------------------------------------------------------------
________________
द्वितीयविशिका
विद्यमानेऽपि नास्तीतरत्त्रयमिति कथडकारमुच्यते ? स्पर्शाद्यव्यभिचारि रूपमितिवाच्यं । यतो न हि किमप्यस्ति सचराचरेपि भुवने मूतं द्रव्य यद्भवेत् स्पर्शाद्यन्यतमाभाववत्, तादृशस्य पुद्गलस्यवा भावात् । 'स्पर्शरसगन्धवर्णवन्त पुद्गला' इति परमपुरुपवचनात् । यच्च नैति ग्राह्यता क्वचित्किञ्चित्किञ्चित् तदनुद्भत तदिति । नानुद्भ तमेति ग्राह्यता, भस्मावस्थाया व्यक्तभावमापन्नोपि पापाणस्थो यथा गन्ध । न चानुमीयतेऽसौ तत्र भस्मावस्थाया गन्धदर्शनेनावांगपि, 'यद्रव्य यद्रव्यध्वसजन्य तत्तदुपादानोपादेय मिति नियमात्, दृश्यते च पाषाणभस्मनि गन्धोऽविप्रतिपन्नतया । न चैव जलादावस्त्यनद्भ तगन्धादेरनुमाने हेतुर्येनान्मी तेतिवाच्य । यतो यथाहि-'यद् द्रव्य'मित्यादिनियमस्तथैवायमपि नियमो-यन्न पुद्गला स्पर्शाद्यन्यनमविकला सन्ति ! वाय्वादयोऽपि पुद्गलरूपास्त थानुपलभ्यमानास्ते तत्रानुद्भ ता सन्तीति बोध्यं वा । विचार्यता च-वायुविकारजातजलविकाररूपे करके किमिति न दृश्यन्ते गन्धा दयो',दृश्यन्ते चेद् यद् द्रव्य मितिनियमेन स्वीकारस्यावश्यम्भाव । तेजसोऽपि च तद्ध्वसजन्यधूमकज्जलादि न तदभाववत् । सति च तस्मिंस्तस्मितेजस्यपि कथ न स्वीकार्य गन्धादीति । अत एव च राद्धमुदगमाषादीनामग्निपुद्गलरूपता व्याख्याप्रज्ञप्ती व्याख्यातापि सङ्गच्छते । न चाग्निद्रव्यस्य निरन्वयो भवति नाशो, 'नासतो विद्यते भावो नाभावो विद्यते सत' इतिवचनात् । अनभ्युपगमे चास्य स्पष्ट गौद्धोदनिमतप्रवेश । परिणामस्यैव तथा तथाऽभ्युपगमे चोपपद्यते सर्व । एवमेवोद्योतस्यान्धकार , आतपस्य च छायादिरूप परिणामोऽवगन्तव्य इत्यल विवादेन ! स्थितमिद यदुत-रूप न स्पर्शादिव्यभिचारीति । यद्वा एकग्रहणे तज्जातीयग्रहण'मितिनियमाद् रूपग्रहणेनेन्द्रियगोचरा अन्येऽपि गन्धादयो ग्राह्या । विरोधा
Page #13
--------------------------------------------------------------------------
________________
द्वितीयविशिका
भावश्च पूर्वमुपपादित एव । न च वाच्यं भविष्यति तर्हि शब्द. ग्रहोऽपि, तस्यापीन्द्रियगोचरत्वात् । तस्य तथात्वेऽपि द्रव्यत्वेन तस्य कथञ्चिद्विजातीयत्वात् । द्रव्यता चास्य तीव्र मन्दभेदात् अनुवायुश्रवः .णात् तीब्रशब्दजन्यवाधिर्योपलम्भात् परिमितक्षेत्रश्रवणविपयत्वात गत्यादेरन्योऽन्याभिभावकत्वाच्चावसेया । गुणत्वे च कथ तस्य श्रोत. श्रवणदेशप्राप्ति.? वीचितरनकदम्बकगोलकन्यायनान्याऽन्यशब्दोत्पत्तिरपि न सडगच्छते एव, दृष्टान्तस्य द्रव्यत्वादिना वैपम्यात् । न च गुणरूप. स, उत्पन्न सन्नमवेतत्वाद् द्रव्ये गच्छति पुरतो येनोत्पादयेन्नूत्नान् गव्दान् दशसु दिक्षु । यद्यप्यु पादयेत् स स्वाधिकरणे पर नान्यत्र तस्य तदुत्पादनसामर्थ्य । नहि सनिकृष्टमपि गुणानपंयति द्रव्यं, नवा घटैकदेशस्थितो रक्ततादिगुणोऽन्यत्रावयवे याति, तन्न गुणरूपताया तस्य स्याच्छवणं । न च कथमेकत्रावयवे उत्पन्न सुख समग्रेऽप्यात्मनीति । स्वभावत्वादेकोपयोगस्वाभाव्याच्च तस्येत्यलं प्रसक्तेन । रूप मूर्त्तत्वमस्यास्तीत्यभ्रादित्वादप्रत्यये रूप-रूपवद् द्रव्यमित्यर्थः । तथाविधाश्च पुद्गला एव 'रूपिण. पुद्गला' इति नियमात् । नियमश्चात्रोभयथैव-पुद्गला एव रूपिणो, रूपिण एव पुद्गलाश्चेति । तथाऽरूपममूर्तत्वमस्यास्तीत्यरूपि, अरूपशब्दस्यामूर्तत्वे रूढत्वात् । अन्यथा स्यादेव बहुव्रीहिणा न रूप यस्येत्यरूपमितिलक्ष गेन मत्वर्थीयानर्थक्य स्याद्वा 'गौरखरवदरण्य'मिति सत्यपि वहुनीहिणार्थप्रतिपादने मत्वर्थीयः । अरूपीणि च धर्माधर्माकाशजीवलक्षणानि अस्तिकायद्रव्याणि सकालानि तान्येव वा द्रव्याणि 'रूपिणपुद्गला' इत्यादावुभयथावधारणादेवेति लभ्यते । आहुश्च-'नित्यावस्थितान्यरूपीणीति परमर्षय. । तृतीयं प्रकारमप्याहु -'सप्पए. समप्पएसे'त्ति । तत्र दिश्यते-निरूप्यतेऽवयवी येन स देशो 'व्यञ्जना'. दिति घन्, विवक्षितवस्तुनो विवक्षितो भाग., प्रकृष्टो-द्विधा कर्त
Page #14
--------------------------------------------------------------------------
________________
हितीयविशिका
ANAPAN
मशक्यो देशो-भाग. प्रदेश -असाधारणसूद मतया परमसूक्ष्मोऽवयव । प्रदेशेन सहितं सप्रदेश-द्वयणुकादिपुद्गलस्कन्धो धर्मावर्माकाशजीवा नास्ति च परमाणो कालस्य च प्रदेशः, आद्यस्य परमाणुताव्याघातात् । अत एव 'नाणो'रित्यार्पम् । पारमाथिकचात्र परमाणु ह्यो, नत्वितरोदीरित कल्पितो। यतस्तैहि
'जालकान्तर्गते भानी, यत् सूक्ष्म दृश्यते रजः । तस्य त्रिंगत्तमो भागः, परमाणु प्रकीत्तित.' ।। इतिवाक्येन दृश्यमानावयवित्रिंगत्तमो भाग उदीरितो । नचेद विचार्य व्याकृत, यन्त्रेणाऽपि तस्य कोटिशो विभागोपलम्मात् । निश्चेय चात एवापरमाणोरपि परमाणुत्ववादिनामसर्ववित्त्वम् । निरन्ताश्चानेन य आह -यज्जनाः सर्वमसडख्यतयाऽनन्ततया च वादन्ति ते। यतो जैनाना यथार्थबादित्वमेवानेन ध्वन्यते । यतो हि जिना केवलालोकवन्तो ददृशुर्याननन्ताऽवयवतया ताँस्तथोदाजह.. । तथाविध हि तेषामेव ज्ञान, यत्प्रभावादवभासन्ते पदार्था यावदनन्ताऽवयवा अनन्तावयवतया । न च वैशेषिकादिवत् केवलकपोलकल्पितकल्पनासत्यापितार्थव्याहृतयस्ते । भवति च म्लेच्छाना पुरतो वरचातुरन्तचक्रवत्तिनगरवर्णनमिव वह वाश्चर्यकरमेतत्, परमविवेकिनामेतन्नासम्भवि । तन्नाणो. परमाथिकस्य प्रदेशा, अणुताव्याहतेः।इद च द्रव्यापेक्षयैव, स्पर्शनापेक्षया तु सप्ताकागप्रदेशस्पर्गनात् वर्णगन्धाद्यपेक्षया च द्विगुणादिशुक्लादिमत्त्वात् समयापेक्षयाने कसमयस्थितिकत्वाच्च सप्रदेशताऽपि । क्षेत्रापेक्षया तु प्रदेश एकस्मिन्नाकाशस्यावस्थानान्नियमादप्रदेशता । अनेन चोन्मत्तप्रलापो निरस्तोऽयं यदाह कन्चन यदुतपरमाणुना परमाणु. कथं सयुज्यते ?, देशेन कात्स्न्येन वा ? आये, परमाणोः सावयवतापत्तिरन्त्ये च न स्कन्धापत्ति , तन्न कथञ्चनापि
Page #15
--------------------------------------------------------------------------
________________
द्वितीयविशिका
स्कन्धीभावो घटतेऽडगीकारेऽप्यणनामिति । परमाणोः स्पर्शनापेक्षया सप्रदेशत्वनियमात् । युक्तश्चाय पन्था एकस्मिन्प्रदेशे आकाशस्यावगाहनात् षण्णा दिशां चैकैकप्रदेशेन स्पर्शाच्च । दृश्यते च सूक्ष्मोऽपि विन्दु सर्वतः सजातीयः स्पृशन् । न च भवत्यन्यथा कथमपि प्रत्यक्षमधिगम्यमानानां घटादीनामपपत्ति.। भ्रान्तित्वं च तस्य यदभ्युपगम्यते तदेव भ्रान्तिमूलं । न च भ्रान्तमपि सर्वथा - सत्त्वे,शशशृडगभ्रान्त्यनुपलब्धे । केचित्त्वाहु -द्वयणुकादिपुद्गलानां न सन्त्येवावयवास्तस्यावयवित्वानुपपत्तेः। दृश्यादृश्यत्वे तु केशवदुपपादनीये। यत एको न दृश्यतेऽसौ, परं समुदितास्ते दृश्यन्त एव, पुजव्यवहारश्च धान्यराशिवदिति । तदयुक्ततर बन्धाभावे एकावयवग्रहेण समग्रग्रहणस्यायोगात्, घटैकदेशग्रहणेन समग्रघटग्रहणवत्, धान्यसमुदायादेककणग्रहे नैव भवति समग्रग्रहणं न च भवति सम्बन्धशून्यानामणूना ग्रह , परमाणुत्वव्याहतेः केशदृष्टान्तोऽनुपपन्न एवात्र । यतस्तस्यैकस्यापि प्रत्यक्षादासन्ने । न चाणुर्भवति केवल. प्रत्यक्षविषयः कदाचनापि । न च भवति सम्बन्धाभावे स्थौल्योत्पादो। नन्वासीदेव पूर्व चेत् कय नागतोऽर्वाग्दृष्टिपथम् । द्रव्यतयाऽऽसीनतु पर्यायेणेति तु युक्त पन्याः । सति सम्बन्धे योग्ये तदुत्पादात् सत्कार्यवादमतप्रवेश इति चेद् । द्रव्याथिकापेक्षया तथात्वमस्त्येव, पर्यायाथिकापेक्षया परंमुद्भवात्तस्येति । अन्ये त्वाहु -सन्त्ववयविना प्रदेशाः परमाणूनृते, परमाकाशात्मादीना न ते युक्तियुक्ता अभ्युपगन्तु, सावयवत्वेन अनित्यत्वापत्तेरवयविनोऽनित्यत्वनियमादिति । तदप्यसमञ्जसमेव । इहाकाशे ध्रुव इह चन्द्रमा इत्यादिनाकाशस्य शरीरावच्छेदेन ज्ञानोत्पादाभ्यु-.. पगमाच्चात्मनश्च सावयत्वस्यावश्यमभ्युपगमार्हत्वात् । यच्चोदीरित-अवयव्यनित्य इति । तदपि स्वकदाग्रहनऽथिवतलऽलपितामे,
Page #16
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१०
Avvvv
तादृश नियमस्याप्रामाणिकत्वात् त्र्युटयादीनामवयवित्वेऽपि कैश्चिन्नित्यताऽभ्युपगमात् अवयवित्वस्यानित्यताऽप्रयोजकत्वाच्च । तत्त्वतस्तु स्वस्वपर्यायविनाशेन सर्वपा पर्यायविनागिता द्रव्यतोऽविनश्वरत्व चाऽऽकाशदीपमवगन्तव्य सुनिश्चितम् । तत् सुष्ठूच्यते-द्वयणुकाद्या. स्कन्वा धर्माद्याश्च संप्रदेशा , परमाणुरेवाप्रदेश इति । चकारस्तु त्रयाणामपि जीवाजीवरूप्यरूपिसप्रदेशाप्रदेशलक्षणाना द्रव्यलोकता समैवेतिप्रतिपादनार्थ । एतन्त्रय किमित्याह-'जाणाहि दव्वलोग'ति । जानीहि- अववुद्धचस्व, द्रव्यलोकमिति । तत्र द्रव्याण्येव जीवाजीवरूप्यरूपिसप्रदेशाप्रदेशानि लोको-लोकशब्दवाच्यस्तेपामपि निरूपणीयत्वादालोक्यमानत्वाच्च । सञ्जाशब्द एवैव प्रज्ञाप्यते द्वारप्रस्तावादिति द्रव्यलोको। यद्वा द्रव्याण्येव त्रिकालिकपर्यायपरिणामित्वाज्जीवादीनि पर्यायलोककारणानीति तेषा द्रव्यलोकता,भूतभाविकारणार्थत्वाद् द्रव्यशब्दस्य, तदुक्त
'भूतस्य भाविनो वा भावस्य हि कारणं तु : यल्लोके । तद् द्रव्य तत्त्वज्ञ. सचेतनाचेतन कथित'। मिति । न केलं पूर्वोक्तभेदभिन्न एव, किन्त्वन्यथापि भवतीत्याह-'निच्चमनिच्च ज दव्व'ति । तत्र नितरामतिशयेन यम्यते-उपरम्यते नाशादनेनेति नित्यं शिक्यास्याढयमध्यविन्ध्यधिष्ण्यान्ध्यहर्म्यसत्यनित्यादय' (३६४) इति त्ये इष्टरूपनिष्पत्ति । जीवधर्माधर्माकाशपुद्गला , 'नित्यावस्थितान्यरूपीणी तिवचनाता'तद्भावाव्यय नित्य'मित्येवास्य लक्षणम् । नच जीवादीना पर्यायपरावृत्तिसम्भवेऽपि द्रव्यतयास्ति परावृत्तिस्त्रिकालमेकरूपत्वाद् द्रव्यस्य,अन्यथा द्रव्यत्वमेव न भवेत् । विगिष्टनाशे विशेष्यनाशाभ्युपगमो हि द्रव्यपर्याययोः कथञ्चिदभिन्नत्वात् पर्यायाणां व्यपगमादेव । द्रव्य स्वस्वरूपेण तु न नश्यत्येव
Page #17
--------------------------------------------------------------------------
________________
द्वितीयविशिका
कदाचनापि । ननु दृश्यते एव घटादेविनाश इति चेत् । सत्यं, दृश्यते घटाकृते ,न तु द्रव्यस्य,अन्यथा कपालयोरद्रव्यत्वापत्तेः । नच विद्यतेऽद्रव्य पर्याय । न-च वाच्य-तहि किमिति नास्त्येव द्रव्यमनित्यमिति चेद् । नास्त्येव, - स्वस्वरूपेण तस्य नागाभावात्.। कथं वक्ष्यन्ति तहि यदनित्य द्रव्यमिति । सत्यं वक्ष्यन्ति, पर पर्यायनागापेक्षया कथञ्चिद् द्रव्यस्य नाशमभ्युपगम्य । नहि द्रव्यव्यतिरिक्ता सन्ति पर्यायाः, नाशे च तेषा तदव्यतिरिक्तत्वाद् द्रव्यस्यापि स्यान्नाश इति तस्यामिमता पर्यायनाशापेक्षयैवानित्यता, द्रव्यस्वरूपापेक्षया तु न कथञ्चनापि सम्भवोऽस्त्यनित्यस्य द्रव्यस्य । अपेक्ष्येनमेवाभिप्राय 'भेदादणु रित्यत्राणोरप्योत्पत्तिकत्वं परमपुरुषैः स्वीक्रियते, अन्यथा नास्त्यवाणो श उत्पादो वा, पर्यायापेक्षयैव तद्भावात् । न च तद्भावाव्ययस्य नित्यलक्षणत्वेन विरोधलेशोऽपि। स्यादेव तेषामसौ, ये प्रागभावाप्रतियोगित्वे सति ध्वसाप्रतियोगित्व अप्रच्युतानुत्पन्न स्थिरैकस्वभावत्व वाहुनित्यलक्षणं, तेषा हि विशिष्टनाशे स्वलक्षणपरिभाषयाऽनित्यस्वीकारापत्तेः। यतो हि मनुष्यतया विनश्य देवत्वेनोत्पादे जीवस्य,घटतया विनश्य कपालतयोत्पादे च मृद्रव्यस्यावस्थानघटना दुर्घटा, आकाशप्रमुखाना चापरापरावगाहनादेश्चानित्यता, तेषा नूतनस्वभावोत्पादेन स्यादावश्यकी । परिणामवादिना तु द्रव्यत्वापेक्षया नित्यताया पर्यायापेक्षया चानित्यताया स्वीकारान्न विरोधगन्धोऽपि । तद्विपरीतमनित्य। यद्वा-नित्य धर्माधर्माकाशजीवा । यतस्तेषा नास्त्यवयवितया भेदो। ननु छिन्नगृहकोकिलापुच्छादी कम्पोपलम्भात् कथं नावयविभेद ? इति चेत् । तन्न, पद्मनालतन्तुवदात्मप्रदेशश्रेण्यास्तत्राव्यवच्छिन्नत्वान्न भिन्नावयवित्वम्, । अदृष्टवगेन नानामन समायोगे कम्पोपलब्धे. कल्पन, सर्व-यापित्वमात्मनो यदभ्युपगतपूर्वं तन्निर्वाहमूल,
Page #18
--------------------------------------------------------------------------
________________
द्वितीयविशिका
सर्वथा मन समायोगे तु मूलशरीरस्य निश्चेष्टतापत्ति, यतोऽणु मनस्तेषा, यावच्छरीरव्यापिताभ्युपगमे च मनसो न तत्कल्पनप्रसङ्ग । युगपज्ज्ञानानेकत्वनिवारण त्वात्मन एकोपयोगस्वाभाव्यात्, रासन प्रत्यक्षकाले स्पार्शनापत्तिवारणाय प्रतिवन्धकत्वकल्पनापेक्षयाऽस्यैवोचितत्वात् । अनित्यं च स्कन्धादि द्रव्य 'सडघा - तभेदेभ्य उत्पद्यन्ते' इतिवचनात् । पूर्वमेकतयाध्यवसित स्कन्धो विभक्ततयाऽधुना द्वयमिदमिति प्रतीयते । एकत्वाव्यवसायोपि भवति तथैव भिन्नयो पूर्वमबुना मीलने । न चेदमवयवितयोत्पादविनागयोरभावे । न चैव धर्मांदी, तेपा विभागाभावात् । ननु घटाकाशादिव्यपदेशेन भवेदाऽऽ कागादेरप्युत्पत्तिनाशप्रसङ्गेनानित्यतेति चेत्, न तस्योपाधिकत्वात् । न हि घटादिनाऽऽकाशस्य किञ्चित् क्रियतेऽमूर्त्तत्वात्तस्य । न च घटादेरुत्पत्तिनाशादिनाऽऽकाशस्यास्ति परावृत्तिभिन्नता वोद्योतस्येव जलधारया काचादिना वा । यच्चावगाहदानस्वभावत्वात्तद्भेदेन भिन्नताऽस्य नोद्येत सा तु न नाभ्युपगम्यते, पर नैतावताऽवयवितयोत्पादविनाशभावी । यद्वासर्वोऽपि पुद्गलास्तिकायोऽनित्योऽणोरपि भेदादुसादात् स्कन्धीभावादिना कथञ्चिन्नागाच्चेति । द्रव्यत्वेन पुद्गलानामवस्थितेरपि भिन्नावयवित्वभावादेव व्यपदेश । यद्वा भिन्नभिन्नव्यपदेशभावेनजीवा पुद्गलाश्चैतद् द्वयमपि भवत्यनित्य, नैव धर्माद्या इति ते नित्या इति व्यपदिष्टा ज्ञेया । एतादृगं 'यदि' ति सामान्यनिर्देशेन यद् यद् यद्यदपेक्षया तथोच्येत तत्तत्तथा तथा ज्ञेयमिति दर्शयति । यदिति वा जीवादि परमाण्वादि वा । किमेवविध ?, इत्याह- द्रव्यपूर्वोक्तस्वरूपं, गुणपर्यायाणामनित्याना सतामपि नात्र चिन्ता, तेषा द्रव्याधारत्वात् । चकार. पूर्वोक्तपक्षत्रयसमानकक्षताद्योतनाय । तद् द्रव्यलोक 'जानीही 'ति पूर्वोक्तमत्राप्यनुयोजनीयम् । भिन्नव्य
1
Page #19
--------------------------------------------------------------------------
________________
द्वितीयविगिका
LAYwww
-
~
~
-
~
पदेशश्चास्य यथावत्पादादिस्वरूपपरिज्ञानानन्तरं विवक्षयतन्निरूपणमिति ज्ञापनाय, अन्यथा सर्वस्यैवोत्पादव्ययध्रौव्ययत्रतत्वात्तच्छ्न्यस्य चासवानास्त्येव नित्य । तद्विपरीत वा द्रव्यमिति कुत एतदपेक्षया द्रव्यलोकव्यपदेश. सम्भवी स्यात्, परं पूर्वोक्तानुसारेण व्यपेक्षयाऽयं व्यपदेश सम्भवेदिति । गायावन्यालोम्यादा ध्यादेशोनवं स्याद् । यतः पूर्वोक्तेषु जीनाजीवादिष्वप्यपेक्षयैव व्यपदेशसम्भव इति । कथ ज्ञेय द्रव्याणां नित्यत्वमनित्यत्व वेत्याहः स्थितिमपेक्ष्य जीवपुद्गलयोश्चतुर्भजी
गइ सिद्धा भविआया अभविअ पुग्गल अणागयद्धा य । तीयद्ध तिन्नि काला जीवाजीवटिई चउहा ॥२॥
तत्र गम्यते-कर्मवशवत्तिभिः प्राणिभिराश्रीयते इति गति - नरकादिनामकर्मोदयसम्पाद्यो जीवपरिणामविशेष । साद्यन्तैव सा । यत उत्कृष्टतोऽपि जीवाना त्रयस्त्रिंशत्सागराण्यायु , तत्क्षये चावश्य गत्यन्तराश्रय । कर्मोदयजन्यपरिणामरूपत्वाच्चाऽऽदिरपीति गतिः सर्वाऽपि सादिसान्तव। न चेमा गतयो जीवाद् भिन्ना, जीवो वा ताभ्यो भिन्न इति जीवस्यैवेय सादिसान्ता स्थितिः पठिता । ननु च कथ तहि भणिष्यन्ति याः शास्त्रकृतोऽन्या स्थितयस्ता योजनीया , स्थितीना परस्परपरिहारेणावस्थानादिति चेत्सत्यं, य परिणाममपेक्ष्य या स्थितिस्तमपेक्ष्य तत्कथने न परस्पराविनाभावित्वाख्यो विरोधो, घटतया नष्टत्वेऽपि पार्थिवत्वेन स्थितिवत् । एवमत्रापि गत्यपेक्षयाऽऽद्यभङ्गगतत्वेऽप्यन्यापेक्षयात्यभङ्गगतत्वेऽपि नैव विरोध । एकजीवस्यापि द्वितीय साधनन्त भडगमाहु - 'सिद्धा' इति । तत्र सिद्धयन्ति स्म-निखिलनरामरस्वातन्त्र्य
Page #20
--------------------------------------------------------------------------
________________
द्वितीयविशिका
wwwwwwwww
von
सूदनसमर्थज्ञानावरणीयाद्यष्टविधादृष्टदुष्टसृष्टिसमूलकापकषणावाप्ताव्याबाधाद्यपरिमितविशेषणविशिष्टानन्दमयपदत्वात् निष्ठितार्था भवन्ति स्मेति सिद्धाः । न च वाच्य कर्मणामनादित्वान्न स्यात् क्षयः, सर्वथाऽनादित्वस्यानन्तत्वेन व्याप्तेरिति । न तावत् किञ्चिदपि कर्मानादि, तेषामुत्कृष्टतोऽपि सप्ततिसागरोपमकोटिस्थितिकत्वात् । तथाच नश्यन्त्येव सर्वकर्माणि स्वस्वस्थितिक्षयेणागिपि ससारे, पर नवीनवन्धसद्भविान्न निर्वतिरुत्पद्यते । न च प्रवाहेणानादेनं व्युच्छेद । अतीतस्यानादेरपि प्रवाहेणास्त्येव स, वर्तमानक्षणे तदन्तसद्भावात् । न चादृष्टाना क्षय एव न, तथा सत्यदृष्टाभ्युपगमवैयर्थ्यात् बन्धाभावप्रसङ्गाच्च । अन्यच्च-यथाहि मिथ्यात्वादिभिर्भवत्येषा बन्धस्तथैव तत्प्रतिपक्ष भूतैः सम्यक्त्वादिभिनिर्जरया च कथ न तन्नाश?, यो हि येनोपचयमा प्नोति, तत्प्रतिपक्षसेवनया सोऽपचयमप्याप्नुयादेव । यथाऽपथ्यसेवनया वृद्धोऽप्यामय तत्प्रतिपक्षेण क्षयमुपयाति । नच धातव इव शरीरस्य जीवस्याधारभूतमदृष्ट, किन्त्वीपाधिकमेवेति । तेषा च सादित्व भवक्षयानन्तर भावात् । न च तेषा तत्त्वक्षय कदाचिदपि समूलकाषकषणात् । कर्मद्रुमाणा नहि कर्मबीजदाहे भवरूपो भवत्यडकुरोद्गम । यदवाचि
__ 'दग्धे वीजे यथात्यन्त, प्रादुर्भवति नाडकुरः। कर्मबीजे तथा दग्धे, न रोहति भवाड कुरः ॥१॥ न च कर्मरहितस्य पुन. कर्मणा सङ्गः, आकस्मिकत्वापत्तेर्वन्धस्य । तथाच कृतनाशाकृताभ्यागमदोपो। न च क्षीणकर्मणां तृष्णाद्यपि, कर्मविकाररूपत्वात्तस्य, तदभावे च कुतस्तरा भवावतारो । यदाह
Page #21
--------------------------------------------------------------------------
________________
द्वितीयविंशिका -
'अज्ञानपाशपिहितं पुरातनं कर्मवीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माडकुरं जन्तो.' ॥१॥ वन्धहेतवोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपा क्षीणा एव, तदन्तरेण सिद्धत्वाभावात्, क्षीणेषु च तेषु कुतस्तरा विपाक, तदसत्तायां जात्यायु गानां सुतरामभाव एवेति सिद्ध सिद्धानामनन्तस्थितिकत्वम् । अत्यैरपि 'नित्य विज्ञानमानन्द ब्रह्मेति अनावृत्तिशब्देन चैतदेव गीयते । अत एवैतल्लक्षणमेव प्रोच्यते, यदुत
___ 'यन दु खेन सम्भिन्नं, न च भ्रष्टमनन्तरं । अभिलाषापनीत च, तज्ज्ञेय परमम्पद'मित्यादि । बृहदारण्यकेपि-‘स लोकमागच्छत्यशोकमहिम तस्मिन्वसति गाश्वती. समा' इत्याद्युक्तमेवेति । अनेन च य आहुरनादिसिद्धत्व केपाचित्ते निरस्ता. द्रष्टव्याः । यतो हि सिद्धत्वमेव तेषामनुपपन्न, प्रथम असिद्धत्वे सत्येव सिद्धत्वभवनात्, अन्यथाऽतीतकालीनक्तप्रत्ययायोगात् । बन्धननिरोधबद्धव्यवच्छेदाभावे हि न सिद्धत्वं, न चासावनादिरिति कथं सभविनी सिद्धताऽनादिकाललग्न एव केषाचित् कर्ममल इति तेऽनादिसिद्धा इति चेन्ननु किं न सर्वे तथा । नहि विचित्रत्वं युज्यते, जीवत्वाविशेषात् । क्षय एकेपा कथ ? कथ न सर्वेषामिति तु नैव नोद्यम् । ये ये कर्मक्षयसाधनसाधितात्मस्वभावास्तेषामसौ जातोऽस्ति च तथाभव्यत्वेन वैचित्र्यं तेषा। न चानादिसिद्धत्वसाधकः कोऽपि विशेषः। केवलज्ञानादिमन्तश्च तेऽभ्युपगमनीया.। न च क्षपकश्रेणिसाधनकमोहक्षयाभावे। न च क्षपकश्रेणिरन्यस्य चरमभवेभ्यस्तन्नानादिका. सिद्धा. सम्भवन्ति। सम्भवेयुश्च प्रवाहतस्ते तथा । यतोऽनादिहि ससारो, न च ससारसद्भावे षण्मासाधिको विरहश्च न भवति सिद्धभावमापत्ती कस्यचिज्जीव
Page #22
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१६
maa
विशेषस्येति तथाऽनादिताया. सिद्धाना, तथापि प्रत्येक ते साद्यनन्ता एवेति द्वितीयभङ्गवर्तिन एव । अथ तृतीया स्थितिमाहुरुद्दिश्य तद्वतो जीवान्-'भविआय'त्ति । तत्र भव्या-भाविनी सिद्धिर्येषा ते भव्या योग्या वा मोक्षवधूवरमालाया. ते च ते आत्मानश्चेति भव्यात्मानस्ते चानादिसान्ता एव । योग्यता हि वस्तुन. स्वभावभूता। स्वभावश्च वस्तुसहसिद्धो । वस्तु च जीवरूपमनादीति भव्यताऽपि तथैव । पारिणामिक एवासौ भावो । न चाभव्य. सन् पूर्व भवति पश्चाद् भव्यो, भव्यो वाऽभव्य इति । आगमग्राह्य एवाय । भव्याभव्यत्वादिर्भावः तत्र न हेतुयुक्त्यादिप्रयोगो, विराधकतापत्ते । तदूचिवासोऽनूचाना -
'दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ ।
तत्य अहेउवाओ भविआभविआदओ भावा' ॥१॥ तथा
अ आगमन
व्यक्तीति तिविराहओ अ
__ 'जो हेउवायपक्खमि हेतुओ आगमे अ आगमिओ। सो समयपण्णवओ सिद्धतविराहओ अन्नो'त्ति। अनादिकोऽप्यसौ भावो व्यपंतीति चित्रमिति न वाच्यं । कारणता हि तावदेव यावन्न कार्योद्भवः । कार्योद्भवे तु कार्यरूप पदार्थ । तद्वदत्रापि भव्यता मोक्षगमनयोग्यतैव, सा चावाप्ती मोक्षस्य पूर्ण वेति नष्टव । नहि प्राप्तमोक्षस्यास्ति योग्यतया प्रयोजनं, न च सापि, कारणकालभावित्वाच्छक्तेरिति । नच वाच्य तहि किमसावभव्य इति । घटतया परिणताया मृदो घटोत्पादनयोग्यताऽयोग्यता वा यथा न वक्तु पार्यते, योग्यताया. परिणामादग्भिावात् अयोग्यतायाश्चोपादानकारणत्तित्वस्यात्यन्तमयोग्यत्वात् तद्वदत्रापि । प्रतिपादित चात एव परममुनिभिः-'नो भविआ नो अभविआ सिद्धा'
Page #23
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
-
इति । कथ नष्टोऽसी भाव इति चेद्? भवचरमसमयेन सिद्धत्वाद्यसमयेन वेति गृहाण । घटयोग्यता हि मृदो घटोत्पादेनैव नाश्यते । चतुर्थभडगदर्शनाय तद्वत आहुः- 'अभविअ'त्ति । भव्यविपरीतोऽभव्य. । स हि नवाप्नोति निस्सीमसुखधामाऽपवर्ग, घटत्वमिव तन्तव । नहि स्वभावोऽर्हति पर्यनुयोगम् । नहि तेषां निर्जरा नास्ति, ग्रन्थि यावदनन्तश आगमनस्य, द्रव्यत श्रुतसम्यक्त्वस्य च शास्त्रकृद्भि. अनेकश' प्रतिपादनात् । अभव्यता च न कदाप्युत्पन्ना, पूर्व विद्यमानभव्यत्वस्याभव्यत्वावाप्ती स्यादेव । न च भवत्येवमेव, नचापि नश्यति कदापि । यदि हि अभव्यत्वपरित्यागेनावाप्तु स्याच्छक्य भव्यत्वं, स्यान्नाशोऽस्याः। न चासो सम्भवतीत्यनाद्यनन्तोऽसौ भाव. । एव चतुर्धा क्रमेण सादिसान्त-साधनन्ताऽनादिसान्ताऽनाद्यनन्तरूपाश्चतु प्रकाराः स्थितयो दर्शिता. क्रमशो गतिमत्ता - सिद्धता - भव्यत्वाभव्यत्वलक्षणाना तथास्थितिमता दर्शनेन । अथैवमेवाजीवस्यापि चतुर्विधा स्थिति दिदर्शयिषव आहुः-'पुग्गल' इत्यादि । तत्र पूरणगलनधर्माणः पुद्गलाः । पृषोदरादित्वादिष्टरूपनिष्पत्तिः । न हि धर्मादीनामस्ति प्रदेशैरुपचयोऽवस्थितपरिणामत्वात्तेषा। एकद्रव्यत्वेनान्यद्रव्याभावात्तादृक्प्रचयोऽपि नैव, जीवस्यानेकद्रव्यत्वेऽपि पद्मनालतन्तुवदवबद्धत्वादन्योऽन्यं नान्यस्मिन्नन्यस्य प्रचय । नच विप्रयोगोऽपि प्रदेशाना तेषा, येनापचयो भवेत, अनाघेकरूपत्वेन प्रदेशा भवन्ति जीवस्य विप्रयुक्ता न ते परमसम्वद्धाः । नचान्यः प्रदेशः सयुज्यते इत्यवशेषात् पुद्गलानामेव सडघातभेदयोग्यत्वादुपचयापचयी भवतः । तेनैत एव पूरणगलनधर्माणस्त एव च पुद्गला उच्यन्तेऽन्वर्थसडज्ञाज्ञापनार्थमिदम् । इमे च सादिसान्ताः । यत. स्कन्धस्तावन्नानादिकः कश्चित्, सङघातरूपत्वात् । सडघातश्च नातीत्यासडख्येयं कालम
Page #24
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८
ANA~~n
वतिष्ठते। तावत्येव 'च स्थिति स्कन्धानामेकरूपेणावस्थाने । स्निग्धरूक्षत्वाद्धि बन्ध । स्निग्धतमत्व च पर्यायः, पर्यायाणा च नाविचलत्व । ततो भवत्येवासडख्ययेनानेहसा भेदस्तथा भिन्नः स्कन्धादिरिति युक्तैव सादिसान्तता तेपा, परमाणूनामपि भेदादुत्पत्तेन हि स्कन्वदशायामणुता । तथा सति अचाक्षुषत्वप्रसङगात् स्कन्धानामपि, परमाणुप्रचयरूपत्वात्तेषा । - असत्या 'चाणुताया स्कन्धावस्थायामणूना, सा भेदादुपजायते इति तेपामुत्पत्तिस्तथापेक्षया । यदा च पुनरन्य परमाणुभि स्कन्धर्वा सयुज्य स्कन्धतया परिणमन्ति तदा स्पष्ट एव परमाणुत्वाभावाद् विनागस्तद्रूपतया तेषा। नचातिवृत्त्यासडख्येय कालमवतिष्ठते परमाणुरपि तद्रूपतया, ततोऽवश्य परैरणुभिः स्कन्धेर्वा सयुज्य स्कन्धत्वारम्भनियमात् स्निग्धरूक्षान्यतरगुणवत्त्वादणूना परिमितत्वाल्लोकस्य प्रतिजातीयाऽनन्तानन्तस्कन्धसमूहयुक्तत्वाच्च लोकस्यावश्य तेषा स्कन्धीभाव इति स्कन्धानामणूना च तदवस्यया सादिसान्तत्वमेव युक्त । पुद्गलत्वेनाऽनाद्यनन्तस्थितिकत्वेऽपि तेपा पूर्वोक्तापेक्षया सादिसान्तत्वमविरुद्धमेव, पूरणगलनभावस्यानित्यत्वात् । गतिविचित्रा सूत्राणामिति · वा स्कन्धाणुरिति वक्तव्ये पुद्गला इत्यूचिवास साधारणाभिधानेन । अथ द्वितीयं भङ्ग दिदर्शयिषयाहु -अणागयद्ध'त्ति । न आगतो वर्तमानतामित्यनागत । 'एज्यश्च नाम सं भवति-यः प्राप्स्यति वर्तमानत्व'मितिवचनात् । स चासावद्धा च कालः । अत्यते इत्यत् ता ज्ञानं पर्याय वा धारयतीति अद्धा । अव्ययमिद अनागताद्धा असौ च सादि. सन्ननन्त एव । यतो वार्त्तमानिको हि क्षणोऽधनेति । ततं परेषां समयादीनामनागतता युक्तवेत्यस्यादिर्न चास्ति तस्या न्तो,वर्तनादिहि तस्य लक्षणं ।'न च कदाचनापि भविष्यति सम्भवि
Page #25
--------------------------------------------------------------------------
________________
द्वितीयविशिका
वैतद्यदुत-इद जगद्वर्त्तनाशून्यं भविष्यति । न चेत्तथा, स्पष्टवानन्तताऽस्येति तस्य युक्तमेव सादिसान्तत्वम् । नच नास्त्येव कालो नाम द्रव्याणा या वर्तना तामाश्रित्यैतदभिधानस्योपचरितत्वाद् । अत एवोच्यते पारमा-'किमिद भते ! कालुत्ति पवच्चइ.? | गोयमा ! जीवा चेव अजीवा चेव'त्ति । निदिश्यते परममुनिभिरितिवाच्यं । इदानी घटोऽभूत् भरतादिर्भविष्यति ' पद्मनाभादिरितिव्यपदेशः सनिबन्धनो न स्यादेवं सति । नच ऋत्वादिविभागो नलोके । एतच्चेन्ननु सर्वत्र वर्त्तना । न च जीवाना पुद्गलानामन्येषा चान्या - त्यपर्यायप्राप्तावस्त्यन्यत् कालात् कारण । अत एव च क्रिया तस्योपकारभूता पापठ्यते मुनिमहत्तरैस्तथा च तद्वच -वर्तना परिणाम. क्रिया-परत्वापरत्वे च कालस्य'ति । अनेनार्वतृतीयद्वीपमात्रवृत्तेः कालस्य किमिति युज्यते द्रव्यतेति निरस्तम् । तत्र तु सूर्यचन्द्रादिगति व्यङग्यकालस्योक्तत्वात् । वर्तनालक्षणस्तु समग्ने भूबलयेऽन्यत्र च कालोऽस्त्येव । पारमार्ष वचन च समयमात्रता ज्ञापयित्वा कालस्यानेकाणुमयतानिरासाय, प्रतिपाद्यते च कैश्चिल प्रत्येकं लोकाकाशप्रदेशेषु कालाणुस्थितिरिति । नचैतद्युक्त । यतोऽणवस्ते मूर्ती अमूर्ता वा,आद्येष्णूना मूर्ताना वर्तनादिमत्त्वात् तत्कारकान्यद्रव्यस्वीकारापत्ति । स्वतो भावे चादित एवान्येषा तथास्तु, किमेतेनेति । अन्यथा सत्त्वमेव । अन्त्ये, तेषामणुत्वमेव, परिणामवाचकत्वादेतस्य । अथ च 'अणव स्कन्धा श्चेति वाचकमिश्रव्याहृत्यपि न पुद्गलास्तिकाय विहायान्यत्राणुतादिरित्यप्यालोच्यमेवालोचनालोचनः । न च प्रदेशत्वमपि भवति, तथासम्बद्धाना तेपा सम्बन्धेच स्पष्टास्तिकायतापत्तिः। तन्न कालस्याणवो युक्तियुक्ता नापि पारमार्षे सम्मताः अन्ये त्वलोकाकाशस्यापि वर्तनायुक्ततामभिमन्य तत्रापि तत्स्वीकारस्यावश्यकता ज्ञापयित्वा वस्तूना वर्तनादिपर्याय रुपचरित एव
Page #26
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२०
,
कालोऽतएव 'जीवा चेव अजीवा चेव'त्ति व्यवस्थितं पारमार्पम् । वाचकपादा अपि 'कालश्चेत्ये के' इत्यनेनारुचिमाहुस्तस्य द्रव्यत्वे इति व्याचख्यु, व्याचख्युश्च प्रत्याचक्षाणा यदुत - समयमात्रत्वेन तस्यास्तिकायत्वानापत्तावपि जगद्वृत्तित्वेन कथ न सामयिक्यस्तिकायता । यतो विचार्यता स समयलक्षण कालो भवदभिप्रेत सर्वत्रैकत्र वा कुत्रचित् ?, सर्वगत्वे सर्वव्यापकत्वे तस्य द्रव्यत्वाभिमानात् स्पष्टैवास्तिकायता । नह्यणुर्भवति सर्वव्यापक । स क्षणिक इति त्वन्यदेव | एकत्रावस्थाने तु न सर्वत्र वर्त्तना, तदभावे च कुतस्तरा तेपा सत्त्वं वर्त्तनादियुक्तस्यैव सत्त्वात्त् । 'उत्पादव्ययश्रीव्ययुक्त स' दितिवचनात् । अन्यच्चाऽस्य द्रव्यत्वे धर्माधर्मादिवदवगाहनाद्यपि स्याद्वक्तव्यम् । नच तत् कुत्राप्युपलभ्यते सम्भवति वा । अत एव चानाख्यायैव कालस्य द्रव्यता 'द्रव्याणि जीवाश्चे 'ति द्रव्यसूत्रे उपकारककथनमकारि पूज्यै । नच वाच्य कथ तस्य द्रव्यत्वाभावे उपकारविधायकता ? । उपचरितेन तेन किं कार्यमितिदर्शनार्थत्वात्तस्य । भवति च प्रयोजनार्थ एवोपचारो, निष्प्रयोजनकोपचारस्यासम्भवात् । तत्त्वमत्रत्य बहुश्रुता विदन्ति । अनागताद्वा साद्यनन्त इत्येव प्रकृतम् । चकार समयभेदेन सादिसान्तोऽपि काल । समुदितानागतापेक्षया युक्त साद्यनन्तत्वमिति ज्ञापनाय । अत एव चास्तिकायत्वाभावेपि विवक्षितसमुदायापेक्षया वित्रक्षितधर्मतोपपत्ति । न चादिभङगो वार्त्तमानिक काल उदाहृतोऽत एवोपचाराद्धेतो सम्भवति । अनुपचरिते उपचरितदर्शनस्यायुक्तत्वाद् विचित्रा वा सूत्रगतिरित्येवाऽत्र कारण भवेत् । अथ तृतीयभङ्गदर्शनायाहु - 'तीयद्ध'त्ति । तीतोऽनीतोऽद्धाऽतीताद्धा । अत्र च तीतगब्दोऽतीतार्थतयोक्तो निर्युक्तिकाराणां परमाप्तत्वान्नापशब्दोऽयमिति । प्रयुक्तश्चायमन्यत्राप्यभियुक्त - 'तीतादिपरिच्छेद
Page #27
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२१.
कमल ध्रुव चेति समयझै रित्यादी । श्रूयते च सृष्टिविनिश्चया-- दावेतस्यानेकश. प्रयोग । यथा हि अवाप्योरल्लोपमाहु केचित्तथा तैरपोती क्तान्ते भविष्यत्येतदल्लोप इत्यनमीयते । नहि श्रुतकेवलिनामनाभोगगन्धोऽपि । 'दिठिवायमहिज्जग'मिति तु दृष्टिवादमधीयत एवाऽय तु सर्वाक्षरसन्निपातीति नात्र वाकस्खलनासम्भवः । श्रूयते चान्यत्रापि 'तीयाणागयकाले' इत्यादि। असौ चानादि सन्नपि सान्त एव, यतो नहि जगतां वर्तनाया अस्त्यादि , प्रागतथात्वापत्तेनिर्मलस्योत्प दाभावात् । 'नासतो विद्यते भाव' इति नाभावो भावतामेति' शशशृङ्गे तथाऽगते रितिवचनाच्च । न च वाच्यं 'भवति स नामातीत. प्राप्तो यो नाम वर्तमानत्व'मितिवचनात् प्राप्तवर्तमानत्वस्यैवातीतत्वात् कथमसावनादिरिति । वर्तमानतापरिणतेरनादित्वात्, प्रतिक्षण वर्तमानतापर्यायजन्यत्वेऽपि वर्तनाया वर्तमानत्वं, यतोऽनादिस्ततो नैवास्यानादित्वेऽघटमानता । अनादित्वे सत्यपि चाधुनातनसमय यावत्तन्मर्यादया सान्तत्वमेव । अनादेरनन्तत्वेन व्यापिरिति तु पूर्वमेव निराकृतम् । अथ तुर्य भङ्ग दर्शयन्त आहु -'तिन्नि काय'त्ति। तत्र चीयन्ते इति 'चितिदेहावासोपसमाधाने कश्चादेरिति घनि काया इति समुदाया इत्यर्थ । अत्राजीवस्थितिप्रस्तावादजीवाना काया.- समुदाया कायशब्दवाच्या वा पदैकदेशे समुदायोपचारादस्तिकाया.। कियन्त इति चेदाहुस्त्रयसडख्याका। चत्वारस्तावदजीवकाया धर्माधर्माकाशपुद्गला , कालस्य समयमात्रमानत्वान्नास्तिकायता, शेषेषु त्वस्तीना प्रदेशाना काय:- समुदायोऽस्तिकाय इति व्युत्पत्तिलभ्यप्रदेशवहुत्वोपेतत्वादस्त्यस्तिकायता, समग्रलोकव्यापित्वाद् । आद्यत्रयाणामनवयवत्वे च कथट्टार सङ्गच्छते तेषा लोकव्यापित्वं ? । नयनवयवोऽप्रदेशो वाणाप्नोति लोकस्यैकप्रदेशाधिक भागं अवयवारभ्यत्वं
Page #28
--------------------------------------------------------------------------
________________
द्वितीयविशिका
ह्यवयवित्वमिति चेत्, स्वकल्पनाकल्पितेन नार्थमिद्धिः । यतोऽवयववत्त्वमात्रमवयवीत्यस्यार्थ. । यद्वा क किमाह ? अवयवारयन्वमपि भवतु, अमर्तद्रव्याणामपि परिणामाभ्युपगमात् । स्यादादिनेति चेदवयवाना तथाविधानादितापरिणती कथद्वार दिलयो-नादितायाः, 'रूपिष्वादिमानि'ति वचनाच्छेपाणामनादिपरिणामात्, अन्यथा कथडारमेकाद्यवयवावच्छेदेन सर्वव्यापितयाऽभ्युपगते भवद्भिरात्माकाशादौ ज्ञानशब्दादेरुत्पत्ति । नहि निरवयवे सर्वथा स्यादवच्छेदक परमाणोरिवादिमध्यान्त्यविभाग इति । न च वाच्यमवयवित्वेन नाशिन्वापत्तेरनित्यता स्यादेषामिति । नहि मूर्त्तानामवयविना घटादीना विनाशो दृप्ट इति सर्वेऽप्यवयविनस्तथेति कल्पयितु युक्त, सूर्यचन्द्रादेरदृश्यमाननाशतया त्रुटेर विनाशाभ्युपगमाच्च कैश्चित्, अवयवारवावयविना म नामपि कथञ्चिद् वैचित्र्योपगमस्यावश्यकत्वात्, अन्यथा निग्वयवस्याणोरन्यद्रव्यारम्भकत्वनियमेन किमिति नाजीकरणीयं स्याद् निरवयवाणामात्माकाशादीनामन्यद्रव्यारम्भकत्व, न चैतदभ्युपगम्यते इति, मूर्नामूर्तयोर्वैचित्र्यं यथाऽत्र - तथैवावयवित्वेऽपि सति स्यात्तदा को विरोध.? । अन्यच्च-नावयवित्वेन नाश्यता उत्पत्तिमत्त्वेन वा, किन्तु वन्ध कारणवैकल्येन । अन्यथा द्वितीयसमय एवावयवित्वेन कार्यस्य नाशापत्ति स्यात् । अत एव च न तयोग-- नाशमात्रेण कार्यनाशाभ्युपगमः, किन्तु सयोगविशेषनाशेन, विशिष्टता च तद्व्यपदेशनागकत्वेन । नहि तन्तुमात्रछेदेन पटो नष्ट इति, प्रत्यभिज्ञानाद्यभावापत्ते । न च, भ्रान्त तत्, तथाव्यवहारस्य प्रामाणिकैरपि क्रियमाणत्वाद् । अन्यथा प्रतिक्षणमन्यान्यावयवगमागमेनावयव्यन्यत्वस्वीकारेण स्पष्ट क्षणिकवादाभ्युपगमः स्यात् । - स्वीक्रियते चेदात्मादीनामनित्यप्रसञ्जनाय क्रियमाण उपक्रम
Page #29
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२३
Aar
स्वपक्षं समूलघात हन्तुमलम्भूष्णुर्जातः । वस्तुतस्तु स्वीक्रियत एवात्माकाशादे. कथञ्चिदनित्यता। नहि सर्वथा नित्यम नित्य वा वस्तु समस्ति समग्रेऽपि भुवने, सर्वेषा सतामुत्पादव्ययग्रीव्याक्रान्तत्वेन कथञ्चिन्नित्यानित्यल्पत्वात् । ननु कथ तहि घटादिप्वेव नष्टोऽयमिति व्यपदेश , उपलभ्यतेऽपि च तेषामेव दृश्यमानानां नाशो, नात्मादीनामिति चेत् । सत्य, 'घटत्वादिक हि परिणामो द्रव्यस्य, तन्नागवदात्मादेरपि मनुष्यत्वादिपर्यायापेक्षयाऽस्त्येव तथात्व,नष्टो मनुप्यो,मनुष्य उत्पन्न इति व्यवहारस्य जागरूकत्वात् । एवमेव घटपटादिनाकागस्यापि पर्यायेणास्त्येव नाशो । यदेवाकाशं पूर्व यस्य पटादेरवगाहमदात् तदधुना नैवविध, घटाद्यपसारणात् । व्यपदिश्यते चात एवाभूदत्र घटादिरिति । न चैकत्वादाकागस्य भ्रान्तोऽय व्यवहार इति, तदवच्छेदेन तु तथात्वाभ्युपगमस्यावश्यकत्वात् अन्यथा कथमुपपादनीय इह न घट इति व्यवहार प्रामाणिकोऽपि । तथाच घटावगाहनदातृतयाऽतीतो योऽसौ परिणाम , स नष्ट इत्याकाशादेरप्यनित्यता स्पष्टव कथञ्चित् । नन्वेव पर्यायाणा प्रतिक्षण परावृत्तिभावात् स्पष्टव क्षणिकतेति चेद्, अस्तु - का नो हानिः, पर्यायापेक्षया क्षणिकत्वेऽभ्युपगम्यमाने नहि नो विद्वेषः, किन्तु सर्वथानाश एव प्रतिषिध्यते, अवस्थाने च द्रव्यस्य नव निरन्वयो नाश । कार्यता च समस्तापि पर्यायरूपैव । न चास्ति . पर्यायाणामनेकानामेकाश्रयत्वे - विरोध , अनन्तोत्पादव्ययानामेकस्मिन् समये एकस्मिन्नेव वस्तुन्यभ्युपगमादाहुश्च मिथ्यात्वान्धतमसाधरीकरणाधिगतान्वर्थाभिधाना दिवाकरसूरय -
। 'एगदविअस्स बहुआ एगसमयंमि हुति उप्वाया। उप्पाय। समा विगमा विइओ उस्सग्गओ नियम'त्ति । नच कार्यतारहित
Page #30
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२४
द्रव्य किंचनेति । सर्वेपामप्यनित्यत्वमापाद्यम नं न नः भर्ति विदध्याल्लेशतोऽपि, तनावयवित्वेऽभ्युपगम्यमाने क्षुण्णमीक्ष्यते किञ्चिदस्तिकायानामित्यल विस्तरेण । ते चास्तिकाया धर्माधर्माकाशाख्या अनाद्यनन्ता। यतो न तेषामादिनिरुपादानत्वात् निर्मयत्वात् अरूपित्वाच्च । अन्यथात्मनामपि समुत्पत्ते. स्वीकरणीयत्वापत्ते , ब्रह्मणोपि वोत्पादाभ्युपगमप्रसङ्गात् । न च तन्नात्मा सुखादिसमवायिकारणतावच्छेदकतयाऽऽत्मसिद्धेनित्यस्य स्वरूपयोग्यस्य फलावश्यम्भावनियमात्तस्य सार्वदिकमुखाद्यभावादिति वाच्य । चेतनावच्छेदकतया सिद्धाया आत्मजातेस्तत्र स्वीकारावश्यकत्वात् । नच निर्जान ब्रह्मेति, नित्यं विज्ञानमानन्द ब्रह्मेति श्रुतिसड्लोचापत्ते । अज्ञानाभाव उपचरित ज्ञानमिति चेन्, न उपचारो हि सति बाधे मुख्यार्थस्य। न च निर्धर्मत्वश्रुत्या बाधः,औपाधिकधर्माभावमात्रप्रतिपादनपरत्वात् प्रकृतश्रुतेरिति । न ज्ञान करिपत तस्मिन् । न चैप नियम प्रामाणिको नित्यस्येत्यादि । कारणाभावे हि न कल्पकोटिभिरप्युत्पद्यते कार्यम् । न चास्ति नियमोऽसावपि यदवश्य भवेद्यो ग कारणोग्याना, अनादिस्थितिमतोऽप्यात्मनो मुक्तियोग्यत्वेऽपि नैवापतित कारणयोगो। यद्वा-अनादेरप्याकाशस्य न कदाचनाऽप्युद्भवति चेतना, स्वरूपयोग्यता नाति ब्रह्मण्यप्यदृष्टाभावे तथाभ्युपगमे का क्षतिर्भवताम् । न च 'आत्मन आकाश सम्भूत' इतिश्रुत्या विरोध इति । नहि सर्वा अपि श्रुतयो यथार्था एव सन्तीत्यस्माक ग्रह , किन्तु तत्प्रणेतणा यत्किञ्चिज्ज्ञत्वेन परस्परविरुद्धार्थभाषित्वेन हिंसामयानुष्ठानाधिष्ठायत्वेन दुर्बुद्धिपरिग्रहाच्चाप्रमाणमेव ता , किन्त्वनाग्रहादेव सत्यतीवाभिलापादेव वा क्वचित् क्वचित् सवदन्ती व्याख्यायते दय॑ते वा प्रामाण्यतया । ' न चैवमर्धजरतीयन्यायानुधावन स्यात्तद् यदि
Page #31
--------------------------------------------------------------------------
________________
द्वितीयविधिका
तासामेव स्वतन्त्र प्रामाण्याभ्युपगम कृत स्यादन्धितविवेकदृशामिव मिथ्यात्वपटलेन, किन्तु सर्वज्ञप्रणीतागमानुसारितयैव तत्प्रामाण्याभ्युपगमान्न किञ्चिदपि नोद्यम् । वस्तुतस्तु स्वत - सिद्धप्रामाण्यस्यापि श्रीजिनागमस्य सवाददर्शनमपरेषा तदाग्रहग्रथिलानामपि तद्वस्तु - सत्यताज्ञापनायैवेत्यलमप्रस्तुतेन । न चात्राऽऽकागस्योत्पत्तिरुक्ता, किन्तु प्राणप्रचारणलक्षणवायुसञ्चाराय शरीरान्तर्गता नाड्य एवात्मना योगादाकाशवत्य शुपिरत्वादाकाशगव्देनोक्ता । दृश्यन्ते चैतज्ज्ञापकानि वाक्यान्यन्यत्र । यथा प्रश्नोपनिषदि-'तस्मै सहोवाचाकागो ह वा एप देवो वायुरग्नि राप' इत्यादि, 'सप्राणमसृजत प्राणाच्छ्रद्धा ख वायुर्योतिरित्यादि । मुण्डके च-'एतस्माज्जायते प्राणो मन सर्वेन्द्रियाणि च खं वायुयोतिराप'इत्यादि, तैत्तिरीये-'अन्नादन्नरसमयात् प्राणो व्यानोऽपान आकाग'इत्यादि । अत एव चात्मानं प्रज्ञापयन्ती जगाद श्रुति -'यस्मिन् द्यौ पृथिवी चान्तरिक्षमोत मन. सह प्राणैश्च सर्वै'रित्यादि । तथा दिन श्रोत्र भूत्वा कर्णं प्राविशत्', छान्दोग्ये च-अय वावस योऽन्तहदय आकाशस्तदेतत्पूर्ण'मित्यादि,बृहदारण्यके तु'आत्माश्वस्य मेध्यस्य द्यौ. पृष्ठमन्तरिक्षमुदर'मित्यादि । यहा'मनोऽन्तरिक्षलोक' इत्यादिना निर्णय निर्णयविचक्षणैर्यदुत-नेयमाकागलक्षणस्य भूतस्योत्पत्ति व्यावर्णयित्री श्रुति , किन्त्वौपचारिक कञ्चिदेवाकाश, कथमन्यथाऽग्नेरपामुद्भव इति प्रख्यापने प्रस्वेदोत्पादो ग्रीष्मेण जायमानो दृष्टान्तयिष्यत् । तन्न श्रुतिविरोध आकागस्यानादित्वे । अत एव च स्वाभाविकात्मस्वरूपवर्णने उज्जगार श्रुति रवाय्वनाकागमसङ्गमरसमगन्ध'मित्यादि । यद्वा-तस्यामेव ब्रह्मानन्दवल्ल्या प्रतिपादितमेव शारीरमात्मानमभिप्रेत्य-आकाश आत्मेनि । तन्नाग्रह. कार्यो विपश्चिताऽऽकागस्योत्पद्यमानत्वे । एवं
Page #32
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२६
नैतस्यान्तोऽस्ति, पूर्वोक्तेभ्य एव हेतुभ्य । एवमेव धर्माधर्मयोरपि ज्ञेयाऽनाद्यनन्तैव स्थिति । एतस्य कायत्रयस्य प्रमाणप्रसिद्धि तु वक्ष्यामोऽग्रत पञ्चास्तिकायसिद्धौ । तेन नात्र तच्चर्चा । यद्यपि कालत्रिकस्यैकत्वविवक्षया तस्यानाद्यनन्तत्व शक्येत प्रतिपादयितुमजीवत्वात्तस्य, पर विचारणीय तत्र स्याद्-यन्न समय व्यतिरिच्य कालो नामाऽस्ति । प्रतिपाद्येतानागताद्धादिवत् तस्यानाद्यनन्ततोपचरिता, पर सत्यनुपचरिते उपचरितपदार्थाश्रयिणी प्ररूपणा न युक्तिसङ्गतेत्येवमुपन्यासोऽनागताद्धातीताद्धयोरुपन्यासस्तु तादृग साधनन्तानादिसान्तस्याजीवस्यानुपलम्भादित्यल विस्तरेण । तथा चाजीवानधिकृत्य क्रमेण सादिसान्त-साधनन्तानादिसान्तानाद्यनन्तलक्षण स्थितिचतुष्क क्रमग एव पुद्गलानागताद्धातीताद्धास्तिकायत्रिकमाश्रित्य प्रतिपादितम् । तत्प्रतिपादनेन द्रव्यलोकप्ररूपणावसरे 'नित्यमनित्य च यद् द्रव्य, तद् द्रव्यलोक जानीही ति निपुणमतिगम्यतया पृथक् प्रतिज्ञातमभूत् तत् सुकरत्वाय व्युत्पादितम् । न च शङ्गनीयमेतद् यदुत-काललोकाभिधेयमेतत्, यतो यदा स्थितिमधिकृत्व व्याख्यायते, तदा स्थितिमता मुख्यत्वेन द्रव्यलोकनिरूपणागता, यदा तु कालत्वेनैव स्यात् प्राधान्य, स्यात्तदा काललोकतेत्यलमप्रस्तुतेन । अथोपसजिहीर्षव आहु -'जीवाजीवठिई चउह'त्ति । तत्र जीवा अजीवाश्च सामान्यत पूर्वोक्तस्वरूपास्तेषा स्थितिविवक्षितरूपेणावस्थानकालञ्चतुर्धा-चतु प्रकार पूर्वोक्तरीत्या ज्ञेयेतिशेष । यद्यपि अत्र जीवत्वेन जीवाना पुद्गलत्वेनाजीवाना पुद्गलानां चानाद्यनन्तत्व वक्तु शक्यते तथापि पर्यायापेक्षयतत्स्थितिप्रतिपादनपरतयवमभिहितवन्त । न च धर्माद्या द्रव्यभूता आत्ता अन्त्ये इति । तेषामपि परिणतेरेव ग्रहणात् । यद्वाअन्योऽन्यं तेपां त्रयाणा सम्बद्धत्वेनानाद्यनन्तकालावस्थानमपेक्ष्य
Page #33
--------------------------------------------------------------------------
________________
द्वितीर्यावगिका
२७
प्राधान्यतोऽत्र निर्देश इति नात्र गडावकागः । एव च जीवाजीवस्थित्यभिधानेन द्रव्यलोकनिरूपणा क्रमप्रापिता समाप्तेति सूचनायाहुरमिति । यथाहि-यथार्थनीतिविनिवेशित महानगर नाहार सुखाधिगतये । एव प्रस्तुत लोकस्वरूपमिति द्वाराण्यस्य विहितानि । तत्र द्वारमिव द्वारमवतारमार्ग प्रवेशमार्गो वेत्यर्थ. । नामस्थापने तु सुगमत्वान्न द्वारतयाभिमते इति तु पातनिकयैव चोतितम् । एव द्रव्यलोक निरूप्य क्रमप्राप्त क्षेत्रलोकं विविवर्षव आहु -
आगासस्त पएसा उड्ढ च अहे अतिरियलोए य ।
जाणाहि खित्तलोग अणतजिणदेसिअ सम्म ॥४॥ तत्र आड-मर्यादया स्वस्वभावेन काशन्ते-शोभन्ते पदार्था धर्माद्या । अस्मिन्निति आकाश । व्यञ्जनादिति घञ् । सदावस्थितिमन्तोऽप्य - स्मिन्ते न स्वस्वभाव परित्यज्यैतद्रूपता प्राप्ता प्रानुवन्ति प्राप्स्यन्ति नेत्याकाशताऽस्य । अभिविधी वाऽऽड । सर्वत्रवाय, नहि किमपि स्थल, यत्र नासौ स्यात्, लोकालोकव्यापकत्वादस्य । अन्ये न च न मानमत्र, यतो हि तद् अवगाहदानस्वभाव, न च लोकात्परतो न तत्, किं तहि परत इति वाच्य, न किञ्चिच्चेदेतदेव भवद्धियाकाशत्व, आवरणाभावरूपत्वात्तस्य । वस्तुतस्तु परत इति सर्वत्रेति च निर्देगादेवाकाशस्य सर्वव्यापकता अवगाहदानाभावस्तु तत्र धर्माद्यभावेन जीवपुद्गलाना गतिस्थितियुगलाभावादेव । नारण्य उदितो रविप्रकाशो नोपयुक्ततामेति, वाद्धिमध्यपतिता वा वर्षा, एतावता तत्स्वभावतापरित्यागोऽवस्तुत्व वा,एवमलोकाकाशेऽप्यवगन्तव्यम् । श्रुतिरपि'नवास्या अन्त गच्छत्यनन्ता हि दिशो दिशो वै सम्राट्' इत्यादिना। ततश्च श्रद्धातव्यमेवैतदेव
Page #34
--------------------------------------------------------------------------
________________
द्वितीयविशिका wwwwwwwwwwwwww निगमकुशलै । यत्तु-अलोकाकाशप्रविष्टस्य सततोर्ध्वगमनं मोक्ष इति जैनाभिप्रायेगोज्जुधुषुर्वाचस्पत्याद्यास्तदुन्मत्तप्रलपितमिवानादरणीयमेवानुपासितगुरुकुलाना वैतण्डिकाना भवत्येवैवविधा हास्यजनिका क्रिया। यतो नहि तेन जैनेन्द्रशासनलवोप्याघ्रातोऽपि । नैव भवति चाशतोऽपि पीतपीयूषाणा विषविपमोद्गार । एतत्तु कियन्मात्रमेव तेषामज्ञान, यावन्न ते कर्मणामन्वयोऽप्यववुद्धो जेनाभिमतो, योऽवबुद्धयते जनशिशुभिरप्यादावेव । अनेन च तेपा केवलमाविर्भवति परमतमनाघ्रायापि तत्खण्डनमात्ररसिकता, कयमन्यथाऽनभिमत जैनानामशतोऽपि विवृत्याभिमततया व्याख्यायेरन् । न चाग्रहमात्रविज़म्भितमेतत् । यतो नहि खण्डनमेतस्य विदधे, किन्तु केवल मयूरनृत्यवत् स्वचातुर्यमात्र प्रकाशित, निराकृतोऽशस्त्वनेनैवावगम्यता यत् कथकार समर्थितो भविष्यति, पर पारम्पर्यमेवैतदेतेषां । भाष्यकारापसदेनापि तथैव स्वकपोलकल्पनाविजृम्भित जीवस्यानन्त्यावयवत्वमपि प्रदर्शितमेवानाम्नात जिनमते । यदि चेन्न भेदोऽनन्तासडख्ययो सम्यक् तीवगाहित निरङ्कमप्याहत मत दूपणीयधियापि यन्मेरुसर्षपयोरिवातिमहदन्तरान्वितयोरपि न लक्षीचक्रे भिदा। तेन लोकव्यवहारेण तथेति शिवमस्तु तस्मै,तेभ्यो वा सूक्ष्मतमबुद्धिविभवधारणपटिण्ठताख्यातिमागृह्यापि प्राकृतजनसमानाचरणपटुभ्यो, यत् स्वयरुचिवचनोद्गारशोभनभालालडकृतोरस्कतया मोदन्ते इत्यलमपरबुद्धिमान्द्यप्रदर्शनेन । लोकालोकव्यापकमाकाशमिति लभ्यते द्वितीयया व्युत्पत्त्या । कय लोकालोकतया विभागस्ताकाशम्येति चेद्धर्माधर्माद्यन्वित लोकाकाश, केवल त्वलोकाकाशम् । अनेनापि गेहेनदिनस्ते दूरतो निरस्ता एवावसेया । य आहुजैनाभिमन्तव्यमुद्दिश्य यत्-सासारकजीवाश्रयो लोकाकाशोऽलोकाकाशस्तु मुक्तानामाश्रय इति ।
Page #35
--------------------------------------------------------------------------
________________
द्वितीयविगिका
maa २९
लेगतोऽप्येतादास्यासम्भविनो विरुद्धस्योल्लेखस्यादर्शनादप्रतिहतसाम्राज्ये आहेतशासने । एतदेव च साम्राज्यमाहतशासनस्याभिनन्दनीयमितरेषा, यन्न तत्र क्वचिदपि स्वकपोलकल्पनया विकलप्य पराभिमततया दगितम्, परैर्यथा 'समूलो वा एष परिगुप्यति योऽनृतमभिवदती'त्युद्धृष्यमाणैरप्यनेकश तज्जैनरेवाभिमत सम्यक्तयोपनिपद्ग्रन्थो यत्सत्यान्न प्रमदितव्य कथ प्रमाघेरन्नन्यथा तदभ्युपगम्यापि । धर्मादिरहितत्व च कथमलोकाकाशस्येति त्वने पञ्चास्तिकायव्याख्यायामनुसन्धेयम् । तस्यैवविधस्याकाशस्य प्रदेशा -प्रकृष्टा अविभाज्या केवलिधियापि देशा-अवयवा प्रदेगा । , नहि येनावच्छेदेन वा घटादेरवगाह ददाति तेनावच्छेदेन तदभावा
वस्थान पटाद्यवस्थान वेति स्पष्ट एवाकाशस्य सप्रदेशत्वम् । यद्यपि चाकाशस्यानन्ता एव प्रदेशा , 'आकाशस्यानन्ता' इति पारमर्षप्रामाण्यात् पूर्वोक्तयुक्तेश्च तथाऽप्यत्र लोकप्ररूपणस्य प्रस्तुतत्वाल्लोकाकाशस्यैव ते ग्राह्या, अन्यथा पुरस्तानिर्दिश्यमानविभागत्रयस्यासामञ्जस्यापत्ते । ननु केय चातुरी नूतना यदुतक्षेत्रलोक प्रस्तावयित्वा द्रव्यभूतस्याकाशस्य निरूपणम्, स हि द्रव्यलोक एव, परिपठितश्च तिन्नि कायत्ति वाक्येन । पूर्वमेव तत् क्षेत्रलोक एव वक्तुमुचितो यथार्थाख्यानख्यातयशसा नियुक्तिकाराणामिति चेन् ननु मा भवन्तस्त्वरिषत क्षमन्ता वैकमपराधमेन नियुक्तिकाराणाम् । तत्त्वतस्तु न क्षेत्रमाकाशादन्यदिति प्रस्तुतमाकागम् । यत 'क्षि निवासगत्यो' रिति तौदादिको धातु । तस्मात् 'हुयामाश्रुवसिभसिगुवीपचिवचिध्यम्यमिमनितनिसदिछादिक्षिक्षदिलुपिपतिधूभ्यस्त्र' (४५१) इत्यौणादिकोऽधिकरणे त्रप्रत्यय । 'स्ताद्यशितोऽत्रोणादे' (सि ४।४।३२)रिति वर्जनान्नेट् । तथाच क्षियन्ति धर्माधर्मा स्तिकायौ जीवा पुद्गलाश्चास्मिन्निति क्षेत्रमिति व्युत्पत्तेराकाशमेव,
Page #36
--------------------------------------------------------------------------
________________
द्वितीयविशिका
~~~m mammammmmun rummirmir. क्षेत्र, नान्यत, तत्रैव 'धर्माधर्मयो कृत्स्ने' 'एकप्रदेशादिपु भाज्य पुद्गलाना' 'असडस्येयभागादिपु जीवाना'मित्यनघमत्रत्रयीनिर्देगेनावगाहनप्रतीते । पठ्यते च उणादावपि-क्षेत्र भार्या कर्षणभूमि गरीरमाफाश चेति । 'न विणा आगासेण कीरइ फित्रि खित्तमागास तिवचनाच्च क्षेत्रव्यपदेशबलेनैव पृथक्षेत्रलोकव्यपदेशोऽन्यथा गतार्थ एव द्रव्यलोकेनेति । यद्वा-क्षेत्रस्यैकविधत्वेऽपि औपाधिकोऽस्त्येव भेद । यथाऽऽकाशस्य घटापटदिना जलस्य वा नदीकूपतटाकादिना । तद्वदेकरूपस्याप्याकागस्य शुभाशुभमिश्रपुद्गलादिसयोगभेदाद् भिन्नव्यपदेगार्हत्व स्यात्तदा नानौचितिपदवीमञ्चत्यगतोऽपि । व्यक्तीभविष्यति चागत एतदिति । एवमेव कालेऽपि समयादिकेऽवगन्तव्यम् । उत्सपिण्यादिको हि काल आयुष्कादीना वृद्धिकृद्, इतरस्तु विपरीतो, न चासो समयमूलकत्वात् तदनथात्वे कारण च कालोपि तन्न तत्रापि शङ्कालेशो विधेय । क्वैत इत्याहु - 'उड्ढे अ अहे म तिरियलोए अ' त्ति । तत्रोर्ध्व-उपरिवर्ती पदसमुदायोपचारादुपरित्तिलोक तस्मिन्, अधश्चाधोवर्तिनि लोके, तिर्यक्च तिर्यग्वतिनि लोके च ये आकाशप्रदेशा , तान् क्षेत्रलोक विजानीहीति सम्बन्ध । अत्र निर्दिष्ट लोकत्रैविध्य परिज्ञाय तत्तिन आकाशप्रदेगानूर्खादितया व्यपदेष्टु शक्नुयादिति तन्निरूपणार्थ सडक्षेपेण प्रसङ्गानुगत लोकस्वरूप क्षेत्रतो व्युत्पाद्यते । तत्र प्रथम तावदवधेयमिद, यदुत-यदि न निर्दिष्ट स्यान्नियमितो लोकभाग , स्यादेवानियमित ऊर्वादिविभाग इति तान् निर्दिदृक्षयोच्यते-तिर्यग्लोके-असडख्ययावत् शुभनामभृद्द्वीपसमुद्रात्मके सममध्यभूभागे योजनशतसहस्रविष्कम्भो जम्व्वोपलक्षितो जम्बूनामा द्वीप प्रत्यक्षीक्रियमाणोऽस्ति । तस्यापि सममध्यभूभागे विदेहक्षेत्रान्तर्गतदेवकुरूत्तरकुरुक्षेत्रयोरन्तराले सममध्यभाग एव त्रिलोकप्रविभक्तमूत्ति
Page #37
--------------------------------------------------------------------------
________________
द्वितीयविशिका
र्मेखलात्रयकाण्डत्रयशोभितगरीर सुराचल , तस्याधस्तने वज्रलक्षणे प्रथमकाण्डे सममध्ये तिरश्चिनलोकस्यास्ति प्रदेशाष्टक व्यवस्थितदिगादिदेशकत्वात् दिगादिप्रभवभूतम् । तदुक्त-‘एस पहवो दिसाण एसेव भवे अणुदिसाण पी'त्यादि । अत एव लोकमध्यमपि तत्रैव व्यपदिश्यते, तदाह-'रयणपहाइघणोदहि तणुसखासखभागमइगतु । तत्थ य च उदसरज्जुमज्झ'न्ति । रुचकाकारेण गोस्तनाकारेण प्रदेशानामवस्थानाद् अप्टाना रुचक इति सजेति तदेव मध्यम् । अत एव लोकमध्यावधिआदिव्यवस्थाया नियमात् सत्तुड्ढसत्ताहो नि व्यपदिश्यते । न सौम्यस्थौल्यादिवदणुस्कन्धानामापेक्षिकोऽत्रो दिदिभाग इति । नच तापक्षेत्राश्विदनियमितता। यतो हि परिभ्रमन्मेरु प्रदक्षिण कुर्वन्नागच्छत्यादित्य , मा पूर्वेतिव्यपदेशेन सर्वत्रानियमितपूर्वादिदिगा व्यवस्थानाद् । अत एव पठ्यते'सब्वेनि उत्तरो मेरू' इति । अन्येपि सर्वेपामेव वर्षाणा मेरुत्तरत स्थितो, अत्रवणामिति क्षेत्राणामिति, 'वर्षस्तु द्वीपाशवृष्टिषु' इति कोगोक्तेरिति । अत्र तु नियतत्वाद् रुचकस्य, न तथाऽनियमिततोधिस्तिर्यग्भागानाम् । अनेन ऊर्ध्व गच्छन्त्या. कीटिकाया उपरितनोऽधोभागो भूमिश्चोपरिभाग इत्यनियतवो दिदिगिति जडशेखरप्रलापो निरस्त । अथैव लोकस्य मध्यमूलतादिवोधाय निरूप्य प्रथम तदाकृतिराख्यायते, येन स्याद् बाहुल्यादिपरिज्ञान तस्योवादी वडसाहठाणट्ठियकडित्थकरजुगनरागिई लोगों'त्ति । अन्यत्रापि लोकपुरुषोऽय वैशाखस्थानस्थ पुरुष इव कटिस्थकरयुग्म इति च । एव समुदायेनाकृति निर्दिश्यापि वालबोधाय अपरथापि निदिश्यते-'अहमुहमहमल्लगट्ठियलहुमल्लगसपुडसरिच्छत्ति । अत्राधोमुखें महन्मल्लकं यत् स्थाप्यते, पश्चात्तदुपरि लघुमल्लकसम्पुटं, भवति चोभाभ्यां याऽऽकृति. तया सदृशो लोकस्य सम्पूर्ण
Page #38
--------------------------------------------------------------------------
________________
द्वितीयविशिका
स्याकारो, वैशाखस्थानस्थो न्यस्तकटिकरयुग्मोऽप्याकारेण पुरुष एतादृश एवाकार। इति नच वाच्य कथममूर्तस्याकार , सस्थानस्य पुद्गलधर्मत्वादिति । स्वतन्त्राकाराभावेऽप्योपाधिकस्य तस्यानिपेधात् । अय च चतुर्दशरज्जुप्रमाण ऊर्बाध । यदाह-'सो चउदसरज्जुच्चो त्ति । आद्यन्तभागेन मर्यादामन्याह-'मघवइतलाउ जा सिद्धि'त्ति । अनेन अस्योच्चत्वे ऊर्वाध गव्दाभ्यामुपरितनाधस्तनौ भागावेव प्रज्ञाप्येते, न तवादिलोक इति जापितम् । लोकप्रमाण चानेन पारमर्पप्रधानेन प्रवचनेनावगन्तव्यम्, तथाहि-'लोए ण भते के महालए पन्नत्ते, गोयमा अयण्ण जबूहीवे दीवे जाव परिक्वेवेण० तेण कालेण तेण समएण छ देवा महिड्ढीया जाव महेसक्खा जवूद्दीवे दीवे मदरपब्बए मदरचूलिय सव्वओ समता सपरिक्खिताण चिट्ठिज्जा, अहे ण चत्तारि दिसाकुमारिओ महत्तरियाओ चत्तारि वलिपिडे गहाय जवूद्दीग्दीवस्स चउसुवि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि वलिपिडे जमगसमग वहियाभिमुहे पक्खिविज्जा, पभू ण गोयमा । ताओ एगमेगे देवे ते चत्तारिबलिपिडे धरणियलमसपत्ते खिप्पामेव पडिसाहरित्तए, तेण गोयमा ते देवा ताए उक्किट्ठाए जाव देवगतीए एगे देवे अहोभिमुहे पयाए, एव दाहिणाभिमुहे एव पच्चत्याभिमुहे एव उत्तराभिमुहे एव उड्ढाभिमुहे एगे देवे अहोभिमुहे पयाए । तेण कालेण तेण समएण वाससहस्साउए दारए पयाए, तए ण तस्स दारगस्स अम्मापियरो पहीणा भवति, नो चेव ण ते देवा लोगत सपाउणति, तएण तस्स दारगस्स आउए पहीणे भवति, नो चेव ण जाव सपाउणति, तएण तस्स अमिजा पहीणा भवति, नो चेव ण० तएण तस्स दारगस्स आसत्तमे व कुलवसे पहीणे भवति, नोचेव ण तएण तस्स दारगस्स नामगोए वि विप्पहीणे भवति, नो चेव ण । तेसिण
Page #39
--------------------------------------------------------------------------
________________
द्वितीयविगिका
wwwwnwar
भते । देवाण गए वहुए अगए वहुए ? | गोयमा । गए बहुए नो अगए वहुए, गया से अगए असखेज्जइभागे, अगयाओ से गए असखेज्जइगुणे, लोए ण गोयमा । एमहालए पन्नत्तेत्ति । अत एव रज्जुव्यपदेशे बहुका असख्यातकोटाकोटयो योजनानामुच्यतेऽनूचानप्रधान । 'उद्धारसागराण अड्ढाइज्जाण जेत्तिया ममया । दुगुणपवित्थरदीवोदही य रज्जु य एवइय'त्तिवचनात् । न चासौ सर्वत्र समबाहल्य किन्तु विषमवाहल्यो, यत आह
सग रज्जु मधवइतला पएसहाणीउ महियले एगा। तो वुडिढ वभि जा पण पुण हाणी जा सिवे एग'त्ति । क्व क्व कियद्वाहल्योऽसौ रज्जाविति तद्विज्ञानाय पूर्वमहर्षिप्रतिपादित खण्डाधुच्यते-प्रथम कोण्टककरणविधि दर्शयति-'सगवन्नरेहतिरिय ठवसु पणुडढ च'त्ति । कियद्भागमिद खण्ड रज्जोरित्याह-'रज्जु चउअस'त्ति । अत एव रज्जोरेखापचक अपवरकचतुष्कस्य भित्तिपञ्चकवत् । सर्वत्र समबाहल्यस्य सज्ञाविशेष सप्रमाण निर्दिदिक्षुराह-'इगरज्जुवित्थरायय चउदसरज्जुच्च तसनाडी'त्ति । अथ विषमवाहल्यज्ञानाय खण्डकसङख्यामाह"उड्डे तिरिय चउरो दुसु छडुसु अट्ठ दस य एक्किक्के ।
२-८ २-१२ १-८ -१० वारस दोसु सोलस दोसु वीसा य चउसु पुढो ।।१।।
२-२४ २-३२४-८० पुणरवि सोलस दोसु वारस दोसु च तिसु दस तिसुटु ।
२-३२ २२४ 3-30 ३.२४ छ इस दुसु चउ खडय सव्वे चउरुत्तरा तिसया ।।२।। २.१२ २. ८
३०४ एवमूर्ध्व लोकवण्डान्याख्यायाऽधोलोकगतान्याह
Page #40
--------------------------------------------------------------------------
________________
द्वितीयविशिका
~
~
~
~
~
wwwmmoranvr .
ओयरिय लोगमज्झा चउ चउ ठाणेमु सत्तपुढवीसु । चउर दस सोल वीसा चउवीसा छवीस अडवीसा ।।१।।
१६ ४. १४ ८० ११ १०४.१२.५१२ प्रमाणमाहाऽधोलोके खण्डाना-'अह पणसय वारुत्तर खड्डुअ'त्तिा समग्रखण्डसङख्यामाह उभयोर्भागयोर्मीलिता- 'सोहिअ अट्ठसय सव्वेत्ति। अथैनस्मिन् पूर्व मध्यतया निर्दिष्टो लोकस्य यो रुचकः स क्व? इति त मध्यभागलक्षणगौणनाम्नाऽऽह-'धम्माइ लोगमज्झो जोयणअस्सखकोडीहि'ति। अयोपरितनोक्तखण्डरीत्याऽधोलोके यद् बाहल्य यस्या नरकपृथिव्यामायात रज्ज्वा तत्सङख्याक्रमानुमारत आकृति चाह
'सगनरया इग १ ढाइय २ चउ ३ पण ४ छग ५ सड्ढ छ ६ सग ७ रज्जुपिहो । इक्किक्करज्जुदीहा अहो अहछत्ताइछत्तठिई ॥१॥ अथोललोके कल्पग खण्डप्रमाणमाह
छमु खडगेसु अ दुग चउसु दुग छसु अ कप्प चत्तारि।
चउसु अ चउ सेसेसु अ गिविज्जणुत्तरयसिद्धिते ॥१॥ एतदेव रज्जुसडख्यया निर्दिशन्नाह
'सोहममि दिवड्ढा अड्ढाइज्जा य रज्जु माहिंदे ।
चत्तारि सहस्सारे पणुच्चए सत्त लोगते'त्ति। अयोर्ध्वलोकाधोलोकयोर्मध्यभागमर्थज्ञातमपि स्पष्टयति सार्धगाथया
'रिट्ठमि बभ तइयमि पत्थडे उड्ढलोगद्ध । पकाए अवगासस्स अतरग साइरेगमइगतु ।
तत्थाहोलोगमज्झ भगवइअगमि निहिट्ठ।।ति एव तिर्यलोकमध्यमपि पृथग व्यपदिश्यते-'मज्झ तु तिरियलोगस्स मेरुम
Page #41
--------------------------------------------------------------------------
________________
द्वितीर्यावगिका
JANAVvvNNN
ज्झमि रुयगठाणमित्ति । रुचकस्तू लोकमध्यनिर्देशाधिकारे व्याख्यात एवेति । अय कियन्माना एते के च तत्र तिष्ठन्तीति गाथयैकया निदिदिक्षुराह- सगरज्जु १ जोयणसया अठार २ ऊणसगरज्जुमाण ३ इह । अह १ तिरिय २ उड्ढलोया ३ निरय नर सुराइ भावुल्ला ३ ॥१॥ एतदेव स्पष्टतरमाह अवस्थानं तद्वता निर्देशन
अहलोइ निरय असुरा १ वतरनरतिरियजोइसतरुग्गी।
दीवुदही तिरियलोए सुरसिद्धा उड्ढलोगमि ।। तदेव सप्रपञ्च निदिष्ट ऊर्ध्वादिभेदो यो लोक तत्र ये आकाशप्रदेशा इति प्रकृत । चकारास्त्रयोपि अवान्तरभेदपरिग्रहाय, अनेकविधाश्च ते प्रत्येक भेदाश्चैतेपामधस्तिर्यगाना सप्तानेकपञ्चदशविधत्व व्याख्याप्रजप्त्यादिभ्यः सविस्तरमवसेया । तद्भेदनिवासिप्रभृतिनिदर्शने स्यादतिमहान् विस्तर इति विरम्यते । एते किमित्याहुनियुक्तिकारपादा-'खित्तलोग विजानीहि त्ति । क्षेत्र पूर्वोक्तस्वरूप तदेव लोको विवक्षितत्वात्तस्य क्षेत्रलोकस्त विजानीहीति । ते समुदिता ये अवधिस्तिर्यग्लोकवत्तिन आकाशप्रदेशा तान् । अनेनैकवचनेन समुदायोद्भवा ह्येषा सडोति ज्ञापयन्ति, समुदायकृता च सज्ञाऽवयवेपि स्यादेवेति प्रत्येकस्य तथात्वे न कोपि विरोधः । न च वाच्य किंनिमित्त एपामूर्खादिविभाग , आकाशस्य सर्वत्र समावस्थत्वात् । पूर्वप्रतिपादितस्वरूपादू दिक्प्रभवाद्योनुगताकाशश्रेणि सा तथा । अन्याऽन्याविधा । पूर्वाद्यन्वितास्तु तिर्यगिति । यद्वा-उत्तमपुद्गलावस्थानतयोवं, मध्यमपुद्गलान्वितस्तु तिर्यग, अशुभान्वितस्त्वधोलोक । असुहो अहोति भणिओ दवाण
Page #42
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
३६
wwnwer
NAAMANA
तेणहोलोगो' इत्यादिवचनात् । नच वाच्यमधोलोकेऽप्यसुरादय उत्तमा ऊर्ध्व चैकेन्द्रियादिभावात् कथमेतदिति । 'ओसण्ण'मिति वचनात् बाहुल्याभिप्रायकस्यैतस्य कथञ्चिदपि विरोधानानातत्वात् । यद्वा-शुभाशुभाण्वादिसद्भावेऽपि स्वस्वादृष्टानुसारेणव परिणमन्ते, कथमन्यर्थकत्रैवावस्थितानामनेकधा स्वस्वादृष्टानुकूलविपाकोद्भवो युक्त स्यादिति । अत एवोच्यते-'नेरइयाण असुभा पोग्गला असुभे पुग्गलपरिणामे, असुरकुमाराण सुभा पोग्गला सुभे पोग्गलपरिणामे जाव थणियाण, पुढविकाइया जाव तेइदिया' इत्यादि । पुद्गल-परिणामोभयग्रहणमेव ज्ञापयत्येतत् स्यानाङ्गे च-अत एवागुभा पुद्गला अन्धकारकरि इति । स्पष्ट चंतदाकरे। अत एव च लोह-लोहोपलवज्जीवाना तथाविधादृष्टेन स्वयमेव भवान्तरोत्पाद नरकान्धकारे प्रतिपादित भगवद्भि । ननु क्षेत्रलोक आकागप्रदेगा ,ते चारूपिणोऽरूपिपदार्थजान च न साक्षात् छद्मस्थाना भवति, तत्कयमेतत्प्रत्येय्यमित्याह-अणतजिणदेसिय सम्मति । तत्र जयन्ति रागद्वेषमोहलक्षणानन्तरङ्गारातीनिति 'जीणगीदीवुध्यविमीभ्य कि [२६१] दि'ति किति ने जिना-अर्हन्तः अनन्ता-अनन्तसडख्याका । ननु कथ परिमितकाले तावता सद्भाव? इति चेन् न,कालस्यानादित्वेन प्रत्युत्सपिण्यवसपिणि च चतुर्विंशतिचतुर्विंशतिभावात् स्यादेवानन्ता सत्त्वासाधारणोपकारपरायणनीर्थप्रवर्तनपरास्तीर्थकरा अनन्ता , किमुत केवलिन । यद्यपि जिनवरस्य केवलालोकावलोकितलोकालोकस्य करामलकन्यायेनास्त्येव स्वत प्रामाण्य, अत एव च 'केवलिपन्नतो धम्मो लोगुत्तम' इत्यादि परिपठ्यते, तथापि न तेषा मतभेदो, यथास्थितपदार्थप्रकटनपटुमायिकभावाप्तनिखिलज्ञेयसार्थसाक्षात्कारस्वभाव केवल ह्येकविधमेव सर्वेषा यतो, भवति हि क्षयोपशमवतामेव यथास्थि
Page #43
--------------------------------------------------------------------------
________________
द्वितीयविगिका
३७
तार्थवादित्वेऽपि क्षयोपशमतारतम्यादवबोधवैचित्र्य, न त्वेषामितिज्ञापनायाऽनन्तेति । तैर्देशित-ससुरासुरमनुजाया पर्षदि प्रजापित, एन क्षेत्रलोक विजानीहीति योजना कार्या । अनेनैतज्ज्ञापयति यदूतनावबुद्ध यत्,न सम्यक् तत् परेभ्य प्ररूपयेत् । प्ररूपयेच्चेद् यथालाभमुदाहृत्यैव । अत एव च सर्वश्रुतस्कन्धानामादौ नन्दीव्याख्यान प्रायेण क्रियते, मङ्गलमपि तदर्थमेव शास्त्रस्यादौ । यन्नात्र विवृतोऽर्थ स्वमनीषिकया, किन्तु श्रीमदकलङ्कज्ञानसम्पत्समन्वितश्रीजिनवरेन्द्रोपदेशानुसारेणेति ज्ञापित तेन स्यात् । अत एव च गुरुपर्वक्रमलक्षण सम्बन्धमभिधेयतापदवीमञ्चतीत्यभिदधुरभिधेयतात्पर्यविद । यतस्तैर्महापुरुष प्रणीतमपि न गुरुपर्वक्रममन्तरेण स्व यावदायातमिति, तज्ज्ञापनेनैव व्याख्येयप्रामाण्यतेत्यलम्प्रसङ्गेन । स्वबुद्धिप्रज्ञापितमर्थमन्वाख्यायता चानन्तकेवलिश्रुतधराद्याशातनापत्तिश्च, या श्रीमद्भगवत्याख्याता साप्यनेनावेदिता बोध्या । अनन्तकेवलयादिप्ररूपिताद् वितथार्थभापित्वेन तथात्वस्यावश्यकत्वात् । न चैतादृशे ऽरूपिण्यर्थे यथा तथावगम सम्पद्यते किन्तु श्रद्धानेनैवेतिज्ञापनाय सम्यगिति । अन्यथा सर्व एव धर्मादि सूक्ष्मबुद्धयव ज्ञेयोऽन्यथा तु धर्मबुद्धयैव तद्विघातप्रसङ्गात् । यत आहु. प्रवचनानुयोगप्रधाना -सूक्ष्मबुद्धया सदा ज्ञेयो, धर्मो धर्माणिभिर्नरै। अन्यथा धर्मबुद्ध्यैव, तद्विघात प्रसज्यते ।। इति । यद्वा-सम्यगिति वचनेन तस्यानुमानप्रमाणज्ञेयताऽविसवादिता च ध्वन्यते । ननु चाकाशस्यानन्तप्रदेशमयत्वेऽप्यसडख्येया एव लोकाकाश इति प्रतिपाद्यते, जीवपुद्गलाश्च तन्मध्यवर्तितया अनन्तानन्ताश्च ते, तत् कथमेषोऽर्थ उपपद्यतेति चेत्, सम्यक्पर्यन्वयुडक्षत भवन्त । जीवास्तावद् द्विविधा -ससारिणो मुक्ताश्च । तत्राऽन्त्यास्तावद् 'असरीरा जीवघणा' इत्यादिवचनात् दीपोद्योतवत् एकस्मिन्नपि
Page #44
--------------------------------------------------------------------------
________________
द्वितीयविशिका
३८
नर्तक्यादिवस्तुनि अवेक्षकाक्षिप्रचययच्चावतिष्ठन्ते इति नंतेपा परिमितेऽपि क्षेत्रेऽवस्थानमसङ्गत । परैरपि काल-खात्मदिशा सर्वगतत्वाङ्गीकारेण स्वीकृतमेवैतदेव यन्नामूर्त्तानामवकाशरोधित्वमिति । ससारिणोऽपि द्विवैव साधारणा प्रत्येकाश्च । तत्राप्याद्याः तावत्तथाविधनामकर्मोदयनाथवन्तोऽन्योऽन्य सम्पिण्डिता एकस्मिन् कायेऽवतिष्ठन्तेऽनन्ता, असदख्येयान्येव च तेषा शरीराणि । न च वाच्य कथं तेषामनन्ताना जीवानामपि तथाविधाया सूक्ष्मायामेकस्या तनाववकाश सम्भवति । नासाध्य किमपि कर्मभिर्यथा जीवत्येव मातु कुक्षौ घनान्धकाररुद्वाया वाय्वादिगमागमवर्ज्याया जीव । न चावाप्तजनु कथमपि क्षणमेक तथा स्थातुमल स्यात् । यद्वा - जीवाना तावदमूर्त्तत्वान्नावकाशमानत्वे विरोधलेश, कर्मा - द्यणूना पुरस्ताद् वितीर्यमाणपुद्गलावगाहसमाधानेनैव समाधेयमन्त करणमिति । अन्त्यानामपि चासल्येयान्येव तानि तेषा सदेवासुरमनुजानामपीति न किमपि चर्च्यमत्र | पुद्गलाना मूर्त्तत्वादवकाशरोधकत्वाच्च कथमेतावतामतिवहूनामेतावत्याकागे तदपेक्षयाऽत्यल्पतरपरिणामेऽवगाह इति चेन् मा भवन्त त्वरिषत स्मास्ववीयता तावद् भवद्भिरेतद्यदुत - द्विधा पुद्गला - अणव स्कन्वाश्च । ननु चतुर्विवा पठ्यन्तेऽन्यत्र स्कन्धदेशप्रदेशपरमाणुभेदेनेति चेत् । सत्य, भण्यन्ते परमुपचारतो व्यपदेशभेदविवक्षातो वा । यतोऽवयविनोऽखण्डम्य कतिचिदवयवसमुदाय तत्सम्बद्ध एव भिन्नो विवक्ष्यते, तदाऽसौ देश इति व्यपदेशमर्हति नत्वेतावताऽम्य भिन्नत्व । एवमेव सयुक्ता अवयवा एव परमाणव प्रदेशा इत्युच्यन्ते । न च प्रदेशपरमाण्वोविना सम्वन्धमस्ति कश्चिद् भेद | तत्र नायान्ति अननन्ताणुसमुदाया ग्राह्यता, परमाणुत्वव्याघातात् । नहि पञ्चमेन षष्ठेन वा भागेन दृश्यमानाना त्रिशत्तमेनापि
Page #45
--------------------------------------------------------------------------
________________
द्वितीयविशिका
भागेन परमाणुता, यन्त्रेण कोटिगो विभागावलोकनात् सुसूक्ष्मतरस्यापि दृश्यस्य । न चैवमवयवपरम्पराकल्पनेऽनवम्था मेरुसर्षपयोरनन्तावयवत्वेन साम्यप्रसङ्घश्चेति वाच्य । यतो नहि कल्पनाभिया पदार्थस्वरूपमन्यथाकारमाख्यान्ति विद्वास. । न चानवस्था, परमाणौ तात्त्विके विश्रामात्, अर्वागविश्रामे तु न परमाणी तात्त्विके विश्राम इति परिमाणविश्रान्तिस्थानमेतत् स्यान्न । यच्च नोद्यते मेरुसर्पपयो , तदपि न विचार्य व्यागीणम्, यत कल्पनेऽपि परम्पराया न समाना सा द्वयो , अन्यथा घटगावकयो साम्यापत्तिः किं न भवतामपि, तन्नैतत् सुन्दरम् । तथा यथाऽनन्ताणुक कन्ध परिमितेऽपि क्षेत्रे तिष्ठति तयाऽन्यपि तिष्ठेयुश्चेत को हि विरोध । एष एवविधमहिमा यद्-एकीभूता तिष्ठन्ति अल्पेपि क्षेत्रे । तन्नाणूनामनन्तानामवस्थान क्षेत्रे परिमितेऽपि विरुद्धयते। अनेनैतदपि निरस्तमेव-यद्यावत्प्रमाण आकाशस्य प्रदेशस्तावत्प्रमाण एव ।
'सत्येण सुतिक्क्षणवि छेत्तु भेत्तु व जो न किर सक्को।
त परमाणु सिद्धा वयति आइ पमाणाण' मितिवचनात् परमाणुरिति कथ मायादेकस्मिन्नाकागप्रदेशे स्कन्ध ? इति । वन्धस्यानुभावो वा विचित्रो, येनैतन्नासम्भवम्, येनोदाहृत 'भेदसङ्घाताभ्या चाक्षुषा' इति । अचाक्षुपाणामपि स्कन्धाना भेदसडाताभ्या चाक्षुपापत्ति. कथमन्यथा युक्तियुक्ता भवेद् न चेत् स्याद् वन्धमहिमा, अखण्डखण्डितकाचनीलिम्नैतत् सुश्रद्धेयमेव । ननु वद्धाना स्कन्धाना प्रत्येकमनन्तत्वाद् अणूना भिन्नानामप्यनन्तत्वात् कथमवगाहस्तेषा स्कंधाना वन्धमहिम्नावगाहसम्भवेऽपीति चेद् । अवगाहदानस्वभावत्वादाकाशस्येति गृहाण । यथा टेकस्यापि दीपम्योटयोतेनावमथ पूर्णपूर्व द्वितीयतृतीयादेरपि यावतमइख्या
Page #46
--------------------------------------------------------------------------
________________
द्वितीयविशिका
४२
vvvVAN
mermananmmmmmmmmmmmmm
च'चइस्सामित्ति जाणइ चयमाणे न जाणड'त्ति सङ्गच्छते समयस्थितिकस्य वेत्तुमशक्यत्वाच्छद्मस्थैरिति । कथ वेद्यश्चेद्, अणुवदनुमानेन भाव्य कालेनापि सुसूक्ष्मेन, कालतारतम्येनैव परापरव्यवहारात् । पर्यन्त पुद्गलावादावुपरितनोऽधश्च समय एव । यद्वा-अवयवधाराप्रतिबद्धोऽय व्यपदिश्यमान काल छद्मस्थज्ञानगोचरः। यतोऽस्य व्यणुकादिवत परिमाणेन परमाणुरिवायमपि कालपरिमाणेन परमाणुभूतो, यतो नैवासौ केवलवेवसापि प्रज्ञया द्विधा व्यपदेष्टुं शक्यते, ते चासडख्येया एकत्र व्यपदिष्टा' समुदितिसमागताश्चेदाऽऽवलिकोच्यते। तदुदाहृतवन्त. सूत्रकारा अपि समयरत्नाकरे
'असइखेज्जाण समयाण समुदितिसमागमेणं सा एगा आवलिअत्ति वुच्चइ'त्ति । ताश्चैककोटिसप्तपष्टिलक्षसप्तसप्ततिसहस्रपोडशाधिकद्विशतमानाश्चेत् समुदीयन्ते, तदैको मुहूर्त स्याद् । यंदाह
'एंगा कोडिसगसठ्ठिलक्खा सत्तहत्तरि सहस्मा य ।
दो य सया सोलहिया आवलिया एगमुहुत्तमि'त्ति । यद्वा-सूचकत्वात् सूत्रस्य आवलिकात आमुर्हतादन्तरा ये कालविभागास्तेऽपि सूचिता एव द्रष्टव्या.। तथाच सडख्येयावलिकावमित उच्छ्वास: नि श्वासकालो य. प्राण इत्युच्यते । असौ चैतादृशस्य हृष्टादिविशेषणविशिष्टस्यैव, नतु यस्य कस्यचिद्यदाहु
हट्ठस्स णवगल्लस्म निरुवगिट्ठस्स जतुणो। ।
एगे ऊमासनीसासे एस पाणुत्ति वुच्चइत्ति तेपा च त्रीणि सहस्राणि त्रिमप्तत्यधिकानि सप्तच शतान्येको मुहूर्त । यदाहुः..., तिण्णि सहस्सा सत्त य मयाइ तेवतरिच ऊसासा।
Page #47
--------------------------------------------------------------------------
________________
द्वितीयवंशिका
४३
एम मुहुत्तो भणिओ सव्वेहि अणतनाणिह । ति । अय क्रमोऽत्र - सप्त प्राणाः स्तोक, सप्त स्तोका लव सप्तसप्ततिलवाश्च मुहूर्त्त इति । तदुक्त
,
'सत्त पाणि से थोवे सत्त थोवाणि से लवे ।
t
- लवाण सत्तहत्तरीए एस मुहुत्ते वियाहिए । ति । नपुस्त्वं चात्र प्राकृतत्वात् । यट्टा-पट्पञ्चाशे द्वे शते आवलिकानामेकस्मिन् क्षुल्लकभवे, ते च पञ्चपष्टिसहस्राणि पत्रिशदधिकानि पञ्च शतानि चंको मुहूर्त्त । ननु कयमिद सङ्गमनीय' यत एतेन मानेन त्वहोरात्रमध्ये लक्षैका त्रयोदश सहस्राणि नवत्यधिक च शत स्यात् प्राणाना श्वासोच्छ्वासनामधेयानाम् । शास्त्रे तु - 'पट्गता - भ्यधिकान्याहु, सहस्राण्येकविगतिम् । अहोरात्रे नरि स्वस्थ, प्राणवायोर्गमागम' || मित्यल्पैव सङख्या सङख्यायितेति चेद् । अवधारयन्तु सावधान मनसो - यदेतत् 'षट्शताभ्यधिकेत्यादि पठित प्राणायामोपयोगितया यो वायुनिर्गमो निरुध्यते तमुद्दिश्याभिहितम् । भवति चाय निर्गमस्तावत्परिमाण । अत्र तु रुधिरादिनाडीवहनमाश्रित्येय सख्या प्रतिपादिता, आयुष्कमानोपयोगादिति न कमपि विरोधमुत्पश्यामोऽत्रेति । प्रत्येय चैतदत्रोक्त प्राणप्रमाण नाडी परामृश्य हस्तयोर्हृदये वा यत् कम्पप्रमाणम् । अनुवदिष्यत्येतत् विलोकनीय वा नाडीपरीक्षाशास्त्रम् । यच्च किञ्चित् स्यान् न्यूनाधिक्य पुरुषविशेषेण तदत्र न न्यूनम्, यतो 'हृष्टस्ये' त्याद्युदितमेवाssदित । यवना अपि प्रतिपल जगुरेव धमनीकम्पान् षष्ट्यधिकानिति । समयादीनां द्वन्द्व । क्रमप्राधान्यान्नावलिका प्राग् । पञ्चदश मुहूर्त्ताश्च दिवसमान मध्यमया रीत्यैतत् । अन्यथा तु जघन्यतो द्वादशमौहूत्तिकस्योत्कृष्टतोऽष्टादशमीहूत्तिकस्यापि तस्य
Page #48
--------------------------------------------------------------------------
________________
द्वितीयविशिका
४०
तिगानामपि यदि स्यादुद्योतो मात्येव, तत्र गन्धपुद्गला वाऽनेका आगता यथा । न चानुभूतस्पर्गास्ते इति तदवस्थ एवानाश्वास , तेषामग्रहणादेवानुभूत्तस्पर्शवत्ताकल्पनात्। तत्त्वतस्तु नानुद्भूतैकगुणमपि ग्राह्यतामेति, अग्राह्यता चोद्भतेपि स्यात् त्रसरेणोरिव स्पर्शस्य, प्रत्यक्षता योग्यत्वेनैवेति नासमञ्जस किञ्चित् । यद्वा-न सर्वे स्कन्धा उद्भुतस्पशवन्तोऽभिमता येन स्याद् दृष्टान्तवैषम्यम् । - पानीयभूते कलगे कि माति शर्कराततिरुभूतस्पर्शादिमत्यपि । अस्त्येव गुरुतोपलभ्यमाना चेद, अस्तु का नो हानि , स्कन्धाना गुरुताया विवादो न, पर नासावपि नियमो युक्तो, यत् स्कन्धबहुत्वे गुरुत्वमेव, तारतम्येन बाहुल्येन यद्यप्यन्त्येव तथाभाव, पर नियमस्य तथाविधस्याभावात् । उद्योतबाहुल्ये तदभावेऽपि गुरुताविशेपानुपलम्भात् । अभिमतोद्भूतस्पर्शवत्त्वस्यापि सुवर्णस्य नवोपलभ्यतेऽशेनापि गुरुता औषधिविशेषेण यदि सम्मील्यते रसेन्द्रे । न चेद ततो नष्ट, औषधिविशेषेण निर्गमोपलव्धे । नचोत्पन्न तत्ततः, सामान्यरसेन्द्रेण सयोगेऽनुपलम्भाल्लेशतोऽपीति । अत एवोदाहृत श्रीव्याख्याप्रज्ञप्तावविरोधगुणगुम्फिताया सिद्धतया निष्कलङ्कवृत्तिभिर्भगवद्भि -
• एगेण से पुण्णे दोहि वि पुण्णे सयपि माएज्जा । कोडिसएणवि पुण्णे कोडिसहस्सपि माएज्जेत्यादि । यतोऽवगाहदानस्वभावो ह्यसौ ददात्येवावगाहमागताना स्वप्रदेगे, न पूर्यते कथञ्चनापि । तत्त्वतस्तु चतु स्पनिकाष्टस्पशिकसूक्ष्मपरिणामवादरपरिणामव्यवस्थयोपपद्यत एव सर्वमिति नानुपपन्न लेशतोऽप्यसडख्याकागप्रदेशमये लोकेऽनन्तानन्तपरमाणुकम्कन्धपरमाणूनामवगाहे । इत्यलमतिप्रसङ्गेन । एव द्रव्यान्तर्गतमप्यवगाहप्राधान्यादाकाशरूप क्षेत्रलोक निरूप्य काललोक निम्पयपव आहु -
Page #49
--------------------------------------------------------------------------
________________
द्वितीयविशिका
४१
R
समयावलिअमुहुत्ता दिवस अहोरत्तपक्खमासा अ । संवच्छरजुगपलिआ सागर ओसप्पिपरियट्टा ।। ५ ।'
तत्र समय -कालविशेष योऽसौ परमप्रकृष्ट जीर्णपदृशा" टिकास्फाटनोत्पलपत्रगतभेददप्टान्तेनागमे प्रसिद्ध । स हि न वेदितु शक्योऽन्तरा केवलिन.। यद्यपि परमाणुविज्ञानमस्ति छद्मस्थाना, परमावधीना तावत्पर्यन्तरूपिपदार्थप्रभासनप्रवणत्वात्, पर तस्य रूपित्वाद् रूपिण्ववधेरितिनियमाच्च सम्भव्येतत्, पर नाऽस्य । न च वाच्यमसख्य हि कालमवधिर्जानाति कालतो, लोकप्रमितानसडख्यखण्डुकान् यथाऽलोके क्षेत्रत । यदुदाहृत-खेत्तओ ण ओहिनाणी उक्कोसओ अलोए लोअमित्ते असखिज्जे भागे जाणइ -पास। कालओ ण असखेज्जाओ उस्सपिणीओ ओसप्पिणीये' त्यादि । तत् कय नासौं वेत्ति समयमिति ? | प्रथम तावदरूपित्वात् क्षेत्रकालयोन सौ जानात्येव, किन्तु तद्वर्तीनि द्रव्याण्येव रूपीणि । न च वाच्यमलोके नास्त्येव रूपिद्रव्यमिति किं द्रष्टव्यमनेन। अन्यथाऽनृतमेव स्यादेव सूत्र, लक्ष्यदोषे लक्षणस्यैव दुष्टत्वादिति । तस्य यथा यथा विशुद्धया विषयवृद्धिस्तथा तथाऽत्र सूक्ष्मतरसूक्ष्मतमद्रव्यदर्शन सम्पद्यते यावत्परमाणुरिति । नच वस्त्वभावेनाऽदर्शने व्यांहति काचिदपि, अस्मादशानामपि स्पार्शनादिप्रत्यक्षाणामपि मत्येव वस्तुन्यवलोकनात् । न चास्ति नियमो यदवयवदर्शने सत्येवावयविदर्शनेन भाव्य । सति तस्मिन्भिन्ने अन्यथास्मदादीनामपि घटादयोऽवयविनोऽदृश्या एव समापोरन् । नहि दृश्यन्तेऽस्मदादिभि परमाणव पारम्पर्यतोऽवयवभूता इति न परमाणुसमयकक्षेत्रावगाहादिदर्शनाभावेऽपि तेपा विशेषस्यादर्शन तेषाम् । अत एवोच्यते- आन्तर्मुहूत्तिको हि छाद्मस्थिक उपयोग । अत एव
Page #50
--------------------------------------------------------------------------
________________
हितीयविशिका
४४
भावात् क्रमेण कर्कमकरसङक्रान्त्यो समीपे । द्वादशनादमानत्वेन व्यवहारात्तत्पादोनमानमुहर्त्तन दिवसस्यैतत् प्रमाण च न कथञ्चनापि विरुध्यति । मध्यभरतमध्यभागापेक्षया चैतत्सर्वं दिनादिमानमुक्तमवगनव्यम् । तथैव शास्त्रोक्तेरिति । तावन्मानैव च जेया रात्रिरनुक्तापि, तेन त्रिगन्मुहर्तमानोऽहोरात्र इति सम्पन्नम्। 'सिचयनिकाय्यरात्रवृत्रा' [लिङगानु० ] इति पुस्त्व । ते च पञ्चदश पक्ष: समुदिता । पक्षौ च द्वौ मास । ततश्च दिवसादीना मासान्तानां द्वन्द्व । चकार सर्वेपा कालत्वेन तुल्यताज्ञापनाय अवान्तरानुक्तभेदसमुच्चयाय वा । ततश्च मासद्वयमान ऋतु, 'द्वी द्वौ मार्गादिकावृतु'रितिवचनात् । ते च त्रयोऽयन शिशिराय॑स्त्रिभि'रितिवचनात् गिशिरवसन्तग्रीमा उत्तरायण,वाशरद्धेमन्ता दक्षिणायनं चेत्यर्थ । ते च द्वे संवत्सर । 'अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सर' इति वचनात् । आद्यमुदीचीनमन्यंदपरमिति । यद्यपि मासवर्पयो सौरचन्द्रादिका भेदा. सन्ति । न चात्र विशेपनिर्देशस्तथापि ऋत्वधिकारात् तत्सवत्सरो मासश्च ग्राह्य । युग च सवत्सरपञ्चकमान, यदाश्रिन्योच्यते चन्द्र-चन्द्राऽभिवधित-चन्द्राऽभिवधिताख्यपञ्चवर्ष मित युग 'पचमवच्छरे जुए त्तिवचनात् । अग्रतोऽप्यनुसन्धेयमेतत्सूवसूचिततया
'वीस जुयाइ वाससयं, दस वाससयाइ वाससहस्सं, सय, वाममहस्साण वाससयसहस्स, चउरासीइ वाससयसहस्सा से एगे पुव्वगे, चउरामीड पुव्वगसयसहस्सा से एगे पुव्वे, एतन्मान चेद पठ्यते गास्त्रान्तरे
- 'पुबम्म उ परिमाण सयरी खलु होति कोडिलक्खाओ।
Page #51
--------------------------------------------------------------------------
________________
द्वितीयविगिका
४५
AANVVV
छप्पन्न च सहस्सा बोद्धव्वा वासकोडीणाति । अडतो यथा ७०५६०००००००००० । अग्रत चउरासीइ पुव्वसयसहस्साइ से एगे तुडियगे। चउरासीइ तुडियगसयसहस्साइ से एगे तुडिए । एव अडडे २ अववे २ हूहूए उप्पले२ पउमे २ नलिणे २ अच्छिनिउरे २ अजए २ पज्जए २ नउए २ चूलिया २ सीसपहेलियगे सीसपहेलिया तेण पर ओवमिए त्ति । एतावया ताव गणियस्स विसए अङ्कतो यथा८२६९६६४१९५१११९७१५९०६६३३०५३१४३१३५१७७०८६३७१७४४०३२२२७३२८ अग्रतश्च चत्वारिंग गत शून्याना, सर्वपरिमाण च चतुर्नवत शतमड्डानाम् । अय च सर्वोऽप्यधिकार शास्त्रकृद्भि सूचित एव द्रष्टव्योऽन्यथा युगवर्णन नाकरिष्यन्,युगाद्धि पूर्वादिनवौपम्यगणना यावद् गमनाहत्वादिति । यद्यपि च युगस्य द्विचतु कृतादिवाचकत्वमस्त्येव, पर पारिभाषिकेय सञ्ज्ञा 'डत्यतु सङ्खये'त्यादिवदिति । पञ्चवर्पप्रमाणकालवाचकतायामपि नासमञ्जसम् । अथ पल्येति । तत्र पदैकदेशे पदसमुदायोपचारोऽत्रापि । तेन पल्योपममिति ग्राह्यम् । तत्र पल्यो-धान्यभाजनविशेष ,तेनोपमा यस्य तत् पल्योपम । स च त्रिविध उद्धाराद्धाक्षेत्रभेदात् । तदुदाजह सूत्रकारा अपि
से कि तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते-उद्धारपलिओवमे अद्धापलिओवमे खित्तपलिओवमे य'त्ति । एकैकमपि तत् सूक्ष्म-व्यावहारिकभेदेन द्विविधम् । तत्र व्यावहारिकस्य क्रियते निरूपण-या नाम आयामविष्कम्भाभ्या योजनमान पल्यो योजनोच्च सविशेष त्रिगुणश्च परिधिनाऽसौ चैकाह-द्वयह यावत्सप्ताहप्ररूढेर्वाला|राकण्ठ निविडीकृत्य भत कोट्याद्यपरिमेय तथाविध
Page #52
--------------------------------------------------------------------------
________________
द्वितीय विशिका
४६
यथा न दाहको दहेत् प्रवेशाभावात्तस्य अयोगोलकादिवत्, न च वायुहरेत् निविडत्वादेव, न वा क्वथयेत् पानीय ग्रावादिवत्तत्र प्रवेगाभावादेव, तथा च नैव पूतिभावमागच्छेत् क्वाथाभावे दुर्गन्धिताभावादेव । एतस्माच्च प्रतिसमयमेकैकस्य वालाग्रस्यापहारे क्रियमाणे यावता समयेनाऽसौ रिक्तीभवति पल्य सर्वथा, स व्यावहारिक उद्धारपल्योपम । सूक्ष्मस्तु तेषामेव वालाग्राणामेकैक वालाग्रमससचेयश खण्डयते । तच्च दृश्यरेणोरसवयेयभागमित स्यात्, सूक्ष्मपनकजीवावगाहनायाश्चासङ्खचेयगुण खण्ड स्यात् । पूर्ववदत्राप्यपहार प्रतिममयमेकैकस्य खण्डस्य, निष्ठिते च सर्वथा सूक्ष्मोद्धारपल्योपम काल । एवमेव अद्धाक्षेत्रपल्योपमयोरपि वाच्यम्, पर अद्धापल्योपमं कालप्रधानत्वात् एकैक वालाग्र खण्ड च प्रतिवर्षशतमेककमपहरता ज्ञेयम् । क्षेत्रपल्योपमस्य च क्षेत्रप्राधान्यात् तैरेव वालाप्रै क्रमा प्रदेशा आकाशस्य तत स्पृष्टा स्पृष्टास्पृष्टाश्चापहियन्ते, तदा भवति क्षेत्रपल्योपम द्विविधमपि ऋमेण । ननु तादगे निचिते सम्भवन्ति किमाकागप्रदेशा अस्पृष्टा वाला ? येन स्पृष्टास्पृष्टोभयापहारो व्यपदिश्यते इति चेद् । ओम्, यथा कूष्माण्डभृते मातुलिङ्गास्तनिचिते बिल्वानि, तैश्च सम्पूर्णे आमलकान्येव क्रमश बदराणि चणका सर्पपा गङ्गावालुकाकणारच पूर्वपूर्वरापूर्णेऽपि मायादपरमपर, पूर्वस्योत्तरापेक्ष्या स्थूलतरत्वाद् । एवमत्रापि केशाग्रखण्डान्यप्याकाशप्रदेशापेक्षया स्थूलतराण्येवेत्येवमुक्तम् । ननु च यदि स्पृष्टा अस्पृष्टाश्चोभयेऽपि यदि अपकृष्यन्ते नभ प्रदेशास्ततस्तहि वालाग्राणामसङ्घचखण्डीकरण किमर्थ, न हि खण्डीकृतेऽपि स्पृष्टास्पृप्टोभयग्रहणादस्ति विशेप । न च वाच्य उद्धाराद्धापल्योपमपाठसदृशपाठ एप इति । एतस्य पृथक् पाठ एव नत्वतिदिप्ट सूत्रे भविष्यति चैतत्पाठतो व्यक्तमिति चेदवधारणी
Page #53
--------------------------------------------------------------------------
________________
द्वितीयविशिका
यमिद तावत्तत्त्वसतत्त्वविद्वद्भिर्यन्नानर्थक परमागमवाक्यं, न च सन्देहमात्रात् सूत्रस्यालक्षणत्व, किन्तु व्याख्यानतो विशेषप्रतिपत्तिः कार्या । यतोऽवाचि वैयाकरणशिर शेखरेण 'व्याख्यानतो विशेपप्रतिपत्तिर्न हि सन्देहादलक्षण'मिति । न च वैयाकरणानामिय परिभापा, नत्वाप्तागमिकानामिति वाच्यम् । तत्राप्यनुयोगकरणस्यैतदर्थत्वादेव । तथाचोदाहृत परममुनिभि -
'ज जह भणिय मुत्ते तहेव जइ त वियालणा नत्थि ।
कि कालियाणुओगो दिलो दिठ्ठिप्पहाणेहिति । अत्र हि' कालिकेत्युपलक्षणमुत्कालिकादे । कालिकनिर्देशस्तु द्वादशागयास्तथाविधत्वात्तदनुयोगस्यातिगहनत्वादेवेति । पूर्वापरालोचनप्रवृत्तौ च स्पष्ट स्पष्टीभविप्यति यत्पल्यान्त स्पृष्टास्पृष्टाना तुल्यत्वेऽपि तद्वहित्तिना नभ प्रदेगाना तथाकरणे स्पर्शनायामतिमहान्विशेप । यतो हि पल्यपर्यन्तवतिना स्थूलाना वालाग्राणामल्पानामेव तेषा-स्पर्शना, खण्डीकृतेषु च बह वीत्येतत्परमाणुक्षेत्रतत्स्पर्शनाविचारस्पृशा स्पप्ट च अतो वालाग्रखण्डीकरणे प्रयोजनमसङ्खयश इति । यद्वा-मीयन्ते तेन दृष्टिवादे द्रव्याणीति भवेनिर्देशः स्पृष्टास्पृष्टाऽन्यतरेणेति सफलताऽस्य, ततो न क्वापि कार्योऽनाश्वास आप्तागमे । व्याख्यातं च व्याख्याकारैरपि तथैव । अत्र हि व्यावहारिकास्त्रयोऽपि सूक्ष्मपल्याना सुखावबोधायैव प्ररूप्यन्ते, नान्य कश्चिदर्थोऽस्ति तस्य मानादाविति । सूक्ष्मैरपि कि कार्यमेतद्भविष्यति सागरोपमव्याख्याया स्पष्टमिति नात्र तत् प्रतन्यते । अत्रापि सवत्सरादीना त्रयाणां द्वन्द्व । क्रमप्रामाण्याच्च न पूर्वनिपातादिर्वहुपु 'परमभ्यहित स्यादितिसामयिकी परिभाषात्वन्यैव । पल्योपमात् पर. क काल ? इत्याह-'सागर ओसप्पि
Page #54
--------------------------------------------------------------------------
________________
द्वितीयविशिका
४८
-
~
-
~~
-
~
~
-
~
परिय'ति । तत्र सागर -समुद्रस्तेनोपमा यस्य स सागरोपम , सज्ञामात्राख्यानमेतत् । यद्वा-अतिप्रभूतताज्ञापनायैतत्कालस्य । तत्त्वतस्तु दशकोटाकोटया पल्योपमैः सागरोपम इति । पल्योपमवदयमपि पोव, उद्धाराद्धाक्षेत्रभेदाना सूक्ष्मव्यावहारिकभेदेन प्रत्येक द्वैविध्यात् । तत्र सूक्ष्मोद्धारसागरोपमसमयीपसागरप्रमाण गृह्यते, अर्धतृतीयोद्धारमागरोपमसमयमानत्वात्तेषा। तथा चोक्त
'उद्धारसागराण अड्ढाइज्जाण जत्तिया समया।
दुगुणपवित्थरदीवो-दहीय रज्जु य एवइय'त्ति । अद्धापल्योपमसागगेपमस्तु सूक्ष्मै नैरयिक-तैर्यग्योन-मनुष्य-देवानामायुष्क मीयते। सूक्ष्मक्षेत्रपल्योपमसागरोपमैस्तु दृष्टिवादे द्वादशेऽङ्गे द्रव्याणि धर्माधर्म-लोकाकाग-जीवप्रदेश-कालचक्रोत्सपिण्यवसर्पिणीसमयादिकानि मीयन्ते । व्यावहारिकास्तु त्रिधापि पल्योपमसागरोपमा प्ररूपणामात्रोपयोगिन इति । स्पप्ट चेदमनुयोगद्वारेषु शास्त्रीयोपक्रमतृतीयप्रमाणभेदाऽवान्तरकालप्रमाणभेदनिरूपणे। तथा च तत्पाठ - 'से कि त समए (पञ्चत्रिंशत्तमद्वितीयपष्ठिप्रथमपडक्तेरष्टात्रिंशत्तमद्वितीयपृष्ठोपान्त्यपडिक्त । यावत् ) सइग्रहश्चैवमत्र। 'उद्धार अद्धखित्त पलिय तिहा समयवाससयसमए।
केमवहारो दीवोदहि-आउ-तसाइपरिमाण।।ति । अवसर्पिणी च दशसागरोपमकोटाकोटिमाना पडरकविभक्ता । षडरकस्वरूप च जम्बूद्वीपप्रजप्तेविस्तरतोऽभ्युपेयम् । सडक्षेपतस्त्विद
Page #55
--------------------------------------------------------------------------
________________
द्वितीयविशिका
४९
तत्रैकान्तसुषमार-श्चतस्र कोटिकोटय । सागराणां सुषमा तु, तिस्रस्तूत्कोटिकोटय ||१|| सुषमदु.षमा ते द्वे, दुषमसुसमा पुन । सैका सहसैवर्याणा, द्विचत्वारिंशतोनिता ।।२।। अथ दु:ष-- मैकविशतिरदसहस्राणि तावती तु स्यात् । एकान्तदु.षमापि । तत्कालीननरादिजीवितमान चेद । कालवगादेव वृद्धिहानिभावात्प्रथमेऽरत्रये मां-स्त्रिद्वयेकपल्यजीविता । त्रिद्वयेक गव्यूत्युछायास्त्रिद्वयेकदिनभोजना ||११॥ कल्पद्रुफलसन्तुष्टा-श्चतुर्थे त्वरके नरा । पूर्वकोट्यायुष पञ्च-धनु शतसमुच्छ्या ।।२।। पञ्चमे तु वर्षशतायुष सप्तकरोच्छ्या । षष्ठे पुन पोडशाव्दा-युषो हस्तसमुछ्या.। एकान्तदु.खप्रचिता इति । यद्यप्यत्रावसपिण्येवोदिता सूत्रकारैः, पर नकाकिन्योऽवमपिण्य सम्भवन्ति, उत्सपिण्यन्तरितत्वात्तासामिति सापि सूचितैवेति ज्ञेयम् । उभयोर्मीलनेनैव कालचक्रभावात् यदाहु..
'अवसर्पिण्या षडरा, उत्सर्पिण्या त एव विपरीता । एव द्वादशभिररै-विवर्तते कालचक्रमिद ॥ [अभिधान०] ननु क: सागरोपमोऽत्रारादिस्थितौ ग्राह्य ? इति चेद्, आयुष्कादिसमा। नधर्मत्वात् क्षेत्रभेद एवैषा सूक्ष्मो ग्राह्य इति । न केवलमेतावदेव कालमानमिति प्रोचु -'परिय (पर)दृत्तिः। तत्र परावर्तन परावर्त्तः । आर्षत्वात् तस्य ट्ट, वस्य लुग् उद्धृतेपि लुक संयोगे ह्रस्वश्चेति । आर्ष बहुलमिति सर्वेषामार्षे बाहुल्येन विधानात् । बाहुल्यं प्रवृत्तीतरोभयान्यैश्चतुति न किञ्चिदनुपपन्नम् । अत्रापि भामादिवत् समुदायोपचारोऽवयवे ज्ञेयः । तथा पुद्गलपरावर्त इति लभ्यते । कतिविधा. पुदगला कथ च तेषा परावर्त्त ? इति चेदुच्यते अष्टविधास्तावत्युद्गला , औदारिकवैक्रियाहारकतैजसभापानपानमनोकर्मभेदात् । तत्र आहारकशरीरपुद्गलनिष्पन्न , चतुर्दशपूर्वविदामेवाहारकम् ।
Page #56
--------------------------------------------------------------------------
________________
द्वितीयविशिका
५०
न च' तस्य भवति पुनः पुनर्ग्रहणमाससारचक्रात् परिमितस्यैव भावात्तद्ग्रहणस्येति । शेषैः सप्तभि परावर्तः । सोऽपि सप्तधैव । यदाहु परममुनयो विवाहप्रज्ञप्तौ-
'कइविहेण भते । पोग्गलपरियट्टे पण्णते ? गोयमा । सत्तविहे पण्णत्ते, तजहा-ओरालियपोग्गलपरियट्टे वेउव्वियपोग्गलपरियट्टे एव तेयाकम्मामणवइआणापाणुपोग्गलपरियट्टे। से केणछेण भते । एव वुच्चइ ओसलियपुग्गलपरियट्टे । गोयमा| जण्ण जीवेण ओरालियसरीरे वट्टमाणेण ओरालियसरीरपाओग्गाइ दव्वाइ ओरालसरीरत्ताए गहियाई जाव णिसट्ठाइ भवति से तेणछेण गोयमा । एव वुच्चइ ओरालियपुग्गलपरियट्टे २ । परावर्तेन च कालपरिमाणमानीयते इत्युदाजह, -'ओरालियपोग्गलपरियट्टेण भते केवइयकालस्स निव्वट्टिज्जइ? गोयमा । अणताहि ओसप्पिणीहिं उस्सप्पिणीहि'ति । एव शेपैरपि, पभिरवसेया पुद्गलपरावर्ता. । अथवा परावर्तश्चतुर्धा-द्रव्यक्षेत्रकालभावभेदातेपि द्विधैव सूक्ष्मबादरभेदात् । तत्र द्रव्ये सूक्ष्मवादरभेदावेव- . . . . 7 'औराल-विउव्वा तेय-कम्म-भासा-णुपाणमणगेहिं । फासेवि सव्वपोग्गल अह मुक्का वायरपरिट्टो ॥११॥- दव्वे सुहुमपरट्टो जाहे एगेण अह सरीरेण ।- लोगमि सव्वपोग्गल परिणामेऊण तो मुक्का-सा एव क्षेत्रकालभावेष्वपि सूक्ष्मवादरभेदौ प्रत्येक लोकप्रदेशाऽवसर्पिणीसमयाऽनुभागबन्धस्थानः क्रमेण, क्रमोत्क्रमाभ्या ज्ञेयौ । सर्वेऽप्यतेऽनन्तोत्सर्पिण्यवसर्पिणीमाना .. विशेषार्थिना -तुचरमावर्त्तविशिकादीपिका विलोक्या । सडग्रहश्चात्रैव-,
दवे “खित्ते काले भावे चउह दुह बायरो सुहुमो । होइ अणंतुस्सप्पिणीपरिमाणो पुग्गलपरट्टो ॥१॥ उरलाइसत्तगेण
Page #57
--------------------------------------------------------------------------
________________
द्वितीयविशिका
AVM
एगजिओ' मुयइ फुसिअ सव्वअणू । 'जित्तिअकालि स थूलो दव्वे सुहमो सगन्नयरा ॥२॥ लोगपएसोसप्पिणीसमया अणुभागबधठाणा य। जह तह कममरणेण 'पुट्ठा खित्ताइथूलियरा ।।३।। इति । समयादिकश्च काललोक', कलासमुदायत्वात् संसयानसाधनत्वाच्च । तदेव व्याख्याय काललोक क्रमप्राप्त भवलोकमभिधातुकामा आहुः--
- नेरइयदेवमणुआ तिरिक्खजोणीगया य जे सत्ता। .. तमि भवे वट्टता भवलोग त विआणाहि ॥६॥ . . तत्र निर्गतमयमिष्ट सुख:यस्मादसौ निरयो-धर्मावशाशैला
जनारिण्टामघामाधवत्यभिधाना. रत्नशर्करावालुकापकधूमतमो महातमःप्रभाख्यगोत्रा नरकाः । तत्र भवास्त-एव नैरयिका । न च वाच्य, न सन्त्येव नरकगति रयिका वाऽनुपलम्भादित्ति । अनुपलम्भमात्रेणाभावासिद्धर्भवेच्च परमाण्वादीनामप्यभाव एव सति । अनुमानेन गम्यन्ते ते चेत् । किमत्र न तत् । जगद्वैचित्र्य जीवानामेकविधत्वेन-नान्यकारणमन्तरेणोपलभ्यमान -युक्तियुक्त; स्वभावभेदोऽपि न कारणमन्तरेण । - सिद्धे च वैचित्र्यकारणे कर्मणि मनुष्यतिरश्चोस्तन्मध्यममेव, फलद;-, सुखदु खतीव्रतानुपलम्भात् तीवदु खसहनसहिष्णुतथाविधकायाभावाच्चावश्य तीव्रतमकर्मफलभोगा अभ्युपेया नैरयिका'- अथ मति -अत्यन्तदु.खिता दृश्यमाना नरास्तिर्यञ्च एव च नैरयिका.। तदपि न सुन्दरम् । यतो हि ते उपमयैव गोचरीक्रियन्ते, यदमी नैरयिकवदतिदुःसह सहन्ते दुखमिति न ते नैरयिका , उपमानोपमेययोः - सति भिन्नत्वे एव तथावर्णनात् । तथा यथा राजादि कश्चित् सुखातिशयेन व्यपदिश्यतेऽमय॑वन्मयोऽपि सन्नेषोऽनुभवति सुख, तथैषोऽपीति भाव्यमुपमादानादेव सिहादिवत् तेनेति प्रतिपादित च परममुनिभि. ।
Page #58
--------------------------------------------------------------------------
________________
द्वितीयविशिका
५२
'पापफलस्स पगिट्टस्स भोइणो कम्मओ व सेसन । सति धुव ते भिमया नेरइया अह" मई होज्जा ||१|| अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति ते नियमा। त न जओ सुरसोक्खपारससरिस न त दुक्खाति। श्रुतावपि-असूर्या नाम ते लोका अन्धेन तमसावृता । तास्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जना ॥१॥ स ह वै प्रेत्य नारको जायते य शूद्रान्नमग्नाति' इत्यादि । एवं देवा । तत्र 'दिव क्रीडाजयेच्छापणिद्युतिस्तुतिगनिषु' इति धातु । ततो दीव्यन्ते-स्तूयन्तेऽर्थकामकामिभिर्नरैरिति देवा । ननु कि ते प्रयच्छन्ति किञ्चिन्नवेति चेत्प्रयच्छन्ति यदि पर भाग्योदयः स्याद्येषा। कि नागच्छन्ति दृष्टिपथ साम्प्रत ?, अनागमस्तु कालानुभावाद् “यदाहु -'कालणुभाव'त्ति । न चैतावता न तेषां सामर्थ्य स्तुत्यादिना कर्मक्षयोपशमाद्यापादनात् । अत एव च-'सुयदेवया भगवईत्ति स्तुति , चतुर्थी च स्तुत्तिर्देववन्दनाया तदधिकारप्रवरा 'सम्मट्ठिी देवा दितु समाहिं च वोहि चेति । स्थानाङ्गे च 'पहिं ठाणेहि सुलहवो हित्ताए' इत्यत्र देवस्तुति 'सुलभंबोधिहेतुतया न्यस्ता गणभूत्पादः,क्रियते च सा'देवाण अहो सील विसयविसमोहियावि जिणभवणे। अच्छराहिपि समं हासाई तेण न करेती'त्यादिका मुनिवर्यैरल विस्तरेण । विस्तरार्थिना समयरत्नाकरोऽवलोकनीय । अनागमादिकारण चैताभ्यो गाथाभ्योऽवसेय प्रसिद्धाभ्य -'सकत दिव्य पेमा विसयपसत्तासमत्तकत्तव्वा । अणहीणमणुयकज्जा नरमवमसुह न इंति सुरा ॥१॥ चत्तारि पच जोयणसयाइ गधो य मणुअलोगस्स। 'उड्ढ बच्चइ जेण नहु देवा तेण आइति ॥२।। पचसु जिणकल्ला‘णेसु चेव महरिसितवाणुभावाओ। जम्मतरनेहेण य आगच्छति सुरा इहय। ॥३॥ तीर्थोन्नति च कुर्वन्त्येवअन्यत्र । 'यदाहु -'तित्थुन्नइपि अन्नत्थ कुव्वति'त्ति । ननु तादृशा तेषा' सद्भाव एव किं मान
Page #59
--------------------------------------------------------------------------
________________
द्वितीयविगिका
www
मिति ? ' चेद् । आगमे दृष्टेप्टाविरुद्धे व्याकृतमेवैतत् । अनुमान च शुद्धपदसुखातिगयादिना,प्रत्यक्षाश्च ज्योतिष्कास्तन्न तेषामसद्भाव । आहुश्च परममुनय -देवत्ति सत्थयमिण सुद्धत्तणओ घडाभिहाण व । अहव मई मणुओच्चिय देवो गुणरिद्धिसपनो ।।१।। तण्ण जओ तच्चत्ये सिद्ध उवयारओ मया सिद्धी। तच्चत्यसीहिसिद्धे माणवसीहोवयारो व्व ॥२॥ देवेसु न सदेहो जुत्तो ज जोइसा स पच्चक्ख । दीसति तक्कयावि य उवघायाणुग्गहा जगइ ।।३।। आलयमेत्त च मई पुर व तव्बासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निच्चपडिसुण्णा ॥४॥ को जाणड किमेयति होज्ज निस्ससय विमाणाइ । रयणमयनभोगमणादिह जह विज्जाहराईण ।।५।। दृश्यते च निमित्तशास्त्रीयमुपरागादि यथायथ सवादतामाप्नुवत् तथा च तदुदितावनुग्रहोपघातावपि चेति कथ न देवसत्ता? । यथाकर्म चानुग्रहादि कुर्वन्ति जीवाना, दातृहर्तृनरवदिति न नोद्यं नूतनमत्र किञ्चित् । तथा मनुजा -नराः प्रत्यक्षा एव । त्रयाणा द्वन्द्वे नरयिकदेवमनुजा इत्यत्रापि क्रमादिनैव प्रयोजनेनापत्वाद्वा न पूर्वनिपातविधिरादृत । नैत एव केवला भवलोका , इत्याह-तिर्यग्योनिगताश्च ये सत्त्वा । तत्र तिरोऽञ्चती ततिर्यड विशालगतित्वात्, यतोऽनन्ता जीवास्तत्र सिद्धाऽनन्तगुणा , यद्वामध्यानुभावास्ते न देवनैरयिकवद् विरतिशून्या , न चापि मनुजवत् सर्वविरतिवन्त इति तेषा यथार्थमेव तिर्यक्त्वम् । एनानाश्रित्यव तिर्यग्लोकेति सज्ञा मध्यलोक त्य। यद्वा- चतुर्दशाना जीवाना सर्वेऽपि प्राप्यन्ते तत्र भेदा.। 'औपपातिक-मनुष्येभ्य. शेषास्तिर्यग्योनय' [तत्त्वार्थ०] इतिवचनात् । पञ्चेन्द्रियान्ताना शेषाणां सर्वेषा तिर्यक्त्वात् देवनारकमनुजेभ्यः । तेपां योनय.-उत्पत्तिस्थानानि । 'यु मिश्रणे' इति वचनात् युवन्ति-कार्मणवन्तोऽपि
Page #60
--------------------------------------------------------------------------
________________
द्वितीयविशिका
स्वप्रायोग्येणौदारिकादिना मिश्रीभवन्ति प्राणिन आस्विति योनय । वीयुसुवा गिभ्यो नि [६७७] रितिसूत्रेणौणादिके नौ शव्दनिष्पत्ति । चतुरशीनो योनीना लक्षेषु वह व्य एतेपा योनय इति योनिशब्दयोजन कृत पूज्यपादैरिति सम्भाव्यते, पर नैतद् व्यवच्छेदकतया। योनयश्चैतेषा चतस्रो लक्षा प्रत्येक देवानां नारकाणा च, चतुदशलक्षाश्च नराणा या योनय , ता वर्जयित्वा शेपा द्वाषष्टिः लक्षा• तिरश्चामेव । चतुरशीति. लक्षाश्च योनीनामेताभ्यामतिप्रसिद्धाभ्या गाथाभ्यामवसेया - . . . .
'पुढवाइसु-पत्तेय सग वणपत्तेयणत दस चउद । विगले दुदु सुरनारयतिरि चउ चउ चउ, दस नरेसु॥१॥जोणीण हुति लक्खा सव्वे चुलसी इहेव धिप्पति । समवण्णाइ भेया एगत्तेणेव सामन्न॥२॥ति । अवधारणीय चैतेन देवनारकमनुजानामपि सन्त्येव योनय , उत्पत्तिस्थानमात्रार्थत्वात्तासा । ता गता -प्राप्ताः, के ? इत्याह-सत्त्वा -जीवा । नात्र 'शेषा सत्त्वा इतीरिता' इति रूढसत्त्वग्रहण, किन्तु 'जीवः स्यादसुमान् सत्त्व' इति, सामान्य । चकारश्चात्र सर्वेषामवान्तरभेदपरि ग्रहाय । ते चैव धर्मादिभेदेन सप्तविधा नारकाः पर्याप्तेतरभेदाच्चतुदशधा, पृथ्यप्तेजोवाय्वनन्ता सूक्ष्मबादरपर्याप्तेतरभेदभिन्ना ,प्रत्येकाश्च पर्याप्तेतरा विकलेन्द्रिया अपि द्विधव,पञ्चेन्द्रियास्तु जलस्थलखेचरोर परिसर्पभुजपरिसर्पभेदभिन्नास्तिर्यञ्च. सम्मूछिमगर्भव्युक्रान्तिकपर्याप्तेतरभेदा विंशतिधेति तिर्यचोऽष्टाचत्वारिशद्विधाः। मनुष्यास्तु जम्बूद्वीपगतासु त्रिषु भरतरवतविदेहलक्षणासु कर्मभूमिषु, षट्सु चाकर्मभूमिपु देवकुरुत्तरकुरुहरिवर्परम्यकहरण्यवद्धिमवल्ल क्षणासु,पट्पञ्चाशत्सु च हिमवच्छिखरिवर्षधरकोणनिर्गतदिगन्तरालप्राप्तामु चतसृषु चतसृषु दष्ट्रासु सप्त सप्ताऽन्तरद्वीपभावाल्लवणो दधी वर्तमानेष्वन्तरद्वीपैपु; द्विर्धातकीखण्डगतभरतादिकर्मभूमिषट्
Page #61
--------------------------------------------------------------------------
________________
५५
द्वितीर्यावशिका काकर्मभूमिद्वादशके, द्विः पुष्कराढे च धातकीवत् कर्माकर्मभूमिष्वष्टादशसु मनुष्यभावात् पर्याप्ततरभेदभिन्नतया गर्भजाना द्वयधिके गते तद्वान्तादिषु सम्मछननरोत्पादात्तेपा चापर्याप्तत्वादेव चैकाधिक शतमिति त्र्यधिकानि शतानि त्रीणि मनुजाना भेदाः, एव दक्षिणोत्तरभेदभिन्ना भवनवासि-व्यन्तराणा दगाष्टभेदाः, पञ्चदशपरमाामिका अम्बाद्या , चरस्थिरभेदाद् द्विधा सूर्याचन्द्रमसो ग्रहा नक्षत्राणि प्रकीर्णतारकाश्चेति दशधा ज्योतिष्का, द्वादश कल्पा, सौधर्माद्या, अवेयका नव, अनुत्तरा पञ्च, किल्विषिकत्रय, लोकान्तिकनवकं चेति नवनवति भेदा अमर्त्या , पर्याप्तेतरभेदादष्टानवत शतमिति सर्वेऽप्येत एकत्रीकृता त्रिषष्ट पञ्चशतक जीवभेदानामिति । ननु च किमेते शाश्वतभावेनावस्थिता ?, न चेत कथमेते ज्ञेया एवमितिचेद, जीवापेक्षयाऽगाश्वतेपि गत्यपेक्षया शाश्वतत्व प्रायेणतेपा, तन्नैते शाश्वता सर्वथा, यथोच्यते-'न हवै प्रेत्य नरके नारका सन्ती'ति, किन्तु स्वायुष्क यावत्, तत्र विविधानि दु खादीन्यनुभूय पश्चादुद्वर्तना कृत्वा यथाकम गच्छन्ति । यद्वा-नारकाभिलापिकतच्छ तिरेतदाख्याति-यद्यथा मनुष्यादयोऽल्पारम्भत्वादिभिस्तद्भवसम्भविभि कारणः पुनर्मनुष्यादिभवेष्वागच्छन्ति, नवं नारकास्तेपामेव काये गतौ वा पुन प्रेत्य समुत्पद्यन्ते, 'नारगदेवा य नो चेव'त्ति प्रसिद्धेति । तथा नैवागाश्वता अपि । यथोच्यते-'पडुप्पन्नसमयनेरइआ वोच्छिज्जिस्सति?हता, वोच्छि-, ज्जिस्सतीत्यादि सूत्रेण विप्रतिपन्न, साध्यते क्षणिकव्युच्छेदवादः सर्वथा, किन्तु येऽधुंना नारकगतौ नारकास्ते स्वस्वायुषोऽन्ते व्युच्छे-- म्यन्तीति । प्रकृत सूत्र तु पर्यायनयापेक्षया विशिष्टनाशंद्योतकम्।। एव देवादिष्वपि शाश्वतत्वमशाश्वतत्व चावसेयमित्यभिप्रेत्य तेषा शाश्वतागाश्वतत्व प्रोचु -'तमि भवे वट्टत'त्ति । तत्र तस्मि
Page #62
--------------------------------------------------------------------------
________________
द्वितीयविगिका
~
~
~
~
women
ननन्तरोहिप्टे नैरयिकादौ भवे पूर्वोक्तरूंपे । यद्यपि मनुष्यादिगतेः प्रत्यक्षत्वाद् उच्येतास्मिन्निति, पर नैरयिकदेवभवानामप्रत्यक्षत्वात् तस्मिन्निति । एतेन भवपर्यन्तावस्थानमाह- भवजीवितस्य भवाववित्वाद् । अत एवोच्यते-'न देवनारकाणा तद्भवजीवित'मितिः। तथा च 'जीव क्षित्याद्यनामक' इति परममुनिवाक्येन जीवस्य क्षित्याद्यनामकत्वेऽपि तत्तद्भवगताभिधानधारित्वमस्तीति द्योत्यते, भवशब्देन च गत्यपेक्षया शाश्वतत्व तेषा दर्शयति, नहि कदाचिदनारकमदेव वा भविष्यति जगत्, चतुर्गतिमयत्वात्तस्येति 'वट्टन्त'त्ति वर्तमाना, यो यो जीवो यस्मिन्यस्मिन्भवे यदा यदा वर्तते तदा तदा स स तेन तेन गत्यादिनामकेन व्यपदिश्यते-यथा नारकोऽय देवोऽयमित्यादि । न च शाश्वत तस्याभिधान किञ्चिदपि । औपाविकोज्य व्यपदेशो घटाकागादिवदिति ज्ञापयन्त्यनेन । अत्र वर्त्तमानेत्यस्य प्राकृते आत्मनेपदिनोऽपि न्तप्रत्ययागमात 'धूितादौ ट्ट [८।२३०]'इत्यनेन दृभावाच्च वट्टन्तत्ति । अनेनान्याऽन्यजीवोत्पादेन गते शाश्वतत्व, प्रकृताना च जीवाना तत्र स्थायित्वाभावेन चाशाश्वतत्वमाहु । तथा च ये प्रलेपुर्यत्-त्रसजीववध प्रत्याचक्षाणस्यापि श्रावकस्य येऽस्य प्रत्याख्यानानेहसि त्रसत्वेन वर्तमाना जीवास्ते सर्वे वधपरित्यागनियमेनाऽभय स्थापिता, पुनश्चैते यदा स्वस्वायुप्कावसाने विधाय काल गच्छन्ति यथाकर्म प्रेत्य गत्यन्तर, यदि च स्थावरत्वमापन्नास्तदा ते हन्येरै स्तरितिस्पप्ट त्रसवधविरतावतिचारप्रमजनमभय स्थापिताना वधकरणात् । तस्माद् वार्त्तमानिकत्रसवध प्रत्याख्यामीति प्रतिज्ञा विधातव्या विधिकुगलैरिति ते निरस्ता एव । यतो नैव देशविरतेन जीवानाश्रित्य कृता विरतिविगिष्टान्, किन्तु बसत्वमेवाश्रित्य, सडक्लिप्टपरिणामजन्यत्वमपि तद्धिसाया.। ततश्च त्रसत्वे वर्तमाना एव
Page #63
--------------------------------------------------------------------------
________________
द्वितीयविशिका
wwwww
त्रसास्ते च प्रत्याख्याता वध्यतया। यदा च न ते तथा,'न तदा'ते प्रत्याख्यानगोचरीभूता इति कथ स्थावरीभावमापन्नाना तेषा प्राप्तपूर्वत्रसत्वाना वधे आपाद्येत व्रतविराधनामिति । चिन्त्य चान्यदत्र-येऽधुना न त्रसभावे वर्तन्ते, पश्चादागमिष्यन्ति त्रसभाव, ते व्रतविपया स्युन वा? | आद्ये, वर्तमानविशेषणेन तेपामग्रहणाद् । अन्त्ये, तेषा वधे न स्याद्विराधना व्रतस्य। दुर्जेयास्तेऽत परिहार्या इति चेत्, परिहरणेऽपि वधस्याविरतिस्तु भवन्मते तदवस्थैव तद्विषया। अन्यच्च ये वर्तमानत्रसत्वेन प्रत्याख्यानगोचरीकृतास्ते स्थावरभावमापन्नाश्चेत् स्युर्वधश्च तेपा' सम्पद्येत तदा कथ न विराधना व्रतस्य ?, तेषा वर्तमानत्रसत्वेनाभय स्थापनात्, त्रसत्वपरिहाराच्चेदितरत्राऽपि समानमेवैतत् । अथ च वर्तमानंत्रसत्वा इति क्रियेत भावप्रधानो निर्देशो भवद्भिः सम्यगध्वा क्वार्थो वर्तमानेन तहि, त्रसत्वेनैव तथावश्यग्रहात् । न हि विहाय वर्त्तमानावस्थामन्यत् विरतौ गोचरीक्रियते । न च असा इति ते व्यपदिश्यन्तेऽपीति नार्थोऽनेनेति । यावद्भववर्तन तत्तद्गत्यादिना व्यपदेश इत्येवमुक्तं-तस्मिन् भवे वर्तमाना इति । ते किमित्याहु -'भवलोगं त विजाणीहित्ति । भव -पूर्वोक्तस्वरूप , स एव लोक्यमानत्वाल्लोको भवलोक तमिति । जातावेकवचनम् । तथा च तान् नरयिकादिभवे तथारूपेण वर्तमानान् जीवानित्यर्थ । यद्वा-भवत्येकव गतिरेकस्य जीवस्यैकदा, आयुषोऽप्येकस्यैव वेदन भवत्येत्येव निर्देश । एकवचनेनानेन य आहु.-भवद्वयीयमायुर्वेद्यते इति कुतीथिका', 'कायव्यूहद्वारा वाऽनेकभवायुर्नामगोत्रादिवेदन वा, ते निरस्ता । नासमापिते वर्तमानभवायुषि अन्यभवायुष्क वेद्यते, अन्यथा निष्फलमेव तत्, तद्गत्याद्यसहचारित्वाच्च न तत्त्वतस्तत्तत् । कायव्यूहरचाप्रमाण' एव, एकस्मिन्भवे वर्तमाने मानुषादिके शूकरादिभवाग्रह
T
Page #64
--------------------------------------------------------------------------
________________
द्वितीयविशिका
५८
r
vash
-णात्। विरुद्ध च, योनिजशरीरस्यैवमेव ग्रहणसपि, कर्मक्षयश्च प्रदेशोदयवेदनेनापि सम्पद्यते । यत उक्त-'पएसज्ज सम कम्मति पारमार्पमपि-'पएसकम्म पुण नियमा वेएइ'त्ति ! न चैव व्यवस्थानात् केवलिसमुद्घातविरोध , तेनाऽऽयुष्क वर्जयित्वाऽनपर्तनीयत्वाच्छेषवेदनीयादिकर्मणा प्रदेशानुभवायैव तत्करणात् । अप्राप्तस्थितिकानामुपचिताना शीघ्र क्षयकरणायैव चायमेवम्भूत आयासोऽन्यथा अन्यथाऽपि भवत्येव प्रदेशतोऽनुवेदनेन क्षयो वद्धाना, अत एव च
, 'य..पण्मासाधिकायुष्को लभते केवलोद्गम। करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा नवे ति नियमानियमव्याख्यान सङ्गच्छते । भवति च, प्राग्भववद्ध वेदनीयमवशेषाधिकायुष्कानामधिकमन्येषा न तथेति । यद्यपि च- ... ... - 'अप्प वायरमउय वहु च रुक्खं च सुक्किल चेव । मद महच्चयति य सायाबहुल च त कम्माामितिवचनात् केवलिना सयोगिनामस्त्येव प्रभूताऽनन्ताणुकसातवेदनीयकर्मणो बन्ध , पर तदर्यापथिकमिति तृतीयसमये एवावशेषागम नश्यतीति न तदर्थमय, न च नामगोत्राणि. तेन तदा वद्धयन्त, एकविधवन्धकत्वात्, समुद्घाते च वेदनीयस्य केवलस्य न क्षय. । यच्च क्वचित्तथाव्यपदेश , स बाहुल्यमाश्रित्येत्यलम्प्रसङ्गेन । तथा च एतान् पूर्वोक्तान् नैरयिकादीन् प्रत्येकभवगतान् भवलोक इति विजानीहीति व्युपसर्गेण पूर्वोक्तभेदविशिप्टतया ज्ञान करणीयमिति ज्ञापयन्ति ।यद्वा-निरभिधानस्याप्यात्मनस्तत्तत्पर्यायतयोत्पादाद् व्यवहारेण पर्यायप्राधान्याच्चैव व्यपदिश्यमानॉस्तान् भवलोक इत्यवबुद्धचेया इति ज्ञापयन्ति । न च द्रव्यपर्याययोः सर्वथा भिदाभिदावेति नाय द्रव्यभूतानामात्मनामात्मनाप्येतेन पर्यायभूतेनाभिधानेनाभिधानमयुक्तमिति ध्येयम् । निरूप्येव भवलोकमिति षष्ठ लोकभेदमथ सप्तम भावलोकमभिधातुकामा आहुः
Page #65
--------------------------------------------------------------------------
________________
द्वितीयविशिका
AAnmomsunnn
ओदइए उपसमिए खईए अ तहा खओनसमिए अ। परिणामसग्निवाए छविहो भावलोगो मे ॥७॥
तत्र भवन तथा तथा वर्त्तनमिति भावोऽवस्थावैचित्र्यमितियावत् । स च पोव औदयिकादिभेदात् । यद्यप्यन्यत्रोच्यते पञ्चधेत्यपि, पर तत्र सायोगिकरूपत्वात् सान्निपातिकस्य स्वतन्त्रभावत्वाभावादित्याद्यपेक्ष्य तदविवक्षा । अत्र तु सयोग प्रधानीकृत्य षड्ढेत्येवमुपन्यास । सूचितश्च तत्राऽप्यसौ 'मिश्रश्चे'त्यत्र चशब्दकरणेनेति न कापि विरुद्धता आप्तोदिताऽऽगमाना चिन्तनीयेति । तत्र उदय.-प्रारबद्धाना कर्मणा यथायोगमवाधाकालेन विपाकाभिमुख्य, तेन निवृत्त इत्यौदयिक । उदये भवो वौदयिक, । स चानेकरूपोऽपि परिस्थरतयकविशतिविधः। पठ्यते च-गतिकषायलिङ्ग.. मिथ्यादर्शनाजानासयतासिद्धत्वलेश्याश्चतुश्चतुस्न्येकैकैकैकषडभेदा' (तत्त्वार्थ), इति । तत्र गतिः पूर्वोक्ता नैरयिकादिका चतुःप्रकारव। कषाया. कष्यन्ते-हिंस्यन्ते स्वस्वरूपविपर्यासेन दो.स्थ्यापादनादभिभूयन्ते कर्मभिर्येष्विति कषा-भवास्तेषामाया-वृद्धिकारका ये ते कषाया:-क्रोधमानमायालोभाख्या अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वलनविकल्पाः । एते एव कर्ममूलभूता रसस्थिति-. वृद्धिकारणं, यदाहुः-छिड अणुभाग कसायओ कुणइत्ति । अत एव वक्तव्यता विशिष्टामाहुः- अनूनापूर्वदशपूर्वधरणस्तम्भा.- .
_ 'रागद्वेपपरिगतों मिथ्यात्वोपहतकलुषया दृष्टया । पञ्चाभूवमलवहला-तरौद्रतीब्राभिसन्धान ॥१॥ कार्याकार्यविनिश्चयसडक्लेगविशुद्धिलक्षणर्मूढ । आहारभरिग्रहमैथुनसज्ञाकलिअस्त. ॥२॥ क्लिष्टाष्टकर्मबन्धनवनिकॉचितगुरुंगतिशतेषू । जन्ममरणरजसं बहुविधपरिवर्तनी भ्रान्तः ॥३॥ दुःखसहस्रनिर
Page #66
--------------------------------------------------------------------------
________________
द्वितीयविशिका
minimum न्तरगुरुभाराकान्तकर्षित. करुण । विषयसुखानुगततृप . कषायवक्तव्यतामेति ॥४॥ (प्रशमरति ). अत एव च सडक्षेपभूता एते रागद्वेषगब्देन तत्र प्रतिकूलकर्तृतया निर्दिष्टा यथा-'अष्टविधकर्मबन्धस्य हेतू ताविति । 'रागद्वेषोपहतस्य केवल कर्मबन्ध एवास्येति 'रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येव'मिति । तस्माद् रागद्वेषादयतु भवसन्ततेर्मूलमिति ।
को दुक्ख पाविज्जा कस्स व सुखेहि विम्हओ हुज्जा । को व न लभिज्ज मोक्ख रागदोसा जइ न हुत'।त्ति । स्थाने स्थाने यावच्चारित्रस्य लक्षण कुर्वद्भिर्यथाथस्यैवमेवोदित-'यच्चरणमकसाय'ति । अत एव च 'वीतरागयतिश्राद्धसम्यग्दृष्टित्वघातका' इति च पठ्यते। तथा लिडग्यते-गम्यते मोहनीयोदयोऽनेनेति लिङ्ग, स्त्रीपुनपुसकवेदभेदात् त्रिधा । यद्यपि चान्यत्र नेपथ्यचिह नवेदभेदै-- स्त्रिघोच्यते इद, परमाद्यस्य यथारुचि देशरूढया वा विधानान्मध्यस्य च नामकर्मावान्तरनिर्माणभेदप्रयोज्यत्वान्नाऽत्राधिकार । अत्र तु पुस्त्युभयविषयकासेवनेच्छारूपस्यैव तस्य ग्रहणात् । तथा च स्त्रीपुंलिङ्गसिद्धत्वेपि न क्षतिस्तेषामेव प्रकारस्यास्याभावात् । उपात्ते स्त्रीपुसान्यतरगरीरे च क्रमेण वेदत्रयवत्त्वेपि क्षुल्लकादिवन्न क्षतिरिच्छारूपत्वादेतस्येति । मिथ्या-विपरीत, दर्शन-श्रद्धानमस्मा-' दिति मिथ्यादर्शनर्मिति' विग्रहान् मिथ्यात्वमोहंमिश्रमोहसम्पायआत्मपरिणामो, येन जीर्वादीनी यथार्थतयों यदश्रद्धान, तथा चाऽनाभोगिकमिथ्यात्वादी नाव्याप्ति । यद्वा-- सम्यग्मिथ्यात्वतदुभयरूपस्य त्रिविधस्यापि ग्रह , आद्यस्यापि गवादिकारकत्वेन कथञ्चित्तथात्वात् । अथवा-पूर्वोक्तविग्रहेणव मिथ्यात्वमोहनीयमेव ग्राह्य, परौ तु तद्विशुद्धधर्धविशुद्धिरूपो भेदाविति न ताभ्यामर्थ. । विपरीतता च धर्मधर्म्युभयरूपेणापीति -- नैकादिधर्मस्यान्यथा,
Page #67
--------------------------------------------------------------------------
________________
द्वितीयविशिका
AMAVA
AAAAAAAAAAAAHRAANAVANMorwwwmom.
AAAAAAVA
श्रद्दधानस्य - निह नवादेमिथ्यात्ववत्त्वेऽव्याप्तिरनेकत्वेऽपि चैतस्य 'असीयसय किरियाणमकिरियवाईण होई चुलसीई । अन्नाणिय सत्त
ट्ठी वेणइयाण च बत्तीसे'।। त्यादिना वहुविधत्वावपरीत्यरूपत्वेनैकविध्यान्मिथ्यात्वमोहोदयस्य वैकरूपत्वादेकवव व्यपदेश । न शक्यन्ते वा मिथ्यामतान्याख्यातु विभागग , 'जावइया वयणपहा तावइया चेव हुति नयवाया। जावइया नयवाया तावइया चेव परसमय'त्ति वचनादिति सामान्यरूपेणैतनिर्दिष्टम् । भवति वैकदा जीवस्यैकस्यैकस्यैवोदयो मिथ्यात्वस्येत्येव व्यपदेशो । नोकाद्यक्षरसङ्घयया मिथ्यात्व किन्त्वश्रदृधानेनैव तत्त्वस्य देशत सर्वतो वा । तथा चैकाक्षरारुचिमतोऽपि मिथ्यात्वोक्तिः सूत्रानुयोगप्रधानरभिमता सङ्गच्छते । तथा चाऽवाच्यनूचान – 'सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नर। मिथ्यादृष्टि सूत्र नः प्रमाणजिनाभिहित'मित्यादि। अत एव च व्याख्याप्रज्ञप्तौ श्रमणानामपि स्पष्टं शङ्काकाडक्षादिमोहोदय प्रतिपादित प्रवचनप्रधान सम्भवितया। आभिग्रहिकानाभिग्रहिकानाभोगिकाभिनि-- वेशिकसारायिकत्वेन पञ्चधा भेदाऽऽख्यान त्वस्य -प्रायिककारणविभागदर्शनाय, न तु कार्यपरिगणनायेति तत्त्व यथार्थमजानता जैनागमानुसार्याभासाना अयथायोग्यदेशनाविधायिना वालादीना तथात्वेऽपि न क्षति काऽपि । वन्धादिहेतावपि चैतदभिप्रायेणवोप-, न्यामोऽस्य पञ्चभेदतया बालबोधाय वा स तथा तत्र निभिण्ण:मुनिवर्यैरिति सुधियोह्यम् । अत एव चाभियुक्त पापहेतून् व्याख्यायमानै 'हिंसानृतादय पञ्च तत्त्वाश्रद्धानमेव चेति तत्त्वाश्रद्धानमात्रस्य तथात्वमुक्तम् । तत्त्वत्व चाऽत्र वस्तुवस्तुस्वरूपान्यतरत्वम्।। तथा चात्रापि देशनिह नवपरा निह नवा उपात्ता एव,अन्यथा स्यात्तत्राव्याप्तिरित्यल विस्तरेण । तथा-ज्ञप्तिर्ज्ञान, तदभावो ज्ञानाभा
Page #68
--------------------------------------------------------------------------
________________
द्वितीयविशिका
वोजानमेकमेव । मत्यज्ञानादित्रय तु कुत्सितत्वान्मिथ्यात्वोपहितत्वेनाज्ञानान्युच्यन्ते । अत्र तु ज्ञानाभाव एवैतच्छब्देनोच्यते। पञ्चविध-य ज्ञानावरणस्योदयेन न भवत्येव च ज्ञानमिति नाऽनौदयिकमेतत्, ज्ञानस्वभावत्वादात्मनो यन्न तदाविर्भवति, तदेतज्ज्ञानाऽऽवृत्यादिमाहात्म्यमेव । तथा चावाचि-'सरउग्गयससिनिम्मलास जीवस्स छायण जमिह । णाणावरण कम्म पडोवम होइ एव तु ॥१॥ इत्यादि। तथा चाजीवाना जडिमावष्टव्यत्वेऽपि न क्षतिस्तेषा ज्ञानस्वभावत्वाभावात्तदज्ञान यानौदयिकत्वात् । न हि व्यपदिश्यतेऽन्धो वृक्षोऽन्वा पिपीलिकेत्यादि। सत्यामेव योग्यताया तदभावे तेन व्यपदेशात् । जडोऽजीव इतिव्यपदेशस्तु जीवलक्षणवैधयंताज्ञापनायैव, अन्यथा श्रद्धानाभावाद्विरत्यभावाच्च मिथ्यात्वी अविरत इत्यादेरपि व्यपदेश्यत्वापत्ते । अतु जडत्वमशेषशेषजीवगुणनिषेधोपलक्षण, पर नैतज्ज्ञानावृत्याद्युदयज किन्तु स्वाभाविकमेव । नहि पुरुषस्य गर्भानाधान, स्त्रिया प्रसूतौ तिरश्चामजनन दूषण, तत्वस्भावाभा. वादेव । वन्ध्यायाश्च स्पष्टमेव तद्द षण जनियोग्यत्वेऽप्यंजननादिति । अय च भावभेदोऽवतिष्ठतेऽग्केिवलोत्पत्ते., यतोऽन्यज्ञानसद्भा- , वेऽपि । तेषां क्षायोपशमिकत्वात् सर्वथा ज्ञानाऽऽवृत्यपगमाभावात् । आवृतकेवलस्य प्रभावशेपो हि मत्यादिविपुलजलघरपटलावृतसूर्यस्य या काश्चित्प्रभा इवेति न तानि निरावरणानि । तथा न तेषा समुत्पत्तावपि नाश मिर्वथाऽभ्यः । न च वाच्य प्रतिहतमिद ज्ञानाज्ञानयो सहावस्थानमिति । 'प्रतिहतमेतत् वस्त्वाद्यपेक्षया न तु सर्वथा । नहि ज्ञानमात्रेणाज्ञानमात्रस्य सहानवस्थानलक्षणो विरोध अनुभवोऽपीत्यमेव । तथा च यदपेक्षया यस्य यावद्याँ च जात ज्ञान तदपेक्षया तस्य तावत्तथाभूतस्याज्ञानस्यानवकाश इति सिद्धे ज्ञानस्यावस्थान चतु निष्वऽप्यसङ्गत, पूर्वोक्तयुक्ते.
Page #69
--------------------------------------------------------------------------
________________
'द्वितीयविशिका
RRARA
रिति। ज्ञानावरणोदयविहितज्ञानतिरोभावरूपत्वमज्ञानत्वमिति फलितोऽर्थः । ननु च कर्म तावन्मूर्तिमत्, पूर्व पौद्गलिकत्वप्रतिजानात् । आत्मगुणश्च ज्ञान, आत्मा च रूपरसादिरहितोऽमूर्त इति कथ मूतिमता कर्मणाऽऽत्मन आवृतिर्ज्ञानादितिरोभावो वा सम्भवतीति चेद्, अमूर्तेनाऽप्याकाशेन यथाहि मूतिमतोऽपि घटस्य संथोगस्तथा कर्मणाऽऽत्मन सयोगे किमघटमानक?, येनैव नोद्यते। न वा प्रत्यक्षेऽनुपपन्न नाम। प्रत्यक्षो हि देहेनात्मन स्थूलेनापि योगो, अन्यथा स्पार्शनादेरयोगात् । नह्यात्मसयोगमन्तरेण शरीरेण स्पर्शादिज्ञानमुपपद्यते कथमपि, विभुत्वमङ्गीकर्तुवैशेषिकादेरपि शरीरावच्छेदेनैवात्मनो ज्ञानोत्पादाङ्गीकारात् । न च तत्सम्बन्धमन्तरेण भवति तथेति । न च घटते विभुत्वे मरणादिः, भूतमात्रवादप्रसगोऽन्यत्र स्मृत्याद्यभावः प्रत्येक पृथगदृष्टाभावः प्रतिनियतकर्तृताभाव प्रेत्यादृष्टावेदन चेति त्वन्यदेव । 'यथा च ज्ञानसाधनत्वं शरीरेन्द्रियमनसा साक्षादनुभूयते, तयाँ तस्य प्रतिवन्धकमपि मूत्तिमत् स्यात् तदा का विप्रतिपत्ति ? । ज्ञानावरणीयस्यैव तथास्वभावो यद्येनात्मना सम्बद्ध तत् तस्य स्वप्रकृत्यैव हरितक्या विरेचनविधानवत् ज्ञानमाच्छादयतिः। बध्यते च तत् विहायाऽण्टप्रदेशान् नाभिगान् रुचकाख्यानशेषैरात्मप्रदेशस्तेषां चलत्वादेकोपयोगपरिणतेश्च सर्वेषां सम्वन्धश्चास्यात्मप्रदेशैर्लोलीभावेन नोपरि न वाऽधस्तान वा पार्श्वयोरिति कथ न तज्जानमाच्छादयेत् । अनेन ये आहु :किं कर्म ज्ञानमाच्छादयत् दर्शनादिक, नाच्छादयति, कथ प्रदेशाष्टक नाच्छादयेत् येन ते केवलिवन्निर्मलता दधीरन्, अन्यथा जीवत्वोपहते , कथः वा, सर्वत्र बन्ध , कथ च तेषा तथाभावत्वे -ज्ञानावरणीयकर्मवर्गणानिचिते -,लोकेऽप्रतिहत, ज्ञान केवलिना, प्रसरेत् .. .. .. वेन प्रतिबन्धक़ताया च ज्ञानावरणा
Page #70
--------------------------------------------------------------------------
________________
द्वितीय विशिका
वृतात्मप्रदेशा. कथङ्कार जायेरन्नित्यज्ञानवद्भिः केवलिभिरित्यादि निरस्ता | स्वभावोपयोगानेकत्वाधिकरणभूतत्वादिनावृतेः । न च वाच्यममूर्त्तं गुणरूप वा तदस्तु अमूर्त्तत्वे तावत् केषाञ्चिन्मतेन विभ्वोः सयोगानङ्गीकाराद्, अङ्गीकारेऽपि नभस्वदनुग्रहोपघात - कर्त्तृत्वाभाव । यतो नह्यमूर्तस्य घटते बन्धादिक किञ्चिदपि, न च विपाक शरीरादिद्वारा दद्यात् कमपि । तथाङ्गीकारेऽप्यमूर्त्तत्वेन तस्यात्मन एव तथा स्वभावाङ्गीकार क्रियया विविधया विविधं युक्तो, न पृथक्कर्मकल्पन । गुणत्वमप्येतस्य विरुद्धाधिकरणकत्वेन नैव युक्त, यतो नहि श्वेताश्वेतयोरेकस्मिन् स्यात् पार्थक्येनानुभवोऽधिकरणे, सम्मिश्रतयैवानुभवात् 'समाधिको पारिणामिका' वि तिवचनाच्च । कर्म तु प्रत्यक्षमेवानुभूयते उभयथाऽपि । यतोऽन्धो - राजकुमार श्रेष्ठी वधिरश्च रूपवान् व्याघ रोग्यनपत्यश्च धनवान्न स्युश्चेन्न द्विधा कर्मेति । न च विरुद्धाधिकरणत्व विरुद्धानुभवश्च युगपद् द्रव्यत्वेपि तस्य स्यादिति वाच्यम् । कवोष्णेजले उभयाधि करणत्व विरुद्वयोरपि सतो. समावेशात् । विरुद्धानुभवश्च किं न दृष्टो रसवत्यादौ विचित्ररसवद्द्रव्या नुभवेन ज्ञानाज्ञानयो कथ समावेश इति - तु नैव नोद्यम् । द्रव्योपाधिकत्वादेव तस्य, निर्णीत चैतत्पूर्वमेव । यद्वा-आवृतिरेव तत्र, नान्यदज्ञान, तस्या एव तथात्वेनानुभवात् । नैवमंत्र पुण्याभाव पापाभावो वा पाप पुण्य वा, येन स्याद्युक्तिसङ्गत कर्मणो गुणत्वेऽपि विरुद्धसमानाधिकरणत्वम् । न चामूर्तम्य गुणरूपस्य वा नागोऽपि तस्य युक्तो, अमूर्तस्य वियोगरूपविनाशाभा'वात् । गुणस्यापि च ' वियोगाभावात् । न च नश्यति गुणो गुणान्तरांड प्रादुर्भावे । न चेष्यते कोपि मुक्तौ गुणलेशोऽपि तैर्वैशेषिकादिभिस्तन्न कर्मा मूर्त्तं गुणरूप वेति । अनेन गेहेनदिनो वाचस्पत्यादयो निरस्ता ज्ञेया । ज्ञानस्यैव ज्ञानावरणतया जैनमताश्रिते पक्षे तैर्व्याख्यानात् । ननु ज्ञानस्यात्मस्वभावात्वात् कथ कर्मणा तदभाव
ܕ
---
ST
-
-
०६४
-
Page #71
--------------------------------------------------------------------------
________________
द्वितीयवि शिका
~
~
~
~
~
~
~
~
~
~
~
आपादयितु शक्यः, सम्भवे च तस्य कथ, नात्मनोऽप्यभावः स्यात् स्वभावापगमादिति चेत्, तस्य न विधीयते तेन व्युच्छेद आवृत्तिश्च पटादिभिः प्रदीपादेर्दश्यत एव । न चैतावता दीपप्रभादर्शनाभावमात्रेण दीपो नष्ट इति ब्रूयाद्वस्तुव॒वः कश्चित् । तथा च नास्य स्वभावापगम, । न च सर्वथाऽभावोऽप्येतस्येति । ननु कथ शुद्धस्वरूपस्यात्मन कर्मणा योग इति चेत् । क किमाह ? नेद मतमाहत, अनादित्वात् कर्मयोगस्यो। व्युच्छेदश्चानादेरपीति त्वन्यदेव । तदिदमाह'शुद्धस्य पूर्व यदि कर्मसङ्गम , तदास्य सिद्धेष्वपि दुर्निवारते'त्यादि। विफल च स्यात् परमार्थतो-यमाद्यनुष्ठानम् । एवं सति मुक्तावप्यनाश्वासात्।।कथ चानादि कर्मयोगो,नाकस्मिकतापत्तिश्च कथा कथं च निर्हेतुकत्वे ,सदा सत्त्विासत्त्वभावेन कादाचित्कत्व वेति चेत् । मिथ्यात्वादेरप्यनादित्वादेव बीजाङकुरन्यायेन च कर्मण मिथ्यात्वान देश्चान्योऽन्य कार्यकारणभावः, प्रवाहापेक्षयानादित्व; व्यक्त्यपेक्षया च सादित्वमिति नाकस्मिकत्व; ने च निर्हेतुकत्वमदृष्टेस्येत्यलविस्तरेण । असयतत्वमितिः। तत्रं सयमन-प्राणवधानृतादिभ्यो विरमण सयत । वलीबे क्त',[सि०५।३।१२३] इतिभावे क्तविधानात् । यद्वासयमन सयति स्त्रियाः क्ति' [५।३।९१] 1 रिति क्तिविधानात् पश्चादभ्रादेराकृतिगणत्वात् सयतिरस्यास्तीति सयत इतिमत्वर्थीये अप्रत्यये स्यादेव । या अविवक्षितकर्माणोऽकर्मका सकर्मका अपि प्रा'गितिनियमात् उपरतेरपि वा गत्यर्थत्वाद्। 'गत्यर्थाऽकर्मक-पिबभुजे [५३११११]रिति कर्तरि क्ते सयच्छति प्राणवधानतद्याश्रवेभ्यस्त्रिविधत्रिविधेन, क्रोधादिभ्य कषायेभ्यः श्रोत्रादिभ्योऽक्षेभ्यस्तदिष्टानिष्टविषयकरागपरिहारेणेति सयंत इति सर्वत्राऽप्यर्थतोन भिदा। न सयतोऽसयतः तस्य भावोऽसयतत्व-अप्रत्याख्याताश्रवद्वारत्वमित्यर्थः । एतदपि कर्मोदयसम्पाद्यत्वादौदयिकमेवः। ननु कतमस्य
Page #72
--------------------------------------------------------------------------
________________
द्वितीयविगिका
NA
www
ANVAR
AAR
कर्मण उदयनैतत् ? कपायमोहनीयस्येतिं गृहाण । अथ च कि पृथगुपन्यास: कपायेभ्योऽस्य, ते न्यस्ता एवौदयिकतया पूर्वमेव द्वितीयभेदतयेति चेत् । सत्यं यथाहि- कषायेषु न्यस्तमप्यनन्तानुवन्धिचतुष्क पूर्व पुनर्मिथ्यादर्शन, तत्कार्यभूतं पृथगुपान्यासि, तथेदमपि स्यात् । ननु न केवल तदनन्तानुबन्ध्युदयप्रभवं तस्ये तद्विधायित्वेऽपि, कथमन्यथा क्षीणानुबन्धिनोऽपि मिथ्यात्वमोहस्याक्षयात् पुनस्तत्प्रचयप्रसङ्गोऽवतिष्ठते वा मिथ्यात्वं तत्क्षये, इति : दर्शनमोहनीयोद्भवत्वमेव तस्य. युक्तियुक्तम् । पठ्यते च चारित्रमोहनीयभेदेष्वेवैतच्चतुष्का कथ चैतच्चारित्रमोहस्तीति तु प्रेर्य न, प्रकृतोपयोगि भवतु वा सम्यक्त्वसदाचारमोहत्वादिता तस्य तथात्व, पर मिथ्यादर्शनस्य पृथगुपन्यासो न द्विरुक्तोऽनन्तानुवधिकषायोपन्यासेऽपीत्येतावन्मात्रस्य प्रकृतत्वात्, परं चारित्रमोहनीयभेदेषु कपायेषूपन्यस्तेषु न युक्तोऽस्य पृथगुपन्यासः। नोकषाया अपि च लिङ्गभेदकथनेन सूचिता एव । न चान्यदसयतत्वकारणमप्यस्तीति नार्थोऽनेन भेदेनेति चेत्, सत्यं प्रतिपादित परं चिन्तनीयमेतदानर्थक्यमस्य । - गुणघातकताज्ञापनाय कषायाणा पृथगुपन्यासस्य साफल्यात् । भवति चौदयिक एवान्यनवीनकर्मवन्धकारणं, परं न. स औंदयिकत्वेन किन्त्यसयतत्वद्वारैवेति ज्ञापनाय। तथा चानादित्वमपि स्यात् कर्मण इति नानर्थक्य, ज्ञात्वाभ्युपेत्याकरण वा पापस्य विरतिरिति कथ्यते, तदभावरूप. चासयत त्वमिति न तत्कषायोपन्यासमात्रेण गतार्थ, कारणकार्ययोः पार्थक्याद् वा एवमुपन्यास । यद्वा-यथा मोक्षसाधनीभूतेषु सम्यग्दर्शनज्ञानचारित्रेषु आद्यद्वितीययो प्रतिपक्षभूते निरूपिते साक्षान्मिथ्यादर्शनमज्ञान चेत्यवशिष्टस्य प्रतिपक्षभूतमसयतत्वमपि "स्पष्टतया निरदेश्यपवर्गमार्गविहितलक्ष्य सूरिभिः, अन्यथा 'केवलियनाणलभो
Page #73
--------------------------------------------------------------------------
________________
द्वितीयविशिका
LAVAN
नन्नत्य ‘खए कसायाण'ति 'सम्मणुत्ति च प्रवचनान्न तद् द्वयमपि पृथग् निर्दिश्यात् । यद्वा-अन्य एव भाव आत्मनोऽसयतत्व मोहनीयसम्पाद्यम् । यतः तद्रोधायाऽप्रतनुविधेय प्रयत्तोऽपवर्गाभिलाषुकः । नहि लवसप्तमानामपि - निलिम्पानामुपशान्तप्रायमोहानामपि प्रादुर्भवति विरतिलेशः। अत एव च 'ज्ञानस्य फल विरतिः' 'नाणं विरइफल'मिति चागमा अप्यनुगम्यन्ते । सिद्धाश्च क्षीणाशेषकर्मावस्करा अपि 'नो चरित्ती नो अचरित्ती'ति च यतः पश्यन्ते, इति भावनीय विद्वद्भिर्वीतरागागमानुसारेण वाऽविरोधमिति । न च ज्ञानवैराग्यादिसम्पाद्य सयतत्वमिति तदभाव ,एवासयतत्व इति तदभावमात्र तदस्तु, कथमौदयिकमिति प्रेयं ? । विना कर्मोदय तस्याभावात्, कर्मोदयादेवासंयतत्वमभ्युपेयम् । अत एव विज्ञान तवस्तुतत्त्वानामपि श्रेणिककृष्णादीना क्षायिकसम्यक्त्ववतामपि परिणामो न विरतेरनुपयोगिनोऽपि स्वयम्भूरमणमत्स्यादेः, तथा लेखवराणा पर सहस्रेभ्योऽपि वर्षेभ्य “आहारार्थवतामपि पवित्रज्ञानत्रितयशालिनां न विरतिपरिणामोऽविरता एवं ते तथापरिशामाभावादिति न ज्ञानादिना केवलेन, विरतिः । न च गुणस्थानाभावान्न कुर्वन्ति ते विरतिमिति विरतिक्रिययैव गुणस्थानप्राप्तिव्यक्ते.। अत एव च 'पञ्चाशकादौ गुरुपादमूले व्रतग्रहणफल दर्शयः द्भिरसन् परिणामो जायतेऽपीति दर्शितं सूरिमुख्यरिति. नैतन्मार्गानुसारिवचन मिति। न च विना कर्मोदय भवत्यसयतत्वमिति युक्तमस्यौदयिकत्वम् । अनेन-येऽकरणमेव पापपरिहारकतयोचु., ते निरस्ताः। सूक्ष्मैकेन्द्रियादीना किञ्चिदप्यकुर्वता विरतिवाहुल्यप्रसङ्गात् । अत एव च कलिकालसर्वज्ञायमान-श्रीशब्दानुशासनापूर्वसौधमूत्रधारा निशाभोजनविरतिमाश्रित्याऽचस्युः" श्रीहेमसूरिपादा.
Page #74
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८
VAS
ON
wwwrn
_ 'अकृत्वा नियम दोषा-भोजनादिनभोज्यपि । फल भजेन्न निर्व्याज न वृद्धि पित विने ॥१॥ त्यादि । ननु च किमिन्यविरत्या क्रियते औदयिक्यापि, बन्धश्चेत्, न क्रियते चेत्पाप कथ भविता बन्ध: ? कृतायामपि च तस्या यदि स्यात्पापाचरण,दुरुद्धरपापप्रचयो 'वयभगे गुरुदोसु'त्तिवचनात्, मुक्ताश्चात्त्यलिङ्गिनोऽप्यनन्ताः' न च ते विरति प्रपन्नवन्त प्रागिति नार्थोऽनेनेति चेत् । न, विचारयन्ता तावद्विचारविचक्षणा यत्-कथन क्रियते विरति पापेभ्यो भवावपातावर्तेभ्यो? ज्ञानादज्ञानान्मिथ्यासस्कारादालस्यान्मोहादाशसाभावाद्भविष्यज्ज्ञानाभावात् सामग्रयभावात् कर्मोदयाद्वेति विकल्पनवकमुपतिष्ठते । आद्यो न, तस्य विरत्यप्रतिवन्धकत्वात् ज्ञातपापफलाना च विशेषतो विरतिभावाद् । अत एवोत्तराध्ययनेषु 'नाणेण विणा न हुति चरणगुण'त्ति वभणु स्थविरपादा , ' 'ज्ञानस्य फल विरति रित्यादि च ' वाचकमिश्राद्या , स्वीचक्रुश्च श्रीमत्तीर्थकरपादा ज्ञानत्रयान्विता.अपि विरति भरतादयश्च लब्धकेवला अपि । ननु च कथ श्रीतीर्थकरपादा गार्हस्थ्यव्रतानि नः स्वीकुर्वन्ति ज्ञानत्रयान्विता सन्त आजन्मतोऽपीति चेत्, तथापरिणामाभावादेव। यद्यपि श्रीमदपश्चिमजिनवरा गार्हस्थ्य प्रान्ते वर्षद्वय नैव पपुरप्रासुकोदक, नैव विदधुश्च स्नानादिकामपि शरीरंशोभा, साधुवदेव तस्थुरेष एवं च परिणाममहिमाऽपूर्व, कथमन्यथा दिदिशुरानन्दादिभ्यस्तानीति । यद्वा-तेषा. कल्पातीतत्वान्नान्यगुरुपार्वे व्रताना ग्रहण योग्य, न च भवति विरतिरंगुरुका, धर्माचार्यमूलत्वात्तस्या । न केवल स्वीचक्रुरेव केवला विति; किन्तुं । प्रत्याख्यातवन्तं एव 'करेमी'त्यादिना | स्पष्ट चैतदावश्यकादिषु स्पष्टित पूज्यपादै । तन्न ज्ञानादेविरते. सम्भावनापि । सिद्धाना तु सकरणवीर्याभावादेव न विरतिरूप चारित्रमिति नैव तत्र चोद्य किञ्चिदपि । अथाज्ञानादिति
Page #75
--------------------------------------------------------------------------
________________
द्वितीयविशिका
कक्षीक्रियते चेद् द्वितीयो विकल्पः, पर न स सुन्दरस्तस्यैव तावन्निखिलानिष्टादृष्टवृक्षनिरूढमूलत्वात् । नयज्ञानात्क्रियमाणाऽविरति भवत्य॒ते पापप्रचयवन्धमन्यस्मै । अत एवाख्यायते'अज्ञान खलुभोकष्ट क्रोधादिभ्योऽपि सर्वपापेभ्य' इत्यादि । यच्चोच्यते-जानत आकुट्टीभावो, नाजीनतामिति तन्न, यन्न ज्ञानाज्ञानमाहात्म्य, तत् जानता क्षान्त्यादिना प्रायश्चित्तादिना : च शुद्धीभावात् अज्ञानिना च द्विबन्धीभावात्, केवल भद्रकतैव तथोपयोगिनीति तु तत्त्वमिति। अन्यथा कथ न गच्छेयुरपवर्गमेवाज्ञानभृता वरिष्ठा निगोदा एवादित । अन्यच्चाज्ञानात्ः क्रियमाणाविरति शोभना स्यादिति ज्ञानमपि कथ न ते बन्धाय, अज्ञानस्य च बन्धाभावे स्पष्टमेवाभ्यु पेयमज्ञानात्मक, वन्धाभावमयत्वात्तस्य । किञ्च-अज्ञानस्य तातेऽपि पापे शुद्धताभिमानिनो विशेषेण पापबन्धप्रसङ्गात् । अत एवाहु - - - - 'पाव काऊण सय अप्पाण सुद्धमेव वाहरइः। दुगुण करेइ पाव, बीय वालस्स- मंदत्त'मिति । अत एव.च 'अन्नाणी कि काही.' तथा 'पढम नाण तओ दयेति च पठ्यते, तन्नाज्ञानमात्रेण विरतेरकरणे पापबन्धाभावः। स्पष्टमेव च तथा सति तस्यौदयिकत्वमिति पापबन्धहेतुत्व, तथात्वाभावादन्यस्य । अत एव च-क्षायोपशमिकाद्भावादौदयिकवशङ्गत । प्रतीप क्रमण तत्र प्रतिक्रमणमुच्यते' इति प्रतिक्रमण व्युत्पाद्यते 'अथ मिथ्यासस्कारादिति तृतीय आश्री- ।। यते विकल्पस्तृतीयप्रकृतिकमिव नाऽलमिष्टसिद्धये. कामिन्या इव भवताम् । यतो नहि तत क्रियमाण किमपि विना कर्मवन्ध पुष्णात्यपरम् । . नहि विषमविपभोजिना विकारभावेऽवाप्यते जीवितवृद्धि । किञ्च-यदि न नष्टो मिथ्यासस्कारोऽद्यापि तहि स राजा वन्धहेतूना प्रशास्ति त जीव दुर्भाग्यशेखर महाबन्धरूपयाऽप्रतिहत-' याऽऽज्ञया 'पल्ले महइमहल्ले नालि सोहेइ पक्खिवे 'बहु'मित्यादि
Page #76
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
वचनात् । न चैतावता तस्याविरतिप्रत्ययो न कर्मबन्धो, मिथ्यात्विनामवश्यम्भावीत्तद्वन्धस्य । “यतो 'बधस्स मिच्छअविरइकसायजोग'स्त्ति 'चउहेऊ' इत्युपक्रम्य 'इगचउपणतिगुणेसु अ चउतिदुइगपच्चओ वन्धुत्तिवचनात् । न च विद्यमानो बन्धस्य हेतुविहाय तं कुर्यादन्यत्किञ्चित् । तदवश्यम्भावी मिथ्यात्ववतोऽविरतिप्रत्यय कर्मवन्ध निनु श्रद्दधानस्य- जीवादितत्त्व कथ मिथ्यात्वाविरतिप्रत्ययो वन्ध इति चेन्, ननु परस्परव्याहतमिद जीवादीनां श्रद्धान मिथ्यासस्कारश्च । यावत्सस्कारास्तथाप्रकारा जाग्रति, न तावत्तेन ऋद्धितं जीवादि तत्त्वम् । अथ चाभ्यासाभाव एवोच्यते मिथ्यासस्कारशब्देन, श्रद्धान त्वप्रतिहतमेवेति चेत्, तस्य न भवति मिथ्यात्वप्रत्ययो बन्ध , परमविरतिप्रत्ययिकस्तु वज्रलेप इव स्थाष्णुरेव । नाविरतसम्यग्दृप्टेयोऽपि यथाशक्ति निह नुक्ते उद्यम,किन्तु शक्त्यभावादेव तेऽविरतास्तिष्ठन्ति। देशविरता अपि शक्तिशून्यत्वादेव नांद्रियन्ते महाव्रतानीच्छा तूभयेषामपि तद्विषयेऽप्रतिहतव । अन्यथोभयेषा संवेगनिर्वेदास्तिक्यादीना सम्यग्दर्शनलक्षणानामेव देशविरतेस्तप्ताय कटाहपदन्यासतुल्यत्वाद् तेषां सर्वविरत्यनुरागणव भावात् । अत एवोचुरनूचाना -'यतिधर्मानुरक्ताना देशतः स्यादगारिणामिति प्रकृत । यथाशक्त्युद्यमने च भविष्यति लघुः शेपाऽविरतेवन्ध , । 'निरीहाक्यपालना' 'अशक्ये भावप्रतिबन्ध' इति परममुनिवचनात् । ननु च यदि न गत मिथ्यात्व तत्सस्कारोवां, व्रतेच्छा च जाता तहि देया तस्मै विरतिर्न वा? आये, अनुचिता क्रिया, सम्यक्त्वमन्तरेण विरंतिलक्षणाया उत्तरगुणस्थानीय क्रियाया करणात् । अदाने कथ कस्याविरतिप्रत्ययो बन्यो, भावतस्तेन विरते प्रतिपन्नत्वादिति चेत् । नैतन्मार्गतत्त्वविदुषा वचन। यदि- मिथ्यात्व, न गत, तहि नास्त्येव परमार्थतस्तस्य विरिरसा, "परमार्थाभिलाषजाताया
Page #77
--------------------------------------------------------------------------
________________
द्वितीयविशिका
७१
एवं तस्यास्तथात्वात् । अस्तु वाऽसौ, तथापि यदि गीतार्था जानन्ति यदेष योग्य तहि तस्याऽपि ददत्येव व्रतानीति । एवमेव च परविवाहकरणस्य कन्याफललिप्सयाऽभिहितातिचारता सङ्गच्छते । उपदेशप्रत्रमेऽपि चालव्धसम्यक्त्वानामपि मद्यमासपरदारादिविरती. नामुपदेश्यत्वाभिधान चोचुश्च परमपुण्यवाराणसीविबुधविजयावाप्तन्यायविशारदपद-ग्रन्थशतविधानावाप्तन्यायाचार्यपदा श्रीयशोविजयपादा.- . .
। :- 'अतों मार्गप्रवेशाय -व्रत मिथ्यादृशामपि । द्रव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः।। इत्यादि । आर्यसुहस्तिमिश्राश्च ददुरेच तथाविधाय सर्वविरतिमपि। एवमेव च., क्रियापचिसम्यक्त्वमपि सङ्गच्छते । परमवधेयमेतदिह यन्-नाविरतिप्रत्ययो बन्धो-पगच्छति तावद, यावत्परमार्थतो न स्वीकृता स्विति । अत एव च गोविन्दा चार्यादीना सम्यक्त्वलाभे पुनर्वतोच्चारादि सङ्गच्छते,। अन्त्ये तु. वाच्यमेव न, । यतो नहि तस्य पारमार्थिकी चिरिरसव,, विनासम्यक्त्व तदभावादेवेति-न-मिथ्यात्वसस्काराद्-विरतेस्प्रतिपत्तौ नाविरतिप्रत्ययो बन्ध. आलस्यादित्यपि विकल्पो नाल बन्धाभावसमर्थनाय । यतः पठन्ति लौकिका अपि-आलस्य हि मनुष्याणां शरीरस्थः परो रिपुरित्यादि । चिन्त्य, च क्व भवेदालस्य येन न स्याद्विरतिप्रतिपत्ति., धर्मश्रवणे तद्वोधे वृत्तप्रतिपत्तौ वा । नैतेष्वे. कमप्यात्मनस्त्राणाय बन्धात् । 'आलस्स-मोहवन्ने'त्यादिनाऽनुयोग: प्रधानस्तस्यावादेव नखधकतयैवाम्नातत्वाच्च . नेद क्षेमकरं धर्मामिलाहित्मामा वमत एव चाऽऽलोचनायामपि-'आलोयणापरिणओ सम्म संपओि गुरुसगासे' इत्यत्राऽऽराधनकारणतया सम्प्रस्थितत्वमाचख्यु पूज्या । अपि चाऽऽलस्यं चेभुक्षितस्याप्तायामपि भोजनसामग्रयां कथमर्थं पुष्णाति ? न चेत्कमपि, कथम
Page #78
--------------------------------------------------------------------------
________________
द्वितीयविशिका
- ७२ mmm त्रापि कुर्यादत्रन तत् कर्मवन्धात् । मोहादित्यपि नैव सुन्दर विकल्पन, निखिलानिष्टादृष्टमूलभूतत्वादस्य न तेन क्रियमाणाऽविरतिर्भवति बन्धात्त्राणाय, किन्तु 'वीय वालस्स मदत्त'मितिवत् प्रत्युत गाढवन्धनवहत्वम् । अत एव च वाचकमिविरतिदुर्लभत्वाख्याने न्यस्ता एतत्प्रमुखा हेतवः। तथा च तद्वच -'ता दुर्लभा भवगतर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरति'। 'मोहाद् रागात् कापथविलोकनाद् गौरवगाच्चे'त्यत्र तामिति वोधि, पूर्वश्लोके सुदुर्लभा वोधिरितिपर्यवसानात् । न च विमुच्य मोहमन्यदस्ति कर्मणा निदान वन्धेवस्थाने वा, 'जोगा पयडिपएसं ठिइअणुभाग कसायओ कुणई ति "मस्तकसूचिविनौगात्तालस्य' यथा ध्रुवो भवति नाश । तद्वत्कर्मविनागो मोहनीयक्षये नित्यमितिवचनाच्च । अत एव च केवेलियनाणलभो नन्नत्थ खए कसायाण'मित्यत्र ज्ञानावरणीयक्षयलभ्यस्यापि केवलस्य कषायक्षयाविनाभावित्वदर्शनम् । चीतरागाणा चागेषगुणरत्नरत्नाकरायमानत्वेऽपिः वीतरागत्वगुणे न: विशेषत ओख्यानम् । तद्धेय एव मोहों यस्य कस्यचिदपि - पुत्रमित्रकलत्रांदे सम्बन्धी । आम्तामन्य , श्रीमद्गीतमस्वामिनां चतुर्ज्ञानवता श्रीसि. द्धार्थसिद्धार्थनन्दनगतोऽपि राग. स्नेहास्य केवलज्ञानप्रतिवन्याय जातं । उदाहृतश्च श्रीमज्जिन 'चिरपरिचिओसि गोयमे'त्यादिना । तन्नासावालम्बनमविरतिबन्धत्राणाय । नैवाऽभविष्यदन्यथेयत्काल भवे पर्यटनं, जीवांना सर्वेपा मोहादेव संसारीबांसवसनात् । न च श्रीमज्जातपुत्रा अपि यथार्थवेदितया भाषा, सम्यपि ससारे द्रव्यवन्धापेक्षया यावद् गार्हस्थ्य तद्वन्धशापाकशाजालीनमाता-' . पितृवियोगविधुरबान्धवघृता अपि प्रागभिग्रहविशेषेण यच्च तस्थुः, तदप्यभिप्रायमात्रमेव । अभिग्रहण न तु प्रत्याख्यानरूप, तादृशस्य प्रत्याख्यानस्याभावात्,असर्वविरते.गेषप्रत्याख्यानस्य तेषामभावात्,
-
A
Page #79
--------------------------------------------------------------------------
________________
द्वितीयविगिका
रागादेव तद्ग्रहाच्च । रागस्तु 'गर्भस्थे मयि मातुरीदकस्नेह' इत्यादिना स्पष्ट एव । यद्यपि उचित एवासी तेषा तथाविधमातापितृणा शोकपरिहाराय, पर नेते कामरागादिलिप्ता , कथमन्यथा कलत्रदुहितभगिनीभ्रात्रादिषु विद्यमानेषु व्रतमग्रहीपु' । कथ वा अन्ये पामतिमुक्तकादिमहर्षिभ्यो वितीर्ण महाव्रत तैर्जीवत्सु तेषा मात्रादिषु । इति नैतदप्यालम्बनीय नि श्रेयसकारणावलम्बिनाम् । आगसाभावस्तु स्पष्ट वेविद्यत एव दूषणतया, विरतानामपि चेदसौ स्यात्, किं पुनरविरतानाम् । अत एव च गोष्ठामा हलेन 'जावज्जीव'मित्यत्र शङ्कित तद्द षणम , परिहत च तत् यन्नाशसया न क्रियते परत प्रत्याख्यानम् , किन्तु तत्तत्र न सम्भवति, व्रतभड्ने च गुरुदोष इतिकृत्वा । जानता च देवेषु स्वभावतोऽविरतत्व कथ न दोषपोषस्तथा 'प्रत्याख्याने इयेवः। आशसा तु नत्राऽपि दुष्टतयवाऽऽख्याता । सर्वविरताना पौरुष्यादिप्रत्याख्यानेऽप्ययमेव पन्था । पर तत्राग्रतो निरवद्यवर्तनेनाहारादिग्रहणान्न सामायिकवाधः, कर्मनिर्जरा तु नैव ' तदुद्भवा इति समाहित, तन्नाऽऽगसाभावो विदध्यादते कर्मबन्धमन्यदिति । अपेक्ष्यवाऽऽासा द्वितीयेऽङ्गे नगरहस्तिदृष्टान्तेनाविरताना । कर्मबन्धध्रौव्यमाम्नातम्, कर्मबन्धश्चैकेन्द्रियादीना स्पष्टक्रोधादिरहितानामपि, · सत्या चाऽऽशसायां वध्याना जीवानामायुरेव प्रवलं, यन्नापतित भवता प्रयोजनं, तथा च नाविरतिकर्मवन्धरहितत्वमित्यलम् । यदि स्वीक्रियते-भविष्यज्ज्ञानाभावादेव न स्वीक्रियते विरतिः, मा भूत् क्लिष्टकर्मोदये उदग्रवीर्यविरहात्तद्वावाद् दुरन्तससारारण्यपर्यटनमिति, तदापि न निस्तारो भवता दोपादविरतिसत्कात् । यद्यपि च तथाविधमेव ग्राह्य' प्रत्याख्यान, प्रत्याख्यानविधिकुशल , यन्न स्याद्विराधनाये यया दुर्लभवोधित्वमवाप्नुयाद् ग्राहक । यत उच्यते-"पच्चक्खा
Page #80
--------------------------------------------------------------------------
________________
द्वितीयविशिका
। ७४
~rmirm णविहिन्न पच्चवखाया गुरू होइ ॥१॥ किइकम्माइविहिन्न । उवओगपरो अ असढभावो अ। सविग्गथिरपइन्नो पच्चक्खावितओ भणिओ।॥२॥ . इत्थ पुण चउभगो जाणगइयरम्मि गोणिनाएण। सुद्धामुद्धा पढमतिमाउ सेसेसु वि विभासा" ।।३।। अत्रेदमवधेयम्यदशठ उपयोगपरश्च गुरुय॑थाह । विज्ञायव · दद्यात्प्रत्याख्यान, यन्न प्रायेण भङ्गमाप्नोति । अत एव च साधुपेथडादीना नियमदान श्रूयते-मुनिवर्य विश्रान्त ज्ञात्वा च दाढयं वित्तीर्ण तेभ्य परिग्रहपरिमाणवतमिति । पर यदि च्छद्मस्थोपयोगस्य विसवादसम्भवात्तथाज्ञानाभावाच्च गुरूणा, विधिना-दीयेत व्रतादि । तथापि ज्ञायकाद्युपयोगत शुद्धिरेवोभयो ; पर भविष्यज्ज्ञानाभावे नैव देय न वाऽऽदेयमिति (न) । अथ च भावशुद्धया यथाशक्ति पर्यालोच्य शुद्धभावेन', गृहीत - पश्चात्कर्मोदयात्तीव्रपरिणामाभावाच्च भग्न यदि तत्तथापि न तस्य तत्तथादु खावह पुनस्तत्प्राप्तेरवश्यभावात् ।। यत आहु -"क्षायोपगमिके- भावे, या क्रिया क्रियते तया) : . पतितस्यापि : तद्भावप्रवृद्धिर्जायते - पुन । ॥१॥"
ज्ञानसार०] एवमेव. ,च केवलाऽऽलोकावलोक्तितातीतैष्यद्भवत्पर्यायपरिकलिताखिलपदार्थप्रकरभगवद्भिः, - श्रीयुगादिदेवाऽपश्चिमजिनवरेन्द्रमुख्यैर्दत्ता भाविबाधा त्वताऽपि ..सर्वविरतिर्मरीचिजमालिप्रमुखेभ्या परिहृतव्रतादरेभ्योऽपि या,, सा गुणावहतया सङ्गच्छते, फलानुमेयप्रारम्भत्वान्मतिमताम् । अपि च यथायोग क्रियमाणाऽजातस्यापि, भावस्य जेनने समर्था, तहि जातंभावपतनस्य तु वार्नैव का? यदाश्रित्योच्यते-'गुणवद्वहुमानादेनित्यस्मृत्या च या क्रिया। जात न पातयेद्भाव-मजात जनयेदेपि ॥१॥" [ज्ञानसार०] तथा गुणवत्पारतत्र्य हि तदनुत्कर्षसाधन मिति तन्न : भवत्येव पातो यथाविधिप्रवृत्तिमतः, किन्तु तस्य यथार्था भावशुद्धिरेव ।
Page #81
--------------------------------------------------------------------------
________________
द्वितीयविगिका
यत उच्यते-"तस्मादासन्नभद्रस्य प्रकृत्या शुद्धचेतस.। स्थानमानान्तरज्ञस्य गुणवद्वहमानिन· ॥१शा औचित्येन प्रवृत्तस्य कुग्रहत्यागतो भगम् । सर्वत्राऽऽगमनिष्ठस्य भावशुद्धियथोदिता ॥॥" [अष्टक०] इत्यादि । एतादृशस्य च लघुनापि प्रत्याख्यानेन यावन्मोक्षसौख्याप्ति मूत्रकृदभिहिता सङ्गच्छते । यदाहु -"पच्चक्खाणम्मि कए आसवदाराइ हुति पिहियाई। आसववुच्छेएण तण्हा वुच्छेअण होइ ॥१॥ तण्हाच्छेएण अउलोवसमो भवे मणुस्साण । अउलोवसमेण पुणो पच्चक्खाण हवइ सुद्ध ।।२॥ तत्तो चरित्तचम्मो कम्मविवेगो अपुत्रकरण च । तत्तो केवलनाण तओ अ मुक्खो सयासुक्खो ॥३॥” इति । नन्वेतादृशी यदि स्यात्सदा प्रवृत्तिर्न स्यादेव प्रतिपातः, परं नन्दमणिकारादिवत् सुसाधुसमागाभावादिनाऽन्यतमेन कारणेने यदा न स्यात्तादृशी प्रवृत्तिर्भवति च पातस्तदा तुं' “अनंदग्रसंसारकान्तारक्रमण भाव्यवश्यमेवेति न ग्राह्य तदिति । तदपि न, भावविशुद्ध गृह णता पातेऽपि पुनस्तप्राप्तेरवश्यभावादिति पूर्व प्रतिपादितमेव । 'अन्यच्च-तस्यैव भावप्रत्याख्यानकारणत्वमभिमत पूज्यवान्तरे एतेनैव भग्ननापि प्रत्याख्यानेने पुनः सत्प्रत्याख्यानलाभात् । यत आहुं भवविरहँसूरयः"जिनोक्तमिति सद्भक्त्या ग्रहणे द्रव्यतोऽप्यदः । बाध्यमान भवेद्भावप्रत्याख्यानस्य 'कारणमगारा[अष्टका इति । तन्न तथाविधकल्पितभयेन यथागक्त्यपि व्रतानामग्रहणं श्रेयस्कर. अकृतदेशप्रत्याख्यानेस्यान्यंबहुप्रार्थनाया "लद्धिल्लिय च बोहि अर्करेतो अणागयं च पत्थितो। अन्नं दाइ बोहि लम्भिसि कयरेण मुल्लेण ॥१॥" [उप०] ' इत्यतुलहासास्पदत्वमिथ्यावादित्वप्रतिपादनात् । अवेक्ष्यश्च सूत्रकारा अपि तमेव प्रत्याख्यातारमनागतादिज्ञातार, न तूपयोगपरत्वाशठत्वादिमन्त, अगृहीतव्रताना च
-
-
-
Page #82
--------------------------------------------------------------------------
________________
द्वितीयविशिका
कुत सस्कारलेगोऽपि, येन प्रेत्यापि तत्प्राप्ति. स्यात् । अत एव चानन्तद्रव्यलिङ्गव्यत्ययो भावलिङ्गप्राप्तिकारणमिति मिद्धान्तित सिद्धान्तनदीष्ण पञ्चवस्तुप्रकरणे, तन्न, यथाशक्तिव्रतग्रहणे साशझेनाविरततया स्थेयमित्यल प्रसङ्गेन । सामग्रयभावसङ्कल्पोऽपि नानुसन्धेय. सदभिसन्धिवरै यत । का तावत् सामग्री नाप्ताभवद्भि? येन स्थीयतेऽविरतेन । कि गुरुसयोगलक्षणा १, विधिलक्षणा २, प्रत्याख्येयद्रव्यप्राप्तिलक्षणा ३, परिणामलक्षणा ४, शक्तिलक्षणा ५, पालनलक्षणा ६, तथासहचारिलक्षणा ७, तथाविधज्ञानलक्षणा ८, शुद्धिलक्षणा ९, साम्यभावलक्षणा १०, गुणस्थानप्राप्तिलक्षणा ११, आत्मस्थैर्यलक्षणा १२ वेति द्वादशविकखैरनुशीलयन्तु चित्त चेतनावन्त । तत्र न तावन्नास्ति गुरुसयोगो, विहाय मिथ्यात्ववासना यदि सम्यनिभालयेयुभवन्तस्तानन्तरेण तीर्थस्यैवाननुवृत्ते । न च, चाच्य दर्शनज्ञानाभ्यामेवाधुना वर्तते तीर्थमिति, "न विणा तित्थ..नियठेहि" ति प्रवचनसाम्राज्यात्। अधुनातनाना साधूनामतिचारबाहुल्यमिति चेन्नावगत- तावद्भवभिनिर्ग्रन्थादि-निर्ग्रन्थस्वरूप, न च तीथस्वरूपमपि, कथमन्यथैवं सम्प्राधारयिष्यन्त यूयम् । तीर्थस्वरूपविचारणे तावदेव-ध्येयं, यदुत"वकुसकुसीला य जा तित्यति । निर्ग्रन्यादि-निर्ग्रन्थस्वरूप विचार्यते चेद् भवद्भिर्भविष्यत्येवाधुनातनमुनीनामपि साधुत्वमस्तीत्यवगति । यत आहु भाष्यकारा एव वकुशकुशीलस्वरूप तयो- प्रतिसेवनादि च बकुगस्य तावन्-'नम्रन्थ्य प्रति प्रस्थिता शरीरोपकरणविभूषानुवतिन ऋद्धियशस्कामा सातगौरवाश्रिताः, अविविक्तपरिवारा छेदशवलयुक्ता निर्ग्रन्था- बकुशा' इति । तथा प्रतिसेवनायामपि'बकुशो द्विविध -उपकरणवकुश शरीरबकुशश्च। तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो .
Page #83
--------------------------------------------------------------------------
________________
द्वितीयविशिका
७७
Annnnnnow
बहुविशेषोपकरणकाडक्षायुक्तो नित्य तत्प्रतिसस्कारसेवी भिक्षुरुपकरणवकुशो भवति । शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रतिसस्कारसेवी शरीरवकुश' इति । कुशीलस्याप्यवोचन्नेवैव, तद्यथा-- 'कुशीला द्विविधा -प्रतिसेवनाकुशीला कषायकुशीलाश्च । तत्र प्रतिसेवनाकुशीला नैर्ग्रन्थ्य प्रति प्रस्थिता अनियतेन्द्रिया कथञ्चित्किञ्चिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीला । येषा तु सयताना सता कथञ्चित्सज्वलनकषाया उदीर्यन्ते, ते कषायकुशीला'। प्रतिसेवनाया तु 'प्रतिसेवनाकुगीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधना प्रतिसेवते । कषायकुशीलनिर्ग्रन्थ-स्नातकाना प्रतिसेवना नास्तीति । न च वाच्य नाममात्रा एते साधव , तेषा सयमस्थानोपपातश्रेष्ठतादिनिरूपणात्तदिदमुक्तमेव तत्रैव-'असईख्येयानि सयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोस्ती युगपदसडख्येयानि स्थानानि गच्छत । तत पुलाको ध्युच्छिद्यते, कपायकुशीलस्त्वसङ्खचेयानि' स्थानान्येकाकी- गच्छति, ततः कपायकुशीलप्रतिसेवनाकुशीलवकुशा. युगपदसवचेयानि सयमस्थानानि - - गच्छन्ति । ततो वकुशोर व्युच्छिद्यते। ततोऽसङख्येयानि स्थानाति गत्वा प्रतिसेवनाकुंशीलो व्युच्छिद्यते। ततोऽसङ्खयेयानि स्थानानि ; गत्वा कषायकुशीलो व्युच्छिद्यतेतत, अर्ध्वमकषायस्थानानि , निर्ग्रन्थः . --- प्रतिपद्यते' ! विचारणीय - यथास्थितविचारविधानतत्परैर्बकुशादीना, -स्वरूप, तेपा- प्रतिसेवनादि, सयमस्थानसद्भावश्च । न केवलमेतावदेव, भवान्तरगतिरपि तस्योपपातद्वारव्याणिताऽवधारणीयैव । 'वकुश-प्रतिसेवनाकुगीलयोविंशतिसागरोपमस्थितिष्वारणाच्युतकल्पयो.। कषायकुशील-निर्ग्रन्थयोस्त्रयस्त्रिशत्सागरोपमस्थितिष ।
Page #84
--------------------------------------------------------------------------
________________
द्वितीयविशिका
७८
AranM~
~
देवेषु सर्वार्थसिद्ध सर्वेपामपि जघन्या पल्योपमपृथक्त्वस्थितिष सौधर्मे' इत्यादि। आस्ता शेष, लेश्याद्वारे दणितमेव विचारयन्तु यदुत-'वकुगप्रतिसेवनाकुशीलयो सर्वा पडपि, कपायकुशीलस्य परिहारविशुद्धेस्त्रय उत्तरा' इति, तन्नास्थानकल्पिताकल्प्यदूषणेन दूपणीया सुसाधवो विरतिस्वीकारादिभिया, यावत्तीर्थ साधुभावस्य सुदृढत्वात्, तीर्थ च पञ्चमारकपर्यन्त यावदेवेत्यनुसन्धाय परावर्त्य मिथ्यात्वादागन्तव्य सिद्धान्तसिद्ध शुद्धमार्गे। ननु कैव भिदा तहि कुगुरुभ्यः कपायकुगीलादीनामिति चेन् न कापि विहाय स्थूला मूलगुणविराधनाम् । अत एव च 'छेदशवलयुक्ता' इत्युदितं वाचकमित्रैः। भैपीर्मा, गुरवो हि यथाकथञ्चित्प्राप्तप्रायश्चित्तानामपि गोधये उद्यता यतोऽवगच्छन्त्येव ते यत् : "अविसुर्द्वस्स न वड्ढइ गुणसेंढी तत्तिया ठाई"त्ति । तथा न धर्ममाराधयत्यशुद्धात्मेति "अइयार जो निसेवित्ता पायच्छित्त न गिण्हए। अणुज्जुउ अ तन्भावो निद्धम्मो सो गणिज्जए ॥१॥ इत्यादिवचनोंदिताऽनालोचितविपमविपाकम् । अत एवे चनाते मूलस्थानापन्ना ईति गीयन्ते । आकुट्टीकृत तु विवेचयन्त्येव तत्काल तद्वयाघातभिया । तथा च पारमर्षमपि-'आउट्टिकय कम्मतं परिणाय विवेगमेड" इत्यादिना विशेपतस्तेपा शुद्धिभावात् । अन्ये तु निस्त्रिंशशिर शेखरका यथा तथा दूपणगर्तावगुण्ठिताः प्राय: श्चित्तादिरहिताश्चेति स्पष्ट एव भेदोऽनयोयो सुगुरुकुगर्वो। विस्तारेणार्थश्चेत्, श्रीव्याख्याप्रज्ञप्तौ पंञ्चविंगतितमगंतकीय-पप्ठोद्देश 'पञ्च निर्ग्रन्थीप्रकरणं च निभालनीयम् । पर विचारणीयमेतावत्त्ववश्य यदुत-न वाच्यमीदृग्यन् नाघुना साधव इति, तथावचनस्य हि व्यवहारभाष्ये महादोषावहत्वेन प्रतिपादनाद्यावत्तस्य सङ्गतिकरणमपि महतेऽनायेति प्रतिपादयन्तस्तस्य सड्वबाह्यकर
Page #85
--------------------------------------------------------------------------
________________
द्वितीयविशिका
७९
~
~
~
णमेव विधितया प्रोचुः प्रवचनानुयोगप्रधानाः । यत आहु.'जो भणइ नत्थि धम्मो न य सामइय न चेव य वयाइ। सो समणसघवज्झो कायवो समणसघेण ॥१॥", इति । प्राचीना
चीनमुनीना तुलना कणामपि 'पासाए' इत्यादिना समाहितमेक मन., इति निभालनीय : समाधित्सुभिर्मन: । - तन्न गुरुलक्षणा सामग्री नेति वाच्यम्। अथ ना विधिलक्षणा सामग्रीति चेद्वितीयो विकल्पो विकल्प्यते; यतो विधिरहित न नि श्रेयसाय सम्पद्यते किञ्चिदपि "जह भोयणमविहिकय मारेड,विहिकय जियावेइ । तह अविहिकओ धम्मो न य भवदुक्ख विणासेइ ॥१॥” इति । तथा रसायनमपि उपभुक्तमविधिना भवत्येवातितरामनायेति । सोऽपि नैव सुन्दर । यत. किं विधिप्रतिपादका ग्रन्या नाधुना तनिरूपका न भवद्भिर्वा न शाशक्यते स कर्तु वेति त्रयी विकल्पाना तत्राप्युपतिष्ठते । ग्रन्था मुनयश्च निरूपका. सन्त्येव, यदि पर न स्याद्भवतां कदाग्रहग्रहग्रहिलता । नैवैकान्तेनोत्सर्गप्ररूपका अपवादप्ररूपका वा आख्यायन्ते ग्रन्था मुनयो वा, किन्तु यथास्थितमार्गप्ररूपका ‘एव।अत एव च यथार्थव्याख्याकरणशक्तिविकलाना केवलयथाश्रुतार्थधारिणां । सम्मत्यादावाख्यातं सिद्धान्तप्रत्यनीकत्व । वहुश्रुतानामपि- "जह । - जह : बहुस्सुओ वहुसमओ सीसगणपरिवुडो अ। अविणिच्छिओ अ समए तह तह सिद्धतपडिणीओ ॥१॥" ; [सन्मति०] इति.। शास्त्राणि.,,च सर्वाण्यप्येकनयनिष्ठान्येव, स्याद्वादश्रुत सम्पूर्णार्थविनिश्चाय्येव स्यात् ।। तदिदमाहुर्दिवाकरपादा -"नयानामेकनिष्ठाना. ; प्रवृत्तेः श्रुतवम॑नि । “सम्पूर्णार्थ विनिश्चायि: स्याद्वादश्रुतमुच्यते ॥१॥' इतिपद्येन। न च यथाश्रुतार्थग्राहिणां- स्यात्स्याहादश्रुतता ग्रन्थाध्ययनेऽपि, न च यथाश्रुतार्थमभिमतमनुयोगप्रधानाना सूरीणाम्ना
Page #86
--------------------------------------------------------------------------
________________
~
~
~
~
~
~
~
~
~
~
द्वितीयविगिका
mmmmmmmmmm यत उच्यते ते --"ज जह मणिय सुत्ते तहेव जइ त वियालणा नत्यि। कि कालियाणुओगो दिट्ठो दिठिप्पहाणेहिं ॥१॥" इति । न चाविनिश्चितसमयाना स्यात्समयदेशकत्वम्, तेषां वालादिस्वरूपानभिज्ञतयाऽयथास्थान: देशनावितरणेन भवावटापातस्यावश्यमावात् । तदिदमाहुः-"यद्भाषित मुनीन्द्रः . पाप खलु देशना परस्थाने । उन्मार्गनयनमेतद्भवगहने दारुणविपाकम् ॥१॥" [पोडशक०] इत्यादिना । न च जानात्यविनिश्चितसमयः प्रकृतिदेवताभिमुक्त्यादि श्रोतणा, कथकारमसौ देशना विदध्यान्मार्गानुगामिनीमित्यल विस्तरेण । इदमेवात्र रहस्य यत्-सन्त्येव विधिप्ररूपका ग्रन्था मुनयरंचाध्यक्षम् । अथोच्यते न स शक्यते कर्तुं, तदपि न । यतो न ह्यभ्यासमन्तरेण सम्पद्यते किञ्चित्तदभ्यासमभ्यम्यन्तु भवन्त । स्थूले- चाविहिते कथकार विधातारो महान्त, असम्भव्येतत् ।। यदाहुः-"न साधयति यः । सम्यगज्ञ स्वल्पं चिकीर्षितम् । अयोग्यत्वात्कथकार' स 'महत्साधयिष्यति ||१शी" इति। यच्चोदाजहे-'जह भोयण'मित्यादि । तत्सत्यमेव, पर नैतावता प्रवृत्तिः परिहार्या, तथा सति मूलोच्छेदापत्ते । कथ च विधिज्ञान ? 'गुरोश्चेत्तत्रापि कथ गमनमज्ञात्वा विवि गमनस्येति स्पष्टवं सर्वोच्छेदापत्तिरेकान्ताग्रहवतः। यच्च-'रसायनमित्याधुक्तम्। तदपि सम्यक् , पर नेतरौषधवदितरा नमस्कारप्रत्याख्यानादिरूपां न शक्या विधातु- यथाकथञ्चिद्विधिना, सम्यगुपयुक्ततायां च नाविधिरनुवन्धक । अतः एव चाविधिधर्मम्य भाववर्मताख्यान सद्धगच्छते- धर्मसग्रहपणीकृतों, अकरणे चाविधिकरणाद् ।गुरु प्रायश्चित्तमित्यप्युपदेशानं च शक्त्यभावेऽविधिपाप नाश्लिष्यति, भावेनावन चेत्तदपि' स्यात्तदा; यदा यावच्छक्यमनुपाल्यते । यत उवत-श्रुतशक्यपालन अगवये भावप्रतिबन्ध.।
Page #87
--------------------------------------------------------------------------
________________
द्वितीयविधिका
एतदपि च तदैव यथार्हतामापद्यते, यदैव तत्कर्तृषु बहुमानोपचारादिक विधीयेत, निपुणश्च विचारस्तदवाप्तये क्रियेत । तदिदमाहु - " तत्कर्तृषु प्रणसोपचारौ निपुणभावचिन्तन चेति" । न च सर्वथा नास्त्येव शक्तिर्यदि सम्यङ निभाल्यते, तन्नैतदप्यालम्बनीयमाप्तागमानुसारिभि । अथ चोच्यते तृतीयस्मिन् विकल्पेऽवधाय चित्तं स्वसुकृतवधाय यदुत - या सामग्री स्वाधीना स्यात्तस्य प्रत्याख्यान फलेग्रहि यच्च न स्यात्सम्पद्यमान, तस्य क्रियमाण प्रत्याख्यान नभ कुसुमोपभोग-वन्ध्यातनयागमन-गगशृङ्गधनुर्ग्रहणप्रयाख्यानवत्काल्प निकमेव । न च तत्फलवदेव, न च श्रूयते शास्त्रे पूर्वोदिताना प्रत्याख्यानविधान, तन्नास्वाधीन वस्तुपरित्यागे विरति. गोभना । न चासी त्यागीत्युच्येतापि विवेकिभि । पारमार्षमपि तथैव । तथा च श्रीशय्यम्भत्र सूरिपादा - "वत्थगधमलकार इत्थीओ सयणाणि अ । अच्छदा जे न भुजति न से चाइ त्ति वुच्चइ || १ || " इति । यदि च स्यात्तथाविधा सामग्री, त्यज्यते, तर्ह्येव विरतित्व त्यागित्व च स्यात्, यदाहुस्त एव तत्रैव - " जे य कते पिए भोए लट्टे वि पिट्ठि कुव्वs | साहीणे चयइ भोए से हु चाइ त्ति वुच्च ॥ १ ॥ | " [ दशवै ० ] इति परमपुरुषवचनात् । अत एव च चरमश्रुतकेवलिभि प्रत्याख्यानव्याख्यानावसरे प्रत्याख्येय द्रव्यमपि निरूपितम् । तथा च तत्पाठ - " पच्चक्खाण पच्चक्खाओ पच्चक्वेअ च आणुपुव्वीए "त्ति । तन्नाऽप्राप्तसाधनाना विरति श्रेयस्करीति । तदसमञ्जसमेव, सम्यक् श्रद्धावता चाऽश्रोतव्यम्, यतस्तावत्प्राप्तमस्ति तस्य यदि भवन्त प्रत्याख्यान कुर्यु को निषेद्धा भवन्मतेऽपि च । तथा सति भाव्यमेव त्यागित्वलक्षणेन । अत एव चोदाहृतं वृत्तिकारै - उदकाग्निललनादिरत्न त्रितय परिणा सुमाधुत्वम्, न चैतन्नास्ति, भवता तृतीयस्याभावेऽपि द्वय त्वाद्य
,
८१
Page #88
--------------------------------------------------------------------------
________________
द्वितीयविशिका
जगत्साधारणमिति कृत्वाऽस्त्येव, तत्किमिति तन्न परिह्रियते भवद्भि ? न चाशनवस्त्रादि न भवता विद्यते क्रोधादिर्वा, विद्यते चेत्प्रत्याख्यान्तु आयुष्मन्तस्तावत्तावन्मात्रमन्यस्य शबोद्धारस्य विधास्यमानत्वेन भाविनिर्णयत्वेऽप्येतस्य सुप्ठुनिर्णयादेतावत । यच्चोदाहृतम्-'या स्वाधीना सामग्री'त्यादि । तदविचारितमेव सुन्दरम्, यतो न केवलं विद्यमानेनैव कर्मवन्ध , इच्छया तदधिकस्यापि बन्धात् । यत उच्यते दिखतमपेक्ष्य-"तप्ताऽयोगोलकल्पस्य सदृतं गृहिणोऽप्यद" इत्यादि । न च यावत्प्रमाण गतस्त' यैव विरतिर्भवति, तन्न प्राप्तस्यैव त्यागे व्रतमिति नियम । अन्यच्चप्राप्तस्य य उपयोगस्तत कर्मवन्धश्च यस्ततोऽप्यधिकतमोऽप्राप्तापेक्षया भवति । अत एवोच्यते-"यदसत्स्वपि जायेत मूर्छया चित्तविप्लव” तथा अनर्थदण्डश्च निनिमित्त इति न धत्ते मर्यादाम् । स्पष्टश्चायमभिप्राय स्पष्टितो वाचकमिधः श्रावकप्रज्ञप्त्याम् । ततो ज्ञेयमिद यदुत-सम्पन्नस्य केवलस्य न प्रत्याख्यान । अत एवेच्छाप्रमाणमादिव्रत सङगच्छते । यच्चोच्छृङ्खलतया कल्पित-'न स्यात्सम्पद्यमान'मित्यादि । तदप्यविचारितमेव । यतः सम्भव्येव प्रत्याख्यायते । न च गगनकुसुमादि सम्भवि, पर नैतावतैतादृशो नियम सम्पद्यते यत्सदेव प्रत्याख्यायते, अन्यथा न करयापि समस्त सपन्नपूर्व जगत्या वर्तमान वस्त्विति कि न कस्यापि सर्वविरति ? भवन्मतेन सम्पन्नस्यैव प्रत्याख्येयत्वात् । तथात्वे च न श्रीमत्तीर्थकरा अपि मर्वविरता, आमतामन्ये, गणधरादयस्तेपामपि सर्वाधिपत्याभावात्, विद्यमानस्य प्रत्याख्यान चेत्कृत ते , तहि देशविरता एव स्यु पापस्थानभूतेभ्योऽनतेभ्य । ननु च कि तर्हि श्रावकपुत्रदुहित्रादिभिर्न कदापि सडक्लेशकारिणी विहिता त्रसहिसेति किं न सा, प्रत्याख्यया ते ।
Page #89
--------------------------------------------------------------------------
________________
JAANA
द्वितीयविगिका
८३ mmmm rrrrrrrrrrrrrrrrrrrrतन्नेटमल विकल्पनम् । यच्चोदितम् उदिताविरतिप्रावल्येन-'पारमर्षमपी'त्यादि । तत्केवल भवतामविरतिप्रियतामेव व्यक्ति, नान्यत्किञ्चित् । यत. सूत्रकृद्धिरेव मैथुनन्नताभ्युपगमावसरे-'से दिव्वं वेत्यादिना दैविकतर्यग्योनिकमैथुनस्यापि प्रत्याख्येयतोक्ता । न च सर्वेषा तत्सम्पद्यमानम् । न च व्रताभ्युपगमेऽस्ति भिन्नता । तन्नि
(र्यतामेतत यदुत-सम्भविनोऽसतोऽपि स्यादेव प्रत्याख्यानम् । स्पष्टश्चैपोऽभिप्राय आवश्यकवृत्तौ अकटप्रत्याख्यातृकथायाम् । न' च नियतताऽस्ति भाग्यस्येत्यपि प्रत्याख्येयमसम्पन्नमप्यधुना चेत्स्यासम्भव । श्रीमच्छय्यम्भवपादोक्तीना का गतिश्चेन्न भवादगानामिवाव्यवस्थिता, किन्तु तत्राधिकारो मृग्य । राजीमती निर्ग्रन्थी चलितसयम रथनेमिन शिक्षयति, तेन च प्रागुदित . यत्-'सम्पन्न. सुन्दरो वय आदिदुर्लभवस्तुयोग' इत्यादि, तत्तस्मै प्रोचे सुधीरया महानुभावया यत्-'वत्थगध'मित्यादि । यदा च तेन दरिद्रप्रायाणामेतद्दर्शित कार्यतया, तहि प्रोक्त गीलसन्नाहशालिन्या दााय तस्य, यदुत-न ते त्यागिन एवेति । तथा च नैतेन चरितानुवादेन दृद्वैताधिकारोक्तेन भवद्विकल्पसिद्धिः । ननु कि 'तेन मुषोक्तम् ? . येन नैतदालम्बनीयमिति चेन्न, किन्त्वापेक्षिक विरतिदाढायोदीरितम्, न तु विरतिप्रतिपेधाय । भवन्मतेन तु सा पूर्व तेन न प्राप्तेति तस्य नाभूत्तत्प्रत्याख्यानम् । “तथा च कथमुक्त-'वत इच्छसि आवेउ' ति 'धिरत्थु ते । जसोकामी'त्यादि च । तन्नैप विकल्प सुन्दर । “यद्वा-पूर्वगाथाप्रकान्त । सङ्कल्पमधिकृत्यैप उपदेशो यदुत-यदि सङ्कल्प क्रियतें भवद्भिरगुभस्तथा च महाव्रताना स्पष्टैव विराधना । कथ नु चेत् स्वाधीना न कामा इत्येव सङ्कल्प एव क्रियते केवलः । तथा च न विरक्तता भवतामिति सङ्कल्पनिरासायवैतदुक्तम् । भवति, चैवविध उपदेश. काव्यप्रवीणानां
Page #90
--------------------------------------------------------------------------
________________
द्वितीयविशिका
८४
प्रकृष्टताख्यापको निपेधविधिमुखादिना विध्यादिप्रतिपादको "भम घम्मिम विस्सभ' इत्यादौ च स्पष्ट एवासी, व्यङ्गयादिविधिनोत्तमना हि काव्यस्य "मव्यङ्गयमुत्तम" इत्यादिवचनात्, तहदत्रापीति । ननु कथमनेतना गाथा तहीति । तथैवेति गृहाण । यत. सति सङ्कल्पे यदि प्राप्त त्यज्यते च तव त्यागि वमिति, दर्गनेनागुभपरिणामसद्भावे वस्तुसयोगेऽपि च त्यागितयैव स्थेयमिति दर्गनाय, न तु वैपरी याय । अत एव चाग्रेतनाया गाथाया "समाइ पेहाइ परिव्ययतो सिया मणो निस्सरइ बहिद्धा' इत्युक्तम् । तथा च सङ्कल्पनिवारणपर एवैष उपदेन.। तथा च "न सा महं नो वि अहपि तीसे" इत्याद्युक्तमपि सङ्गच्छते । अन्यथा चिन्नयन्तु भवन्तः कि साधूनाश्रित्य तैर्वक्तव्यमभिप्रेत स्यात्तादृशानामत्यागि वोदीरणेनैतच्च रतिवाक्यचूलाधुपयुक्तेन - परिभावनीय सम्यक्। इदमत्रावधेय यथा हि-"सत्या हि मनस शुद्धौ, सन्त्यसन्तोऽपि यद्गुणा । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या वुधस्तत. ॥१॥"[योग०] तथा-"तदिन्द्रियजयं कुर्यान्मन शुद्धया महामति । य विना यमनियम किं वृथा कायदण्डनैः ॥१॥” इत्यादी यथा मन शुद्धिप्राधान्यादापेक्षिकमन्यगुणाना सत्त्वमप्यसत्त्वेनोदीर्यते, तथाऽत्रापि सङ्कल्पविह वलचित्तानां त्यागोऽ यत्याग इत्युदीर्यते । यथा न तत्र प्राप्ताना शेषगुणाना त्यागोऽभिधेयतयाऽभिप्रेत , किन्तु मन शुद्धिरेव, तथाऽत्रापि सङ्कल्पत्याग एव सूत्रकारैरभिप्रेत , न तु गेषाणामत्यागित्वमिति नैतदालम्ब्यमन्यथाभावेनेति । पूज्यपादस्तु पञ्चवस्तुन्याख्यातमेवमेतत् द्वितीयगाथासमाधान यद्हुगब्दोऽप्यर्थे, निपातानामनेकार्थत्वात् । तथा च सोऽपि त्याग्येवेति फलितार्थ । ननु च कथमेतत्सङ्गच्छते? यतो न तस्य-स्वाधीनभोगपरिहारकस्य त्यागित्वे शङ्कालेगो, येनैव व्याख्यायमान
Page #91
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
८५
घटाकोटिमाटीकते। शड्डा त्वत्रान्यस्यैवातथाविधस्येति चेत्सत्य, भवन्ति वक्तार एतादृशोऽपि, यदुत-भुक्तभोगा प्रव्रजन्ति तृतीयस्यामवस्थाया, तन्नतेपा त्यागित्व क्षीणयौवनादितयेति तत्समाधानायतस्यावश्यवाच्यत्वात् । तथा च येऽभुक्तभोगा प्रवजितास्तेऽत्यन्त त्यागिनोऽपि भुक्तभोगा अपि ये प्रव्रजेयुस्तेऽपि "पच्छा वि ते.पयाया- खिप्प गच्छति अमरभवणाइ" इतिवचनात्यागिन एवेति सूचनाय 'हुरप्यर्थे' इति व्याख्यान सङ्गच्छते एव । आदिगाथा च- सुवोधैव, यतोऽच्छन्दे'त्यस्य व्रतपरिणामशून्या अपि सुवुद्धिसचिवादिवज्जीवितादीच्छया ये प्रवजन्ति, न ते त्यागिन इति ज्ञापनेन सङ्कल्पपरिहारभावविशुद्धयादिकरणायैवैतदिति न भवता कुविकल्पपोषणकरम् । यच्चोदाहृत-'परमश्रुतकेवलिभि'रित्यादि । तदप्यबोधविलसितमेव भवता व्यनक्ति, तदभिप्रायापरिज्ञानात् । यत प्रोक्तमेवैतत्तैर्द्रव्यव्याख्याने-“दव्वे भावे अदुहा पच्चक्खायव्व हवइ दुविह। दव्वम्मि असणाइ अन्नाणाई य भावम्मि ॥१॥" इति। अशनाद्यपेक्षया अज्ञानाद्यपेक्षया च प्रत्याख्येयतामाश्रित्यैष विधि ; न तु सम्पन्नस्यैव प्रत्याख्यानमिति सूरीणा तेपामभिप्राय-। कथमन्यथा, "वेउब्बिय-परदारगमण" इत्यनेन वैक्रियमैथुनप्रत्याख्यानमखिलान् थाद्धानाश्रित्य अवक्ष्यन्त । प्रत्याख्येयवर्णन च तज्ज्ञानायैव, न तु तत्सद्भावज्ञापनाय । तन्नैतत्सुन्दर सङ्कल्पन-यत्सत्येव, प्रत्याख्यान वस्तुनि, नासतीति । विशेषार्थिना च प्रथमवस्तु-दशवैकालिकीयकाष्ठहारिकाधिकारश्च सम्यक्तयाऽनुशीलनीय । तन्न प्रत्याख्येयद्रव्याद्यभावेनाविरततयाऽवस्थान युक्तियुक्तम् । अथोच्येत चतुर्थ विकल्पमाश्रित्याश्रयविहीनैर्न तादृश परिणामस्त्यागायेति । तदा किं. परिणामाभावेनाविरतिप्रत्ययिक न लगिष्यति कर्म । तथात्वे ये येऽविरतास्ते सर्व एव परिणामाभावादेवेति (न) कस्यापि
Page #92
--------------------------------------------------------------------------
________________
द्वितीयविगिका
स्थादविरतिप्रत्ययिक. कर्मसम्बन्ध. 1 चिन्त्य चैतदपि- यत्कथ न भवति परिणाम आश्रवत्यागाय ? कि न दप्ट आश्रवविपाकः? न श्रुत ? न श्रद्धाविषयीकृत.? न वा निपुणमालोचित ? ओमिति चेद्, भवन्तु सादरास्तत्र, येन न स्यात्तत्करणेनाविरतिप्रत्यायको वन्य । यदि च चिन्त्यते सर्व ज्ञायते च, पर न भवति परिणामश्चेदेवाशुभा भवितव्यता दृढकर्मवन्धनबद्धत्वाद्भवताम् । यदाहुधर्मदासगणिपादा-"जाणिज्जई : चितिज्जड जम्मजरामरणतंभवं दुक्ख । न य विसएसु विरज्जड अहो सुबद्धों कवडगठि ॥२॥" इति। ततावता न कर्मवन्धव्यवच्छेद , किन्तु दीर्घतेरससारपरिभ्रम एवं भावीति लक्ष्यते। ननु च कथ भवति परिणाम ?, कर्मण. प्रतिवन्धकस्य विगमाच्चेत्, सोऽपि गुभाव्यवसायात स्पष्टोऽन्योऽन्याश्रयं इति चेत्, तन्न, तथाविधशुभपरिणाम विनापि पूर्वमगठपरिणामेन प्रवृत्तिः स्यादेव वृद्धानुगानाम् । अत एव च श्रावकपुत्रनप्तकादीनां निसर्गसम्यक्त्वमिति गीयते । यद्वाअन्यथाविधपरिणामाज्जातं विरमणं विरचयिष्यत्यन्यथाविध शुद्धपरिणामम् । अत एव प्रत्याख्यान दर्शयद्भिर्ग्रन्थकारैरपि फलतया प्रत्याख्यानमेव दर्शितम्, पर तहिशेषितं शुद्धमिति । ननु च तत्प्रथमतयवासी कथं भवतीति चेद, वृद्धानुगतयों तथाभव्यत्वपरिपाकादिना वेति । तदपि कथमिति चेत्, चतु गरणगमनादिना । यत उच्यते प्रवचनानुयोगप्रधान -"अणाई जीवे अणाई जीवस्स भवे अणाइकम्मसँजोगनिवत्तिए दुवखल्वे दुक्खफले दुक्खाणुबंधे, एयस्स ण चोच्छित्ती सुद्धधम्मालो, सुद्धधम्मसेंपत्ती पार्वकम्मविगमाओ, पावकम्मविगमो तहामव्वत्ताइभावाओ, तस्स पुणे विवागसाहणाणि चउसरणगमण ढुक्कडगरिहा सुकडाणुमोयण" [पञ्चसूत्रम्] इत्यादि । फलमप्यतेपो देशितं ते ग्रन्थपाठमुखेन, यत्-"एय सम्म
Page #93
--------------------------------------------------------------------------
________________
द्वितीयविगिका
पढमाणस्स सुणमाणस्स अणुपेहमाणस्स सिढिलीभवति परिहायति खिज्जति असुहकम्माणुवधा निरणवधे वा असुहकम्मे भग्गसामत्थे सुहपरिणामेण कडगवढे विवविसे अप्पफले सिमा सुहावणिज्जे सिया अपुणभावे सिआ" [पञ्च०] इत्यादि । ननु तदपि कथमिति चेत्, साधुसमागमादिना । तदपि कथ चेद्, भवितव्यतयेति गृहाण । परं प्राप्त एवासौ भवद्भिरिति न भाव्य तुन्दपरिमृजैरिति नाल परिणामाभावविकल्पोऽपि भवता कुविकल्पपुष्टये कर्मवन्धाद्वा विरतिप्रत्ययिकाद्रक्षणायेति । कुर्वन्तु परिणामाभावेऽपि विरत्यादि, तस्या एव परमभावोत्पादप्रत्यलत्वात् । व्यजित चैतत्-'तम्हा निच्चसईए वहुमाणेणं च अहिगयगुणम्मि। पडिवक्खदुगुछाए परिणइआलोयणेण च ॥१॥ तित्थकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए य एत्थ सया होइ जइयव्व ।।२।। एवमसतो वि इमो जायइ जाओ वि ण पडड कयाइ।" इत्यादौ भवविरहसूरिभिः पञ्चागके । तच्चेत्परिणामोद्भववाञ्छा, तदा प्रवर्त्तन्ता यथाकथञ्चिदपि, भविष्यति चोपरितनोदाहृतवचनानुसारेण प्रवर्तमानानां भवता तत्परिणाम इति कृत विस्तरेण । अथ चोच्येत-'नास्ति शक्तिविरतिकरणायेति चेत् । न तदपि यथास्थित जल्पितम् । यतः सर्वथैव नास्ति शक्तिविरमणे देशतो वा? | आद्ये, मा भवतु साऽभ्यासप्राप्यैव सा यत , ततो गृह णनवणुव्रतानि, प्रतिमा अपि तेषामुद्दहन्तु, पश्चाद्भविष्यति शक्ति । अत एव सूरिमिश्रः प्रत्यपादि-"भावेळणऽत्ताण उवेइ पव्वज्जमेव सो पच्छेति” । न च संयोज्य करावासीनाना भवति गक्त्यस्तिनास्तित्वादिज्ञानम् । करणे चास्य विधेर्न ज्ञायते यदि शक्ति सर्वथा विरमणे; स्थीयते चेद् गार्हस्थ्ये, न तत्सूत्राननुमत, यत आहु -"अहवा गिहत्थभावं उचियत्त, अप्पणो णाउ"ति । भविष्यति च-प्रेत्यैतदर्हा शक्तिः, अभ्यासस्य
Page #94
--------------------------------------------------------------------------
________________
द्वितीयविशिका
प्रभूतजन्मभिरेव गोधिभावात् । यत उच्यते भावना मैत्र्यादिका आश्रित्य-"एता खल्वभ्यासात् क्रमेण वचनानुसारिणा पुसाम् । सद्वृत्ताना सतत श्राद्धाना परिणमन्त्युच्चै ॥१॥" अत्रोच्चरित्येतत् तद्भवे एवाभ्यासात् क्रमेण भवत्युच्चतरः परिणामो भावनायाः। यदि च न स्यात्तदाऽनेकजन्मभिरपीत्याहु -"अभ्यासोऽपि प्राय प्रभूतजन्मानुगो भवति शुद्ध" इतिवचनात्कार्य एवाभिलपिता चेद् विरतिसम्पत्तीवांशतोऽप्यस्या अभ्यास क्रमश परिवर्धिष्णु । तन्न शक्तिर्न सर्वथेति परिपाल्यं सर्वथाऽविरतत्वम् । यदि चोच्येत-- देशतोऽपि। तदप्यसदेव, यत प्रवृत्तपूर्वाणामेव भवति जान तेरया सत्त्वासत्त्वयो , प्रवृत्तिश्च चेच्चिकीर्पिता, कुर्वन्तु पूर्वोक्तन्यायेन, भविष्यत्येव शक्तरुत्पाद । ननु च कथ तर्हि वासुदेवादीना दृढसम्यक्त्वधराणामपि न, पूर्वोक्तरीत्या परिणामस्य शक्तेश्चोत्पादयितु शक्यत्वादिति चेद्,भवन्त इव न ते प्रवृत्ता पूर्वोक्त उपाये इत्यवगच्छन्तु मनस समाधानाय । ननु कथ न प्रवृत्ता अपि चेद्, विचारित स्याच्चेत्तद्वृत्तान्त, नोदभविष्यदेतादृशी गडा, किं तच्चेत् । शृणु, वासुदेवास्तावत् पूर्वत्र भवे कृत्वा निदानमेवावतेरु सर्वे, कृतनिदानाना च न स्यादेव विरतिपरिणाम । ततश्च नियमतोऽधोगामिनस्ते। यदुदाहृत-"केसव सव्वे अहोगामि"त्ति । द्रौपद्या कृते.पि निदाने कथं लब्धा विरति सम्यक्त्व चेति चेत्, कार्यानुमानेनैव जानन्तु। यन्न तया तथाभावेन विहित तत्, कथमन्यथा श्रुतोदिता-भविप्यद्विरति । श्रेणिकादिभिरन्यैरपि पूवमेव न्यवन्ध नारकायुरिति न तेपामपि परिणामो विरते । न च तैविहित पूर्वोक्तमनुशीलनादि । न च वयमपीदृश इति वाच्य, तेपा त्वप्रतिहतज्ञानालोकर्भगवद्भिरेव तद्वत्त्वस्य निर्णयनान् । नत्कुर्वन्तु प्रयत्नमदृष्टभीरव शक्त्युत्पादनायोत्पन्नाया वा
Page #95
--------------------------------------------------------------------------
________________
हितीयमिशिका
विरतये। श्रीहरिभद्रसूरिभिरक्षयोपशमात्त्यागपरिणामे तथाऽसति जिनाज्ञाभक्तिसवेगवैकल्यात्,' एतदप्यसदिति । अनेनापरिणामेनापि जिनानाभक्त्यादिनतस्याभिहिता विधेयता स्पष्टा इति न शक्तिलक्षणा न सामग्रीति वाच्य विद्वद्भि। अथ चोच्यते-विद्यते परिणाम. शक्तिश्च, पर न शक्तिस्तादृशी यया पालयितु शक्यते, इति न गृह्यते व्रतादि । तदपि नाल पक्षपरित्राणाय, यतस्तथा। विधधैर्याभावे मुहर्तादिनाप्यनुशीलनीय विरतत्वम् । ततश्च क्रमेण भविष्यति धैर्य तादृश शक्यते पालयितुम् । न ह्यनभ्यस्त शक्यते केनाप्युरोढुमिति गन. शनैरपि गृहीत्वोद्वहन्तु । आपादिते च मनमो दाढयें न किमपि भावि दुष्करम्, तन्न पालनलक्षणा न सामग्रीति । अथ 'न सहचारिण' इत्यपि नैव सम्यग, यतो न सर्वे भवादशोऽविरता , कुर्वन्त्येव यथार्ह व्रतानुष्ठानादि, सहचारिता च यदि तैविधास्यन्ति भवन्त को निपेद्धोत्तमसङ्गत्या च भविष्यति यत्किञ्चनापि, लौकिकैरपि गीयत एव-"सत्सङ्गति कथय कि न करोति पुसा"इति । न रुचितास्ते चेद्भवद्भयोऽवभासिताश्चानहतया, तदा न योग्यता भवता सम्यक्त्वसारहीनत्वात् 'गुणहीणो गुणरयणायरेसु जो कुणइ तुल्लमप्पाण। सुतवस्सिणो अ हीलइ सम्मत्तं कोमल तस्स ॥१॥" [उप० माला] इति वाक्ये तावत्स्वसमानताऽभिमतावपि गितमनर्थवाहुल्य, किं पुनस्तहि हीनतरताभिमतौ तेषा, तन्नैतत्सुन्दर-यन्नास्ति कोऽपि सहचारी। न सन्तु वा सहचारि. णस्तथापि स्वयमुद्यच्छन्तु तथा, यथा भवता साहचर्येण ते यथाहीँ गुणश्रेणिमापादयेयु । न चेज्जानानैरपि भवद्भिरुद्यम्यते, हि ते कि तमु पदेष्टव्य विगेषेण। यदाहुर्धर्मदासगणिपादा.-"को दाही 'उवएस चरणालसयाण दुन्वियड्ढाण । इदस्म देवलोगो न कहिज्जइ • जाणमाणस्स ॥१॥" [उप० ४९०] इति । नैतत् कूटमालम्बनीय,
Page #96
--------------------------------------------------------------------------
________________
• द्वितीयविशिका
rammer
किन्तु विधेया यथाशक्त्यपि प्रवत्तिविरतौ। अथ यदि समाश्रीयते तथाविधज्ञानरूपा सामग्री न प्राप्तेति न क्रियते, न च विना ज्ञानं क्रियमाण शोभते किञ्चिदपि व्रतादि, प्रतिपाद्यते चात एव-"पढम नाण तओ दया" इति । "अन्नाणी कि काही कि वा नाहीइ छेय पावग"मिति । तथा व्याख्याप्रजप्तावपि-"जे य तत्थ नाणसपन्ने से ण देसविराहए, किरियासपने य देसआराहए" इत्यादि । श्रीद्वितीयेऽङ्गेऽपि--"बुज्झिज्जत्ति तिउट्टिज्जे"त्यादि। श्रीउपदेशमालायामपि-"अप्पागमो किलिस्सड जइ वि अ करेइ अइदुक्कर च तव । सुदरबुद्धिइ कय बहुअ पि न सुदर होइ । १।। अपरिच्छि. असुयनिहसस्स केवलमभिन्नसुत्तचारिस्स ।' सव्वुज्जमेण वि कयं अन्नाणतवे बहु पडड ॥२।" इति । उच्यते 'चात एव-सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वी ति प्रतिपादित पूज्यपादै । व्याख्यात च व्याख्याप्रज्ञप्त्या-"ये जानन्ति इमे जीवा, इमेऽजीवा इमे असा इमे स्थावरास्तेषामेव सुप्रत्याख्यान, शेपाणा च दुष्प्रत्याख्यानं, तन्न तथाविधज्ञानविकल क्रियमाण व्रतादीष्टसिद्धये स्यात् । तन्नैव युक्त, वस्त्वादिस्वरूपमजात्वा क्रियते मुमुक्षुभि. किञ्चिदपीति । । तदप्यविचारितमेव जात्यकाञ्चनवच्छोभते, यतो ब्रुवन्तु सावधानीभूय कि प्रत्याख्येयपरिज्ञान कार्यमखिल वा ज्ञातव्यमादाविति । चेद् आद्य , को निषेधयति, न च तन्न प्राप्त न वा न प्राप्यते, यदि च न प्राप्त, तदा प्रत्याख्यापयितवादौ तद्विधास्यति । यत उक्तमेव चतुर्भगया तद्विधान, तद्यथा-'इत्थ पुण चउभगो जाणगइयरमि गोणिनाएण । “सुद्वासुद्धा पढमतिमा उ सेसेसुवि विभासा ॥१॥" इत्यादिना प्रत्याख्येयपरिज्ञानापादन प्रत्याख्यातु। तत्र हि जाता प्रत्याख्याता ज्ञातैव च प्रत्याख्यापयितेति , प्रथमो भङ्ग , न ज्ञाता प्रत्याख्यापयिता पर प्रत्याख्याता ज्ञातेति च
Page #97
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
~
wwwwwwwwwwwwwwwwwwwwwwwwwwwww
चरमः । एतौ द्वौ शुद्धतयाख्यायेते । यदि परं प्रत्याख्याता न ज्ञाता प्रत्याख्यापयिता च यदि ज्ञाता, तहि विभापा। कोर्थ ? यदि प्रज्ञाप्य प्रत्याख्येय प्रत्यायापयति प्रत्याख्ख्यापयिता, शुद्धस्तहि प्रत्याख्यानविधि. पूर्वोक्तविकल्पद्वयवत्, यदि चाप्रज्ञाप्यैव प्रत्याख्येय कारयति करोति वा प्रत्याख्यान, न तहि शुद्ध इति युक्तव विभाषा। नन्वस्त्वेतस्मिन् विभाषा भङ्गके, पर यदि द्वावप्यज्ञौ प्रत्याख्येयवस्तुस्वरूपस्य तदितरस्यापि विधानस्य, · तर्हि कथ स्याद्विभाषा ? यत उच्यते तत्रापि विभाषा, न हि तत्र शुद्धयशुद्धिविकल्प ‘सम्भवति, येनोच्यते विभाषा, केवलाया अशुद्धेरेव. तत्र भावादिति चेत्, सत्य, यस्य प्रत्याख्यातुर्ज्ञान न प्रत्याख्येयादे पर तत्पितृभ्रात्रादीनां तदस्ति, ते च यथायोगमनुशीलन कारयि_ष्यत्यस्य, ते च दद्युरनुमति तदा तत्रापि शुद्धिसम्भवापेक्षया स्यादेव विभाषेति । दृश्यते च शिशूनामेकाशनोपवासादि पित्रादिभिरज्ञातमपि तैस्तेषामनुवृत्त्यादि भावोत्पादे पर्वतिथ्यादौ कार्यते रक्षण, शिक्षणमपि च तस्य क्रियते श्रीयकादेरिव यथा यक्षादिकाभिरार्यादिभिः, तन्नषोऽपि विकल्प सर्वथाऽयुक्त इति युक्ता तत्रापि विभाषा। न च कोऽपि प्रत्याख्याता यथा तथा पूर्वोक्तनीत्यतिक्रमेण ददाति प्रत्याख्यान, भवतु कोऽपि यदि तत्स्वरूपानभिज्ञतयैव, पर भवन्तस्तु न तादृशा , विधाय प्रत्याख्येयपरिज्ञान क्रियता विरति । न च कथमप्यस्माभि. कथ्यत एतद्यदुत-अज्ञात्वैव प्रत्याख्येय कुर्वन्तु प्रत्याख्यान, किं तु ज्ञात्वैव, सम्पाद्यत एव च वार्त्तमानिकसाधुभि सर्वे प्रत्याख्येयाना पापस्थानानामशनादीनामज्ञानादीना च सम्यक्तया परिज्ञान, तत्सम्पाद्य तत्प्रत्याख्येयम् । अन्यच्च-न स्याज्ज्ञान तथाविध, तथापि विशिष्टता चेद्भवता, शुद्विरेव, न किमपि प्रतिकूल किन्तु ज्ञातेवाखिलेष्टसिद्धिर्भाविनी वोधस्याभावेऽपि, तथा
Page #98
--------------------------------------------------------------------------
________________
द्वितीयविशिका
९२ ।
विधस्य विशिष्टता चेगी। यदुदीरिता पूज्य -"यो निरनुवन्धदोषाच्छाद्धोऽनाभोगवान् वृजिनभीरु । गुरुभक्तो ग्रहरहित सोऽपि ज्ञान्यव तत्फलत ॥१॥" [पोडगके] इत्यादि । अत एव च मापतुपादीना तथाविधज्ञानाभावेऽपि श्रामण्य अष्टप्रवचनमातृमात्रवेदनामपि च श्रामण्यं व्याख्याप्रज्ञप्त्युक्त सङ्गच्छते। दत्ता च श्रीमद्भिश्चरमतीर्थकरपादस्त्रसादिनानविकलायाप्यतिमुक्ताय प्रव्रज्या, येन प्रावृट्पय पूरपानीयभृतां विधाय पालिका वाहित प्रतिग्रहस्तरीवुद्वया । न चैतदयुक्तं, तथात्वे केवल्यागातनातज्जन्यानन्तससारसंसरणप्रसक्ते.। उक्त चात एव भगवद्धि स्थविराणामनिन्द्यतया, विशेषश्चायमेव तंत्र, यदुत-वृजिनभीरुता कल्पनागोचरातीता, ययाऽवीप्त निखिलाविभासि केवल, तनैकान्तेनाऽऽग्रह कार्य । अत एव साधूनाश्रित्य विहृत्यधिकारे व्याहियते व्याहर्तृभिः यत्-"गोयत्यो य विहारो वीओ गीयत्यनिस्सिओ भणिओ'' इत्यादि। तेपा ज्ञानेनैव तदनुसारिभि कार्याणा विधानान्न काप्यनास्था । न च कीदृशी ज्ञानविकलानामन्धानामिव कार्यसिद्धिः? । यतों दशितैव पूर्वकॉरिकाया 'यो निरनुवन्धे'त्येतस्या सिद्धिकारणीभूता विशिष्टता, ययेष्टसिद्धिर्जाता जायते भविष्यति च अंन्धानामपि, भवतामिव स्वतन्त्राणामेव प्रत्यूहप्रचयपूरितत्व, न तु ज्ञान्यनुसरणनिष्णाताना, तेषा तु ज्ञानिभिः सहैव स्वकार्यसिद्धि , अंत उच्यते--"चक्षुष्मानेक स्यादन्धोऽन्यस्तन्मतानुवृत्तिपर । गन्तारौ गन्तव्य प्राप्नुत एतौ युगपदेव ॥१॥"[षो०] इति । तन्न केवला ज्ञानशून्यतापि प्रतिवन्धिका विरतेः, यदि स्यात्पूर्वोक्ता विशिष्टता। यद्यपि श्रुत्वा सम्पद्यत एव ज्ञान-"सुच्चा जाणइ कल्लाण सुच्ची जाणड पावग। उभय पि जाणइ सुच्चा" इति पारमर्पप्रतिपादनात्, "विनयफल शुश्रूपा गुरुशुश्रूषाफल श्रुतज्ञान" ...
Page #99
--------------------------------------------------------------------------
________________
द्वितीयविशिका
९३
इत्याद्याप्तोक्तेश्च, पर यदि कदापि ज्ञानावरणीयदृढबन्धनबद्धाना मापतुषादीनामिव न स्याज्ज्ञान, तदापि न योग्यमाचरण प्रत्याख्यानविधानं वा हेयमित्येतावन्मात्रज्ञापनायैतत् । ननु तहि ज्ञान्यज्ञानिनो क प्रतिविगेप? इति चेत्, नैव किञ्चित्पूर्वोक्तविधिविशिष्टता चेदन्तर, यच्चान्यत् तन्न विवक्ष्यतेऽप्रकृतत्वादन्यथा गुर्वनुवृत्तिपरायणानामपि न तरणीवत्स्वपरतारकता, सा तु ज्ञानिन एवेति । यदि चोच्येत-सपूर्ण न जायते ज्ञान यावन्न तावत्तत्क्रियेति चेत्, न तदा अक्केिवलात्कार्य किञ्चित्, न च भवति तदकस्मात्तत्पर्यटन- समाचरणीय भवाटव्यामप्रतिहततया । न च भवदुदितेषु सिद्धसिद्धान्तसिद्धान्तपाठेषु दरीदृश्यते ह्येतत्-"पढम नाण तओ दया" इत्यत्र दयोपयोगिन एव ज्ञानस्योल्लेखात् । अत एवोपसहृत"इच्य छजीवणिय सम्मद्दिट्ठी सया जए" इति "अन्नाणी कि काही" इत्यत्रापि । “किं वा नाहीइ छेय पावर्ग" इति वचनाच्छय पापकयोञ्जनमेव सवराश्रवरूपयोराख्यातम् । न च तच्छब्दज्ञानाभावेऽपि भावार्थबोधमन्तरेण विधीयेत केन किमपि । श्रीद्वितीयेऽङ्गेऽप्येतदेवाधिकृत वेदितव्यम् । अत आह"पुरतो वंधण परिजाणिया । किमाह बघण वीरो किं वा जाण तिउट्टइ" इत्यादिना आरम्भपरिग्रहयोरेव वन्धनताप्रतिपादनादिनाऽऽश्रवाभिधानात् । श्रीमद्धर्मदासगणिप्रवरैर्यत्प्रोक्त तत्साधूनाश्रित्यैव, न तु गृहस्थान् । तदपि न गीतार्थाश्रितान् विरतानगीतार्थानाश्रित्य, किन्तु ज्ञानलवदुर्विदग्धस्वच्छन्दचारिगीतार्थाभासान विनिश्चितश्रुतरहस्यानाश्रित्येव । भवति च तथाविधाना तथात्व, परं न तत्प्रत्याख्यानोपयोगि, गच्छप्रतिपालनाधिकारप्रतिवद्ध हि तदिति विदाइकुर्वन्तु विद्वासस्तदभिप्राय तत सम्यक् । यच्च 'सा ज्ञानिन' इत्यादि। तदपि
Page #100
--------------------------------------------------------------------------
________________
द्विनीयविगिका
सर्वविरत्यधिकारपठित गीतार्थतनिश्रितभिन्नाना चारित्रशून्यताच्यापनपरमेवेति, न नदपि प्रत्याख्यानसामान्योपयोगि, न वा ज्ञानवतामेवेति नियमनपर, भवतु वा तत्तथा, पर पूर्वोदाहृत'यो निरनुवन्वे'त्यादिकाया भगवता तेपामेवोदितेन गीतार्थनितथिताना अगीतार्थानामपि व्रतादि निपेधयति । वातमतदतिकल्पाना तु निषेधने क किमाह ? स्वीकारादेवतस्य किं भवतामेतद्विधत्व स्यादिति कल्पयितु शक्यते केनापि । यच्च "इमे जीवाइमे अजीवा" इत्यादि, तदपि स्थावरत्रसादिविराधना प्रत्याख्यातारमाश्रित्योक्त युक्तियुक्तमेव, यत उदाहियत एव-"जया जीवमजीवे अ दोवि एए वियाणइ । तया गई बहुविह सव्यंजीवाण जाणइ ॥१॥ जया गइ बहुविह सव्वजीवाणं जाणइ। तया पुण्ण च पाव च वधं मोक्ख च जाणइ ।।२।। जया पुण्ण च पाव च वध मोक्ख च जाणइ । तया निविदए भोए जे दिव्वे जे य माणुसे ।।३।। जया चयइ सजोग सभितरवाहिर ।। तया मुडे भवित्ताण पव्वइए अणगारिय ।।४।। [दशवकालिक०] इत्यादिना यथास्थितसाधुत्वाप्तेस्तदैव भावात् पूर्वोदित जीवादिपरिज्ञान तद्वता न्याय्यमेव पूर्वोक्तानाम् । यच्च- 'जे य से नाणसपन्ने" इत्यादि, तदपि गीतार्थागीतार्थयो स्वतन्त्रतामाश्रित्येव, अन्यथा कथमष्टप्रवचनमात्रज्ञानवता पण्डितत्वमाख्यस्यन् भगवत्पादास्तत्रैव, तन्न कथमपि सेपिद्धो भवदभिप्राय - सूत्रानुसारेण यत्सम्पूर्ण ज्ञाने एव कार्या क्रिया, किन्तु भवदुदितागमाक्षरपर्यालोचनयव सेपिद्ध यद्-यथासम्भव ज्ञान सम्पाद्य कार्या विरतिर्यथायोग गीतार्थादिनिश्रया। अत एवावश्यकादौ ज्ञान क्रियासवादे "अप्पो वि जहप्पईवो" इत्यादिना क्रियोपयोगिज्ञानमात्रापेक्षयाऽल्पनाऽभिप्रेता सङ्गच्छते। न चास्माभिरेतेन प्रतिपाद्यते ह्येतत्- यदज्ञानिना
Page #101
--------------------------------------------------------------------------
________________
द्वितीयविगिका
भाव्य निरपेक्षेण वा ज्ञाने, किन्त्वेतावन्मात्रमेव यद्यथा यथा भवति जीवाजीवादिनातृत्व तथा तथा कार्यैव विरतिरपि यथायोगम् । न हि केवलज्ञानमात्रेण त्रियामात्रेण वाऽभीप्टार्थसिद्धि , ; किन्तु ज्ञानक्रियायुगलेनैव । गास्त्रकारा अपि तथैव निरूपया
चक्रिरे, यत आहु -'हय नाण कियाहीण हया अन्नाणओ किया।" तथा "क्रिया च सज्ञान वियोगनिप्फला क्रियाविहीना च विबोघसम्पद"। न च सम्पूर्णज्ञाने साभिलाषेणाविरत स्थेय, तथा सति तदुत्पादम्यवाभावात्तत्कार्या यथाविाप्तज्ञानेन यथार्हा विरतिरिति पुन पुनरुच्यते, तदात्वे एवात्मोन्नतिभावात्, तदिदमाहु -"अप्प पि. सुअमहीअ पयासग होइ चरणजुत्तस्त । एक्को वि जहप्पईवो सचक्खुयस्स पयामेइ ॥१॥", इत्यादि। तन्नैतदपि क्षम, यत्तथाविधज्ञानाभावान्न क्रियते विरतिरिति । अथ च प्रतिपादयेयुभवन्तो यन्न तथाविधा शुद्धिलक्षणा सामग्री, तदभावाच्च क्रियमाण समस्तमप्यनुष्ठानमकिञ्चित्कर "व्रतानि सातिचाराणि' इत्यादिवचनाद, विराधितव्रताना च सुकुमालिकादीना स्पप्टैवावगम्यतेऽवनतिः, तन्न विधातव्यमीदृश, अवासितो हि यथाऽश्नुते शुभवासनायोग्यताम्, न तथाऽप्रशस्तवासितोऽवाम्यस्य तु कथैव का, भवति चिराभ्यस्ताशुद्ध तथात्वमिति नागुद्विर्यावत्तावत्कार्य किमपि- व्रतादीति । तदपि न रमणीय, यत शुद्धि का तावदभिप्रेता भवद्भि , किं तत्परिणामावस्थानलक्षणा, निरतिचारतालक्षणा, आपन्ने वातिचारे प्रायश्चित्तप्रतिपत्तिलक्षणा वेति त्रयी गति.। तत्राद्या चेत्, परिशीलयन्ता भावना ससारैकत्वान्यत्वाद्या , परिष्क्रयता च चित्तं सदागमवा। सनया, यत उच्यते एव-"यो य स्याद्वाधको दोपस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेहोपमुक्तेषु प्रमोद यतिषु वजन् ।।१।।"
Page #102
--------------------------------------------------------------------------
________________
हितीयविगिका
तथा "निद्राच्छेदे योपिदङ्गसतत्त्व परिभावयेत् । स्थूलभद्रादिमावून! तनिवृत्ति परामृशन् ।।" इत्यादि। अत एव च नवपदप्रकरणे च चूर्णी च प्रतिव्रत श्रावकाणामप्यभिहितव साधूनामिव प्रतिव्रत भावना, यया भावितमनस्काना न स्यात् स्वलना, किन्तु वृद्धिरेव परिणामस्योतरोत्तर श्रेयोऽनुवन्विनी, अत एव च "गुणवहुमानादेनित्यस्मृत्या च सत्किया। जात न पातयेद्भावमजात जनयेदपि ।।१॥" इत्युच्यते । तत्परिणामावस्यान यद्यपि दुर्लभमेव, जनप्रतिपत्त्यवसरे विशिष्टतरगुद्धपरिणामभावात् । अत एवोच्यते साधूनुद्दिश्यापि यत्-"जाए सखाए निक्खतो तमेव अणुपालिय" इत्यादि । पर नैतावता तन्न कार्य, किन्तु तस्यैर्यायाऽनुसमयमुपयुज्य विधेयमेव तत्, अन्यथा सदैवाविरतेनाशुभपरिणामेनावस्थानापत्ते । न ह्यविरतत्व क्वचिदपि कथञ्चिदपि च प्रगसास्पद, यतो हि जिनाज्ञाभक्त्यादिकृत द्रव्यानुष्ठानमपि भविकाना भव्यभावाप्तयेऽभिमत सूरिभि -'जिनोक्तमिति सद्भक्त्या ग्रहणे द्रव्यतोऽप्यद' इत्याधुदाहृते । प्रतिपादिता च साधूनाश्रित्यापि प्रमत्तपयतताया अवस्थितिर्देशोना पूर्वकोटि । न चैषा परिणामेऽवस्थिते। तन्न तत्परिणामानवस्थानभिया क्रियमाणाऽविरतो स्थितिः श्रेयस्करी। 'शिक्षाव्रतानि हि सामायिकादीनीति भविप्यत्यभ्यासादेव परिणामस्यावस्थानम् । अत एव च "तिविहे दुप्पणिहाणे" इत्यादिना "मणोदुप्पणिहाणे” इत्यादिना 'योगदुप्रणिधानाऽनादरे'त्यादिना सावधचिन्तनादीनामतिचारताभिधान "मणेण वायाए" इत्यादिना कृता द्विविधत्रिविधसावद्यत्यागस्यापि सामायिकवत 'सङ्गच्छते, अन्यथा भङ्गमेवादिशेत्, न वा त्रिविधाद्यादिशेत्, पर सत्यामेव विरतावभ्यासेन परिणामावस्थानमिति ज्ञापनायवेदमिति कार्य उद्यमो रक्षायै, न ' तु व्रतपरिहृति ।
Page #103
--------------------------------------------------------------------------
________________
द्वितीयवि शिका
यदि ब्रूयु -"नानतिचार भवतीद कालदोषतस्तस्मात् । न क्रियते तत्सत्य द्वितीये न चाविद कथनम् ॥१शा नानतिचार प्रथम शिक्षाव्रतमीक्षित मुनिवरेन्द्रैः। यत्प्रोक्त सातिचाराद्भवति त्वतिचाररहितमपि ॥२॥ अत एवाविधिसेवा भक्तिमतो भावधर्मतानुगता। आख्याता मुनिवर्य. स्वर्गशिवप्राप्तिकृत्सम्यग् ॥३॥ भक्त्या ह्यतिचारभवो दोषो नश्यति तन्न दुष्टाऽसौ । अत एवाविधिसेवाऽभक्तिमतो भवफला प्रोक्ता ॥४॥ कार्य विरतिमता तत् भक्त्याऽऽदाय व्रत सदा रक्ष्यम् । जिनवचनानुष्ठानाद्धृवा निवृत्ति सदागयत ॥५॥ हेया अप्यतिचारा यदोद्भवन्तीष्टघातकास्तहि । भाव्यमुद्युक्तमनसा तत्प्रतिघाताय रुचिरधिय ॥६॥ यदि चातिचारभीत्या व्रत भवद्भिविधीयते नैव । तत्कि 'पापापगमोऽविरतेभविताऽथवा च सवरणम् ॥७॥ अतिचारक्षालताय बुधैरबोधि प्रकृष्टमाप्ततया । प्रायश्वित्त न च तद्विरतिविहीनाय गदितमहो? ।।८।। यच्चातिचारयुक्त श्रेयसे नैव यन् न्यगादि तदपि वरम् । अतिचाराणामवाय न तु व्रताना वियुक्तिकृते ॥९॥ न च तत्ततो न भवति प्रकृष्ट नैव जायते यस्मात् । अतिचाराभावाय तत्प्रोक्तं प्रोत्साहनायें (यव) ॥१०॥ कि यूकादिभीते सिचय परिधीयते न बुद्धिमता । न च मलिमसवासा स्याच्चारु. प्रकृतेऽपि तद्वदूह्यम् ॥११।। अतिचारोऽपि च तेषामधो नयति ये न सापेक्षा । आम जीर्यति नान्न विधिपक्व नैव तद्धि तथा ।।१२।। अतिचारक्षालनाय गुरो. प्रकटनाद्यगदमाम्नातम् । दोपो न सानुबन्धो भवति विशुद्ध व्रत च तत ॥१३॥ अत एवाहु -शक्या केऽपि.-सरागे भवेयुरकषायाः। धर्मे यैस्ते ह्रियन्ते सम्पद्यन्ते हित ते द्राक् ।।१४।।
Page #104
--------------------------------------------------------------------------
________________
द्वितीयविगिका
यत्सातिचारधर्माच्छे योऽकरण न तज्जिनाभिमतम् । प्रायश्चित्त यल्लघु सातिचारेऽकृते च गुरु ।।१५।। नैतन्नोऽन्वाख्यान प्रमादपुष्ट्य प्रमादिना किन्तु । तैरप्येतच्छोच्य देशहीन मम न जने ॥१६।। अतिचारवर्जनपरा बुद्धिर्धार्या व्रत च शक्त्यनुगम् । शास्त्राभिमतोऽध्वाऽय नि श्रेयससाधकः परम. ॥१७॥ न भयादतिक्रमादेस्त्याज्य व्रते न भाव्यमनपेक्षे । आरान्न पाचकोऽग्निर्न दूरगश्चोक्तमत एष्यम् ॥१८॥ यदि कथ्यते भवद्भिरापन्नेतिक्रमादिके दोपे। कार्य प्रायश्चित्त नेदानी दुष्पमाकालात् ॥१९॥ आसेवित यथा स्यात्पाप चालोच्यते तथा सद्भिः । प्रायश्चित्त (च)तथा स्याच्चेच्छुद्धिव्रताघाना ॥२०॥ वैद्यायाख्यायाद्यद् रोगमगद ददात्यसौ यत्तत् । कुर्याच्चेदामयावी पटुर्न विकले विधौ किञ्चित् ॥२१॥ व्रीडाकर निवेदनमागमविरहाच्च शोधिरपि नैव । सहननादिप्रहाण्या न च तत्कर्तुं क्षमश्चार्थी ।।२२।। तदल तेन वृषेण यदशुद्ध हन्त्यशुद्धमौपधवत् । अन्धो नाशोधित स्यात्पोपाय विकारकृत् किन्तु ॥२३।। नैतत्सुन्दर | सुन्दरमुक्तं गास्त्रोक्त्यतिक्रमाद्विजै । विज्ञानां न व्रीडा सुधियां पार्वेऽभवाभिलाषाणाम् ॥२४॥ अविकत्थना यतस्ते गाम्भीर्यन्यत्कृताब्धिगुणा । 'मसारातीतास्ते 'नैव ब्रीडा पुरो भवेनेषाम् ॥२५॥ शुद्धी ते गुणयुक्ता जाता विनयन्ति ता च तदा । । आगमश्रुतधारणाजा नेदांनी यद्यपि 'व्रतविशुद्धचै ॥२६॥
Page #105
--------------------------------------------------------------------------
________________
द्वितीयविशिका
~
~
~
~
~
~
A
~
~
-~
~
~
rra
जीत तथा जाग्रत्कि न जिनोक्त व्रतविशुद्धये । न च शोधि तन्न कुर्याद्यथाविधि प्रापित जिनोक्तिसमम् ।।२७।। न च सन्ति न तस्य विजा न च श्राद्धा गोधका नैव । सरोहण्यगद न न कल्पवृक्षाश्च सम्प्रतीक्ष्यन्ते ।।२८।। न च नाम योपशान्ति शीतातपादिरक्षा न नो। न चाविदधतामीण्टा प्रेत्य सम्पद्यतेऽनघा शुद्धि। शक्त्यनुसाराद्यत्नो धार्यस्तन्नीतिमालम्व्य ॥२९।। न च जिनराडपि पूर्व शुद्धामाप्नोति विरतिमभवाहा॑म् । क्रमश शुद्धा त्वाप्त्वा तीर्थ विदधाति चरमभवे ॥३०॥ चिरमभ्यस्तो मोहो न क्षयमुपयाति कस्यचिद्युगपत् । अतिचारास्तत्प्रभवा स्युर्न कथ तद्वता पुसाम् ।।३१।। न विलीयतेऽव्रताना भवति न शुद्ध व्रत च तत्तस्मिन् । , मल्लप्रतिमल्लवत्तत्क्षयाय सम्यक् प्रयतितव्यम् ।।३२।। चरमे भवेऽपि सार्वा प्रमादशून्या न सर्वथाऽभिमता। को वृत्तान्तोऽन्यस्याऽसुमतस्तदिहोद्यता: सन्तु ॥३३॥ नाग्दिशमाच्छान्तिर्मोहस्य गुणाद्विना क्रम नैतत् । अस्मिन् कि नातिचारा महानुभाव स तमपकुर्यात् ।।३४।। नालोचनादि केवलमात्मविशुद्धचे प्रभुश्च यो भाव । लक्ष्मणयोन किं तप ऊढ हि कथ च सा भ्रान्ता ? ||३५।। अनुभवसिद्ध भावो भव्याना व्रतविशुद्धये भवति । शुद्ध इति तन्न शोधिर्न साप्रत न च व्रत तन्न ॥३६।। अत आदिष्टमाप्तः शुद्धो भावो न तपसि दत्ते चेत् । छेदाद्यपीह देय न शुद्धिरा विनाऽऽलोचम् ॥३७॥ नाजीर्णभिया स्वाद्य न न चायत्नेन भाव्यमगदविधौ । सस्थाऽऽपत्तिरुभयथा तथा व्रतातिकमावूह्यौ ॥३८॥
Page #106
--------------------------------------------------------------------------
________________
द्वितीयविशिका
.... १०० न च शिक्षाऽऽदौ श्रेष्ठा लिप्यादे कस्यचिद भुवि नु स्यात् । अभ्यासादेव निरघ ज्ञेय विवुधैव्रत तद्वत् ॥३९॥ नाभ्यवहारे शुद्धेऽत्त्यगुद्वमाप्त न चेत्तथा तत्स्यात् । प्राणावनाय विज्ञाऽऽह्रियते किं विगोध्याऽन्ध ? ॥४०॥ अगद शुद्ध पूर्व गवेष्यते नाप्यते यदा तत्किम् । कालासहे गदे जै कार्य गदनुत्तये न परम्?॥४१॥ नष्टे गदे विकारोऽशुद्धेरगदै परैर्यथा नश्येत् । तद्वन्द्वतान्निवृत्ते निविडे दुरिते ह्यनादिकालगते ॥४२॥ शोधिस्तप प्रभतिभिरतिचाराणा विधीयते पुभि । धर्मारोग्यस्याप्तिस्ततोऽपवर्गाङ्गिनी भवति ॥४३॥ अतिचारत्रासान्न हेया विरतिस्त एव तद्धेयाः । कनक मृदोपलिप्त कि त्याज्य त्यज्यते मृत्स्ना (मृदपनेया यत)॥४४|| अवासितोऽपि कुम्भ. श्रिय यदा शुद्धसम्भवो विश्वे । तदभावे तस्य नाशादृते न फलमाप्यते विज्ञै ।।४५।। नरभवआयुर्बुद्धिरारोग्य धर्मसाधन सर्वम् । न प्रेत्य विना धर्मात्तदविरला कि सुखममुत्र ।।४६।। न च नियम सात्तिचारो निन्द्य पूर्वत्र दर्शित तद्धि । आलोचनादिशुद्धिरुदाहृता ता विदन्तु वुधा ।।४७।। प्रतिपाद्यत भवद्भिरास्थाय विकल्पमनवम दशमम् । न क्रियते विरतिरिय न विद्यते साम्यसामग्री ॥४८॥ समताहीनं व्रत न निर्वृतिसिद्धचायऽभाणि यत्सूरिभि । कर्मविनागान्मोक्ष स चात्मनानात्समात्तच्च ।।४९।। । स्वल्प समतानुगत शिवदमनुष्ठानमाहुरिद्धधिय. । विपुल सकपाय न यतेत तदाप्तये धीमान् ।।५०॥ श्वेतपटो नग्नाटो वुद्धो वा स्याच्छिखाधरो मुण्डः ।
Page #107
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१०१
wwwwwwwww
समभावभावितात्मा लभते मोक्ष कषाययुड नैव ।।५१॥ प्राहुरदो मुनिवर्या सिध्यन्ति चरणजिता भव्या । समताघाति न नियम कार्य सुखमात्मना स्थेयम् । यद्यपि चरणान्नश्यति पाप निचित भवै सुबहुभिरपि । मध्येमुहूर्त्तमखिल तदुपार्जयति कषायितस्तच्च ।।५२।। निर्दिष्ट श्रामण्य कपायशमनाच्छ ते महामुनिभि । आराधनापि शमिन सैव विधेया ह्यतो निपुणे ॥५३॥ साम्येन हि क्षणार्द्धन कर्म नश्यति तत्पुमान् । यन्न हन्याद्वर्पकोटया तपसा साम्यवजित ॥५४|| वर्षायामपि साधोस्तदाख्यात मुनिभिर्बादः। साम्यरक्षाकृते जग्ध्यै गन्तव्य स्थण्डिलाय च ॥५५।। रक्षाय साम्यभावस्य गुरो पार्वे गणे वसेत् । आधाकर्मादिना लेपस्तत्र नैव मुनेर्भवेत् ॥५६॥ इति विचार्य जिनोदितमादरान विरति. समतारहिताऽनघा । विदधतु प्रयता समता तत समहतेर्वतमहति नार्हताम् ।।५७।। साम्य सुधाम्बुधिमिम न जनाः श्रयन्ति, पूत्कुर्वतेऽवतहता जडवञ्चनाय । जानन्ति ते शिवपथा चरण तथापि, तन्नो धरन्ति समताधरण कथ स्यात् ।।५८॥ साम्य चित्तजयाद्भवेच्छ तमतः चित्त न मुक्तेन्द्रिय , शक्तो जेतुमिमानि नाभिभवितु नाल रसाद्यानुग । आसक्तो विषये पुमान् प्रतिकल बघ्नात्यघ संसृतेहेतुर्हा | समताभिधानमुदितैमूंढर्भव सज्यते ।।५९।। कषायाणा किं स्यात्करणविषयासक्तमनसा,, लघुत्व, साम्य किं प्रतिदिनमुदीर्णाश्रववताम् ।
Page #108
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
१०२
यदा जन्तुर्जह्यान्न जडममता शुद्धमनसा, तदाऽऽत्मानन्द किं विलसति हृदीष्ट समभव ॥६०॥ न साम्यघाति व्रतमादिदेश, जिन शिवाध्वानमिद यदिद्धम् । सामायिक साम्यमय चरित्र, न्यगादि सा.सुकृताय नानतम् ।।६१।। व्रत का हीनाना भवति समतोशन्तु विबुधा, न यन्मग्ना सौख्ये विषयकरणे स्वात्मरतय । हषीकै पात्यन्ते भवजलनिधौ के न शमिनो, गतिस्तेषा काये व्रतमपि न दध्यु शममुखा ॥६२।। शमारामालवाल ये व्रत गृह णीयुरादरात् । यान्ति साम्यसुधापूर्णास्तेऽव्यया परमा गतिम् ।।६३।। सुखे वैपयिके त्यक्ते कपाया इनति स्वयम् । प्राप्य काष्ठ दहत्यग्नि शाम्यति स्त्रयमन्यथा ॥६४॥ विषयाक्रान्तचेतस्को वम्भ्रमीति भवोदधौ । तेभ्यस्तद्विरतिं कुर्युरनन्तानन्दकाइक्षिण. ॥६५॥ कपायेपु विहीनेपु चित्तमात्मनि गच्छति । गावो निवृत्तगोचारा यथा स्वालयमाप्नुयुः ॥६६॥ दान्ते चित्ते गुणा. सर्वे, सरितो जलधि यथा । आयान्त्यप्राप्यकारीद मन्ये तेन मत बुधैः ॥६७।। शान्ते चित्ते ह्यनित्याद्या, भावनाः स्थैर्यमियति । विनिवृत्तेऽनिले वाधी स्तभ्नाति जीवन न किम् ॥६८॥ भावना भवनाशाय साम्यद्रोर्मूलमनिमम् । । पदार्थोद्योतने दीप्रा दीपिका निर्वृतिप्रदा ॥६९।। साम्ये ध्यान ततो ज्ञानमात्मन. सर्वकर्मनुत् । कर्मण्यखिले हते मोक्ष (मोक्षोऽखिले हतेऽदृष्टे) तद्वतं
शिवसौख्यदम् ॥७॥
Page #109
--------------------------------------------------------------------------
________________
द्वितीयविशिका
AshA
M
ww
wan-~
कथं व्रतविहीनाना समता सम्भवेद्वधा । अबीजो विटपी नैव फल वृक्ष विना क्व नु? ॥७१।। अपि च स्वास्थ्यमालम्व्य स्वस्य कार्य व्रत यत । मनइन्द्रिययोगानामहानि गणभृज्जगी ।.७२।। नतेनाऽवतमादिष्ट न वा लङ्घनपद्धतिः। यथास्वास्थ्यमद कार्यमित्यध्वा शास्त्रसम्मतः । ७३॥ अभ्यासात् पटुतामेति भावस्तत्क्रियतामसौ। चिराभ्यस्तेन भावेन स्थैर्यमात्मैति कामितम् ।।७४।। भवे भ्रान्ता जीवा विरतिरहिता दु खजलधावचिन्वन् स्थित्योग्र दुरितमतुल सानुभविकम् । कषायैराक्रान्ता. करणविषयालिङ्गितहृदो व्रतेषूद्युक्तास्तत्समसुखरता सन्तु भविका ॥७५।। [शकते.] क्रिया गुणोचिता कुर्वन् लभते तत्त्वमुत्तमम् । विरति. पञ्चमे युक्ता गुणे तत्तुर्यपूर्वकम् ७६।। निश्चित तन्नाधिगत न वेति ज्ञायते यदा। तदोचिता न विरते. क्रिया मिथ्यात्वसयुता ॥७७।। सम्यक्त्व निश्चल तस्य य शमादिगुणान्वित । क्रुध्यति नापराधिभ्यो धर्मपथ्येऽनघा रुचि ॥७८।। न तस्य दृष्टिसंमोह औदार्यादिगुणान्वित । शुभ्रूपादियुतो मार्गानुसारिगुणसङ्गत ॥७९।। यो देवगुरुधर्मेभ्यः सर्वस्व विनिवेदयेत् । । धारयेच्छासन सर्वपुरुषार्थनिबन्धनम् ।।८०॥ अनर्थ भावयेच्छेष वैयावृत्त्यादितत्पर । प्रगसासम्तवौ न न्य- शितिर्न च ।।८।।
Page #110
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१०४
गुणा न चैतेऽधिगता सदृष्टिता कथं भवेत् । - तदभावे व्रत व्योम्नि चित्रवन्नैव शोभते ।।८।। अलिका विरतख्याति स तथा मनुते निजम् । घोरपापचयस्तस्मादन्यो विश्वे न विद्यते ।।८३।। साधूनाश्रित्य मुनिभिरगादि पापसाधुता ।। अव्रतान् सयतमन्यानुत्तराध्ययनादिषु ।।८४॥ तदेव न गुणस्थानेऽप्राप्ते तस्य क्रियोचितिम् । अञ्चति, तेन कार्या नायतौ सत्याभिलाषिभिः ।।८५।। सत्य सत्यप्रियाश्चख्युर्मनसा निश्चित न तु । अन्याधिकारपठित यदन्येनैव योज्यते ॥८६॥ सुदृष्टे स्थिरताय तन् न्यगादि शास्तृभि. समम् । न तेन विरतेर्हान युक्तियुक्त मनस्विनाम् (मनीपिणाम् ) ।।८७॥ विचार्यमेतद्विवुधैर्न व्रत श्रद्धया विना। यथायथ गुणा प्रोक्ताः समे क्षायिकसयुते ।।८८॥ एतन्निर्धारित पूर्व दद्युविरति मनीषिण । मिथ्यादृग्भ्योऽपि मार्गावताराय शुद्धबुद्धय ।।८९।। सदृष्टिस्थैर्यमाधेय समस्तैर्मोक्षकामनै । श्राद्धत्व नान्यथा धार्यमलिकख्यातिभीतिभिः ॥९॥ न वाच्या स्वस्य नरता पशुवृत्त्यनतिक्रमात् । द्वादशापि व्रतानि स्युस्तेषा नाविरता समे ।।९१|| गुणस्थान क्रियागम्य न क्रियावोधको गण -1 .., तद्वत शक्तिमाश्रित्य विधेय वीतकल्मषे ९२॥ न तादृडनियम शास्त्रे शिष्ट केवलिनो नतम् । - दद्युनर्नान्ये तथात्वे च जीवति शासन जिने ।।९३॥ । - -
Page #111
--------------------------------------------------------------------------
________________
द्वितीयविगिका
AAAAAAA
केवलिदत्तमप्यापुर्न सर्वत्र जिना व्रतम् । प्राग्भवेऽन्यस्य का वार्ता कुमतिमुज्जहात्विमाम् ||९४॥ साधनाश्रित्य गदितं प्रकटसेविन आर्हतः । नंतावता प्रमत्ताना नथात्वेऽस्तित्वबाधनम् ॥१५॥ मुक्तधुरा यतस्तत्र तथाख्याता मनीश्वरः। अयताना सयतत्वमती सर्वक्रियाच्छिदा ॥९६॥ । यतमानो यथाशक्ति नाऽसाधरेपदिश्यते। मुक्त्वा यत्कुटचरितमुद्यच्छन्नीरितो यति ॥९७।। . न ख्यातिरलिका तस्य व्रतादे परिपालनात् । ' गुणा यथार्हमन्येऽपि सन्त्येव यदि चेक्ष्यते ॥९८॥ नोनपादाईपादादिविकल्पा: किं श्रुताः श्रुते ? । ' येनकान्तिकमालम्ब्याऽऽख्यायते स्वाग्रहानुगम् ।।९९।। न किं व्रताध्यवसायो गुणो येनाऽन्यदुच्यते । स एव ख्यापितः पार्श्व गुरोविरतिसडग्रहे ॥१०।। ' ज्ञात कथ च नाऽवाप्तो गुण स्वानुभवाद्यदि।'' , ' जानन्तु तद्वतोद्युक्त्या योग्यता विरतेनहे ॥२०१॥ : अक्षयोपशमे त्यागपरिणामे तथाऽसति । ) , जिनोक्तमिति विरतेर्ग्रहोऽभियुक्तसम्मत ॥१०२।। । । अत एवोदिता पूज्यजिनपादाब्जसेवने। '' अन्यानुवृत्त्या समित्या सपत्तिरामरी-ध्रुवा ।।१०३॥', आप्तोक्तिबहुमानेन स्थिरता 'सदृशः खलु । ' , . . न च सा नास्ति येनैवमव्रतेनैव जीव्यते ।।१०४॥: . क्षयोपशमवैचित्र्यात्सम्यक्त्व नैकधी मतम् । जाता तत्त्वार्थश्रद्धा सत्सम्यक्त्व जायता वुधैं ।।१०५।।
Page #112
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१०६
ramnow
NA
No
भाव विधाय नि शङ्क कार्या विरतिरादरात् । - ...... नाऽव्रत मिद्धिमाप्नोति हेतुस्तस्या ध्रुव व्रतम् ।।१०६॥ [शकते-] न वाच्यमात्मन स्थैर्य यथार्ह नैव सम्प्रति । उपसर्गेऽप्यविचला यत स्युस्तद्गुणानरा. ।।१०७॥.. - तदभावाद् व्रत धूलीक्रीडाप्राय न गोभते ।, , भयागमे न रक्षन्ति किमर्थास्ते च रक्षका ॥१०८11-11 योगे तीवेऽन्यजन्मायुर्वध्यते स च सङ्कटे। ... प्रमोदे च न तत्र स्याद्विना स्थैर्य व्रतस्थिति..॥१०९।। - तत्र चाविरते भावे स्थितिध्रियेत किं व्रतम्। न पालन च विरतेस्तत्र् स्थैर्य न तद्यत. ॥११०॥ मनस्तोषकर नैव व्रतमीदग्धितावहम् । स्वप्ने यथाऽऽहृति पुष्ट्य तदेतत्क्रियते न वै ॥११।। [उ०] प्रोक्त नैतदवितथ स्थर्य यद्यपि सार्थकम्- - - तथापि तद्विनाभ्यासाद्विन्दता कथमाप्यते ॥११२॥ .. सयुगे वारणावाद्या नादौ तिष्ठन्ति दारुणे। प्राप्तस्थैर्यास्त एव स्युः समित्यग्रेगमार्हका ॥११३॥ . स्थितिमताऽऽपदि स्थय विरतेन जनेन वै।" - - - न तथापि तदन्यस्या तदभावे भवेत्सका ॥११४॥ समरे सुभटा नैव शिक्ष्यन्ते वाजिनोऽपि च ।।। न चान्यदाऽशिक्षितास्त आहवे क्षेमसाधका ॥१.१५॥ - मत एवोक्तमाचार्य पश्चान्न लभते सक । तदादावभ्यसनेन सम्पाद्या स्थिरताऽनघा ।।११६।। - .. आपत्काले स्थिरतायावाप्यते पृथुलं फलम् । । .. तथाप्यग्नि तत्फला कर्मवन्धश्च सर्वदा ॥११७॥
Page #113
--------------------------------------------------------------------------
________________
द्वितीयविशिका
AnswNANA
WwwA
Nowwwmunow
वद्धायुष्का नरा प्रान्ते यदि न स्यु शमोपगाः। तथापि नार्वागाचीणं व्रत निप्फलतामियात् ।।११८॥ वासुदेवश्रेणिकादेर्यतोऽभून्नरके गति.। विरुद्धपरिणामोऽन्त्ये भावितीर्थकृतो न-किम् ॥११९॥ तथापि तीर्थकृत्सेवा न मोघा प्रेत्य सम्भवात्। ' तीर्थेशत्वस्य, नैकान्तात्तद्स्थैर्येऽफल व्रतम् ।।१२० र न च ज्ञान भाविनो नेह सोऽस्ति येन बुध्यते। . ? नात्मन स्थिरता तत्र भाविनीति यतोऽधुना ।।१२। अस्थैर्येऽपि वणिकपुत्र-युग्मज्ञात विभाव्यताम् ।। आश्वसङ्खयां भवा पूर्णा, न सप्ताऽव्रतधारिण ।।१२।। नाऽलिकस्थैर्यभीत्या तत्स्थातव्य व्रतवजित । " शिक्षायुता मेधिभूता जायन्ते चञ्चला' अपि ।।१२३॥ विचार्य सूरिभिः सूत्रेऽन्यथाऽऽकारा न वणिता। स्युश्चेदृथा व्रत प्रोक्त-रीत्या स्याद्भवदुक्तवत् ।।१२४॥ व्रतोच्चारेऽपि नो वाच्यमावेशेन ग्रहो न मे।। यावत्ताव दिदं धार्यमित्यादि सूत्रसमतम् ।।१२५।। रक्षका न समे लक्षा-योधिनस्ते न सर्वदा। । रक्ष्यन्ते किमु 'धान्यादे रक्षायायाऽऽत्मनोऽपि च ।।१२६॥ भवन्ति च त एवात्मवीर्योल्लासात्क्षमा युधि । एवमेवात्मनोऽभ्यासादापत्तौ स्थिरता भवेत् ।।१२७।। सिद्ध नैव समीहित व्रतमृते 'सामग्रिका नेत्यदः, । कल्पै‘दशभिर्व्यधायि तुलना सम्यक् श्रुतात्कामिता। " तैल नो सिकताकणेपु दलितेष्वशेन धीरा भवेत् । तद्धार्य व्रतमादराज्जिनमते धृत्वां स्थिरं मानसम् ।।१२८||
Page #114
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१०८
कर्मोदयोऽप्यनिर्णीतो न वोऽविरतिकारणम् । । भावो न चेदनभ्यासात् सता वाऽसङ्गते, खलु ॥१२९।। : निर्णीयते त्वलाभोऽपि याञ्चाया द्रव्यसङ्गनी 1 अवस्थाने चैवमेवादृष्टसाह वयते स्वयम् ।।१३०॥21न सदप्याप्यते तैल तिलेभ्य उद्यम विनाः। . , -7 साध्यापि कर्मणा शान्तिन तथोद्योगमन्तरा ।।१३।। कर्मणा शान्तयेऽजस्र प्रयत्न कर्मर्मिणाम् । . कर्मारातिद्रुहोऽर्हन्तो नमस्यन्ते प्रगेऽनिशम् ।।१३२॥---- चिन्तयित्वा त्यजेत्कर्म धीरो नोद्यममात्मन .... उद्योगात्कर्मणा शान्ति तपसा पुर्यथा जिना ।।१३३।। - मतमाहतमास्थाय बोध्य बोध्य जिनोदितम् । - - वलवीर्यपौरुषाद्या. स्वस्वकार्यकरा यतः,१.३४।। -... 7 एकान्त कर्म नियति र्हते. क्वचिदादृता । --- ... युतोद्योगेन सफला घट्टभ्रान्तियथारुणे ॥१३५।। . . अत आख्यातमहद्भि पापमौदयिकोद्भवम् । . .. मोक्षाध्वा कर्मणा शान्तिग्छिद्यन्ता तदमूनि भो -11१३६॥ . अन्यथा यमनियमौ निष्फली हीनकर्मण । यथा तथैव संसृत्या स्थास्नूना चेन्न-तौ गुणौ ॥१३७॥. . निर्जरासवरौ स्याता तपसेत्युदित वृथा । .... स्याच्चेत्त्वदुक्तमिप्येत न तत्कर्मोदयो ध्रुव ॥१३८॥ आप्तैध मतं कर्म सोपक्रम तथा परम् । . . . प्रयत्नेनाऽऽदिम शाम्येद् व्रतादि-च-तदर्थकम् ॥१३९॥ क्रमशुद्धा यत. प्राप्तिस्तन्नान्योऽन्याश्रयो भवेत्- --- आदिमाऽगठयत्नात्स्यात्सममेतत्पुरोदितम् ।।१४०। ।
Page #115
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१०९
अन्त्य त्वपूर्वकरणानिधन याति यज्जगु.। भाष्यामृताब्धयो नागो घनाना कर्मणा तपे ॥१४१।। तन्न कर्मोदिति ध्यात्वाऽलिका जह्यासुरुद्यमम् । द्रावि व्रते कृते कर्मेतरथा तद् दृढ भवेत् ।।१४२।। पापेऽकृतेऽपि बध्यन्त एंनास्येकेन्द्रिया यथा। स्फुटोऽनतप्रभावोऽय चिन्त्यतामागमोदित. ॥१४३।। व्रतभङ्गे तथा नाऽघ यथाऽविरततास्थितौ। . ' विरता पतिता मुक्तिमाप्नुयुरर्द्धपुद्गले ॥१४४॥ ! नाविरता अनन्ताना पुद्गलानामतिक्रमे ।। एकेन्द्रियास्त्रसत्वादि नापु कैषा कथेतरा ।।१४५।। नतेन निरपेक्षेण प्राप्य यथोदित फलम् । अभव्या यन्न जग्मुस्ता कृतेऽपि निखिले व्रते॥१४.६।। निर्वाण मन्वते-ते.न तस्मिन् वाञ्छा कुतोऽनघा। मुक्तिरागादृते पुण्य केवल क्रिययाऽय॑ते ।।१४७।। भ्रान्तिदिशि विभिन्नाया सफला न सुबह वपि । . ., किन्तु व्यूषे यथा घट्टकुटीप्राप्तिस्तथाफला ॥१४८॥ प्रेम. किं निर्वृतो वो न, न वाऽऽत्मोन्नतिवाञ्छना। चेद् द्वयं त व भावि शिव विरतिसङ्गमात् ॥१४९।। 'नाऽनन्त्ये पुद्गले पुसा धर्मराग. शिवाशय.। तदालस्य समुत्सृज्य विरतौ सन्तु सादरा. ॥१५०॥ - मुक्तिमापुश्चान्यलिङ्गे ते ये स्युर्भावसवृता.। ...भजना भावलिङ्गेन सम्मता शास्त्रकर्तृभिः॥१५॥ आत्मदेहविवेकाऊदये ते कर्मकौशिका -:- ... स्वयमन्धा निवर्तन्ते क्रियासृष्टिदृगध्वनः ।।१५२।।
Page #116
--------------------------------------------------------------------------
________________
द्वितीयविशिका
wwwwwwwwww wwwwwwwwww
त्यक्तारम्भा साम्यस्तम्भा 'अशेषजनोदितिवाञ्छाव्याप्तास्त्यक्तस्वार्था मषोदितिवर्जका । त्यक्त्वा स्तन्य दारान् सारान् दृगो न हि युञ्जते, द्रव्य नाङ्गीचक्रुर्ये ते गता शिवधामनि ॥१५३।। सिध्यन्ति स्म-निष्ठितार्था भवन्ति स्म लब्धानन्तचतुष्कतया समग्रारिष्टभूतासमकष्टवल्लीवितानवारिवारभृदनादिकालीनाष्टादृष्टसमूलकाषकपणावाप्तात्मस्वभावाविर्भावतया चेति सिद्धा, अष्टविधेपु सिद्वेषु कर्मक्षयसिद्धा इति । ईषत्प्राग्भारपृथ्वीलक्षणसिद्धिस्थायिनो वा सिद्धा., सिद्धिरेषामस्तीति कृत्वा । 'निरुक्तविधिना वा सित-बद्धमष्टप्रकार ससारमहीरुहवीजभूतं .आत्मस्वरूपप्रतिवन्धकमदृष्ट कश्मलं, ध्मात-धर्म्यशुक्लध्यानाग्निना दग्धम् आत्मस्वरूप प्रवरका चनमिव शाश्वतभावेनोद्दीप्रतामानीतमिति सिद्धां । न सिद्धा' असिद्धा। पर्युदासनजाश्रयणाज्ज्ञानादिधर्मेभ्यो भिन्ना, भिन्नाश्चैतन्यवन्तोऽपि कर्मपरिकरिता 'ससारिणो जीवास्तेषा भाव-स्वरूपार्थ 'असिंद्धत्वम् । अस्य ह्यौदयिकत्वं स्पष्टमेव । यतो न हि कर्मोदयमन्तरण स्यात्ससारे आजवजवीभाव , तैजसकार्मणमूलत्वात् । 'क्षीणयोश्च तयोर्न ससारनिमित्तकै. : साम्परायिकैरदृष्टर्योगाभावात् । ऐर्यापथमपि सत्येव कार्मणादी सयुज्यते जीवेन सह नान्यथा, असयुक्तस्यादृष्टेन सयोगाभावात् । न हि योगमन्तरेण प्रकृतिप्रदेशबन्धस्यैवाभावात् । असति तादृशे बन्धे कथकार स्याता स्थित्यनुभावो । अपि चतौ कषायनिमित्तौ, न चायोगस्य क्षीणकषायस्य वा ततस्तो स्याता, तदन्तरा कुतस्तमों भवाटव्यटन जीवस्य 'सम्पद्येत । योगा अपि च ये मनोवाक्कायाख्या न तैजसकामणयोरन्तरा। यतो न हि वाङ्गनस कायमौदारिकवक्रियादिकमन्तरेण, औदारिक च नैव सयुज्यते नभसैव (सेव) तैजसकार्मणशून्येन आत्मन 'कार्मणमृते
Page #117
--------------------------------------------------------------------------
________________
द्वितीयविशिका
~
~
~
~
~
~
ग्रहाभावात्तत्पुद्गलाना, तैजस विना पाकाभावात्कथडार सम्पद्येत शरीरोत्पत्ति - तन्न तैजसकामणे विहायान्यदस्ति भवमहीरुहनिदानम् । एतदेव परैलैंङ्गिको देह इत्युच्यते । तस्य सदा सहचारिभावेनावस्थानात् ससारिजीवानाम् । गत्यन्तरे गमागम- कुर्वता कथ नोपलभ्येते ससारिणामिति चेत्, सूक्ष्मतमत्वात्तयो । आहुश्चान्येऽपि-"अन्तरा भवदेहोऽपि सूक्ष्मत्वान्नोपलभ्यते" । । तथा. "मातापितृज स्थूल प्रायश इतरन्न" तथा "सप्तदशैक.लिङ्गं"। "अणुपरिमाण तत्कृति श्रुते." तथैव "पूर्वकृतफलानुबन्धात्तदुत्पत्तिः"1. तथा पुन. "संति मूले तद्विपाको जात्यायुर्भोगा"। इत्यादि । तन्न कामणविहीनेन भवति भवावतारादि। अत एवोच्यते-"अज्ञानपाशुपिहित पुरातन कर्मबीजमविनाशि। तृष्णाजलाभिषिक्तं - मुञ्चति' जन्माङकुर जन्तो ॥१॥ इति । तद्युक्तमुक्तमौदयिक-- मेवासिद्धत्वमिति। अत्रेदमवधेय-यद्यपि चाज्ञानत्वकथनेन ज्ञानावरणीय, ज्ञानसाधनत्वाच्च - दर्शन या छद्मस्थाना तदन्तरेण' तदभावात्सहचारित्वाद्वा दर्शनावरण चोपात्त, कषाय-लिङ्ग-मिथ्या-. दर्शनवर्णनेन च क्रमेण कषायमोहनीय-नोकषायमोहनीय-दर्शनमोह-६ प्रतिपादनेन मोहनीय गृहीतं, गतिग्रहणेन च तत्समौदयिकतया वेदनीयनामगोत्रायपि निगदितानि, न गतिमन्तरेण शेषाणि, न वा गतिस्तच्छ्न्या । - ज्ञानावरणाद्यास्तु क्षीणकषाययो सयोग्ययोगिके-', वलिनोर्न भवन्ति यद्यपि, तथापि न तो नामगोत्रायूपि न धारयता, भवोपनाहित्वम् अत एवोच्यते एपाम्, अन्तराय तु धातित्वाज्ज्ञान नावरणीयदर्शनावरणीयसमानस्थितिकमिति न. पृथगुपात्त तद् : ग्रहणेनैव तस्यापि ग्रहणात् । पर यथाऽसयतत्व यथा चारित्रमोहनीयभेदी पूर्व प्रतिपादितावपि तयो, कार्यभूतमपि पृथगुपात्तं, बन्धकारणताज्ञापनादिहेतो, यतो योगाः कपाया अपि च प्रवर्तन्ते
Page #118
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
११२
-~~~-mwwwmoranvanrowonomwwwanmadiwas
साम्परायिकावार्थ तदा यदाऽसंयततया विषयविषमूछितो भवति जीव , सति चाविरतत्वे नैव बध्यते तत्तथा कषायक्षयभावाल्लघुना कालेन तथाविधस्येति । पृथगुपात्त, तथैव समग्रादृष्टस्या समुच्चितफलज्ञापनायासिद्धत्व गत्यादिना पृथग्गृहीतेऽप्युपात्त वैराग्यार्थ तथोपन्यासश्च पार्थक्येन नैव दुप्टोऽन्यथा द्वे एवाख्यास्यन् ग्रन्थकारास्तत्त्वे जीवाजीलक्षणे न पुनराश्रवादीनि। परं यथा हेयोपादेयनानेन मोक्षानुसतेरानुकल्याय प्रतिपादितानि पृथक्तया न दोषभाञ्जि, तथाऽत्रापि कारणरूपतयाऽसयतत्व फलरूपतया चासिद्धत्व: निराचक्षाणा ग्रन्थकारा। उपकारमेव चक्रु' मोक्षानुसारिप्रवृत्तिमता, स्याद्विरुद्धाभिभापिता यदा नंते। औदयिके अभविप्यता। चेदेते स्तस्तथाभूते तहि तदाख्यान पार्थक्येन विस्मृतप्रत्येकादृष्टफलाना मुग्धजीवाना समुदितफलदगनेन सम्यक् प्रवृत्तय एव भविता, विदग्धानामपि ससारभावाख्यानेन वैराग्योत्पादनमपि एव सति कृत स्यादिति । एवमेव लेश्या अपि पृथगुपात्ता ज्ञेया , सत्यप्यविरतत्वे लेश्यानुसारेणव, कर्मणो बन्धीभावात्, "स्थितिपाकविशेपस्तस्य भवति लेश्याविशेषेणे'तिवचनात् । अथाऽऽख्यायन्ते क्रमप्राप्ता लेश्या - तत्र श्लिष्यत्यात्मा आभि कर्मणा (सह) इति लेश्या-आत्मपरिणामस्तथाविधविविधद्रव्यजनित । यदाहु:-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य: आत्मन । स्फटिकस्येव तत्राय लेश्याशब्द प्रयुज्यते ॥१॥” इति । ननु : कतमस्य कर्मण उदयनेमा ?, । न तावद् घातिनामुदयेन, सयोगिन्यपि तत्सद्भावात् । नापि चाघातिनामपि, चरमगुणेऽभावात् । न चास्त्यन्यत्कर्म यदुदयात्सम्पद्यन्त इमा । अनेनैतदपि निरस्तमेव-यदष्टाना कर्मणामुदये सम्पद्यन्ते लेश्या इति । न च वाच्यं योगपरिणामो लेश्येतिः। तथाः सति “जोगा पयडिपएस ठिइअणु
Page #119
--------------------------------------------------------------------------
________________
द्वितीयविशिका
११३
'भाग कसायओ कुणइ" इतिवचनात् तस्या प्रकृतिप्रदेशबन्धमात्रहेतुत्वापातात् न स्यात्तद्वता तया सम्पाद्यमानमनुभागादि । न च वाच्यमुक्तमेवात्मपरिणामो लेश्येति । अयोगिन्यपि तत्सद्भावापत्तेः, तत्र हि निरुध्यन्ते योगा , न त्वात्मपरिणाम , तथा सति कर्मवेदननिर्जरयोरभावप्रसङ्गादिति [चेत्, सत्य, पर न केवलमात्मपरिणामः तथात्वेनापदिश्यते, किन्तु कृष्णादिद्रव्येणोत्पादित एव ।
कृष्णादिद्रव्याणि तु योगरूपाणि यदि स्युस्तदा न कोऽपि विरोध , • योगसम्भवपर्यन्तमेव लेश्यासम्भवस्याम्नातत्वात्, योगाश्च न सन्त्येवाऽन्त्ये गुणस्थाने । न च लेश्यापि तत्रेत्यन्वयव्यतिरेकावपि सम्भवत एव लेश्याया योगै । यच्च-"जोगा" इत्यादि । तदपि मनोरम तावदेव, यावद्विविच्यते "जोगा पयडिपएस ठिइअणुभाग कसायओ कुणइ" इति नियमभावादेव न कषायरहितानामकेवलिनामपि चैकादशद्वादशगुणवतिना साम्परायिको बन्ध., कषायस्यैव स्थितिविधातृत्वात् लेश्याया अनुभावविधातृत्व तु न क्वचिदपि पापठचते शास्त्रै , तस्या कषायसवलिताया वा भवेत्तथात्व तदापि न विरोध । तत्त्वतस्तु योगात्प्रकृतिबन्ध प्रदेशबन्धश्चानुभाव कषायात् स्थि तर्लेश्याविशेषात् अकषायलेश्ययाऽनुभवोऽपि । यदाहु -"तत्र प्रदेशवन्धो योगात्तदनुभवन कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥१॥" [प्रशम०] इति । अत्र कषायशब्दोत्तर 'वशादिति लेग्योत्तर 'विशेपेणेति च युग्म 'चिन्तनीय चिद्वता, तथैव पाकविशेष इत्यपि । अत एव पुरत. 'श्लेष इव वर्णवन्धस्य कर्मबन्धस्थितिविधाय' इत्युक्तम । एवमेव च सयोगिनामीर्यापथकर्मवन्धवर्णितस्तीवोऽनुभावोऽपि सम्भवेत् । अन्यथा कषायक्षयात् कथङ्कारमनुभावबन्धसम्भव इति । योगपरिणामत्वेऽपि च लेश्याया योगात्कथञ्चिद्विचित्रत्वादेव
Page #120
--------------------------------------------------------------------------
________________
द्वितीयविशिका
११४
~
भवेत् ततोऽनुभावविशेषवन्धोऽपि, न तदा विरोधमुत्पश्याम । योगाश्चात्मपरिणामरूपा एव, भावयोगस्य तथात्वात् । - परं सयोगिनि भावमनसोऽभावेऽप्यात्मपरिणाम गुक्लतमोऽस्त्येव लेश्यासद्भावश्चेति लेश्याया आत्मपरिणामत्व न-युक्त्यतिरिक्तम् । द्रव्ययोगास्तु त्रयोऽपि सन्त्येव यद्योगाल्लेग्यासम्भव , योगत्रयसम्भवस्तु निवृत्तसमुद्घातानामपि सम्भवत्येव "समुद्घातनिवृत्तोऽथ मनोवाक्काययोगवान् भगवान्" इतिवचनात् । ननु चात्मपरिणामत्वे लेश्याना कथ तासा वर्णगन्धादिमत्त्व वर्ण्यमानमुत्तराध्ययनादिषु-"नामाइ वण्णरसगधफासपरिणामलक्खण ठाण। ठिइ गति चाउ लेसाणं तु सुणेह मे । २।।" इत्यादिना भगवद्भिः सङ्गच्छते? । न ह्यात्मनामस्ति रूपगन्धादिमत्त्व, कथ तहि लेश्याना स्यात्तथात्वमिति चेत् अत एवोक्त-'कृष्णादिद्रव्यसाचिव्या'दिति । द्रव्याणि तु तानि द्रव्ययोगरूपाणि भवेयुस्तदा सर्व घटाकोटिमाटीकत एव । एवमेव च द्रव्यभावलेश्योपपत्तिरप्यवगन्तव्या । यद्यपि गत्यन्तराले विग्रहगतौ चौदारिकादियोगाभावेऽपि कार्मणकाययोगोऽस्त्येव, तेन तदालम्बनो लेश्यासद्धावस्तदा वर्ण्यमानो नासङ्गतता दधाति तथापि तस्या. स्थूलयोगसद्भावेन परावर्त्तः प्रतिपाद्य । यत आहु-"अतोमुत्तम्मि गए अतोमुत्तम्मि सेसए चेव । लेसाहि परिणयाहिं जीवा गच्छति परलोय ॥१॥" इति । अत्र हि स्पष्ट एव परभवगमनसमये तात्कालिकलेश्यापरावर्तो नाभ्युपगतस्तत्र लेग्यापरावृत्तिकारणीभूतयथार्थद्रव्योपग्रहाभावात् । लेश्याना चात्मपरिणामत्वेनाऽसङ्ख्यत्वेऽपि परिस्थरविभागव्यपेक्षया सामान्यविशेषभावेन षड्ढात्व वर्ण्यते । तथा चैकजातीयशुक्ललेश्यासद्भावोऽपि लान्तकादाऽऽ सर्वार्थसिद्धे सुराणा सयोगिना केवलिनां पर्यायवृद्धतमाना मुनीश्वराणा 'सर्व
Page #121
--------------------------------------------------------------------------
________________
द्वितीयविगिका
११५
vvvNV.
शुक्ल मद खलु नियमात्सवत्सरादूर्ध्व'मितिवचनान्नासङ्गतो भवति । यद्यपि च त्रिविष्टपनिवासिनामपि केषाञ्चिदभव्यत्वेन नौचितिमञ्चति शुक्ललेश्यावत्त्व तथापि तत्र तथाविधानां द्रव्याणां ग्रहणसम्भवात्तेषा द्रव्यलेश्यापेक्षयैवविधत्व वर्ण्यमान नावर्णनीयम्। अत एव च द्रव्यलेश्यापेक्षयाऽविच्छिन्नसन्ततित्व निर्जरादीना वर्ण्यते । ततश्च नारकाणा निन्द्यतमलेश्यासद्भावेऽप न सम्यक्त्वप्राप्तेरुक्तिरसम्भविनी। यत उच्यते-“सुरनारयाण ताओ दवल्लेसा अवटठिया भणिया। भावपरावत्तीए पुण एसि हुति छल्लेसा ।।१।" इति । ननु च द्रव्योपष्टम्भजनित आत्मपरिणामो लेश्येत्युच्यते, तथा च कथ द्रव्यभावलेश्याव्यपदेशो? यादृशानि द्रव्याणि सचिवीभावमापद्यन्ते तादृशी सोच्येत । न हि जपाकुसुमोपाधिजनित स्फटिके रोग उपलभ्यते, यथा चापदिश्यते स्फटिकस्य रक्तता, तथा नीलिमनीलोपाधिकेन तत्र श्यामताऽपदिश्येत, एवमात्मनो द्रव्यसाहचर्येण लेश्योत्पत्ते कथमवस्थितानवस्थितत्व द्रव्यभावापेक्षयोपपाद्यमानमुपपद्यतेति चेत्, सत्य, यथा हि सुदृढवपुप्कस्य परिश्रमकारणमप्यध्वनीनत्व न भवति खेदाय, भावितविषवेगस्य वा नापकरोति विषवेग , तथा यथाऽभ्यवहृतकर्कटिकस्य न भासते जलास्वाद, तथाऽत्रापि नारकसुरयोरवस्थितद्रव्यलेश्याकत्वेऽपि नाऽयुक्ता भावलेश्यापरावृत्ति.। न चैव द्रव्याणा तथाविधाना तत्तल्लेश्योत्पादकत्व न, तस्य तत्कारणत्वेन पूर्वमेव निरूपितत्वात्, अन्यथा निर्हेतुकत्वापत्ते । लेश्याश्चैता षट् कृष्ण-नील-कापोततैजस-पद्म-शुक्लाभिधाना.। द्रव्यापेक्षयवाऽस्य व्यपदेशाद्वर्णप्राधान्येन व्यपदेश एतासां वर्णाना च स्वनुबोध्यत्वाच्च न गन्धादिभिर्व्यपदेशः। लक्षणानि च जम्बूफलखादक-ग्रामघातकपुरुषषटकदृष्टान्तेन प्रवचनप्रसिद्धेन यद्यप्यभ्यूह्यानि परमोहावता, तथापि
Page #122
--------------------------------------------------------------------------
________________
द्वितीयविशिका
लोकप्रसिद्धयर्थमुच्यते किञ्चित्पुरुपोद्देशेनोद्दिष्ट निर्दिष्टयथा जातवस्तुवादिपुरुषेण, यदपेक्षया शक्नुवन्ति परमार्थपथप्रवृत्ता आत्मना भावपरिणतिं ज्ञातु कुगीलता चाम्नाय तथाविधाना वर्जयेयुश्च ते सङ्गतिम् । तथाहुः स्थविरपादा:
“पचासवप्पवत्तो तिहिं अगत्तो छसु अविरओ अ। तिव्वारभपरिणओ खुद्दो साहसिओ उ नरो ॥१॥ निधसपरिणामो निस्ससो अजिइदिओ। एयजोगसमाउत्तो किण्हलेस तु परिणमे ।।२।। ईसा अमरिस अतवो अविज्जमाया अहीरिया गेही। पदोसे य सढे पमत्ते रसलोलुए सायगवेसए य ॥३॥ आरभाओ अविरओ खुद्दो साहस्सिओ नरो। एयजोगसमाउत्तो नीललेस तु परिणमे ॥४॥ वके वक्रसमायारे नियडिल्ले अणुज्जुए। पलिउचगओवहिए मिच्छादिट्ठी अणारिए ।।५।। उप्फालगदुट्ठवाई य तेणे यावि मच्छरी। एयजोगममाउत्तो काउलेस तु परिणमे ॥६॥ नीयावित्ति अचवले अमाई अकुतूहले । विणीयविणए दते जोगव उवहाणव ।।७।। पियधम्मे दढवम्मेऽवज्जभीरूहिएसए। एयजोगसमाउत्तो तेउलेस तु परिणमे ॥८॥ पयणुकोहमाणे य मायालोमे य पयणुए। पमतचित्तो दतप्पा जोगव उवहाणवं ॥९॥ तहा पयणुवाई य उवसते जिइदिए । एयजोगसमाउत्तो पम्हलेस तु परिणमे ॥१०॥ अट्टरुद्दाणि वज्जित्ता धम्मसुक्काणि ज्झायड । पसंतचिते दतप्पा ममित्ते गुत्ते य गुत्तिसु ।।११।। सराए वीयराए वा उवसते जिइदिए । एयजोगममाउत्तो सुक्कलेस तु परिणमे ॥१२॥"[उत्तरा०] इति । न चैनावन्त एव भेदा लेश्याना, किन्त्वसङख्या एव । असल्यातत्व चामडल्येयोत्सपिण्यवसर्पिणीसमयसमानत्व, क्षेत्रा. पेक्षया च नडस्यातीतलोकाकागप्रदेशमानत्वम् । यदाहु -"असखे
Page #123
--------------------------------------------------------------------------
________________
द्वितीयविशिका
११७
ज्जाणोसप्पिणीण उस्सप्पिणीण जे समया। सखातीता लोगा लेसाण हवति ठाणाइ ।।१।" [उत्त०] इतिवचनात् । ननु च जीवानामानन्त्यात्कथ न लेश्यानामानन्त्यम्, प्रतिजीव लेश्याभेदात्, अध्यवसायस्थानाना चेतो विशेषेणाधिक्यम् । श्रूयतेऽपि च लेश्यास्थानेभ्यः प्रतिकण्डक प्रतिपादितान्येतावन्त्येवेति चेन्ननु लेश्याया द्रव्यावष्टब्धतयाऽनन्ताश्चानन्तकायिका एकत्र सहचरिता इति न तेषां विभिन्ना लेश्याऽभ्युपगता ज्ञायते । अत एव शरीरप्रमाणान्येतान्युक्तानि स्थानानीति ज्ञायते । यतोऽनुयोगद्वारसूत्र--"कइविहा ण भते । ओरालियसरीरा पन्नता ?। गोयमा | दुविहा पन्नत्ता, त जहा-वद्धिल्लिया य मुक्केल्लया य । तत्थ ण जे ते वद्धेल्लया, ते ण असखेज्जा असखिज्जाहि उस्सप्पिणीहि ओसप्पिणीहिं अवहीरति कालओ, खेत्तओ असखेज्जा लोग"त्ति। ननु च वैक्रियाण्यप्यसडख्यातान्येवाधीतानि शरीराणि तत्र, यत आहु - "केवइया ण भते । वेउव्वियसरीरा पन्नत्ता? | गोयमा । दुविहा पन्नत्ता बद्धेल्लया य मुक्केल्लया य । तत्थ ण जे ते बद्धेल्लया, ते ण असखेज्जा असखेज्जाहि उरसप्पिणीहि ओसप्पिणीहि अवहीरति कालओ,खेत्तओ असखेज्जाउ सेढीओ पयरस्स असखेज्जभागो'त्तिा" तत्कथ नाधिकानि स्युरुक्तपरिमाणतो लेश्यास्थानानि भवन्तीति चेत् । सत्य, तान्यत्र समावेशितान्येव ज्ञेयानीति बुध्यता । वैक्रियाणा औदारिकापेक्षयात्यन्ताल्पसङख्याकत्वात्, तेषु च तत्र समावेशितेष्वपि नोक्तसडख्याव्याघात इति सुस्थ सर्वम् । तथा प्रतिपादिता औदयिकभेदा गत्यादय । ननु क्रम एष,यथा कथञ्चिद्वैवमुपन्यास ? उभयथापि, यतः प्रथमतस्तावद्भवति गतेरेवोदयस्तदविनाभावित्वाच्छरीरादे , तदभावे च नैवेष्टानिष्टविषयप्राप्तिप्रत्ययिका कषाया , उच्यते च-"कर्मोदयाद्भवगतिर्भवगतिमूला शरीरनिर्वत्ति।
Page #124
--------------------------------------------------------------------------
________________
द्वितीयविशिका
११८
worm arrormer- www. ......
देहादिन्द्रियविपया विषयनिमित्ते च सुखदु खे ॥१॥ दुख द्विट् सुखलिप्सु" [प्रशम०] इत्यादि । रक्तो द्विष्टश्चेप्टस्पर्गशव्दस्पादौ परिणतो भवति कामवासनाया, ततो भवति चानन्तरीयकता वेदस्य । न च द्वेषेण कथ भवति कामवासनेति वाच्यम्, अभि-. लाषा मकत्वात्तस्या , इति परपराभवपरिणामेन तत्र प्रवृत्त्युपपत्ते , अत एवोच्यते-भावओ ण रागेण वा दोसेण वा" इति मैथुनविरमणव्रतालापके मैथुनस्वरूप चतुर्धा वर्ण्यमानैर्नरेन्द्रदेवेन्द्रवयें । अन्यच्च-यत स्त्रीपुमासाभिलापरूपो हि स इति प्रद्विष्टप्रतिज्ञापलायनप्रवीणा कुर्यु पाखण्डिकादिवत् । अथवा साक्रोशमाक्रुष्ट सन्नपि तृतीयप्रकृतिस्त्व निर्वाहकातरो वा इत्यादिना द्विष्टः सस्तथापरिणमत्येवेति नायुक्त किञ्चित् । कामवासनापरिणतश्चाऽज्ञो नैव श्रद्धत्ते आत्मतत्त्व यथास्थितम, नैव चालोचयेदाश्रवतामाश्रवस्य । तथा च स्पष्टमेव तथाविधस्य मिथ्यादर्शन, सम्यग्दृष्टिस्तु तथापरिणतोऽपि कर्मणा विचित्रा गति परामृगन्न तत्र रज्यति । पठ्यते चात एव तमुद्दिश्य-"वेदोदयासहिष्णुरिति” । तथा “यद्यपि कर्मनियोगात्करोति तत्तदपि भावशून्यमल" इत्यादि च । अत एव च सम्यग्दृष्टेर्वैमानिकायुर्वन्धोऽपि सङ्गच्छतेऽविरतस्थापि, कथमन्ययाऽऽरम्भपरिग्रहादी प्रवृत्तिमतो नियमित स्वर्गसमुत्पाद सम्भवेत् । पूर्वोक्तपरिणत्यभावे तु सम्यक्त्वपातेन भवेदुत्पादो यत्र तत्र तस्य तदा न कोऽपि विरोध., "जइ न सम्मत्तजढो"त्ति वचनात् । श्रेणिककृष्णवासुदेवादयस्तु पूर्वमेव बद्धगत्यन्तरायुष्का इति न तेषा तथायुषोऽबन्धे, हानि कापि । "अहव न बद्धाउओ पुव" इत्यादिना स्पष्ट स्पष्टित सूत्रकाररेषोऽभिप्राय. । यद्वा-तीवकामवासनापरिणतो लिङ्गिनीधर्षणादिनाऽवाप्नुयादेव' मिथ्यादर्शन बोधिबीजदाहशासनमालिन्या
Page #125
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
पादनादिना। तदुक्त-"सजइचउत्थभगे मूलग्गी बोहिलाभस्स" त्ति। अत्र चतुर्थभङ्ग इति व्रतक्रमप्रामाण्यान्मैथुनविरतिव्रतभङ्गे आपादिते इति शेप पूरयित्वा व्याख्येयम् । यद्वाप्रथमवेय, कृतश्चेति अध्याहार्य व्याख्येयम् । अन्यदपि-"लिंगेण लिंगिणीए सपत्ति जो नियच्छए पावो। सव्वजिणाण अज्जासघो आसाइओ तेण ॥१॥ पावाण पावयरो दिठिफासो वि से न कप्पति हु। जो जिणपुगवमुद्द नमिऊण तमेव धरिसेइ ॥२॥ ससारमणवयग्ग जाइजरामरणवेयणापउर। पावमलपडलछन्ना भमति मुद्दाधरिसणेण" ॥३। इति । आशातना याश्च मिथ्यादर्शनत्व ससारभ्रामकत्व च । “आसायण मिच्छत्त आसायणवज्जणा उ सम्मत्त। आसायणानिमित्त कुव्वइ दीह च ससार ॥१॥" [उप०] इत्यादिना स्पष्टमेव । शासनमालिन्यापादनेनापि तस्य स्यादेवैवविधफलप्राप्ति । अनुपयोगेनापि मालिन्यकृतो मिथ्यादर्शनप्राप्त्यादिकमाम्नात, का वार्ता तर्हि ईदृशस्य । ? यत आहु -"य गासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वादन्येषा प्राणिना ध्रुवम् ॥११॥ बघ्नात्यपि तदेवाल पर ससारकारणम् । विपाकदारुण घोर सर्वानर्थविवनर्धम् ॥२॥" [अष्टक०] इत्यादि। आपन्न मिथ्यादर्शनस्य चाज्ञानता स्पष्टव, तस्य प्रचुरकर्मबन्धकत्वेन, प्रचुरकर्मोपादान च तस्य “पल्ले महइमहल्ले" इत्यादिना स्पष्टमेव । यद्वा-मिथ्यादर्शनान्वितस्य ज्ञानज्ञान्याद्यागातनया स्पष्ट एव ज्ञानावरणीयस्य वन्ध प्रकृष्टस्तदुदयाच्च स्पष्टमेवाज्ञानत्व, अज्ञानवतश्च न स्यादेव संयतत्व 'पूर्वलाभे भजनीयमुत्तर मितिवचनात्प्राप्तसम्यग्दर्शनज्ञानस्यापि विरतेर्भजनीयत्वात् "नाणेण विणा न हुति चरणगुणा' इतिवचनाच्च । न चाज्ञाताथवादितत्त्वस्य भवति । व्रतादानेच्छापीति। न चाननुष्ठिनसवरनिर्जरायुगल.
Page #126
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१२०
सिध्यति, अनादिकालीनघनरूढकर्मग्रन्थिविदारणाभावे सिद्धिवधूसमागसस्यासम्भवात्, ततस्तदनन्तरमुपान्यास्यसयतत्वानन्तर सिद्धत्वाभावरूपमसिद्धत्वम् । असिद्धश्च यथायथ द्रव्यसयोगात्स्यादेव लेश्यावानिति पर्यन्त उपन्यस्ता लेश्या । विजेया चैव अमोपन्यासस्य सफलता वाचकमिश्राणा, पर न कर्मवन्नियत एप क्रम इत्युभयथे. त्युच्यते । अन्यत्रान्यथाविवस्यापि तस्योपलम्भात् । यत आहुर्देवेन्द्रनम्यचरणा देवेन्द्रचरणा -"अन्नाणमसिद्धत्ता-सजमलेसाकसायगइवेआ मिच्छ"ति । तन्नैप क्रम इत्याग्रह । भेदा अपि च नैवविधा इत्याग्रहो, विवक्षयाऽन्यथापि सुवचत्वात् । तदुक्तमनुयोगद्वारेषु"नेरइए तिरिक्खजोणिए मणुस्से : देवे पुढविकाइए जाव वणप्फइकाइए तसकाइए कोहकसाए ४ कण्हलेसा ६ इत्यिवेए ३ मिच्छद्दिट्ठी असन्नी अन्नाणी आहारए ससारत्थे छउमत्थे असिद्धे अकेवलि" इति । एव च कथ नोक्ता अजीवाश्रया औदयिका अत्र, न च न तेऽभिमता वाचकमिश्राणा 'औपशमिकक्षायिकी भावी मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको चेत्यत्राद्याना त्रयाणा जीवस्वतत्त्वरूपताख्यानेनैवान्त्यद्वयम्य जीवाजीवोभयनिश्रितत्वप्रतिपादनात् । तत्समाहितमेव तत्र, भावजीवाधिकारप्रतिवद्धत्वाद्भावप्रकरणस्य । अत एव पारिणामिकभावभेदकथने 'जीवभव्याभव्यत्वादीनि चेति सूचिता एवाजीवत्वादय आदिशब्देन पारिणामिका न तु साक्षादुपात्ता । न च वाच्य कथमजीवानामौदयिको भाव सम्भवति ? | पारिणामिकस्य म्वाभाविकत्वेन विवक्षितत्वादजीवत्वादेस्तथात्वेन पारिणामिकत्वे सम्भवत्यपि, यतो न ह्यजीवा कर्मभेदाना कर्तारो "य कर्ता कर्मभेदाना" इति "कर्ता भोक्ता" इतिवचनाच्च । न चाकत णा तत्फलोपभोगो न्याय्यः, अकृताभ्यागमापत्तेरिति, यतो जीवगृहीतानामेवीदारिकानां
Page #127
--------------------------------------------------------------------------
________________
द्वितीय विगिका
१२१
तथाभावादजीवाना तेषामप्यौदयिकत्व प्रणिगद्यमान नानुचितिकोटिमियत्ति । उच्यन्ते च शरीराणि पुद्गलविपाकीनि क्रोधादयश्चोभयविपाका इति । आहुश्च सूत्रकारा स्पष्टमेव-"से कि तं अजीवोदयनिप्फन्ने२ अणेगविहे पन्नत्ते, त जहा-ओरालिय वा सरीर ओरालियसरीरपओगपरिणामिय वा, एव वेउव्विय आहारय तेययं कम्मय पओगपरिणए वण्णे गधे रसे फासे । से त अजीवोदय निप्फन्ने" इति । तथा च जीवकृतैरपि पूर्वकर्मभि शरीरादितया परिणति पुद्गलानां यत उदयावसरनिष्पन्ना, तत एषामौदयिकत्वम् । तथैव च वर्णगन्धरसस्पर्शपरावृत्तिरपि,तन्नाजीवानामौदयिकत्वमसङ्गतम् । एवमेव क्रोधादीनामुभयविपाकित्वमपि विजेयम्, तदुदयेऽक्षिशरीरादौ दृश्यत एव रक्ततादि । न च शरीरेण भवति जीवे परावृत्तिरिति तत्तन्नोभयविपाकीति सुधिया स्वयमूहनीयम् । एवमौदयिकस्वरूप कथञ्चिद्विस्तरत. सुवोधायाऽऽख्यायाऽथ क्रमप्राप्त द्वितीय भावमाहु.-"उवसमिए"त्ति । तत्रोपशमेन-कर्मोदयविष्कम्भेण निवृत्तमौपशमिकम् । न च वाच्य कथमुदयनिरोध कर्मणा सम्भवी, यतो न हि बन्धावसरे तथा बद्धानि तानि, तथावन्धाभावे च कथमुदयनिरोध., तथा प्रागेव बन्धे च कथमौपशमिकत्वमिति । प्राक् तथाबन्धाभावेऽप्युदयात्प्रागध्यवसायविशेषेण · तथा विधातु शक्यत्वात् । यथा ह्यध्यवसायविशेषेण बद्धानि पूर्व जीवेन तथैव तान्युपशाम्यन्ते चेत् तदा को विरोधो? जीववीर्योल्लासप्रावल्ये एव च भवत्येवम् । न.चोदयप्राप्ताना निरोधोऽभिधीयते केनापि, किन्तु भाव्युदयानामेव "अणुदिय च उवसत" इतिवचनात् । यदि च न भवेदुदयनिरोध , क्षयोऽपि न भवत्येव । न च वाच्य मास्त्विति, भोगेनैव क्षयोपपत्ते , यथा बद्ध तथैव वेचते चेत्, न स्यादेव मोक्षो, वेदनकालेऽपि नूतनवन्धभावात् । ननु-क्षयभावापत्तावपि समान
Page #128
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१२२
मेतदिति चेत् न, अयोगिनि बन्धाभावात । क्रमोदये च दीर्घकालमवन्धेकत्वाभ्युपगमप्रसङ्गो दुरुत्तरः। अन्यच्च-यदि नैव सम्भवेत्कर्मक्षयों, निरर्थकतामेवाप्नोति दीक्षाद्यनुप्ठानम् । न च स्याद् गुणप्राप्तिरपि, कर्मोदयस्य नाभ्युपगम्यते चेत्क्षय उपगमो वा, प्राग्वद्धांना प्रतिबन्धककर्मणा संद्भावात् । तदवश्यमभ्युपेय कर्मणामुदयनिरोधेनोपशम क्षयवत् । ननु भविप्यत्येपोऽर्थ क्षयोपशमेन तत्सदृशलक्षणेनोदीर्णस्य नागाद्भोगेनानुदीर्णस्योपशमाच्च तत्रापि, तन्नार्थोऽनन क्षयक्षयोपशमाभ्या भिन्नेन तृतीयेन जीवगुणभावेनेति चेत्, ननु कथमुपशमयानभ्युपगमे क्षयोपशमस्यैव तावच्छोभते. ऽभ्युपगम उभयरूपत्वात्तस्य, सति चोपगमयोग्यत्वे कर्मणां किमिति नाभ्युपगम्यते भावस्तृतीय औपगमिकाख्य । न हि क्षयोपशम भावे उपशम क्षयो विदधाति, तत्राप्यात्मपरिणामजन्यतयैव तस्यावश्यमङ्गीकरणीयत्वात् । तथा चात्मपरिणामजन्यः केवल औपशमिकोऽप्यविरुद्ध एवेत्यभ्युपेय एवासी । न च वाच्य भेदेनाभ्युपगमस्तथाप्य यानर्थक एव, यत क्षयः स्वतन्त्रो यथा तथोदीर्णस्ये क्षयेणानुदीर्णस्योपशमेन च क्षयोपशमभावस्य निर्वत्तत्वान्नार्थान्तरमस्ति, येन युक्तः स्यादभ्युपगन्तु भावस्तृतीयोऽभ्युपगच्छतापि चैन क्षयोपशमवदेवाभ्युपगम्यते । न चोदयमागतस्याभिमत विष्कम्भणमत्रापि, येन भेदः स्यादस्य क्षयोपशमभावादिति । विप्कम्भस्य द्वैविध्यात् प्रदेशविपाकाभ्या कर्मणा वेदनस्यापि द्वैविध्वात् । य उदय निरुणद्धि विपाकतोऽसौ स्यात्क्षायोपशर्मिक , 'यस्मिन् भवेत् प्रदेशोदयानुभवो येन च विष्कम्भितोदयस्यापि कर्मण स्यात्क्षय , उभयनिरोधे च क्षयाभावान्न कथारमप्यापद्येत कोऽपि क्षायिकभाव "कडाण कम्माण न मोवखु अत्यि" इतिवचनात् । न च वाच्य कथं तर्हि प्रदेशोदयवेदनमात्रेण स्यात्क्षय इति । मदन
Page #129
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१२३
Armwarrow
कोद्रववत्तद्रमस्य तनूकरणात् । एव च दीक्षादिसाफल्यमप्यनैन रसादिहान्यावसयम् । शास्त्रमपि "तीवाणुभावाओ मदाणुभावाओ पकरेड" इत्यादिना एतदेवाह । ननु च तत्र "बहुपएसग्गाओ पकरेड्" इत्यप्युच्यत एव, न च प्रदेशोदयस्यावेद्यत्वमभिमतं 'पएसकम्मं निययवेज्ज' (पएसवेज्ज समं कम्म) इतिश्रुतेरिति चेत्, सम्यक् पर अपवर्तनादिकरणापेक्षया ह्येतत्, सोपक्रमादृष्टाना च स्यादेवैतत् । यद्वा-न प्रदेशोदय प्रसिद्ध ,(निषिद्ध), किन्तु प्रतिपादिताऽल्पता, सापि परिमाणापेक्षया, यत पठ्यते तत्राग्रगव्द , स च परिमाणवाचक.। यहा-अग्रशब्देन तत्र न केवल प्रदेशो-दलसञ्चयरूप , किन्तु प्रकृत्यादिसमुदाय. प्रदेशशब्देन ग्राह्यः 'समुदायः प्रदेश स्यादि'त्युक्ते , पूर्व पृथक पृथ्क प्रतिपादितानि स्थित्यादीनि यद्यपि, पर समुदायेनाऽत्र निर्देश इति नात्र चर्चावतारः कोऽपि। यथाऽऽगम वा परिभावनीयमेतत् । ननु भवतु तथा, पर कथं भवन्ति प्रदेशा रसगून्या , येन स्यात्केवलस्य प्रदेशस्योदय इति चेत्, सत्य, नास्त्येव, पर मतिज्ञानावरणीयादिसद्भावेऽपि तत्तज्ज्ञानोपलम्भान्निश्चीयत एतत् यदुत-प्रदेशोदयेन सह रसस्य वेदनेऽपि सूक्ष्मत्वात् भक्षितैलकस्य कदल्यादिविकाराऽभाववत् तद्रसस्य गुणघातकत्वाभावादसत्त्वं विवक्षितम् । तथा च मिथ्यात्वमोहपुद्गलानां सम्यक्त्वमोहतामापादिताना वेदनेऽपि मिथ्यात्वाऽभावेऽपि न कोऽपि विरोध इत्यलमप्रसङ्गेन। औपशमिके तु द्विधापि निरोधः प्रदेशविपाकाभ्याम् । न च तत्र वेदनमदृष्टस्यास्ति लेशतोऽपि । अत एव चान्तौहूत्तिकत्व स्थितितोऽस्याभिमन्यतेऽभियुक्त.। ननु कथ तस्यान्तमाहूत्तिकत्व प्रतिपातनियमश्चेति चेत्, ननु अवधारणीयं तावदेतावद्यद्-यदि भवत्यौपगमिकः, नैव वेदयति प्रदेश त्रिपाको लेगतः। न चाऽननुभूत
Page #130
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१२४
क्षीयते, आसन्नोदयान्यपि च निरुध्यन्त एव कर्माणि; छाद्मस्थिकरचोपयोग एकस्मिन्नुत्कृष्टतोऽप्यान्तमात्तिक एवेति । भवत्येव वान्तिस्खलनावत्काश्चित्कला उदयनिरोध प्रतिपातश्च । कथ न क्षायोपशमिकस्तावविध इति चेन्न, तत्र पूर्वोक्तवत्प्रदेशोदयवेदनेन क्षयापादनात्प्रतिवन्धकाना न प्रतिपातनियम , न चान्तमाहूत्तिकत्व तत्रापि, तथाविधरसवेदने तु भवत्येव प्रतिपात , अत एव "खओवसमिय असख” इति श्रूयते। औपमिकश्च द्विधा-'सम्यक्त्वचारित्रे' इति । तत्र समिति सम्यक यथावस्थिततयाऽञ्चतिअवगच्छति जीवाजीवादीन् सर्वेन्द्रियानिन्द्रियगम्यानानिति क्विपि सम्यग्-यथावस्थितपदार्थप्रतिपत्तिमान् तस्य भाव सम्यक्त्व-चेतनाचेतनत्वादिलक्षणादिविशिष्टाना जीवाजीवादीना श्रद्धानमिति यावत् । तच्चैव भवति-अनादिकालीने ससारेऽनादित परिभ्रमन्नसुमानरघट्टघटीयन्त्रन्यायेन स्वोपात्तकर्मवन्धोदीरणोदयनिर्जरापेक्ष चतुर्गतिकेऽनाभोगनिर्वतितेन यथाप्रवृत्त्याख्यकरणेन परिणामविशेषेणोत्तुङ्गतरसानुमन्निस्सरत्सरित्स्रोतोऽनुसारश्रितगतिग्रावा विचित्राकृतिमिवावाप्नुयात् लघुकर्मताम् । न च वाच्यं कथ सेति । यतो भवति वन्धोऽध्यवेसायापेक्षया निर्जराऽपि च । यदि चाङ्गी नारकवन्निर्जीर्येद्वहु, वनीयाच्चाल्प, कय न स्याल्लघुकर्मताऽकामनिजरासाम्राज्यं च तत्रापि विद्यत एव । तथा च तीव्रदु खोपनिपाते सत्यपि येन तथाविधानि नूलान्यादत्ते स स्यादेवैवविध । न चैव स्वभाववादस्य नियतिवादरय वा साम्राज्य तन्निरपेक्षमपि नेति चेत्क किमाह ? नहि स्याद्वादमतानुग किमप्येकान्तेनाभ्युपगम्यते किञ्चिदपि। तथात्वे सर्वमनिश्चितमिति चेद् अस्तु समग्रवस्तुन .एकधर्माभिलापापेक्षया, अत एव च स्याच्छन्दप्रयोग सङ्गच्छतेऽखिलावनीनिवास्यनुभूत एवापेक्षिकवादों न निह नोतु शक्यते
Page #131
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
१२५
AN
-ऽनात्मनिह नुवानेन । कथ विरुद्धयोरेकत्र समावेश ? इति चेत् ह्रस्व-दीर्घत्वपितपुत्रत्वगुरुशिप्यत्ववत्तरयानुभवसिद्धत्वम् । न चैव सशयसाम्राज्य विकृतान्तरीक्षणेक्षितकान्तसुन्दग्यारीरिकमीमासाकारलुप्तविवेकनयनप्रभारत्नप्रभाद्यापादित, स्वापेक्षया निश्चितत्वात् सर्वेषाम् । नन्वेवमे (मने) कान्तवादाभ्युपगमे प्रतिज्ञाहान्या निग्रहस्थानानुसारित्वमिति चेत, आ पातकिन् । अनवधायैव वस्तुतत्व वस्तुतत्त्ववधायाऽवधावसि, स्वत्वादिकमप्यापेक्षिकमेव । न हि सर्वथा स्वत्व परत्व वा नियतम, स्वेतरद्रव्यक्षेत्रकालभावापेक्षया स्वत्वान्यत्वात् । अत्यच्च-कथ व्यवहारेण प्रत्यगात्मता निश्चयेन परमात्मतामभ्युपगच्छन् कारणकार्ययोरनन्यत्व चाभ्युपगच्छंश्च स्ववत्रायोद्गीणं प्रहरण न सम्पादयेत् । इत्यल पापाना कथया। एव चानाभोगेनापि निवर्तयन् कमलाघव जन्तुस्तावद्यथाप्रवृत्तिकरणेनाभ्येति यावद् घनरूढदृढ सुचिक्कणो रागद्वेषपरिणामरूपो ग्रन्यि तं प्राप्तश्च पल्योपमासडख्येयभागन्यूनसागरकोटाकोटिहीना सर्वामपि क्षपयति सर्वेषा कर्मणामनायुष्काणाम्। ननु च कथ -स्थितिक्षयो वद्धाना, सम्भवेद्यद्यपि बध्यमानानामिति चेत् "दीहकालठिइयाओ हस्सकालट्ठिइयाओ पकरेइ” इतिवचनात् । तथा च प्राग्वद्धानामपि स्थिति ह्रसयन् कर्मणामेतावती शेषयति । दीर्घस्थितिकानि हि दृढबन्धनवद्धानि भवन्ति कर्माणि । न च -तथावद्धोऽवाप्नुयाद् गुणयोग्यतामिति युक्त एव. स्थितिहासः। न च वाच्य यथायमनाभोगेनापीयान् स्थितिह्रासो भविष्यति तथा गेषोऽपीति - पलायितं. सम्यग्दर्शनादिना मोक्षसाधनेनेति । पाशुवहुले पथि वायुनापहृते स्थूले रजसि किमेवमेव स्यान्नीरजस्त्व तस्य । एवमेवात्रापि। यथा वा सीमानमतिगन्तु शक्यते प्रत्यर्थिपार्थिवेनान्यस्यावनीपते., नैव तस्य पट्टनगरम् । यथा
Page #132
--------------------------------------------------------------------------
________________
'द्वितीर्यावशिका
१२६
वा विद्यासाधने पूर्वसेवा महत्येव, पर नेतावन्मात्रेण मिद्धिराप-नीपद्यतेऽन्तरेण जापमिति नानाश्वासो नि श्रेयसाध्वनि, विभावयामश्च यथा हि तीव्रतरव्याधिव्याप्तकरणस्याऽनुलवलौषधोपभोगमाहात्म्येन प्रतनुके आमये स्वयमाविर्भवति नीरोगता, भवति च प्रसन्नमुखकमल आमयावी, आसेवते च द्विगुणितहर्षभरमेदुरो यथाविधि प्राप्तप्रोल्लासागदकरणक्रियोऽगदमगदवारोक्तम्, भवति च सर्वथा रोगाणा नामशेषता। तथाऽत्रापि तावति हासे स्वयमेवोत्पद्यते गुण प्रवृद्धश्च परिणामञ्च पूर्वोक्तातुरवत्प्रवर्तते विशेपत , एव च विना सम्यग्दर्शनावाप्ति क्रियाया निष्फलत्वमपि कथञ्चिज्जागद्यमानमसाध्यव्याधिपूरपूरितमूर्तिग्लानस्यौपधवातमिवातिक्रान्ताशेषौषधिवल आरोग्यविधानरूपतात्त्विकफलाभावेनेव परमपदप्रापणताविकलत्वेन तथाविधस्य न पक्षपातिता व्यञ्जयेतत्प्रतिपादकाना, ग्रन्थि यावदेनमनन्तग आगच्छन्ति जीवा । न चैतावन्मात्रेण कल्याणास्पदपदप्रापणयोग्यकारणसमापत्ति । अभव्या अपि चागच्छन्त्यैवात्र, लभन्ते च द्रव्यत श्रुतसम्यक्त्वमपि । न च वांच्य कथमेतावती भूमिमागतस्य ग्रन्थिनर्वािगवेति । चरमभागत्वेनानन्तानुवन्धिना विवक्षितोऽत्र, गुणप्रापणमप्येतस्मिन् भिन्ने, 'भवति च पुरगोपुर इव बलवत्तरा मोहसुभटा अत्र। यदि वा जातेऽवबोधे उदय यायान्मोह इति सोऽत्रैव विवक्षितो, यदि वा प्राक्क्रमशोऽ शाशेन क्षय स्थिते , अत्र तु समुदित इति क्षय्यसमुदायापेक्षयाऽत्र ग्रन्थित्वमुख़ुष्यते । भवत्येव च समुदायस्याल्पशक्तिकस्यापि बलवत्तरता, दृश्यते च तृणसहत्या मदोन्मत्ता “अपि करिणो बध्यमाना इति अत्रैव ग्रन्यिविवक्षित । यदि वा समूलमूत्खननाय-प्रवृत्तो मिथ्यात्वमूलमनन्तानुबन्धमिति तस्य अन्यिरिव "भेदो विधेय इत्येव' व्यपदिश्यते, “वृक्षस्येव भवति दृढता मूलस्य,
Page #133
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
१२७
अत एव चापूर्वकरणवज्रसूच्या भेदोऽस्य। एव भिन्नग्रन्थिश्चोपक्रमते मिथ्यात्वक्षयायानिवृतिकरणाख्येन परिणामेन। तत्र चौपगमिक उदितानुदितमिथ्यात्वमोहक्षयोपशमाभ्यामवाप्नोति औपशमिक सम्यक्त्व मिथ्यात्वकृशानोरुदयस्योपगामनात् । तदाह-- "ऊसरदेस दढिल्लय च विज्झाइ वणदवो पप्प। इय मिच्छस्सणुदए उवसमसम्म लहइ जीवों ॥१॥" इति । शुद्ध परिणामश्चात्रोषरोादिवत् प्रतिबद्धोदयाश्च मिथ्यात्वपुद्गला अन्तमहत यावदेवेति लभतेऽसौ प्रतिपात प्रथममौपशमिकलाभश्च तत्रैव युगपन्मिथ्यात्वपुद्गलाक्रमणात् प्रत्यर्थिपार्थिवप्रथितपुररोधवत् । अन्यत्र तु सामर्थ्यविशेषस्य सद्भावात्क्षपयत्येव देशतः प्रदेशवेदनेन उपगमश्रेणौ च चारित्रमोहक्षपणव्यग्रतया नैतस्य भपणाय विधत्ते विक्रम, न चान्यत्रास्ति ह्येतत, पञ्चकृत्व एवैतत्प्राप्ति समग्रेऽपि भवचक्रे उत्कृष्टतो जीवस्वाभाव्यादेव, प्रथम तावदुक्तनीत्या चतुश्चोपशमश्रेण्यामिति तावतामेव भावात् । ननु च पुनरौपशमिकत्वावाप्तौ कथा द्वितीयमपूर्वकरणमिति चेत् । एक आहु पुनर्बन्धात् । एके तु तत्रापूर्वमिवेत्याहु । एवमेवीपशमिकंचारित्रमपि, तच्चोपशमश्रेणावेव, सा चेत्थ-"अणदसनपुसित्थीवेयछक्कं च पुरिसवेय च । दो दो एगतरिए सरिसे सरिस उवसमेइ ॥१॥ लोभाणू वेइतो जो खलु उवसामओ व खवगो वा । सो सुहुमसपराओ अहखायाओ णओ किचि ॥२॥ उवसामं उवणीया गुणमहय"त्ति । तथा चर्यते-मुमुक्षुभिरासेव्यत इति चारित्रम् । तच्चौपशमिक प्रागुक्तोपशमश्रेण्यामेव, तत्र कषायनोकषायचरणमोहोपशमादिति प्रतिवन्धकससर्गाभावे च स्पष्टैव कार्यसिद्धिरिति चारित्रमपि स्यादेवोपशमोद्भवमिति । एते द्वे एव औपशमिके । ननु कथ च मतिज्ञानावरणादीनां
Page #134
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१२८ येषा क्षयोपशमोऽस्ति तेषा नौपशमिकत्व ? न च वाच्य "मोहस्सुवसमो खल्विति वचनान्मोहविलयप्राप्यव्यक्तिभावस्यैवीपशमिक, मोहश्च दर्शनचारित्रमोहभेदेन द्विधैवेति द्वौ एवीपशमिकभेदाविति तस्यैव विचारार्हत्वात् । न च न भवति तेषा निरोध क्षयोपगमभावस्य स्वीकारादिति चेत्, शणु तावत येपा येपामुपशमस्ते ते प्रतिवन्धका सन्तोऽप्यकिञ्चित्करा । यत उच्यते औपशमिकचरणमाश्रित्य-"जिणसरिस पि"त्ति । तद्यदि शेपा अपि तथा स्युरेवमेव स्यु । मतिज्ञानादीनि चक्षुर्दर्शनादीनि दानादीनि च केवलज्ञानकेवलदर्शन (नावरण) निखिलान्तरायावतस्य जीवस्यौपाधिकानीति न तेषामुपशम , केवलज्ञानादीना च तथात्वे स्यात्केवलादीनामपि प्रतिपातित्वम् । अस्त्विति चेत् "केवलि यनाणलभो नन्नत्थ खए कसायाण" इति प्रवचनविरोधात् । न च भवति कपायक्षयमन्तरा तन्मूलत्वात्केवलज्ञानावरणीयादीनां केवल उदयनिरोध.। सत्तावानपि मोहो न केवल प्रकटयितु ददाति । यद्वा न तस्य काल उपशान्ते मोहे विश्रामादन्तर्मुहूत्तमनन्तर च परिणामपरावृत्ते, न चोदीर्णकषाय उपमितु क्षमो भवति केवलादीनि अनभ्यस्तयुद्धकल इव सयति, तन्न केवलादीनामुपशम इति ध्येयम् । एवमेव सयमासयमो ज्ञानान्यपि वाच्यानि, तान्यपि सम्यक्त्वानन्तर गते च मिथ्यात्वे भवन्ति क्रमश औपश मिकसम्यक्त्वस्य पातादन्तर्मुहर्तात् अशमितमिथ्यात्वस्य चोपशमकारणीभूतातिप्रशस्ताध्यवसायाभावात्, तत्सिद्ध केवलस्य मोहस्योपशम , सम्यक्त्वचारित्रद्वयमेव च तत्प्राप्यम् । पारमर्षमप्येवमेवांवस्थितम् । यदाहुः-"से कि त उवसमे ? मोहणिज्जस्स कम्मस्स उवसमेण"ति । नन्वनेका उक्ता औपशमिका. प्रवचने-उवसतकोहे “उवसतमाणे उवसतमाए
Page #135
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१२९ उवसत्तलोभे” इत्यादिका । अत्रापि पूर्व "अणदसनपु" इत्यादिना प्रतिपादित एवानेकानामुपगम इति कथ द्वे एवेति चेत्, सत्य, यद्यपि भावाना परिस्थूरतया दर्शिता इत्युक्तमेवप्राक्, तथापि तत्प्राप्यगुणद्वैविध्यादत्र द्वैधत्वमुपपाद्यमानं नासङ्गत । मोहस्य द्वैविध्यादेवावार्यस्यैकविधत्वे आवारकाणां बहुविधत्वेऽपि प्रादुर्भावमापन्नस्यैव तथात्वेनोत्पादस्याविचादास्पदत्वात् । मोहश्च दर्शनं चारित्र चेति युग्ममेवावृणोत्यनेकभेदोऽपीति युक्तमेव द्वैविध्य तदुपशमप्रभवम् । क्रोधाद्याश्च दर्शनचारित्रमोहभेदा एव, तृतीयस्य मूलभेदस्यैवाभावात् । ननु यथोपशमयितुमारभते मोह दर्शनचरणभेदेन द्विविधमपि, कालस्यातिहसीयस्त्वात्तत्करणे कालपूतन करोति शेषकर्मणामुपशमस्तथा ज्ञानावरणीयादिक किमिति नोपशमयितुमारभते ?, कश्चिदारभेत च चेत्तर्हि वाच्यानि केवलादीन्यप्यौपशमिकानीति-चेन्मा विस्मार्टयदनिरुद्धकषायबलो न शेषकर्मणामुपशमाय प्रभवत्ति, तन्मूलत्वाज्ज्ञानावृत्यादीनाम्, अत:, एवोच्यते-"मस्तकसूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशं । तद्वत्कर्मविनागो मोहनीयक्षये नित्यम् ॥१॥" इति । यद्वा-मोहक्षयानन्तरमेच शेषादण्टक्षयो यथा,तथैवोपशमोऽपि तदुपगमानन्तरीयकः । अत एव 'मोहक्षयाज्ञानदर्शना. वरणान्तरायक्षयाच्च केवल मिति [तत्त्वा०] सूत्रित सडग्रहकारैः क्षयमाश्रित्येति न शेषकर्मणामुपशमसम्भव. । एव च नोक्तभेदसडस्याव्याघात इति प्रदेशविपाकोदयनिरोधेऽपि चैतस्'यौपशमिकक्षायोपगमिक–क्षायिकाणा परत. परतो विशुद्धिप्रकर्प' इतिवचनेन योऽम्य विशुद्धचपकर्ष , क्षायोपशमिकापेक्षया प्रतिपादितो भाष्यकारै । असौ चावस्थित्तपरिणामत्वादीपशमिकस्य प्रवर्धमानपरिणामत्वात्प्रदेशोदयेन कर्मनिर्जरणाच्च क्षायोपामिकस्येति युज्यत
Page #136
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१३०
एव, अन्यथा प्रदेशोदयसम्भवात्क्षायोपशमिके स्यादस्यैव विशुद्धिप्रकर्ष । यद्वा-उद्भूतवीर्यत्व क्षायोपशमिकस्याऽस्य तु स्थितिवीर्यत्वमिति स्फुट एव क्षायोपशमिकस्य विशुद्धिप्रकर्ष पूर्वप्रतिपन्नापेक्षयैतत् । अन्यथा “वडढते परिणाम पडिवज्जेज्जा चउण्हमन्नयर" इतिवचनान्मन्तव्यमिति चेद्, अस्तु तथाविशुद्धपरिणामत्वात्प्रतिपद्यमानस्यौपगमिकत्वम्, पर नैष नियमो यद्वर्धमानपरिणाम एवाप्नोति चतुर्णामन्यतम "एमेव वट्टियम्मि” इतिवचनात् । एतावानेवात्र नियमो-यद्धीयमानाध्यवसायो न लभत इति। तत उक्त-"हायति न किचि पडिवज्जे"त्ति। युक्त चैतदनिवृत्तिकरणानन्तरमौपशमिकस्यावस्थितपरिणामत्वात् । अनिवृत्तिकरण तु न स्यादेवावस्थितपरिणामानाम् । न चाविधायानिवृत्तिकरणमवाप्नोति सम्यक्त्व "तइय अनियट्टिकरण सम्मत्तपुरक्खडे जीवे" इतिवचनात् । त्रिपुञ्जीकरणरूपमन्तरकरण तु नैवासी विधत्ते प्राप्स्यत्क्षायोपशमिकस्य तत्करणात् । अत एवोक्तमभियुक्तैरावश्यकादौ "ऊसरदेसं दढिल्लय च" इत्यादि। तथा “खइए"त्ति । क्षायिकाभिधानस्तृतीयो भाव , तत्र क्षयो-विवक्षितस्यात्मगुणप्रतिवन्धकस्य वन्धोदयोदीरेणासत्तापेक्षयाऽपुनर्भावन विनाशो, न हि क्षीणे भवति पुनस्तद्वन्ध आकस्मिकत्वापत्ते , क्षयश्चानुभवेन, यथा 'विपाकोऽनुभाव । ततश्च निर्जरे'तिवचनात्तथैव तपसापि, "तपसा निर्जरा चे"ति वचनात् । न चास्ति नियमो यद्भोगादेव क्षय कर्मणा, विपाकोदयस्यावश्यमनुभवनीयत्वे गुणप्राप्तिप्रसङ्गस्यवोच्छेदापत्ते , वेदनकाले विपाकस्यावश्य बन्धभावात्तस्य । न चोपपद्येत मोक्षावाप्तिरपि चैवमिति स्वीकार्य एव क्षयोऽनुभवेतरेणापीत्यभिहितमेव प्राक् सप्रपञ्चम् । तेन क्षयेण निवृत्त क्षायिक - समूलघातं घातितकर्मावाप्तात्मस्वाभाविकगुण । स च नवधा
Page #137
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१३१
"जानदर्शनदानलाभभोगोपभोगवीर्याणि चे"ति [तत्त्वार्थ वचनात् । अत्र चकारेणीपशमिकभावविभावित सम्यक्त्वचारित्राख्य भावयुगलमनुकपणीयमिति । ज्ञान केवलज्ञानमेव, न त्वन्यानि, तस्यैव समस्तज्ञानावरणीयादृष्टापनयनोद्भवत्वात् । न हि केवलिनो भवति सूक्ष्मतममपि ज्ञानावरणीयम्, तत्सद्भावे केवलस्यैवानुत्पादात् । शेषाणि मत्यादीनि तु न हि भवन्ति ज्ञानावृतिसम्वन्धमन्तरा, हृपीकादिनिमित्तत्वात्तेषाम् । न चावाप्तस्वभावानामहत्यन्यसाहाय्येन कार्यकर्तृता। यद्वा-केवलावरण स्थितिमदेव तेषा मत्यादिवतामिति न तानि क्षायिकाणि । न च वाच्य तानि सन्त्येव केवलिना, केवलिनश्च ज्ञानावरणीयशून्या इति स्यात्तेपामपि क्षायिकतेति । कैश्चिदेव तदभ्युपगमात, अभ्युपगतेष्वपि च न तै क्षायिकत्वेनाभिप्रेतानि,केवलावरणक्षयजातजन्मत्वाभावात् । ते हीत्यध्यवस्यन्ति यदुत-केवलोत्पादादागभूवन् यानि मत्यादीनि, तानि नाऽऽवृतानि, केवलिनो ज्ञानावरणीयवन्धायोगात् । न च केवलेन नाशितानि, तस्य तैस्तथाविरोधाभावान्मत्यादिज्ञानान्यपि चाऽऽत्मस्वभावभूतान्येवेति तानि सन्त्येव, पर न तेषामुपयोगः केवलिनाम् । उपयोगे च स्पष्ट एवासर्वज्ञत्वव्यपदेश उपयोगापेक्षया स्यादिति । व्याख्यान्ति चैतत्पक्षानुसारिण -"नट्ठम्मि उ छाउमथिए नाणे” इत्येतत्सूत्रमुपयोगनाशापेक्षया नप्टे छाद्मस्थिके ज्ञाने समुदायोपचाराज्ज्ञानोपयोगे इति, न तु शक्तिरूपस्य च्छाद्मस्थिकस्य मत्यादे श इति । अन्ये तु व्याख्यान्ति यदुत-द्वारजालकगवाक्षादिकल्प मत्या द, सर्वथा व्यतीते भित्ति कल्पे ज्ञानावरणे कथङ्कार - सम्भवेदिति नास्त्येव च्छाद्मस्थिक ज्ञान, स्वरूपापेक्षयापि केवलिनामालोकितलोकालोकाना च प्रतिसमय कि न्यूनं भगवता सर्वज्ञाना सर्वदर्शिना ? यदवलोकयेयुर्मत्यादिनेति नास्य सम्भव इति द्वयोरपि
Page #138
--------------------------------------------------------------------------
________________
द्वितीयविगिका
-पक्षयोर्न मत्यादीनि क्षायिकाणीति तु स्थिरपक्ष , ममलकानापणमन्तरापि तस्य प्राप्ते । किञ्च मत्यादीनि भवेयु क्षायिवाणि, न स्युस्तदा तानि तारतम्यभाञ्जि, न स्युरनेकभेदभिन्नानि च तानि, चत्वारिगदधिकत्रिशत-चतुर्दश-पड-द्विभेदत्वात्त्र मेण मत्यादीनाम् । क्षायिकत्वे तु न तारतम्य, न च भेदा केवलवदिति । किञ्चअभ्यासादिना वृद्धयादिकमपि नैव युज्यते, क्षायिकस्योत्पीदसमयत एवैकरूपत्वात् । न च यावन्ति कर्माणि मत्यादीनामावारकाणि तानि यदा क्षिणियुस्तदा कि न तेषा क्षायिकत्व ? केवलावरणक्षये क्षायिकतावदिति वाच्यम्, जलधरपटलावृतार्कप्रभेव केवलावृत्यावृतज्ञानस्यैव मतिज्ञानादित्वात् । मत्यादिप्रतिवन्ध कक्षयमन्तरा च कथ न केवलावृतिविलय ?. इति तु नैव नोद्यम्, ध्यानस्यानलस्येव तृणादिवन्मत्याद्यावरणमदग्ध्वा काष्ठकल्पकेवलाच्छादनस्य दहनासम्भवात् । , "चउनाण-तिदसणावरणा" इतिवचनान्मत्यादीनि देशघातीनि "केवलजुअलावरण' तिवचनात्केवल च सर्वघातीति । तृणादिकल्पताकल्पनान्यस्य च सारदात्सन्निभता न कथञ्चनाप्यनुचितेति । अन्यच्च-यावन्न क्षीण केवलाच्छादन तावत्तस्य ध्रुव उदयो मत्यावृत्यादीनामिति न तानि कदापि ज्ञानावृतिकर्मरहितस्यासुमतः 'सम्भवन्तीति स्पप्टवाक्षायिकता, केवल तु क्षीण ज्ञानप्रतिबन्धकादृष्टे जायते। न च बध्नाति ज्ञानावरणमशतोऽपि तद्वानभावाच्च तस्योदयवानपि नेति स्पष्टवास्य क्षायिकता। युक्तियुक्तं चैतत् "नाणतरायदसणमिच्छ धुवउदय"त्ति वचनात् । अत एव च "चउदसणुच्चजसनाणविग्घदसगं"ति "सोलसुच्छेओ"त्ति दशमगुणस्थानचरमसमये , पठ्यते । । "चउ दंसणनाणविग्घतो" त्ति च क्षीणचरमसमये पठ्यते । तथा च नैव सम्भाविनी मत्यादीना क्षायिकतेति । एवमेव च केवलदर्शनमपि क्षायिकमेकमेव, न
Page #139
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
चक्षुर्दननादीनि । न च नोपात्त सूत्रे केवलपदमिति, अनुपादानेऽप्यस्यैव भायिकता केवलयुगलस्येति तदेवोपादीयते। यद्वा-पूर्व हि क्षायिक प्रजाप्य 'ज्ञानदर्शने'तिमामान्यशब्देन क्षायोकशमिके ज्ञानदर्शनयोश्चतुस्त्रिभेदोपादानादत्र केवलस्यैव युगल गृह्यते इति न कापि विप्रतिपत्ति । क्षायिकत्वादेव चानन्तानुत्तरकृत्स्नप्रतिपूर्णत्वादिविशेपणान्वित केवलयुगलमिति द्वयमप्येतन्न क्षयमन्तरा कपायाणाम् । सत्सु हि तेषु प्रतिकलमाकलनीयः कलाविदा ज्ञानवृत्यादिवन्धस्तन्मूलत्वात। अत एवोच्यते-"केवलियनाणलभो नन्नत्थ खए कसायाण" इति । कषायाणा क्षयोऽपि च प्रवचनोक्तक्रमेणैवेति प्रतिपादित-गुणस्थानक्रमारोहहतमोहमिति 'परपरगयाण'मिति च । तथा च युक्त्तमेव "केवलनाण सनामे"त्ति "केवलदस सनामे त्ति च" जीवसमासवच । एतेनात्मन्वरूपभानमात्रेण केवलसत्तावादिनो निरस्ताः पापात्मान सारम्भपरिग्रहाः दृश्यमानभाषाज्ञानगन्धाभावेऽपि पूपूजयिषवः । न हि लोकालोकावभासकतां विहाय क्षायिकं केवलं । 'सर्वद्रव्यपर्यायेषु केवलस्येति 'त नत्थि ज न पासड भूअ भव्व भविस्स च"त्ति सामग्रीविशेपसमुद्भ तसमस्तावरणविच्छेदाज्जात सर्वद्रव्यपर्यायसाक्षात्कारस्वरूप केवलमितिवचनाच्च । न चात्मनो ज्ञस्वाभाव्यादावरणक्षयाच्च समस्तवस्त्ववभासो न भवेत्, आवरणविच्छेदे अवश्यमावार्यप्रादुर्भावात् । आवरणाभावश्च स्पष्ट एव न तेषा, ये रमणीरमणीयाङ्गरमणारामाणामस्त्राक्षमालादिपरिकरितकरणाः । मोहमहामल्लाभिहतात्मस्वभावत्वेन यथार्हगुणानवाप्तेरित्यलमभिनिविप्टैर्वार्ताप्रसङ्गेनापि । तथा दीयते-वितीर्यते सति स्वे याचके चेति दान-स्वस्वत्वत्यागपूर्वकमर्पणम् । लभ्यते-प्राप्यते याचनाया सति च स्वे परेभ्य इति लाभ:-परकीयस्वत्वपरिहारेण प्राप्तिः,
Page #140
--------------------------------------------------------------------------
________________
द्वितीयविगिका
ANM
परप्रेरित स्वस्वत्वत्यागेन स्वस्वत्व वा। भुज्यते-अभ्यहियतेऽपुनर्भावेन वस्तूना धान्यनक्सन्निभाना सुखसाधनतया प्रयोगः "सकृदेव भुज्यते य स भोगोऽन्ननगादक" इतिवचनात, मकृत्त्व च प्रकरणबललभ्य, पश्चादुपभोगो यत पठितोऽतस्तद्विपरीतं शेषमन्न ग्राह्य, तथा चोक्तमेवापतित । तथा उपेति पुनः पुन । न च वाच्य कथमुपशब्दोऽभिदधीतैनमर्थ, यत "उपासन्नेऽधिके हीने" इत्यादौ नैपोऽर्थ इति । आधिक्येन समानत्वात् । यद्वानिपातानामनेकार्थत्वादिग्मात्रदर्शनमेव कोगादिना नियते, रूढया शक्तिनियम्यते कोशेन तावन्न तेन नान्या शक्तिनत्यवसेयम्, यौगिकस्यापि भेदस्याभ्युपगमात्तन्न कोगादर्शनेनाप्रमाणता प्रस्तुते प्रकल्प्या कल्पनया आप्ताख्यातानुगते । भुज्यते-सुखसानतया प्रयुज्यते य स उपभोगोऽसकृदङ्गनादिसन्निभाना सुखसाधनतया प्रयोग "पुन पुनर्भोज्य उपभोगोऽङ्गनादिक" इतिवचनात् । तथा वीरण वीर्य 'शूरवीर विक्रान्ता'विति वचनात्,"ऋवर्णव्यञ्जनान्ता
यण" [सि० ५।१।१७] इति यथेप्टरूप नष्पत्ति । आत्मन शक्तिरिति, शारीरिकी तु तत्प्रभवैव, अन्यथाऽशरीरिणा न स्यादेव सा, नास्ति तेषा, वीर्यस्यानन्तचतुष्टये परिगणनात्, आत्मन स्वभाव एव च ज्ञानादिवद्वीर्यमिति भवत्येवेद तेपामिति । एतेन ज्ञानावरणवीर्यान्तरायक्षयोपशमसमुत्थ आत्मगुणविशेषो ज्ञानमित्यभियुक्तप्रोक्तं सङ्गच्छत एव, शक्तिमन्तरात्मन कस्यचिदप्यभावादिति । एतानि पञ्चापि दानादीनि जीवस्वभावभूतानि केवलमन्तरायाभिधानेनादृप्टेन विहतानि पञ्चभेदवता, क्षये चाभ्रपटलविलयनावाप्तनिरावरणताविस्तारितप्रभापटलप्रभापतिरिव जीवोऽपि प्रथितदानादिगुणप्रस्तारको भवेदेव । न च जीवाना कथ स्वाभाविक दानादीनि ?, यतोऽपरवस्तुदानादानादिसाध्यानि
Page #141
--------------------------------------------------------------------------
________________
द्वितीय विशिका
तानि ससारिणा परापरवस्तुससर्गेणोपाधिकत्वात्सम्भवेऽप्येतेषा मुक्तात्मना तु तत्सम्भव एव कथमिति चेत्, सत्य, पौद्गलिकवस्तुदानादानादीनि कार्यभूतान्येव व्याख्यायन्ते सौकर्याय तत्त्वतस्तु तदावरणक्षयोत्थ आत्मपरिणाम एव दानम् । एव लाभादी - न्यपीति न क्षति । न हि कार्याभावे कारणस्यासत्त्वम्, अन्यथायोगोलके विद्यमानस्यापि धूमकारणस्य वह, नेर्घटकारणाया मृत्स्नायाञ्चाप्यपलापापत्ते, नित्यस्य स्वरूपयोग्यस्येति नियम-त्वननुमत एव, ईश्वरेऽपि सुखदु:खोत्पत्तिप्रसङ्ग, सचेतनत्वेनात्मत्वात् । अदृष्टाभावेन न स्वरूपयोग्यता तस्येति चेत्, न किं सात्रापि मुक्तात्मनामिति । आत्मगुणापेक्षया वा सन्त्येव दानादीनि सिद्धादीनामपीति, ननु दान तावन्ममत्वत्यागो लाभश्च स्वत्वापादनरूपत्वान्ममत्व भोग क्षुदादिवेदनीयप्रतिकार उपभोगो वेदोदयादिप्रभवेच्छाप्रतीकारो वीर्यं च सहननादिसम्पाद्यशरीरदाढर्चजात सामर्थ्यमेवेति न भिन्नान्येतानि क्रमेण रागत्याग रागवेदनीय मोहनीयप्रतीकारनामकर्मरूपत्वादेषा । तथा च किमिति चेन्नैतानि गुणा. न वान्तरायकर्मणाssवार्याणि तथा चान्यावार्थाभावात्कर्मस इख्याव्याघातोऽन्तरायोच्छेदात्क्षायिकारंच भावाश्चत्वार एव स्युरेवमिति चेत्, सत्य, तावदवधेयमवधारणावद्भिर्भवद्भिर्वस्तुतत्त्वम्, यद्दोन केवल ममत्वत्यागरूपम्, तथात्वे तस्याभावत्वापत्ते तथाविधात्मपरिणामजनितमेव । ममत्वविच्छेदस्तु दानहेतु । एव लाभोऽपि न ममत्व, किन्तु तत्सद्भावे भवेत्तथाविधानामन्यथा क्षीणघातिना न स्यादेव लाभ । एव भोगस्य कार्यं क्षुदादिप्रतीकार । उपभोगस्येच्छादिनिरोधोऽपि। वीर्यं तु स्पष्टमेव गरीरादिसम्पाद्यमप्यात्मगुण एवेति, नैतानि न भिन्नानि तथा सति चावश्यमभ्युपेय शेषमपि यथोक्त
न
किन्तु
1
१३५
,
Page #142
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
-
-
-
-
-
-
-
मिति। सम्यक्त्व चौपगमिकभावे प्ररूपितमेव । विशेषस्त्वेतावानेव, यदुत-जिनकालीनो नर क्षपकश्रेणियोग्य क्षपयति चानन्तानुवन्धिकषायसम्यग्मिथ्यात्वतदुभयरूपदर्शनमोहलक्षणा सप्त प्रकृती., क्षयश्च नि.सत्ताकीभावः, उपशमस्तूदयनिरोध., तथा चोपशमलव्धसम्यक्त्वस्य स्यात्प्रतिपात्तोऽवश्यत्तया। अस्य तु न कदापि तत्सत्ताभावान्नूतनबन्धाभावाच्च, तथैव शेषाणामपि क्षायिकाणामप्रतिपातित्वमवगन्तव्यम् । चारित्र तु क्षायिक क्षपकश्रेणिक्रमेण, क्षपकश्रेणिश्चैव-"अणमिच्छमीससम्म अट्ठ नपुसित्थिवेयछक्क च । पुमवेअ च खवेइ कोहाइए अ सजलणे ॥१॥" इति । तथा च केवलज्ञानाद्या नव क्षायिका इति। ननु च "खयपरिणामि उदया अट्ठण्ह वि हुति कम्माण” इतिवचनात् शेषकर्मणामपि क्षायिको भाव स्वीकर्त्तव्य , तथा च शेषकर्मक्षयोद्भता अपि भावा अवश्य वाच्या । न च शेषाणि न क्षियन्त्यदृष्टानि, तथा सति मोक्षत्वाभावप्रसङ्गात् । न चास्ति मोहमृतेऽन्यस्योपशम , क्षयोपशमोऽपि च न वेदनीयादीना चतुर्णामिति स्वीकर्तव्यः एव क्षय एषाम् । तथा च तदुद्भवा भावा अपि वाच्या एव । तथा सति च न नवैवेति युक्तमिति चेत्, सत्य, शेषाणामप्यदृष्टानामस्ति क्षय , पर न तदुद्भवा गुणा सिद्धान्ते क्वचिदपि जेगीयन्ते ज्ञानावृत्यादिक्षये ज्ञानाद्युत्पत्तिवत् । आवार्य च न तेपा किञ्चिदस्ति,तथा सति ज्ञानावृत्यादिवद् व्यपदेशप्रसङ्गात्। सुखाद्यावारकत्वं वेदनीयादीना तत्स्वभावत्वादात्मन इति तु न तस्योपष्टम्भकत्वात् । अन्यच्च-यान्यात्मगुणघातीन्यदृष्टानि यानि घातीनीत्युच्यन्ते, तेषा क्षये तदावार्या गुणा. प्रादुर्भवन्ति । न चाघातिनामावार्य किञ्चिदिति न तेषा क्षये क्षायिकगुणोत्पत्ति । तथा च नवव क्षायिका। न चानर्थकस्तेषा क्षयस्तत्क्षय एव यथास्थितात्मस्वरूपोद्भवात्,
Page #143
--------------------------------------------------------------------------
________________
द्वितीयविगिका
स्वरूपप्रतिबन्धकत्वे च न घातित्वमात्मगुणघातकानामेव तथात्वात्। तथा च भगोपग्राहीण्येवैतानिाचत्वारि कथ्यन्ते । यद्वागुणस्थानापेक्षया भावविचारणाया प्रक्रान्तत्वाच्छेषाघातिकर्मक्षयञ्च चरमगुणस्थानके प्रान्ते, तदुद्भवाश्च गुणा. सिद्धदशाया प्रादुभवन्त्यनन्तसुखाद्या , सिद्धदशा च गुणस्थानक्रमातिरोहातिक्रान्ता कार्यरूपेति न शेषक्षायिकभावसम्भवः। यदि च "दुविहा होति अजोगी सभवा अभवा निरुद्धजोगा य। इह सभवा अभवा उण सिद्धा जे सव्वभवमुक्का ॥१॥" इतिवचनेन सिद्धानामप्ययोगित्व स्वीक्रियते । अयोगिगुणस्थानीया ह्रस्वपञ्चाक्षरात्मिका स्थितिश्च सभवायोगिन आश्रित्येति सोपस्कार च व्याख्यायते, तदा स्यादेव शेषाणा क्षायिकभावत्वम्, परमत्र तद्गुणाधिकारत्वेन नवोदिता इत्यवधेयम् । सिद्धत्वप्रादुर्भावश्च समस्तादृष्टक्षयात्, न त्वेकतमक्षयात् । इति नासावपि सिद्धत्वाख्यः परिपठित क्षायिके। यद्वाभवन्तूपलक्षणेनान्यान्यपि । यदुक्तमनुयोगद्वारेषु-"से कि त खयनिप्फन्ने २ अणेगविहे पन्नत्ते-उप्पन्ननाणदंसणधरे अरहा जिणे केवली खीणाभिणिवोहियनाणावरणिज्जे, एव० सुयओहिमणपज्जवकेवलनाणावरणे अनावरणे निरावरणे खीणावरणे नाणावरणिज्जकम्मविप्पमुक्के केवलदसी सव्वदसी खीणनिद्दे खीणनिहानिद्दे खीणपयले खीणपयलापयले खीणथीणगिद्धी खीणचक्खुदसणावरणे एव० अचक्खुओहिकेवलदसणावरणे अनावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायावेयणिज्जे खीणा सायावेअणिज्जे अवेयणे निव्वेयणे खीणवेयणे सुभासुभवेयणिज्जकम्म विप्पमुक्के खीणकोहे जाव खीणलोभे खीणपेज्जे खीणदोसे खीणदसणमोहणिज्जे खीणचरित्तमोहणिज्जे अमोहे निम्मोहे खीणमोहे मोहणिज्जकम्मविप्पमुक्के खीणनिरयाउए,एवं० तिरियमणुयदेवाउए
Page #144
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१३८
अणाउए निराउए खीणाउए आउयकम्मविप्पमुक्के गतिजातिसरीरगोवगवधणसघायणसघयणर्सठाणभणेगवोदिविंदसघायविप्पमुक्के खीणसुभनामे खीणअसुभनामे अनामे ३ सुभासुभनामकम्मविप्पमुक्के खीणउच्चागोए खीणनीयागोए अगोए३ सुभासुभगोयविप्पमुक्के खीणदाणतराए एव० लाभभोगउवभोगवीरियतराए अणतराए निरतराए खीणतराए अतरायकम्मविप्पमुक्के सिद्धे बुद्धे मुत्ते परिनिव्वुडे अतगडे सव्वदुक्खप्पहीणे से त खयनिप्फण्णे" इति सूत्रानुरोधादेवम् । तत्त्वतस्तु न तत्रापि शेषकर्मक्षयोद्भता गुणा दर्शिता इति नवैव क्षायिका । ननु च मत्याद्यावरणाना क्षयो भवति न वा ? भवति चेत्, तत्समुद्भ ता कथ न क्षायिका भावास्तेषा त्वस्त्येव धातिकर्मत्वमिति चेत्, सत्य, व्रजन्ति क्षयं, अन्यथा निरावरणत्वानुपपत्ते , पर न तदुद्भवा मिन्ना गुणा केवलादिभ्यो, येन व्यपदिश्यरँस्ते पृथगिति । केवलाद्यावृत्यपनायकाध्यवसायेनैव तेपी नागात्समूलम्, उत्पद्यते चनिन्तर केवलमेवेति न भिन्नानि मत्यादीनि प्रतिपादितानि । चकारश्चं क्षायिकाणामवान्तरभेदज्ञापनायें। ये औपाधिका भवस्थकेवलत्वादय उच्यन्ते तेऽत्रव, न भिन्ना इति । यद्वा-आत्मस्वरूपतैषा ज्ञापयति । तथा च नेतरोत्पातुकभाववदस्य सान्तत्व, कर्मवियोगजन्यत्वात् । वियोगश्चानन्तोऽपि भवत्येव, अन्यथा ध्वसस्यानित्यत्वापत्तै वे च स्वरूपस्योद्भव , किन्तु प्रादुर्भाव एवं। तथा च नोत्पत्तिमत्त्वादपि मान्तताप्रसङ्ग । तथेति वक्ष्यमाणेक्षयोपगमस्य क्षायिकवत् सद्भावताज्ञापनाय, तेन निरस्तास्ते, ये कल्पना कल्पयन्ति स्वमनीषया यदुत-प्रतिपादनीयश्चित्वार एवौदयिकौपशमिकक्षायिकपारिणामिकाख्या भावा , क्षायोपगमिकस्तु सान्निपातिकतया न पृथक्, तस्य क्षयोपशमलक्षणद्विकसयोगरूपत्वादिति। तेपा. निरासश्च
Page #145
--------------------------------------------------------------------------
________________
द्वितीयविशिका
क्षयोपशमस्य विलक्षणगुणोत्पादकत्वात्, साधनन्तत्वनियमाभावात्, प्रदेवोदयवत्त्वेन क्षायिकौपशमिकोभयवलक्षण्यात्, औपशमिकादनन्तर क्षायिकात् पूर्वं भावात्, मत्यादिस्वतन्त्रगुणप्रभवत्वाच्चोहनीय. सुधीभिः । सान्निपातिका हि सयोगरूपेण वाच्या एव, न तु ततो विलक्षणगुणस्य प्रादुर्भाव , केवल के सयोगा. कुत्र सभवन्तीति विचारणायैव तदुपयोगः । अत एव च सडग्रहकारैर्भावजीवाधिकारपठितभावेषु नासावुपान्यासि । क्षायोपशमिकस्य च चेत्स्वीक्रियेत सान्निपातिकता, छाद्मस्थिकज्ञानदर्शनाज्ञानलब्धिसयमासयमाना व्यवच्छेद आकस्मिकता वा, जात्यन्तरत्वे च द्विसयोगात् स्पष्टैव न सान्निपातिकता । 'खओवसमिए"त्ति । क्षायोपामिक:क्षय उदितस्य, उपशमोऽनुदितस्य क्षयोपशमाभ्या निर्वृत. क्षायोपशमिक । भिन्नश्चायमौपश मकात्, प्रदेशोदयवत्त्वेन प्रतिपातनियमाभावात्, क्षायिकतावाप्ते क्रमेण, सर्वेषामपि घातिना विषयत्वात्, स तु "मोहस्सुवसमो खलु"त्ति वचनात् पूर्वोक्तयुक्तेश्च मोहस्यैव केवलस्य । न च वाच्यमुपगमश्रुतिसाम्ये किकृतोऽय भेदः, क्षयस्तु तत्रापि सिद्ध एवार्थबलादिति । तत्र द्विधोपशमः । अत्र तु विपाको'दयस्येत्युक्तप्रायमेव । श्रुतिसाम्य द्विविधस्यापि उपशमशब्दवाच्यत्वाविरोधात् । न च वाच्यमौपशमिकस्यैव द्विभेदत्व कथ्यता, सर्वोपशमदेशोपशमजत्वेनेति । तथोक्ते. सौकर्येऽपि भावार्थानभिगमात् । औपशमिकादुपशमप्रधानात् क्षायोपशमिकस्य तु प्रदेशोदयवेदनेन क्षयोन्मुखत्वाद्भिन्नत्व क्षयमिश्रत्व चास्य सङ्गमनीयं तथैव । अन्यथोदीर्णस्य क्षयस्तु तत्रापि, पर विशेपोऽयमेवात्र यत्क्षायोपशमिकावस्थायामपि नूतननूतनवेदनेन क्षपयतीतिध्वननाय उभयताऽऽम्नातेति । 'विपाकोऽनुभव ततश्च निर्जरे'ति नियमेनोदितस्य च नामशेषता स्यादेवोभयत्रापि तन्नोद्य न, नार्थोऽत्र क्षय
Page #146
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१४०
शब्देनेति । सडक्रमादिव्यवच्छेदाय वोभयत्र क्षयो व्याख्यायते, तत एव च क्षयोपशमनिष्पन्नता मत्यादे सङ्गता भवति। न ह्यन्यथोदितपूर्व तदावरण तदवस्थाया व्याघातक भवति, येन तन्निष्पाद्यता तेषा सङ्गता भवेदिति नौपगमिके क्षययोजना । अत्र तु पठितः क्षय शब्द., तदुपपत्तये च विपाकोदयस्यैवैकस्य निरोधोऽभ्युपगतो नोभयो , तथात्वे च क्षयाभावात, क्षयोन्मुखत्वादेव च केवलादोपशमिकादस्यकधोदयनिरोधिनोऽपि विशुद्धिप्रकर्ष आम्नायते भाष्यकारादिभि । क्षायिके तु बन्धादिक्षयान्न क्षयशव्दयोजना सङ्गतेति ध्येयम् । ध्वनित च पूज्यपादैरपि सम्यक्त्वत्रयलक्षणमेवम्खीणम्मि उइण्णम्मि अणुइज्जते असेसमिच्छत्ते। अतोमुत्तकालं उवसमसम्म लहइ जीवो ॥१॥ खीणे दसणमोहे तिविहम्मि वि भवनियाणभूयम्मि । निप्पच्चवायमउल सम्मत्त खाइय होइ ।।२।। मिच्छत्त जमुईण्ण त खीण अणुइय च उवसत । मीसीभावपरिणय वेइज्जतं खओवसम ॥३॥" इति । अत्र शेषमिथ्यात्वेऽनुदीर्यमाण इति, निष्प्रत्यवायंमिति, मिश्रीभावपरिणतमित्यत्र- प्रागतत्तत्त्वे विविधानमिति च चिन्तनीयानि मतिमता, येनोक्तपूर्व भावि स्फुटमिति । अष्टादशधा चाय परिपठ्यते प्रवचनानूचान । तदाहु - "ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदा सम्यक्त्वचारित्रसयमासयमाश्चे"ति [तत्त्वार्थ०] । तत्र ज्ञायते-सामान्योपसर्जनेन विशेषमुख्यतया गृह्यते वस्त्वनेनेति ज्ञान-साकारोपयोगवाच्य स्वपराभास्यसाधारण आत्मगुण इति यावत् । तच्च यद्यपि मतिश्रुतादिभेदेन पञ्चधास्ति, तथापि पूर्व क्षायिकभावव्याख्याने केवलस्योक्तत्वाच्छेषाणि चत्वार्येव क्षायोपशमिकानि मतिश्रुतावधिमन पर्यायास्यानीति प्रतिपत्तव्यम् । न च - वाच्य शेपाणा म्मृतिप्रत्यभिजातानुमानोपमानार्थापत्त्यभावसम्भवैतिह्यप्रातिभा
Page #147
--------------------------------------------------------------------------
________________
द्वितीयविंशिका
१४१
पेक्षिकादिज्ञानानामनेकेषा सद्भावात्कथ पञ्चैव ज्ञानानीति, कथ च क्षायोपशमिकत्व चतुर्णामेवेति । यत इन्द्रियानिन्द्रियोद्भवः समग्रोऽपि बोधो मतिरेव, केवल विहाय श्रुतम् । यद्धा-अवग्रहादिक्रमोत्पन्नो बोधो मति । तथा च विहायतिह्यप्रातिभज्ञाने शेषाणि सर्वाण्येवविधानीति न मतित्व व्यभिचरन्ति । तथाहि-स्मृतिस्तावत् पूर्वमवगृहीत ईहितोऽपेतो धृतश्च योऽर्थ तस्यैकसम्बन्धिज्ञानादिभिरुद्भवन्ती कथमिव मतिज्ञानता व्यभिचरेत् ? । पठ्यते च स्पष्टमेव स्मृतेर्मतित्वमभियुक्त । इत्थ निश्चितस्यैवाविच्युतिवासनास्मृतिरूप धरण धारणेति अवग्रहादिक्रमेण पूर्वमवधृतस्यैव तदित्युल्लेखेन स्मृतित्वात् । उदाह्रियते च तत्तीर्थकरबिम्वमिति । ननु मतिजन्या स्मृति स्यान्न तु मतिरेव, यतोऽवग्रहादि पूर्वमेव जात नाधुनेति चेन्न, मतिजन्यस्यापि मतित्वात् श्रुतजन्यस्मरणस्य श्रुतत्वमेव । यद्वा-अस्तु तस्यापि मतित्व "अवखरलभेण समा ऊणहिया हुति मइविसेसेहिं । ते उण मइविसेसा सुयनाणभतरे जाण -॥१॥" इति परममुनिवचनप्रामाण्यात्, श्रुतोपग्राहकत्वेन तस्य श्रुतत्वाभिधानोपपत्ते, श्रुतस्य च स्पष्टमेव धारणाख्यमतिज्ञानजन्यत्वमाम्नायते । स्मरण च धारणैवेति तु निर्णीतमेव । न च स्मरणस्याऽपूर्वार्थावगाहकत्वाभावादप्रामाण्य धारावाहिकज्ञानवत् निर्विषयत्वाद्वा मरुमरीचिकाज्ञानवद्वेति वाच्यम् । तत्तेदत्वयो. स्पष्टमेव भेदात् । अपूर्वार्थकग्राहकताया धारावाहिकज्ञानमपि न सर्वथा नापूर्व, न चाप्रमाण, प्रमेयत्वाभावापत्ते., निर्विपयताऽपि नास्य, अननुभूतस्यापि स्मरणप्रसङ्गात् । अन्यच्च-स्मृतिप्रामाण्याभावे कथमिवानुमानस्यापि प्रामाण्यं जेगीयमान जाघटयात्,व्याप्तिस्मृतिमूलत्वात्तस्य । हेतो साध्याविनाभावित्व हि यत्पूर्वं निश्चित तदृष्टवा लिङ्ग स्मर्यते, स्मृते च तस्मिन् पक्षे साधनदर्शनात
Page #148
--------------------------------------------------------------------------
________________
द्वितीयविंशिका
१४२
~
~
~
-
~
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
साध्यसत्ता निश्चियते, अजाताया च स्मृती न कथंडारमपि दृष्टसाधनस्यापि निश्चितसाध्यसाधना, व्यभिचारित्वस्यापि सम्पद्यतेऽनुमाप्रथेति, तस्या अप्रामाण्ये च विपर्ययजानादिव कथ तस्या जातमनुमान प्रामाण्यभावमास्कन्देत् २ | आस्तामन्यत्, स्मतेरप्रामाण्ये नैव व्याप्तिरपि निश्चिता। यतो नहि दृप्टमात्रवस्त्वालोचनेन व्याप्तिनिश्चिति., किन्त्वनन्यथाभावित्वग्रहादिना । तथा च विना स्मतिमप्रामाण्ये वा तस्या., कथडार सा? । तत्त्वतस्तु तस्या अप्रामाण्ये प्रत्यक्षस्यापि नैव प्रामाण्यनिश्चयः, यथावस्तुत्वस्य तयैव निश्चयात्, तन्न स्मृतेरप्रामाण्यमाश्रयणीयमात्मप्रामाण्यविघातकरमिति । प्रत्यभिज्ञानस्याप्रामाण्ये तु नव प्रथयितु पराक्रमतेऽनुमानप्रथा। यतो दृश्यमानसाधनस्य दृप्टपूर्वसावनसमानता यावन्न निश्चिता, तावदुद्ध तधूलिधूसरनभोभागदर्ननादिव न व्याप्तिस्मृतिः, भ्रान्त्या स्मृती चा न प्रामाण्यम् । न चैकत्र लूनपुनर्जातनखादावप्रामाण्यावलोकनेन सर्वत्रानाश्वास आत्मन्याश्वासवतामह कर्तुं, अन्यथा प्रत्यक्षाणामपि द्विचन्द्रादीनामनृताना दर्शनात् सर्वेपामपि तथात्वापातो दुनिवार समापत्तन् केन निरोध्य ?। इन्द्रियदोपोद्भवानि तानि चेदनृतानि प्रत्यक्षाणि, तहि प्रत्यभिज्ञापीय पूर्वापरविचाराभावादिति निश्चीयताम्, का हानि ? । पूर्वापरक्षणविशिष्टता भिन्नेति चेत् किमाह ? न तावता विशेप्यनाशो वैशिष्ट्यनाशमात्रेण, तथाच सर्वथा भिन्नता द्रव्यस्य न,अन्यथा ध्वस्त ध्वस्तमिति प्रतीत्यापत्ते ,स्मरणाद्यभावस्य -प्रत्यक्षस्यापि चाविसवादित्वनिश्चयाभावेन प्रामाण्यानवगमप्रसङ्गश्चेव सति दुर्निवार । इद मदीयमित्यादिव्यवहारोच्छेदप्रसङ्गाच्च स्पष्टव वनेचरता स्ववाक्यसिद्धा दिगम्बरता चापद्येत । ननु सोऽय वह निसाधन स एवाय जिनदत्त इत्यादिविध हि प्रत्यभि
Page #149
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१४३ mmmmm ज्ञानमुच्यते। व्याहत चेदं प्रत्यक्षमेव, यतो महानसीयो वह निसाधनो धूमोऽन्य , अन्यश्च पार्वतीय इति कथ तयोरैक्यं ? । तथा सति च कथ सोऽय वह निसाधन इति ज्ञानमवाप्नुयात् प्रामाण्यभूमि ?। पूर्वं हि ये जिनदत्तशरीरेऽवयवास्ते नाधुनेति कथ तत्रापि स एवाय जिनदत्त इति स्यात्प्रामाणिक सलाप ? । तथा च निर्णीतप्रामाण्यस्य लक्ष्यस्य बाधे लक्षणमेव दूपित स्यादिति । स्पष्टा अप्रामाणिकी प्रत्यभिनेति चेत्, न, आद्याया तज्जातीय एवायमित्यादिवदालोचनेन दृप्टपूर्वसजातीयताया प्रान्त्ये च तदभिधानाभिधेयताया तात्पर्यात् कथञ्चिद्भेदाभेदवादे च न कथञ्चनाप्यसङ्गतमेव, कथमन्यथोपलक्षणाह वानादिक व्यवह्रियमाण युक्तियुक्त स्यात् ? । न च वाच्य वर्त्तिमानिकानुभवातीतानुभवस्मरणसङ्कलनारूपस्यैतस्य प्रत्यभिज्ञानस्य कथमिव भिन्नत्वम् ? । तथात्वे च द्वीन्द्रियादिग्राह्यविषयज्ञानाना स्मृतितक्यादीना च भेदेन भेदेयत्ता विशरारुताप्रसङ्गादिति चेत्, सत्य, परं भिन्नोऽनुभवो भिन्नमनुभूतस्मरण च यत्र युगपदुदपादिपाता यद्यपि, तथापि न तत्र प्रत्यभिज्ञानस्योद्भव , किन्तु ज्ञानद्वयस्य भिन्नस्यैवेति पृथक्ता प्रत्यभिज्ञानस्य । अत एव चालोको वह निव्याप्यो धूमवाँश्च पर्वत इति सतोरपि स्मरणानुभवयो नुमाप्रथा प्रथते । न च द्वीन्द्रियादिपरिच्छेद्यमेव, प्रत्येक स्वविषयनिश्चयविधानप्रत्यलत्वात् हृषीकाणा । परिमाणादिनिश्चयोऽपि यथास्वमेवेति न द्वीन्द्रियादिविपयग्राहकाधिक्यम्, स्मृतितर्कादीना च नैकत्रीभूय विषयवेदन विशिष्टं समस्ति, येन पृथगेज्ञानाङ्गीकारप्रसङ्गेन भेदेयत्ता विशीर्येत । केचित्तूपलक्षणमिदमित्याहु । तथा चान्यज्ञानसयोगेऽपि नैव क्षति। नन्वेव साजात्येन प्रत्यभिज्ञानस्य सिद्धौ वैजात्येनान्यदपि कि न सिध्येदिति .
Page #150
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१४४
चेन्न, तस्याप्यनुभवस्मरणकसङ्कलनारूपत्वात् । दृष्टे महिपे स्मृते च सादृश्यादिना गोपिण्डे वैचित्र्यावगमे च स्पष्टमेव विजातीयोऽय गोपिण्डादिति भवेदिति ज्ञानम् । न च वैचित्र्यावगमश्च कथमिति वाच्यम्, पिण्डद्वयधर्मालोचनाया तस्य स्वतो भानात् । न रूप रसतो विजातीयमित्यत्रोपयुज्येत प्रमाणान्तरेणाभावस्य साजात्याभाववोधनाभ्युपगमेऽपि वैजात्यसत्ताबोधन तु मनसैव विकल्पनीयम् । न च साजात्याभाव एव वैजात्यमिति तत्तदभावेन बोधनीयतामापयेत, तस्य निपेधमुखेनैव बोधनात् । तथा च स एवाय जिनदत्त , तज्जातीय एवाय गोपिण्डो, गोसदगो गवयो, गोविजातीयो महिष इत्यादीनि सर्वाण्यपि प्रत्यभिज्ञानान्येव । एतदपि मतिज्ञानमेव, पूर्वानुभूतस्येदानीमनुभूयमानस्य च सङ्कलनारूपत्वेन श्रुतभिन्नतयेन्द्रियानिन्द्रियोद्भवत्वेन चेति । तर्कोऽपि न व्यभिचरति मतिज्ञानताम् । यतस्त्रिकालीकलितसाध्यसाधनाद्यालम्बनज्ञानरूपो हि स । तच्च क्वचिद् वह निधूमादी ज्ञानपञ्चकेनानुपलम्भद्वय-साध्योपलम्भसाधनोपलम्भ-साध्यानुपलम्भ-साधनानुपलम्भात्मकेन । न चैतत्सर्वमवग्रहाद्यन्तरा हृषीकाऽनिन्द्रियसाधनमन्तरा च । न च वाच्य तर्कस्यामानतैव युक्ता, विकल्परूपत्वात्तस्य । मेयाधीना हि मानप्रामाण्यसिद्धि । न चास्ति मेयमस्येति । सर्वथाऽसता शशशृङ्गाकाशकुसुमवन्ध्यास्तनन्धयादीना विकल्पाविपयत्वेन सर्वथा विकल्पस्याप्रमाणत्वाभावात् । अन्यच्च-असति तर्कस्य प्रामाण्ये कथडार व्यवस्थाप्येत व्यवस्थाप्रियैरपि प्रत्यक्षस्यापि प्रामाण्य, प्रमेयाव्यभिचारित्वज्ञानरूप हि तत् । न च विना तर्केण यथावनिश्चीयते च तत् । न च दृष्टेऽपि प्रत्यक्षेण विपये तर्कशून्यो ज्ञातुमलम् , इप्टानिप्टोभयानुभयादिमत्तादिप्रत्यक्षवत्तस्याकिञ्चित्करत्वापत्ते ।
Page #151
--------------------------------------------------------------------------
________________
द्वितीयविगिका
कथ च विना तर्केण व्याप्तिग्रहोऽपि देवानाप्रियोणाम् । यतो न हि सहचारदर्शनमात्र व्याप्तिनिश्चायकम्, वज्रस्यापि पार्थिवत्वेन लोहलेख्यत्वानुमानापातात् । किन्त्वविनाभावनिश्चयेनैव व्याप्तिनिश्चयः। न, चासौ विना तर्कमित्यवश्यमभ्युपेया. प्रामाणिकता तर्कस्य । अप्रामाण्ये च तस्य सुतरा व्याप्तेरप्रामाण्यापत्त्याऽनुमानमानप्रामाण्यव्यवच्छेद. । सोज्य तर्कोऽप्य हापरनामधेयो नातिरिच्यते मतिज्ञानाद् एतस्य मनोज्ञानरूपत्वादेव । न च वाच्यं विचाररूपोऽय न तु ज्ञानरूप इति । तथा सति ज्ञानमात्रस्यैव प्रत्यक्षादेस्तथात्वापातात् । यथा हि स्म-या जानामीति स्मरामीति स्मारयामीति चानुभव. स्मृते. सिद्धिश्च, तथैव तर्केण वेद्मीति तर्कयामीति प्रत्यवतारितस्तर्केण तर्के वेति सुप्रसिद्धस्वस्वानुभवात् स्पष्टवाभ्युपेया तर्कस्यापि स्मृतेरिव, ज्ञानरूपता प्रमाणरूपता चेति । तदेवविधस्तर्कोऽपि नातिगेते मतिज्ञानस्वरूपम्, हृपीकमनोनिमित्तत्वात्, तत्स्वरूपस्य च मतिज्ञानत्वात् । यत आहु सङग्रहकारिपादा -"तदिन्द्रिया नन्द्रियनिमित्त"मिति। तथा साध्याविनाभुवो हेतोः साध्यनिश्चयरूपमनुमानमपि मतिरूपमेव प्रतिपादिताया एव युक्ते , न चानुमानमप्रमाणम्, तथावचनस्यव अनुमानाप्रामाण्येऽप्रामाणिकत्वेन अनुमानप्रामाण्यध्रौव्यात् । तत्प्रसञ्जनमपि परेपा नाप्रमाणेन, पर्यनुयोजनमपि नाप्रामाणिकेनाऽसता वा गगनकुसुमकल्पेन । अन्यच्च-न स्याद्वचनीय वाक्यमपि, प्रामाण्य चेन्नाभ्युपगम्यतेऽनुमानस्य, पराभिसन्धि सावधानता शुश्रूषा वाऽनभिसन्धाय तत्प्रयोगस्य मदोन्मत्तवचनत्वापत्ते । कार्येव च न जीवजीवनप्रगुणजीवनपानादिका क्रियापि विनाऽनुमानप्रामाण्यवादम् । न च ससशया' तत्र प्रवृत्तिरनुभूयते, येन सगयात् स्यात्प्रवृत्ति., न च सशयोऽप्यभावे. प्रामाण्यस्य घटाकोटिमाटीकते, स्मृतिरपि च नाप्रतिबन्धशून्ये
Page #152
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१४६
युज्यत इति व्यभिचरतीति प्रत्याख्यायते चेत्क किमाह, न हि यावदनुमानस्य प्रामाण्यमाम्नायते आम्नायवेदिभिः, किन्तु यदेव सद्धेतुप्रभव नि शेपदोषापोहित तदेव । व्यभिचारित्वज्ञान प्रतिवन्धकं चेत्, प्रत्यक्षस्यापि किं न तथात्वं? व्यक्तिविशेषस्यैव तथात्वानुसन्धानादिति चेद्,अत्रापि न यावदनुमानस्य व्यभिचारित्व प्रतिसन्चत्तं, व्यक्तेस्तत्प्रतिसन्धाने तस्या एव प्रत्यक्षव्यक्तिवदप्रामाण्य भवन्न केनापि निवार्यते । न लौकिक नाभ्युपगम्यतेऽनुमान, किन्त्वतीन्द्रियात्मादृष्टादिसाधकमिति चेत्, तदपि चेत् सद्धेतुप्रभवमभ्युपेयमेवाविसवादिपदार्थाभ्युपगमतत्परै । असद्धेतुप्रभवतु लौकिकमपि नैवाभ्युपेय विचक्षणैरिति । कोलौकिक-लोकोत्तरयो दोऽभिप्रेतो बुद्धिमद्भिरतीन्द्रियसाध्यके प्रतिवन्धाप्रतिपत्तेरिति चेत्, न सा चेत्, क. कथयेत् प्रमाणभावतामस्य, पर गत्यादिनाऽतीन्द्रियस्यापि मनसो लक्षणाद् । यदि प्रतिवन्धप्रतिपत्तिस्तत्रावितथा तदा काऽवितथताऽस्य, येनाभ्युपगम्य नास्य प्रामाण्य ?। अतीन्द्रिय मन इति • तद्विपयकस्यास्य प्रामाण्यानभ्युपगमे नैव रात्री पिधेय गृहद्वारमपहरणवुद्धे प्रत्यक्षाभावाञ्चौरस्याप्रत्यक्षत्वात, विहिते हि चौर्य प्रत्यक्षभावात् वार्त्तमानिकत्वात् प्रत्यक्षस्य, कल्पनापि विनाऽनुमान न प्रभवत्युद्भवितुम् । न च वस्तूना स्वत्व वाच्य, विशिष्टचिह नादिना स्वत्वस्यानुमेयत्वादेव । किञ्च-विनाऽनुमानप्रामाण्य कथ स्वप्रसूसद्भाव वेत्सि स्वप्रसव वा?, अवेदने चानयो स्पष्टैव कान्दिशिकता। तथा च न स्मृतिप्रत्यभिज्ञानतर्वानुमानानि मतिज्ञानमतिशेरते इति तत्त्वम् । ऊचुश्चानूचाना अपि-"मतिः स्मृति सज्ञा चिन्ताऽभिनिवोध इत्यनर्थान्तर"मिति । ननु मा भवन्तु स्मृत्यादीनि पूर्वोक्तयुक्तेर्मत्यतिगायीनि, परमपमानादीनि तथा भवन्ति न निवारित गक्यानि शक्रेणापीति चेत, मा हि त्वरित्वम् । यतो
Page #153
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१४७
विचिन्तय-यथोपमानं तावन्न भिन्न प्रत्यभिज्ञानात्, सादृश्यज्ञानमात्रतया भिन्नत्वे तु वैसादृश्यस्यापि हेतु वाच्यं स्यादन्यदपि, तदभावज्ञानाच्चेत्तत् तदा वैसादृश्याभावादेवेद न तत्र कि निबन्धन ? प्रवृत्तिनिबन्धनमिद चेद्, अपर कि न निवृत्तिनिबन्धन प्रवृत्तिनिबन्धन चापि । सादृश्यदर्शनोत्थज्ञानत्वमप्यस्य प्रत्यभिज्ञानत्वमेवावगाहते धर्मप्रत्यभिज्ञानेन धर्मिप्रत्यभिज्ञानात्, तन्नातिरिक्त पूर्वोक्तादुपमान, [न] तेन तदन्तर्भावविचारोऽपि युक्तियुक्त । एवमर्थापत्तिरपि न भिन्नाऽनुमानात् तर्काद्वा। तथा च तत्र क्वचित्पक्षादिविकल्पाभावेऽपि न क्षति.। न च विचारशून्यानामभ्युपगम्यते सा, विचारवतां च तर्कवलादुद्भवन्ती सा न तर्कादतिशायिनीति । तर्कश्चाननुभतेऽपि वस्तुनि वस्तुधर्मपर्यालोचनयोद्भवत्येव । न च सर्वथाऽसति प्रवर्ततेऽर्थापत्तिरपि, अन्यथाऽनुपपन्नोऽर्थोऽदृष्ट कल्पयेत्तदुपपादकमित्येवंलक्षणा वाऽर्थापत्तिर्नानुमानप्रथामतिकामति, अन्यथाऽनुपपन्नहेतुप्रभवत्वात्तस्य, व्याप्त्याद्यप्रतिसन्धानं पाटवादेवेति । भवति ह्यभ्यासपाटवादन्यत्रापि स्फुटतामन्तरेणाप्यवग्रहेहयोरपायोद्भव.। न चैतावताऽवग्रहेहयोरन्तरेणैवापाय इति निश्चेतु शक्यम्, अनवगृहीतस्येहाविषयमनीहितस्य चापायविषय समवतरीतुमेवाशक्यत्वात् । तद्वदत्रापि पक्षधर्मताव्याप्त्यादिसमुल्लेखस्फुटताभावेऽपि नानुमानभिन्नताऽस्याभिगन्तव्या। तत्त्वतस्तु हेतुपक्षवचनात्मकमेवानुमानमपि व्युत्पन्नानपेक्ष्योच्यतेऽनूचानप्रधान. । न च सर्वथाऽत्र न तदुल्लेखः, तच्छन्दोल्लेखाभावस्त्वनुमानेऽपि सम एवेति नाभिनिवेष्टव्यमापत्तिप्रमाणपार्थक्ये विचारविशारदः। यच्चोच्यते यद्यपित्तिरनुमानरूपा समभिगम्यते, किं लिङ्ग तत्राभिमन्तु योग्यं? यत्र गृहवृत्तित्वाभावेन देवदत्तस्य वहित्तित्वकल्पना ह्यापत्तिस्तत्र न गृहवृत्तित्वाभावो हेतुतयाभिप्रेतं
Page #154
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१४८
(योग्य) बहिर्वत्तित्वंसाध्यस्य, मृतादेरपि तथाकल्पनप्रसङ्गात् । जीवन च गेहादर्शनेनैव सन्दिग्धताभूमिमारूढम्, ततस्तद्विशिप्टमपि न गेहावृत्तित्व वहिर्वत्तित्वसाधनायाल, सन्दिग्धविशेषणत्वेन हेतोआंगासिद्धे साध्यसिद्धेपि सप्रत्यूहत्वादिति । तदपि न समञ्जसम्। यतो यदि तावज्जीवनमेव सन्दिग्ध तहि कथमर्थापत्तिरप्युन्मज्जेत्। न हि गेहाभावमात्रेण देवदत्तस्य वहि सद्भावो निश्चीयते कल्पनया, किन्तु जीवनस्य कुतोऽपि ज्योतियादिना निर्णये एव । तथा च काऽनुमानेऽपि क्षतिः ? यतो जीवने निश्चिते गेहात्तित्व गमयेदेव बहिर्वृत्तित्वम्, जीवत परिमित्तक्षेत्रवृत्तित्वनियमात् । एवं चायु सत्तावैशिष्ट्यान्वित गेहावृत्तित्वं वहिर्वृत्तित्व साधयेदेव, वहिर्वृत्तित्वसन्देहे च न किमपि क्षीयते न , सन्दिग्धस्यैव साध्यत्वेनाम्नायमानत्वात् । प्रतीत च न स्यात्साध्या "अप्रतीतर्मनिराकृतमभीप्सित साथ्य"मिति [प्रमाणनयतत्त्व] वचनप्रामाण्यात् । गेहावृनेर्जीवनान्यथानुपपत्ति रेव' वहिर्वृत्तित्व साधयेत् । तथा कथ गेहाभावो वहिवृत्तिल साधयेदित्यपि, निरस्तमेव । न चात्र नान्वयिता व्याप्तिरपि, जीवत कुत्रचित्तित्वनियमाद्,गेहावृत्तित्व वा अध्यक्षसिद्धमिति पारिशेप्यावहिवृत्तित्वसिद्धिः सिद्धिसौधमंध्यारोहन्ती नानुमानादापत्त्या विलम्वयितु गक्या। अन्यच्च-कल्पनापि नियमान्दिता स्यात् अन्यथा वा ? । आये, स्पष्टमनुमा, अन्त्ये, न यथार्थता । न च वाच्य श्रुतादेरपि कल्पना तु भवति, लिङ्गत्वं त्वध्यक्षादेवेति । लिङ्गस्थापीतरप्रमाणसमधिगम्यत्वाऽऽम्नायात् तत्वतो लिङ्गनिश्चयस्यवानुमानहेतुत्वात् । अत एव न लिङ्गमेवानुमानहेतुतयाऽऽम्नावते आम्नाये, किन्तु लिङ्गनानमेवेति न श्रौतार्थापनि कल्पनायामपि क्षतिः । तत्त्वतस्तु तकादेवार्थापत्तिभावे न कोऽपि विरोध । उभयमप्येतन्मतिज्ञानमिति तु निर्णीतमेवेति । अभाव
Page #155
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-: १४९
स्यापि प्रणिगद्यमाना भिन्नप्रमाणता- न जाघटीति । कथाकार तर्हि परिगणना तदभावान्यनेति सङ्गच्छते जेगीयमानम् । यतो विचारणीय तावत् प्रथम कि प्रमाणत्व नाम प्रमाकरणत्व स्वार्थव्यवसायित्व वा? यत् किमपि भवतु, तथापि भावरूपमेव तदित्येतावन्निविवादमेव । तथा च स्पष्टमेव न तदभावव्यवहार्यतामेति । अन्यच्चप्रमाण हि प्रमेयमवगमयन्नवाप्नोति सद्भावव्यपदेश्यताम्, इद किमवगमयेत् ? न तावत्स्पर्शादि, तस्यैन्द्रियकत्वेन प्रत्यक्षविपयत्वात् । नापि प्रतिवन्नप्रतिवन्ध धूमादि नाऽतीन्द्रिय हुतागनादिवत् परोक्ष सिपाधयिपित, क्षममवगमयितुम्, व्याप्त्यादिनिबन्धनत्वात्तदवगमस्य। तथा अन्यदपि वाच्यादिकमवगमयितु नाऽलम् । तथा च प्रमेयाभावे कथमिव प्रमाणताऽस्य? । अभाव एवास्य प्रमेय इति चेत् । ननु-किं भावव्यतिरिक्तोऽभावो भावाश्रितो वा परिच्छिद्येत?। आद्ये,अन्धस्य-सर्वाभावावगति ,तेनानवलोकनाद् भावानाम् । अथोच्येत योग्यताया सत्यामिति चेत्, सा कि कुर्यात् येन प्रविश्यते । तत्त्वतःतु, प्रत्यक्षादिनिवृत्तिरेवाभावतयाऽभिमता। निवृत्तिश्च न ज्ञानरूपा, यया प्रमाणता तस्य व्यात्रियमाणा शोभेत । अथ भावव्यतिरिक्त' इत्यस्य भावाद्भिन्न इत्यर्थो न तु भावाभाव इति चेत्, ननु तथापि नैव-मुन्दरम्, तस्य सत्त्वेनाभावावगमाविषयत्वात्। किञ्च-प्रत्यक्ष निवर्तमान यन्निवृत्तिमधिगमयेत् सैवाभावमेया अ-यापि वा । आये, अनुमानादिनिवृत्तेरन्यदपि प्रमाणान्तरमनुगमनीयम् । अन्त्ये च, धूमाभावाद्यपि यथायथ ज्ञेयम् । न तत्र च प्रयत्नकणिकापि विधेया स्यात् । न चैवमनुभूयते, व्यापकनिवृत्त्यैव व्याप्यनिवृत्तिसमासादनात् । न चाभावोऽस्ति व्यतिरिक्त , समग्रस्यैव वस्तुस्तोमस्य भावाभावस्वरूपत्वात् । य एव घटः स एव पटाभाव.। न च वाच्यमन्योन्याभावस्य तथात्वे नान्ये तथाविधाः।
Page #156
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१५०
प्रागभावप्रध्वसाभावयोस्तावन्मत्तिकाकपालरूपत्ताऽनुभूयते । न च वाच्य भावावेव तौ कथमभावी, भिन्नस्याभावस्यैवाभावात् । यस्मिन्नेव न घटाकारो भूतपूर्वो भूतपूर्वो वा स एव मृदाख्यो भाव उभयत्रापीति । तत एव च प्रत्यभिज्ञापि मृदः तस्या अय, तस्य वेय कपालद्वयीति । अत्यन्ताभावो नाधिकरणात् सर्वथा भिन्नः, तथासत्यधिकरणानवलोकिनोऽपि तदवगमप्रसक्तेः । न च वाच्य व्यतिरिक्ताभावाभावे कथमत्र घटाभाव इति प्रतीतिरिति केवलस्य भतलस्यावलोकनेनाभिप्रेता दर्शनमात्रेण तथोच्चारात, अन्यथा कथमनन्तात्यन्ताभावे सत्त्वे केपाञ्चिदेव प्रतीति । ननु तज्ज्ञाने प्रतियोगिज्ञानस्य कारणत्वमिति चेत्, न, तदपि प्रतियोगिनामप्यनेकेषामस्त्येव ज्ञान भूतपूर्व, पर यदेवाभिप्रेयते न दृश्यते च तत्तदा तदभाव प्रतीयते,अतिरिक्ताभावे घटपटादिवद्विलोक्येत स्वतन्त्रम् । न च स्यात् प्रतियोगिज्ञानापेक्षा, अन्यच्च-अभाव स्वरूपेण स्थाष्णुतामादधीत तत्रान्यतरेण वा सम्वन्धेन ? । आये, स्पष्टमेवाधिकरणात्मकत्वम्, कथमन्यथा स्वरूपेणावस्थान तत्र ? । न च भिन्न. प्रमीयते। अन्यतरेणावस्थाने तु स्पष्टवाभावताक्षति । अन्यच्च अभावस्य गन्धादिशून्यत्वान्नात्र घटाभाव इंति ख्याप्यते भवद्भिरपि घटसत्त्वदशायाम् । यद्वा-घटो न घटाभाव इति । तथा चाभावाभावस्य भावरूपतापत्तौ कथड्डार निर्वाहः घटे गन्धवत्त्वादेरिति चिन्तनीयम्। ननु भवतामपि भावे गन्धादि भावे इति कथ उभयरूपत्वाद् घटादेरभावेऽपि गन्धादिमत्त्वप्रसङ्गादिति चेत्, सत्य, यथा हि घटे विद्यमान रूप न रसादिमत्, न चापि रसादिरहित भिन्नदेशानवस्थानेन, तथाऽभावस्याप्यङ्गीकुर्यु , को विरोध ?। तत्त्वतस्तु नाय नियम एव प्रामाणिकोऽभावस्यैव व्यतिरिक्तस्याभावात् । ननु गगनकुसुमादिस्थले किं वाच्यमभावस्यातिरिक्तस्या
Page #157
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१५१
भावे इति चेत्, न, किञ्चिद्गगनस्यैव कुसुमवत्त्वादर्शनेन तथा सुखेन प्रतिपादयितु शक्यत्वात्, पर भवद्भिरेव चिन्तनीयमेतत् यदुत-न प्रतियोगिज्ञानमित्यादिनियमेन कथमापादनीयम् ? नात्र गगनकुसुम न वा तमो द्रव्यमिति, प्रतियोगिनोरेवाभावाद् । अत्र नन· क्रियान्वयित्वेऽप्यभावस्यैव प्रतीते.। न चाभावस्यातिरिक्तत्वाभावे कथ कण्टकादिरहिते भूतले तथाज्ञानेन निरडकुशा प्रवृत्ति रिति वाच्यम्, न तत्र कण्टकादिसद्भावाऽसत्तामवलोक्य तथाप्रवृत्तिः, किन्त्वनुभवसिद्धा एव सामान्यप्रवृत्तिनि शङ्का,कण्टकादिना स्खलना तु क्रियत एव, तथा दृष्टपथेऽपि प्रवृत्तिर्जायते निरङकुशा। न हि पथि प्रवर्त्तमानो यावदरिष्टाभावमवकल्पयति, किन्त्वरिष्टे दृष्टे सम्भाविते वा निवर्तत इति, तथाऽस्वीकारे च कण्टकादीनामनेकेषा निरङकुशप्रवृत्तिकारणता भिन्ना प्रत्येक वाच्या अनन्तकारणता च निरर्थकव सति स्यात् । अस्माक तु कण्टकादीना निरङकुशप्रवृत्तिविघातकतेति सुमहल्लाघवम् । न च कथ प्रतिबन्धससर्गाभावस्य जनकत्वेन लाघवं भवतामपीति । न नूतनषा कल्पना, सर्वत्रोपयोगित्वादस्या । तथा च स्पष्टमेव लाघव, भावाश्रितत्वे तु सम्प्रति ज्ञायमानेऽभावस्य किं भिन्नत्वेनाश्रितत्वमविष्वग्रूपतया वा? । आये, भिन्नत्वायोगाद्वयाघात.। अन्त्ये तु स्पष्टवाधिकरणात्मकता। न च वाच्यमभावस्याधिकरणात्मकत्वे स्पार्शनेन ज्ञातेऽधिकरणे तद्वृत्तिरसाभावोऽपि ज्ञायेत तेनेति । सडख्येयप्रत्यक्षेऽपि सडख्याप्रत्यक्षाभाववत् स्वाद्यमाने आम्रादौ रूपज्ञानाभाववदुपपत्ते । न हि तेनाधिकरणे भिन्ने वा, यद्यदिन्द्रियवेद्य तत्तेन वेद्यत इति नियमस्तु सामान्य एव, कथमन्यथा ज्ञाते घटमात्रे कुशूलाज्ञानिनापि प्रोच्येत पृप्टेन केनापि कुशूलो नायमिति प्रतिवचो, न तत इद न्याय्यमभावस्य भिन्नताभिधानम् । तथा च कथमेवाभावस्य भिन्न
Page #158
--------------------------------------------------------------------------
________________
... .. १५२
द्वितीयविगिका
~
~
प्रमाणता? 1 अन्यच्च-ज्ञाते घटे पूर्व पश्चात पष्टस्तत्र पंटो न वेति, तदोत्तरयति द्रष्टा-नेति । भवता हि मतेऽभावस्यायं विषयोऽधिकरणं च परोक्षमिति कथड्डार स परिच्छिन्द्यात् तत्रत्य पटाभाव प्रतिपादयेच्च । अस्माक तु घटस्यैव पटाभावरूपत्वात्तत्परिच्छेद एव गतार्थता। अन्यच्च-अभावाभावस्य भावरूपत्वाद् घटादयोऽपि भवतामभावप्रमाणविषया एव, नतु प्रत्यक्षादिविषया । यतोऽभ्युपगम्यते 'प्रमाणपञ्चक यत्रे'त्यादि भवद्भिः। अन्यच्चभावाभावोऽभाव इति स्वीक्रियते। तथा चाभावेनैव 'प्रमाणेन भावास्तदभावाश्च यद्यवगम्यन्ते, स्यात्तदा तस्याभावावगन्तत्वम, तथा च प्रत्यक्षादीनि निरर्थकान्येव, । अनेन भावानामप्यवेगमात् । विप्रतिहन्यते च 'प्रमाणपञ्चक'मित्यादि तथा सति । अन्यच्चअभावेनाभावावगम कथ नेन्द्रियादिना? तस्य प्रत्यक्षत्वाच्च । न च वाच्य प्रत्यक्ष सत् परिच्छिन्द्यादसत्तु न तेन परिच्छिद्यते, किन्त्वभावेनैवेति, तथा सति तस्य मानसत्वाभ्युपगमात् । अस्तु चेत् कथ नेन्द्रियविचारमन्तरा मानसमपि च प्रत्यक्षमेव व्यावहारिकमिति कथमभावम्य भिन्नमानता? | तन्नाभाव प्रमाणान्तरम् । कथ तज्ज्ञानमिति चेदनुमानादिना भवतु । तथा च धूमाभावादिसाधनमपि वह न्यभावादिहेतुना व्याप्तिपुर सर भविष्यति । भविप्यति वैजात्यादिज्ञान गतशुद्धिभावशब्दादिज्ञान चापि यथायथं स्वस्वज्ञानसाधनसहकृतालोचनात स्पष्टं भविष्यति । व्यापाराभावमानत्व च भवेत् अन्यथा भवदीयाभ्युपगमानुयायित्वे स्वीकर्तव्यम् । न च प्रत्यक्षादीनि भिन्नानि ज्ञानपञ्चकात, न चानुमानादीनि मतेरिति नामावस्याप्रतिपादनेन न्यूनता प्रस्तुतसूत्रस्येति । सम्भवमपि च मान न भिन्नतामहति । अवयवसङख्यावगमरूप हि तद् अवान्तरनया न चानधिगता सा ज्ञायते, अधिनतत्वे च तस्या
Page #159
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१५३
wwwnwww
प्रत्यक्षादिना किमिव भिन्नेन प्रमाणेन ? । न सम्भवस्य सर्वथा प्रामाणिकता, विसवादस्यापि दर्शनादतथाविधेन विहितस्य तथाविधस्य तु पट्वभ्यासात्तथाभवने न प्रमाणान्तरता। अन्यथा शतशोऽभ्यस्तव्याप्तेरन्तरापि व्याप्तिस्मृतिमनुमानोत्पत्ते अभ्यस्तरूप्यकादेश्च झटिति सत्येतरत्वावधारणदर्शनाच्च व्याप्त्यवग्रहेहादिविलोपापत्तेश्चाभ्याससंस्कृतवद्धेहि विशेषेणावगमान्न तानान्तरमभ्युपगम्यते । अन्यथा पर गताद्या प्रत्यक्षादीनामपि भेदा भवेयु । यहा-सम्भवम्य पाथक्याभिगमे न काचिन्नो हानि , कर्मजाया वुद्धेः कथञ्चित्तथात्वात् । कथं च बुद्धे कर्मजत्वमिति चेद, अभ्यासेन पाटवोपलब्धे प्रत्यक्ष न कथञ्चनापि सङ्गतिहीनता । प्रमाणप्रमेयव्यवस्था ह्यनुभवानुरोधेनैव क्रियते, अनुभवबाधस्य सर्वेभ्यो दुस्तरत्वात् । अनुभवश्चाभ्यासेन वुद्धे पाटवोपलम्भे स्फुटतर एवेति । ह्रस्वदीर्घादिज्ञान च यद्यपि न प्रत्यक्षम्, एकतरदर्शनेऽपि तथाज्ञानाभावात्, परदर्शन एव पूर्वज्ञातस्य योर्हस्वदीर्घयोरेकतरेणाऽध्यवसाय । न च परदर्शनाऽनेहसि पूर्वदृप्ट विद्यते, न वा पूर्वदर्शनकाले परवस्तुनो दर्शन, अध्यवमितिश्च समुदितयोरिति भिन्नमेवापेक्षिकमभ्युपगमनीयमित्युच्यते यत् । तदपि नैव समजसम्, मानसत्वादेतस्य । यत् परिमाण पूर्वस्याभूत दितो दृश्यमानवस्तुपरिमाणान् न्यून वाऽधिक वा, ततस्तदस्मात् ह्रस्व वा दीर्घ वेति प्रतिपचते, पश्चाद् द्वयोरपि स्यात ह्रस्वता यदि, ततोऽपि दृष्टिपथमायाति महदिति नैतावता भिन्नप्रमाणता । अन्यथा परममहीयसो लघीयसो वा यावद्दर्शन न जायते पूर्वस्य, न स्यान्निर्णयो, निर्णये वा प्रामाणिकता, समूहालम्वनवद्यावज्ज्ञाननिर्णेयत्वाऽऽपातात्तस्य । तथा च कदापि निर्णयो नैव भवति महीयसो लघीयसोऽपि च दर्शनम्य भविप्यन्त्या सम्भावनेन निर्णयाऽभावात्, द्वयोनिर्णय
Page #160
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१५४
www
इति चेत्, पूर्ववदेव युक्तःस , अन्यथा तु निर्णयाऽभाव एवोक्तयुक्ते । न च विचारशून्य किमपि प्रमाणमाम्नायते आम्नायविद्धि । तथा सति प्रमाणाप्रमाणयोर्विशेषाऽभावाद् अत्रापि । पूर्वदृप्टस्मरणेन सम्प्रति प्रेक्ष्य तदितरनिश्चीयते तत्तथा तथारूपतया मनसेति नैव पार्थक्यम् । न च प्रत्यक्षाद्यतिरिक्तत्वाऽभावेनैव केषाञ्चित्तत्सत्ता भवतीति वाच्यम्, प्रत्यक्षेऽपि क्षयोपशमवैचित्र्याद्विचित्रता दृश्यते. एव पटुपटुतरपटुतमत्वादिना लोचनादेरनेकेषु आत्मन एववासन्नदूरोंदिभेदेन । न चैतावता वोऽभिमता भिन्नता। तद्वदत्रापि कथञ्चिद्भिन्नताया तु प्रतिव्यक्ति भिन्नव्यक्त्यात्मकतारूपोऽस्त्येव भेद इति । पर नैतावता भिन्नप्रमाणता । न चानुमानादेभिन्नता। तत्त्वतस्तु तर्कोऽयमित्यत्रसेयम्, ऊहापोहरूपत्वादस्य । स च नातिगेते मतिज्ञानमिति तूक्तमेवेति। इति केषाञ्चित् पार्थक्येऽपि मतिज्ञानान्तर्भावात्, केपाञ्चित्तु पार्थक्याऽभावादेव न मत्यादिनिरूपणमसङ्गतम् । यद्वा-समान्येवैतानि मतिज्ञानान्तर्गतान्यैव । ऐतिह्य क्वेति चेत्, प्रमाणभूत चेत्तत्तदा श्रुते, आप्तोपनतास्वरूपत्वातस्य । ऐतिह्यस्यापि प्रामाणिकस्य तथात्वादेवेह वटे यक्षो वसतीति श्रूयत इत्यादि यैतिह्यतयाऽऽम्नायते, तच्च पूर्ववद्विचारणीयम्, सत्य चेच्छ ततया, अप्रामाणिकत्वे तु का चर्चेव, तथाविधस्यासद्धग्रहो भूषणमेव, यतो भारतीभाभास्वता। तन्न तत्पृथग्ज्ञानचतुष्कान्तर्गतात् श्रृंताख्यात् प्रातिभमपि भेदमास्कन्दति कथञ्चनापि, प्रतिभा हि नवनवोल्लेखमालिनी प्रज्ञा, 'तदुद्भव च प्रातिभमिति यौगिकार्थानुगमे तु मतिरेव तत् । यदि च योगसामर्थ्यप्रभवत्तया भिन्नरूप ऋतम्भराप्रनाया अक्तिनमिप्यते प्रातिभतया, तदापि परमावधिवत् केवलादर्वाक्तनीयो मतिज्ञानप्रकर्ष एव तत् । तथापि च नोक्तमडख्याव्याघात इति युक्तमुक्त-पञ्चैव जानानि पूर्वो
Page #161
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१५५
क्तयुक्तिकलापात्। केवलस्य क्षायिकतासिद्धौ च पारिशेष्यादेव चतुर्णा क्षायोपशमिकता। आद्ये मोहोपशमात्तन्मूलत्वाज्ज्ञानावरणरय सर्वदाऽक्केिवलादेतद्वेदननियमात् केवलोपलब्धिनियमाच्च नैतानि औपशमिकानीति तु पूर्व निर्णीतमेवीपशमिकव्याख्यानावसरे, तन्न भूयश्चर्च्यते। ननु च मतिश्रुतादे क्रमेणोपन्यासो यथाकथञ्चिद् अस्ति वा प्रयोजनमिति । विद्यत एवेति ब्रूमः। कि तदिति शृणुत सावधानीभूय-पञ्चस्वपि ज्ञानेषु मतिज्ञान तावत् स्वाभाविक, जीवस्य चेतनारूपत्वात् । शेषाणि तु परोपदेशेक्षयोपशमक्षयविशेपनिवन्धनानि श्रुतादीनि । न च वाच्य मतिज्ञान तावदिन्द्रियानिन्द्रियनिमि , इन्द्रियमनासि चाऽवाप्तपर्याप्तभावस्थेन्द्रियपर्याप्तस्य वा केवलानीन्द्रियाणीति कथ स्वाभाविक तत्, कथ वा हृषीकापप्तिस्यापि जीवस्येति । यतोऽनिन्द्रियशब्देन मनोज्ञानमोघज्ञान च द्वयमपि गृह्यते, गुरुशब्दव्यपदेशेन तज्ज्ञापनात् । न चैतत् स्वमनीपिकाविज़म्भित, यदाहुर्भाष्यकारपादा --'अनिन्द्रियनिमित्त मनोवृत्तिरोघज्ञान च" इति । स्वीकर्तव्यमेतदेवम्, अन्यथा जीवस्योपयोगस्वभावव्ययापत्ते । उपयोगश्च न- साकारानाकाराऽन्यः । न च भवदीयनीत्याऽनाकारशब्दाख्येयदर्शनसम्भवोऽपि । प्रोक्तशैल्या तु दर्शनेऽप्यचक्षुर्दर्शनस्य शेषेन्द्रियौघदर्शन द्वयमित्यर्थाख्यानेन तत्र सम्भव स्यादेवेति । न चैतत् सिद्धान्ताननुपाति । यत सिद्धान्तेऽपि सिद्धान्तितमेव जीवस्य ज्ञानदर्शनयोरप्रतिपातित्व पर्याप्तापर्याप्तलक्षणयोरुभयोरप्यवस्थयो । तथा चादी मतिज्ञानमेवोपन्यसनीयम् । न च वाच्य यथा मतिज्ञान स्वाभाविक तथा सञ्जाया नित्यत्वाभ्युपगमात्तस्याश्चाभिलाषरूपत्वात्तस्य चाक्षरोल्लेखरूपत्वात्तस्य च श्रुतत्वात्तदपि नित्यमेवाभ्युपेय स्वाभाविक चेति चेत् । सत्य, भवदीयापेक्षया "मव्वजीवाण पि य ण अक्खरस्स
Page #162
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१५६
www
अणत [तमो] भागो निच्चुग्घाडिओ चिट्ठड, अन्नहा जीवो अजीवत्तण पाविज्ज"त्ति (नन्दी० सू० ४२) अक्षरस्य केवलार्थकत्वेऽपि अक्षरानन्ततमभागस्य श्रुतत्वाऽव्याहते श्रुतमपि सर्वदा जीवस्यास्तीति प्रतिपाद्यते सिद्धान्ते यत , ततश्च तस्य नित्यत्व स्वाभाविकत्व च, तथापि तस्य विशेषोपयोगरूपत्वेनेन्द्रियविपयावगममन्तरा श्रुतोद्भवाभावान्मतिज्ञानजन्यत्वाच्च श्रुतस्य पश्चादेवोपन्यासो युक्तियुक्त । केचित्त्वक्षरादिमात्र न श्रुतम्, अन्यथा स्पार्शनादेरप्यक्षरानुविद्धत्वेन मतिविलोपप्रसङ्गात् । यत उच्यतेऽपि “न मतेरधिक श्रुत"मिति, किन्त्वङ्गप्रविष्टादिरूप सिद्धान्त एव श्रुतम् । तथा च वाच्यवाचकभावसस्पृष्टार्थग्रह श्रुतमिति श्रुतलक्षणमपि नाव्याप्तिमित्ति। अपेक्ष्यवैन पक्षमुक्त भाष्यकार "मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमात्मनो जस्वाभाव्यात् पारिणामिक, श्रुतज्ञान तु तत्पूर्वकमाप्तोपदेशाद् भवतीति" । एव चैकस्मिन् जीवे एकादीनि मत्यादीनि आ चतुर्यों ज्ञानानि भवन्तीति युक्तियुक्त स्यात्, आहुरपि च-"एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्य [तत्त्वार्थ १-३१]"इति । व्याख्यात च-"यथा कस्मिंश्चिज्जीवे मत्वादीनामेक भवति, कस्मिंश्चिज्जीवे द्वे भवत , कस्मिंश्चित् त्रीणि भवन्ति, कस्मॅिश्चिच्चत्वारि भवन्ति । श्रुतज्ञानस्य तु मतिज्ञानेन नियत सहभावम्तत्पूर्वकत्वात्, यस्य श्रुतज्ञान तस्य नियत मतिज्ञान, यस्य तु मतिज्ञान तस्य श्रुतज्ञान स्याद्वा न वेति" [भाष्यम् । पक्षे श्रुतज्ञानस्य नाऽक्षरादिका भेदास्तल्लव्धे शेषेन्द्रियैरपि प्राप्त शक्यत्वात् । श्रुत चानिन्द्रियस्यार्थो लिप्यक्षराणि च सङ्केतरूपाणीति न तावन्मात्रेण श्रुतत्वम् । तथा च-"श्रुत मतिपूर्व द्वचनेकद्वादशभेद [तत्त्वार्थ० १-२०]"मिति सूत्र "अगपविठियरसुय" इति च सङ्गच्छते इत्याचचक्षिरे युक्त्यनुसारिण । तत्मते स्पष्ट एव श्रुतस्य
Page #163
--------------------------------------------------------------------------
________________
द्वितीयविशिका
Avvv--
nirmarrrrrrrrrrrrr..
पञ्चादुपन्यासो युक्तियुक्त.। व्यवहारश्रुततामपेक्ष्य नैतदसङ्गतम् । तत्त्वतस्तु “मोडदिओवलद्धी सुयनाणं सेसय तु मइनाण। मुत्तूण दव्वसुअ अक्खरलभो अ सेसेसु" ॥१॥ [विशेषाव.] इति गाथाप्रतिपादितो महाभाष्यकाराभिमत पन्था उभयानुयायी, शास्त्रेषु चैष एवाभिसमीक्ष्यते पन्थाः, तत एवोच्यते-"विसिट्ठो वा मइभेओ चेव सुय" इति । इत्यलमतिप्रसङ्गेन । उभयोरप्यवधार्य तत्त्वं पक्षयो श्रुतस्य पश्चादेवोपन्यासो युक्त इति त्वविप्रतिपन्न पन्था । श्रुतस्य मतेरनन्तरमुपन्यास किमिति चेत्, स्वामि-काल-कारण-विषय-परोक्षत्वसाधर्म्यात् । श्रुतपक्षे मतिश्रुतयोनियतसहचारित्वेन यो मतिज्ञानवान् स श्रुतवान्, य श्रुतवान् स मतिमान् इति स्वाम्यनयोरेक एव। न चास्मिन् पक्षे एकादीनीति श्रुतमसङ्गतिमापाद्येत, केवलस्यैकस्यैवाभ्युपममात् । ये च केवले उत्पन्नेऽपि शेषजानसद्भावमामनन्ति, ते तु द्वयादीन्या पञ्चभ्य इत्येव स्वीकुर्यु. । तन्नाऽत्र तच्चर्चा। तथा कालतो यथा मतिज्ञान पट्षष्टिसागराणि यावदवतिष्ठतेऽप्रतिपतितं, तथा श्रुतमपि । ननु 'पूर्वमुदितमप्रतिपाति मतिज्ञानमेकीयपक्षेण तु श्रुतमपीति, किमिद परस्परविरुद्धमिति चेदनभिसन्धायाऽभिसन्धिमेतद्वचन, यत. “सामन्नओ मई च्चिय सम्मििठस्स सा मइन्नाण" इतिवचनादत्र मतिज्ञानाधिकारात् सम्यग्दृष्टिमतिप्ररूपणा,सम्यग्दृष्टित्वं च नाधिकमिति युक्तैव षट्षष्टिसागराणि यावन्मतिज्ञानस्थिति । एव श्रुतेऽप्यूह्यम् । ननु च कथ षट्षष्टिसागराण्यप्रतिपातितयाऽवतिष्ठेत सम्यक्त्वमिति चेच्छृणु-लब्धसम्यक्त्वः कश्चिदप्रतिपतितसम्यक्त्व एव पर्यटति भवे तावत्काल, पश्चात्तु प्रतिपतेत् सिद्धिसौध वाऽध्यारोहेत् । तदुक्त-"दो वारे विजयाइसु गयस्स तिन्नच्चुए अहव लाइ। अइरेग नरभविअ" इतिवचनात् विजयादिषु
Page #164
--------------------------------------------------------------------------
________________
द्वितीयविगिका
-------------
---
-------
-
-
-
--
-
-
-
-
-
-
-
स स्यादेव। यद्वा-व्याप्त्यर्थादक्षेरचि स्यादेवाऽक्ष इति । न च वाच्य 'योगाद् रूढिवलीयसीति न्यायोऽत्र बाधक , व्याकरण एवोपयोगित्वात्तस्य, कोशप्रतिपादिता वा सर्वे रूढा एवार्था एतन्न्यायगृहीता इति ज्ञेयम् । तस्मादक्षात् पर परोक्षम् । परशब्दसमानार्थेन पर गब्देनाव्ययेनात्ययार्थेन समासे परोक्ष इत्यादि । सत्त्ववचनता त्वभ्रादित्वादप्रत्यये भविष्यति, इन्द्रियानिन्द्रिययो पुदगलरूपन्बात् स्पष्टमेव तद्भवस्यात्मन परस्त्वम् । यद्वा-परैरुक्षासम्वन्धो यस्मिन्निति परोक्षम् । इन्द्रियानिन्द्रिययो. पुद्गलरूपत्वेन परत्व तदुत्पन्न च तत परोक्षमेव । यदाह.-अक्खस्स पोग्गलकया ज दविदियमणा परा होति"त्ति । तद्भवज्ञान च परोक्षम् । मतिश्रुते परोक्षे, पुद्गलजन्यत्वात्, व्यतिरेके अवध्यादि । यद्वासम्प्रतिपन्ने परोक्षे माभासत्वात् अनुमानादिवत् । न च विभवस्याभासता वधेर्येन भवेदवधे. प्रत्यक्षस्य साभासत्व, किन्तु मिथ्यात्वसामान्याधिकरणत्वेन तस्याज्ञानत्व जेगीयते । न ह्यवधौ स भवति, येन भवेत्तदाभासरूपम् । यद्वा-परोक्षे एते, इन्द्रियानिन्द्रियोद्भवत्वात् अनुमानवत् । तदुक्त-"दविदियमणा पन तेण तेहि तो ज नाण परोक्खमिह तमणुमाण व' ति। न च वाच्य सर्वथा पर्याप्तावस्थायामप्यभ्युपगम्यमान कथ पौद्गलिकम्, न च वाच्य कार्मणशरीरस्य तदापि सत्त्वात्तदुद्भवं तत, तथा सति यावद्भव तत्सद्भावान् प्रत्यक्षसम्भवन्याप्युच्छेदापत्ते , न च कार्मणमेति तथोपयोगता - 'निरुपभोगमन्त्य'मिति वचनादिति चेत् । सत्य, यथा हि तजमगरीगेपगृहीत आहारादिग्रहणाय व्याप्रियते, तथा जीवस्वाभाव्यादेव तेजसफार्मणाम्यामपगहीतो वेत्त्येव किञ्चित् । न च कोऽपि जीयोऽभिमतो विद्यते वा यो न जानवान, विशिष्टक्षयोपशमाभावाप नाम्यवादिनियमोऽपि तदेति । कार्मणस्य निरुपभोगत्व च
Page #165
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१६१
साक्षात्सुखदु खादिविधानाभावेन, अन्यथा तु तदभ्युपगमस्यैवानर्थक्याऽऽपत्ते । सूक्ष्मा च शरीरादिकृता ज्ञानकणिका सर्वेषामेवासुमताम्, अन्यथा सञ्ज्ञादीनामप्युच्छेदाऽऽपत्तेः । विगेपाथिभिश्चाकरस्तत्त्वार्थवृत्त्यादयश्च विलोकनीया । एतावता च मतेर्यथा परोक्षत्व तर्थव श्रुतस्यापीति परोक्षत्वसाधर्म्यम् । ततश्च स्वाम्यादिसाधयेण मतेरनन्तर श्रुतोपन्यास इति युक्तमेवोदितम् । आहुश्च महाभाष्यकारपादा दुष्षमाश्यामासमयसमुद्भूताद्भुतसन्तमससम्भ्रान्तजनोद्दिधीकृिपापारावारीणविततप्रदीप्रप्रदीपप्रतिमा -- "ज सामि-काल-कारण-विसय-रोक्खत्तणेहि तुल्लाइ। तभावे सेसाइ तेणाइए मइसुयाइ ॥१॥ मइपुव्व जेण सुयं तेणाइए मई विमिट्ठो वा । मइभेओ चेव सुय तो मइसमणतर भणिय ॥२॥" इति। विवृत चैतदेव प्राक् । मतिश्रुताभ्यामुपर्यवधिश्च कथमिति? चेत्, काल-विपर्यय-स्वामित्व-लाभसाधयदेिव । यथा ह्यप्रतिपतिते मतिश्रुते षट्पष्टिसागराणि यावत्तथाऽवधिरपि । तानि च पूर्ववदेवाभिगन्तव्यानि । तत मतिश्रुताभ्या कालत साधर्म्यता। मन पर्याय तु नैति परभवमीयिवांस नरम् । न चान्यगतौ । स्थितिश्च तस्य जघन्यत समय उत्कृष्टतश्च देगोना पूर्वकोटी। ततोऽधिकायुप्कस्य तदनुत्पत्तेश्चारित्रमन्तरा तदावरणविच्छेदाभावात, चारित्र च यथोक्तस्यैव, केवलस्य तु भगवत साधनन्ता स्थितिरिति न स्थितेस्ताभ्यामनयो साधर्म्यम् । तथा विपर्ययसाधम्र्यात, यश्चा ह्यवाप्तसम्यक्त्वोऽपि कदाचिभ्रान्तिकल्पानन्तानुबन्ध्युदयात् प्रतिपतति सम्यक्त्वात्तदा 'सम्यग्दृप्टेजान सम्यग्ज्ञानमिति नियमत सिद्ध' मिति वचनात् मतिश्रुते तदा ज्ञानरूपे ये अभूता, ते एव मिथ्यात्वावाप्तेरज्ञाने जायते, तथैव चेदसौ प्रतिपतिता देवो नारको
Page #166
--------------------------------------------------------------------------
________________
जिनीयर्यादित
वा अवधिनानदार या न मानाirf विमान परिणमनि । बदाम "बापयमामपि ननिमियानपानम" पनि । पारमगंगपिनमाविमा महाम" मानिन चयनात शन्यादान, मायापमानमिति न मिच्याधिषि पटं पदा , पद, पटनाया का वेत्ति । ययंत्र सम्बदष्टि स्पांदिर, दिनानापि, मिध्यादपि । यपा जनतन नगनगन गटग्या मिथ्यात्वमोहितोऽपिना मन्यःमियादमोगनिद्रव्यपर्यायामामध्यधादी विद्या विना विभपन गयमेगा मानलमन्यस्थानानमिति निगमानं वितगिपदि प्रानयात समामिनि चेत मत्य, प्रथम नावदशेयमिदं मिथ्यान्न हिमियायमोहनीयोदयजन्य आरिणाम नम्बर-ब व मिथ्यात्वायापनमादिजन्य: प्राममवेगनिर्वदास्तिवमाननम्पाभिव्यदिनालक्षााम्तन्यायधज्ञानकरण आन्मपरिणाम । जान नाप्पान्मन्वभाव नि मिथ्यात्योपबंहितात्मनो ज्ञान मलिन बुचामनया, अन्यस्य तु नेनि। दश्यते चकम्पल्यापि दीपस्य कानगृहवैचित्रणव विविधप्रभाविधागिन्यम्, अन एव च तस्य जायमान आवणक्षयोपशमोजानावरणक्षयो. पगम इत्यभिधीयते 'अनानावरणापाय'मित्यादिना। नत एव चाननिवन्धननाऽपि 'महापानिवन्धन'मित्यनेनाभियुक्तराख्यारतेऽस्य । अभिलापसाव्यमारेण न न नमो विधेयो विधानपुमले। यथा ह्य न्मत्तोऽश्वमश्व गा गामिनि वक्ति यदि, नैनावता तम्य स्वस्थता । म हि कदाचिज्जननी प्रियीयति, प्रिया च जननीयत्यपीति, तथाऽयमपि घटादिकमेव व्यपदिगन्नपि न तावन्माण ज्ञानवत्ताऽऽस्यामाप्तुमलम्, यद्वा-बदन्नपि नैव मनुते मी तथा। ततश्चात्महः कथ जानवना ? | कथ नु मनुने चेदुच्यते-ये
Page #167
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१६३
norm
~
~
~
तावदात्मापलापपापकर्दमलिप्तात्मका नास्तिकास्ते तावज्जीवमेव नाभ्युपयन्ति, कथ तदा तत्कर्तृता घटादे , तन्मते च भूतनिर्वत्तितो घटः । तथा साडख्यैरप्यकर्ता निर्गुणो भोक्ता इत्यभ्युपगमेन नैवाय जीवप्रयत्नजोऽभ्युपगम्येत । प्रत्यक्षापलापिनो वेदान्तिनस्तु घटोऽयमित्येव मृषोद्य, विहाय ब्रह्म अपरस्याभावादेव तन्मते । वौद्धानामपि मते नाय जीवकर्तक', यत. कैश्चित्तावन्नाङ्गीक्रियते ज्ञानव्यतिरिक्त. कोऽपि पदार्थोऽपरैरपि नाभिमतः कोऽपि पदार्थ , शून्यवादाऽङ्गीकारात् । क्षणिकवादे चेदन्त्वेन प्रत्यक्षक्षणोऽन्योऽन्यश्च व्यवहारक्षण इति प्रत्यक्ष एवासत्यता स्वाभिप्रायेणैव तद्ग्राहिणाम्। तथा नैयायिक-वैशेषिकयोरपि जगदीश्वरकृतियोजितद्वयणुकादिजन्योऽयम्, न तु स्ववृत्तिस्निग्धरूक्षत्वादिगुणयोजिततथाभावाऽऽपादितमृत्तिकाजन्य । न च परमाणुमयो न वाऽपरमाणुमय , आद्येऽदृश्यत्वापातात्, अन्त्ये च परमाण्वनित्यत्वाङ्गीकारात्, उभयाभ्युपगमे च स्वमतत्यागेन स्पप्टा स्याद्वादाभ्युपगमापत्ति , कथञ्चिद्वादस्य तथात्वात् । ततश्च न तो स्वाभ्युपगममनुश्रित्य वक्तु शक्नुयाता अय घट इति । प्रतिपादितरीत्याऽन्येषामप्यात्माभ्युपगमेनाऽसद्वादितोपपादनीया । यथा घटादिद्रव्याण्यपेक्ष्योदित तथैव गुणाद्यपेक्ष्यापि वाच्य, भेदाभेदैकान्तप्रवणत्वादन्येपा सर्वेषा मिथ्यामतानुसारिणामिति । यद्वा-सदसतोर्न विशेषस्तेपा, सर्वथा सत्त्वमसत्त्व वा तैरभिमतं स्याद्वादाभ्युपगमभीत्येव, तथाभ्युपगमे च घटस्य सत्त्वेऽपि स्वद्रव्यक्षेत्रकालभावापेक्षया परद्रव्यक्षेत्रकालभावापेक्षया यद्घटे असत्त्व तन्न तैरभिप्रेत, पदार्थस्य सदसद्रूपेण स्वीकारापत्ते । नियमश्चाय सर्ववादिसम्मत -यद्भावाभावयो' परस्परपरिहारेणावस्थानम् । यदि च नाङ्गीक्रियते परासत्त्व घटादौ, स्पष्टमेव परसत्त्व तत्रापतन्न निवारयितु शक्येत तै । तथा च घटस्य सत्त्वेऽपि पटादेरपि
Page #168
--------------------------------------------------------------------------
________________
दिनीयतिमिला
गगनलोड नाटयान 17 मिलोगयोभात्रो निनाम्याग:णि यामभावान् । य-या गतिमाया पटानी या ताती पटाभावग्ना मात्तिसाविति प
. मृनिकायां मारणम्पेण परम्प नली र मन्ने, पारस तवादी गट मनिसातो नामन्ये गय। नन मान्य नेयमापति रामवाद नि ! नपानिपपासारनद्राने पटत्वाम्गपगमात्तथा अतिकायानगगग नयाय पाटत्वाश्यगगग उति स्पष्ट एव तेपागपि मदानानगी, न स्यादरयमापत्तिः। यद्यपि अन्यपगम्येत कारणानन्य गार्यलया नागन्य कार्यस्य कारणे । न वमभ्युपगमोविना नम्वन्दजन्यगात पाहादरयवानन्युपगमात् । कय भवति च जारबन्धाना गानन्दगी. श्चित्रस्य चित्र चित्रकारितेति । अन्यच्च-नरकान्तेन देनागदेव वेति प्रोच्यते, तथा च वर्तमानगुणपर्यायमावास्यपगमेनानीनानाग. ताना गुणपर्यायाणा मतामसता चावण नः प्रतिषेध इत्यपि सदमतोरविगिप्टनव तेपामिति युक्त मेद मियादगामनानित्यम् । प्रतिपादित च पूज्यपाद -"सदसतोरविरोपा"दिति "सयमयविमेनणाओ" इति च। अपर चान्योऽन्या भावग्याधिकरणम्वर पेण स्पष्ट एव सदेवासदेव वेत्येकान्तपक्षव्याहति । तो यथाज्यन्ताभावे व्यपदिश्यते भूतले न घट इति नान्योऽन्याभावव्यपदेश तद्वत्, किन्तु नाय घट पटो वेत्यादिना सद्वस्तुवाचकेनैव सर्वनाम्ना। तथा सति च स्पष्ट एवैकान्तसदादिव्यपदेशस्नेपा स्वाभ्युपगमविरोधीति । अन्यच्च-सर्व हि ज्ञान हेयोपादेयोपेक्षणीयाना हानोपादानोपेक्षाविधानक्षमतयोपादेयतामहति, तेषां च मिथ्यादगा सता यथार्थश्रद्धानाभावाद् हेयानुपाददते उपादेयतया अभिमन्यन्ते
Page #169
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१६५
च कषायाऽऽश्रवादीन्, उपादेयॉश्च सुदेवसुगुरुसुधर्मसवरनिर्जरादीन् कपायकलुपिततया मिथ्यात्वमोहितमतिकतयेन्द्रियविषयरसलोलुपतया च नोपाददते । न चोपादेयतया रोचयति । तथैवोपेक्षणीयानाऽऽक्रोशादीन् बालविहितानुपेक्षयति, तत्स्वभावपरिज्ञानेऽपि विशिष्टाहताममतापरिकरिततया कषायोदयस्यानिरुद्धप्रसरतया अनात्मवशवदतया च विदधते क्रोधादिक, शातयति च लब्धात्मलाभानपि कथङ्कार यथाभद्रकादीनिति न तेषामुत्पन्नमपि ज्ञान फलेग्रहि तत्त्वत । यच्चोपादीयते स्त्रक्चन्दनादि, हीयते कण्टकादि, उपेक्ष्यते च स्थाण्वादि, न तत्परमार्थतो विवेकतयाऽभिमन्तु योग्य देहात्मभ्रमवासनालब्धजन्मतया तस्य, तस्याश्च स्पष्ट एव भवभ्रमणनिदानतेति बराकाणा तेषा प्रत्युत ज्ञानादेव भवचक्रपरिभ्रमणमुदयते, इति तेषा भवहेतुर्ज्ञानमिति स्पष्टवाजानता ज्ञानस्य । ननु सम्यग्दृशामपि न विरतिनियता, चतुर्थगुणे विरतेरभावाल्लेशतोऽपि। पञ्चमे च सत्यामपि देशतो विरतौ बहुतराया अविरतेः सत्त्वात् कथ तेपा सम्यग्ज्ञानमिति चेत्, सत्य, तेषा श्रद्धान पर विद्यत एव । यद्यपि कर्मनियोगाद्विदधते हेयादिषु प्रवृत्ति, नोपाददते वोपादेय, तथापि न तदीया वाञ्छा तेषा, वाञ्छा तु तेषा हेयादेर्हानादावेव, यत आहुः-'एव त्वपूर्वकरणात्सम्यक्त्वामृतरसज्ञ इह जीव । चिरकालासेवितमपि न जातु बहु मन्यते पापम् ॥१।। यद्यपि कर्मनियोगात्करोति तत्तदपि भावशून्यमलम्" इत्यादि। अपुनर्बन्धकताप्येवमेव-"पाव न तिव्वभावा कुणड" इत्यादिवचनात् । न च श्रद्धानेऽपि प्रवृत्तिश्चेद् हेयेषु निष्फलमेव तेपामपि ज्ञान मिथ्यादृशामिवेत्यज्ञानतैवेति वाच्यम्, तथाश्रद्धानादेवाल्पीयसा कालेनैव हेयादिहानादेरवश्यभावात् । यदाहु:-"अत एव धर्मयोगात् क्षिप्र तत्सिद्धिमाप्नोति" इति । यद्वा-सन्तु तेऽपि ज्ञानविकला एव ।
Page #170
--------------------------------------------------------------------------
________________
द्वितीयविधिका
न च कथ मम्यग्दृशा ज्ञानविकलत्वमिति वाच्यम्, यतो निश्चयनयेन फलवदेव कारणं प्रतिज्ञायते, कारकसम्यक्त्वस्यैव तेनाभ्युपगमात, यमाश्रित्याभिसमीक्ष्यते सिद्धान्तोऽप्येव-"ज सम्मति पासहा त मोणति पासहा, ज मोणति पासहा त सम्मति पासह"त्ति । न च भवति कदाचिदप्यनेनाभिप्रायेण ज्ञानिनो विरसा प्रवृत्तिमोहाचैरलि तत्वाल्लेपे तैर्न तज्ज्ञानमेव । न हि भवत्यन्धतमस नितरा भाभरभासितभुवनाभोगे भास्वत्युदिते, तथोक्त-"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगण । तमस कुतोऽस्ति शक्तिदिनकरकिरणाग्रत स्थातुम् ॥१॥” इत्यादि । अत एव च पारमऽप्ट विरताना सम्यग्दृशामपि वालत्व जेगीयते । व्यवहारेण तु कुशूलस्थवीजानामडकुरकारणतावत् श्रद्धानस्यापि विरतिकारणतामविकलामनुसन्धायाभिधीयते, तेपामपि ज्ञानत्व, प्रत्यक्ष सम्यग्मिथ्यादृशोरध्यवसायतारतम्यानुभवात् । एतदेव सम्यग्दृशा प्रशमादिमत्त्व-यन्न क्रुध्यन्ति तथा, न च भवे रज्यन्ति । न च विहायापवर्ग परमानन्दपदमभिलपन्ति परमिति स्पस्टव तेन ज्ञानिताऽभ्युपगम्यते तेपामविरताना, देशविरताना तु स्पष्टव जानिता व्यवहारेण । निश्चयेन तूभयमेवाभ्युपगम्यते, यत उच्यते तेपा "वालपण्डितत्वमिति” । तत्त्वतस्तु हेयोपादेयोपेक्षणीयाँस्तथात्वेन श्रद्दधानानां ज्ञानत्व सम्यग्दशामविरताना देगविरताना वाऽभिप्रायसोप्ठवात् । अत एव चोच्यते-"सम्महिट्ठी जीवो जड वि हु पाव समायरइ किंची। अप्पो सि होइ बधो जेण न निद्धधसो होइ ॥१॥” इति । "समत्तमि उ लद्धे विमाणवज्जं न वधए आउ" इति च । न च वाच्य कथमभिप्रायसौष्ठवेऽनुचिता प्रवृत्ति. सम्पद्येत?, तस्या अभिप्राये कुत्सिते सत्येव भावादिति । कर्मनियोगादित्यनेन पूर्वमेव समाहितत्वात् । सत्यभिप्राये -
Page #171
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१६७
Havar
कुत्सिते स्पष्टमेव निरपेक्षत्व, तच्च नैव सम्भवति सम्यग्दृशाम्, यत एवोदित प्राक् “जेण न निद्धधसो होइ"त्ति । न च प्रवृत्तिमात्रस्याभिप्रायपूर्वकतानियम , सुप्तमूर्छितादावतिव्याप्तेः । अन्या. दशीय प्रवृत्तिरिति चेद्, अस्तु, न विच्छापूर्विका प्रतीकारतया वा प्रवृत्तेस्तीवेच्छारहितत्व स्पप्टमेव । तथात्व च वलवदनिष्टानुसन्धानादिति । अत एवोच्यते-"भवहेउओ"त्ति । न च मिथ्यादगामिव सम्यग्दृशा ज्ञान भवकारणमपार्द्धपुद्गलेनाप्यपवर्गसमापत्ते , अन्येषा तु नानन्तैरपि नियम इति तेषा ज्ञानस्य भवकारणता । यद्वा-यएवाऽऽप्तागमः सम्यग्दृशा यथास्थितार्थावभासकः श्रद्धाविषयतया ससाराम्बुधिपारदेशी, स एवान्येषा ज्वरातना घृतमिव .व्याधिवृद्धि विपरीतबोधतयाऽवज्ञास्पदतया च भवविकारवृद्धिमेव तनुते । उदित च-"स्याद्वादरसायनमश्रद्दधान कुरुते वाचाटताऽपथ्य पुन. पुननिरडकुगतयेति । यथार्थमेव तेषा ज्ञानस्य भवहेतुत्वम् । अन्यच्च-सम्यग्दृशा ज्ञान विलोकितलोकालोकाना भगवता केवलिनामुक्तेरनुसारेणावाप्नोति जन्म, वर्धते च, प्रामाण्यमपि तस्यैवेमे मन्वते यनदनुसारि "तमेव सच्चं निस्सक ज जिणेहि पवेइय" इतिविचारस्य सर्वत्रानुगतत्वात्, अनृतभाषिता च भगवता न कदाचिदपि सम्भवति, तद्धेतूना रागद्वेषमोहाना समूलकापकषितत्वात् । यत उच्यते-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारण किं स्यात् ।।१।।" इत्यादि । तथा च न सम्यग्दृशा यादृच्छिक ज्ञानम् । न च तेनाज्ञानसम्भवोऽखिलज्ञातृज्ञानानुसारिज्ञानत्वात् । अत एव ' स्थाने स्थाने पूर्वपुरुषः 'केवलिनो विदन्ति, बहुश्रुता विदन्तीति वा दुर्गमनिर्णये व्यपदिश्यते । एष एव च श्रीमदकलङ्कदेवाकलको महिमा-यत् नान्यथाऽन्यथाप्ररूपणा सिद्धान्तस्य । अन्येपा तु दृश्यत
Page #172
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१६८
एव विचित्रैकमप्याश्रित्य सिद्धान्तम् । यदाश्रित्योच्यते-"यदाऽर्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिप्य । न विप्लवोऽय तव शासनेऽभूदहो । अघृप्या तव शासनश्री ॥१॥" तथा "स्वपक्ष एव प्रतिवद्धमत्सरा, यथाऽन्यशिष्या स्वरुचिपलापिनः । निरुक्तमूत्रस्य यथार्थवादिनो, न तत्तथा यत्तव कोऽत्र विस्मयः ।।१॥' न चैतत्स्वरुचिप्रलपित स्तुतिकृता, यत उपनिपदोऽभ्युपगच्छतामपि नैयायिक-वैशेपिक-साडख्य-जैमिनीय-वेदान्तिना परस्पर विरुद्धा । सहस्रश प्रलापा, आख्यायन्ते च तैरन्यथाकारमन्यथाकारमर्था. श्रुतीना स्वस्वरुचिविरचितैभिन्नभिन्नव्याख्यान । विस्तरस्तु तत्तच्छासनशासितार्थावगमावगम्यो भेदो, लेगतो दर्श्यतेऽत्र, येन तेपा तदनुसारेणान्येषा च यादृच्छिकज्ञानवत्त्व प्रसिध्यति-वेदा एव तात् कैश्चिदीश्वरप्रतिपादिता सकर्तृका पौरुपेया अभ्युपगम्यन्ते "बुद्धिपूर्वा वाक्यकृतिदे" इत्यादिना । तदा कैदिचत् स्वयमेवानादिसिद्धा इति व्यपदिश्यन्ते "तस्मादतीन्द्रियार्थाना, साक्षाद्रप्टुर-भावत । नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिश्चय ॥१॥" इति । उवन तु शब्दपूर्वत्वमिति च यत आख्यायते । अत्र चिन्तनीय तावद्यत्सर्वम्वामिलपितसिद्धिनिवन्धनेषु वेदेष्वपि न स्वरूपतो निर्णय । तथेश्वरविपयेऽपि न ते एकगास्त्रानुसारिणोऽपि कञ्चिदेक सिद्धान्तमाश्रिताः साडख्यादिका। केचित्तावन्नाभ्युपगच्छन्ति, वेदान्तिनस्तु जगदुपादानरूपमभ्युपगच्छन्ति, नैयायिकवैशेषिकाः पुनर्दृश्यमानचराचरजगन्निमित्तकारणतया कक्षीकुर्वन्ति । आत्मानमप्याश्रित्य केचित् वेदान्तिन एक एवात्मा “एक एव हि भूतात्मा भूते भूते व्यवस्थित" इत्यभ्युपगच्छन्ति, प्रतिपादयन्ति च द्वितीयाद्वै भय भवति, तथा "नेह नानास्ति किञ्चन" इत्यादि। साडख्यादिकास्तु जन्मादिव्यवस्थात पुरुपवहुत्वम्, तथा नाद्वैतश्रुतिविरोधो,
Page #173
--------------------------------------------------------------------------
________________
द्वितीयविशिका
जातिपरत्वात् । तथा वामदेवादिमुक्तौ 'नाद्वैत'मित्यादि प्रतिपादयन्तोऽनेकात्मत्व स्पष्टयन्ति जीवात्मनाम् । अपि च-कैश्चित् "नि.सङ्गोऽय पुरुष." इत्यादिना न कर्तृत्वमभ्युपगम्यते, अभ्युपगम्यते च प्रतिबिम्वोदयन्यायेन केवल भोक्तृत्वम्, तदाऽन्य शुभाशुभकर्मणो कर्तृत्व भोक्तृत्व चेति द्वयमप्यभ्युपगम्यते । जीवात्मना मुक्तिरपि कैश्चित् पदार्थषट्कज्ञानात्, कैश्चित्तु षोडशपदार्थबोधात्, कैश्चित् ऋणत्रयापाकरणात्, कैश्चन ज्ञानमात्रात्प्रकृत्यादीना, कतिभिश्चाविद्यानिवृत्तिमात्रात्, इत्येवमनेकधोररीकृता । मुक्तिरपि कैश्चिच्छुभाशुभादृष्टक्षयरूपा, कैश्चनैकविशतिदु.खध्वसरूपा, कैरपि प्रकृतिवियोगरूपा, कतिभिश्च ब्रह्माभेदरूपा, एक कैश्चन तु विशेपगुणोच्छेदरूपा। कश्चित्पुनर्न मुक्तिनच मुक्तिसाधनमभ्युपगत सर्वज्ञत्वाद्यभावादेवेत्ति । कियन्तो दधिमाषभोजनात् कृष्णा विवेच्या। एवमेव बौद्धानामपि योगाचार-सौत्रान्तिक-वैभाषिकमाध्यमिकाद्या विचित्रतमा भेदा. शून्य-क्षणिक-ज्ञानमात्रादि विचित्रवासनाविर्भावुक बुद्ध व्याकुर्वाणा' परस्परविरुद्धव्याख्यायका एकसूत्रानुयायिनोऽप्यवगन्तव्या । अत एवोक्त "यादृच्छिकोपलब्धिमन्तो मिथ्यादृश" इत्यज्ञानमेव तेषाम् । सम्यग्दृशा चातीन्द्रियार्थदृग्व्यक्तागमानुसारित्वेन परम्परागततदर्थसत्यताभिसन्धिमता च न कथञ्चनापि यादृच्छिकत्वम् । अत एवोच्यते-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नर । मिथ्यादृष्टि सूत्र न प्रमाण जिनाभिहितम् ॥११॥” इति । तथा-"पयमक्खर च इक्क जो न रोएइ सुत्तनिद्दिट्ठ। सेस रोयतो वि हु मिच्छादिट्ठी मुणेयव्वो ॥१॥" इति । एतदेवाभिसन्धाय तत्त्वं निवारितोऽर्थाभेदेऽपि व्यञ्जनभेदो व्यवहारेण । तत्त्वतस्तु तत्राप्यर्थभेदाभ्युपगमान्नयभेदेन, तथा च व्यञ्जनार्थतदुभयभेदनिवारणमेव विरुद्धव्याख्या
Page #174
--------------------------------------------------------------------------
________________
द्वितीर्यावगिका
पीति युक्तमेव स्वामिसाधर्म्य वर्ण्यमानमिति । तथा लाभसाधात् । यदा हि सम्यक्त्वमश्नुते देवो नारकोऽज्ञानत्रयान्वितो नरस्तिथंड वा तदा मतिश्रुताज्ञानयोविनाशेन मतिश्रुतज्ञानयोलाम', तथैव विभङ्गस्याप्यपगमेनावधिज्ञानस्य लाभो, मिथ्यात्वनिवन्धनस्वादज्ञानतायाः, ज्ञानतायाश्च निवन्धन सम्यक्त्वमिति युक्त एवं मिथ्यात्वस्यापगमे, लब्धे च सम्यक्त्वेऽज्ञाननागेन सज्ज्ञानलाभो भवत्येव । विषवेगापगमे स्वष्टा चेतनक्रिया, विज्ञत्वे वा सफलत्व क्रियाणाम् । अत एव चार्वागदापूाः परमश्रुतस्यापि मिथ्याजानताव्यपदेश , परतस्तु "चउदस दस य अभिन्ने" इत्यादिना सम्यक्त्वनियमात् सम्यग्ज्ञानता, मिथ्याश्रुतमपि सम्यग्दृष्टिपरिग्रहपूतत्वेन सम्यग्ज्ञानमिति च “सम्यग्दृष्टिपरिग्रहपूत जयति श्रुतज्ञान" तथा "ज पि कुप्पावयणीय" इत्यादि च सङ्गच्छते । आप्तोक्ततया चात्र जैनेन्द्रागमाना सम्यकश्रुतता,यत्किञ्चिज्ज्ञाऽवीतरागोदितत्वेन चान्येषा मिथ्याश्रुतता व्यपदिश्यते। तत्त्वतस्तु परिग्राहकाध्यवसायविशेपेणैव समीचीनता विपरीतता वा श्रुतस्येति नैकस्मिन्नप्यनाश्वास इत्यल प्रसङ्गेन । तदेव काल-विपर्यय-स्वामित्व-लाभसा. धर्म्यतो मतिश्रुतयोरानन्तरीयकतयाऽवधेरुपन्यास । तदिदमाहु पूज्य पादा-"काल-विवज्जय-सामित्त-लाभसाहम्मतो तओ अवहि"त्ति । ननु च चतुर्थस्थाने किमिति मन पर्यायमभिहित, न केवल ? इति चेदुच्यते-मानसमात्र-च्छद्मस्थत्व-विषय-लाभ-प्रत्यक्षत्वादिसाधर्म्यात् । यथा हिं निखिलानि रूपिद्रव्याण्यवधिमान् समीक्षते विनेन्द्रियानिन्द्रियसाहाय्यम्, तथा मन.पर्यायज्ञान्यपि मनोलक्षणानि रूपिद्रव्याणि वेत्ति विनैवेन्द्रियानिन्द्रियसाहाय्यमिति रूपिद्रव्यलाभसाधर्म्य, मनोमात्रग्रहणादनेन । तथा यथा हि-च्छद्मस्थ. सन्नेवावाप्नुतेऽवधिज्ञान तथा मनःपर्यायज्ञानमपि। न हि मन प
Page #175
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७३
-
~
-~
~
-
~
~
~
-
~
~
-
~
man amma
यायोत्पादेऽपि निखिलावरणविच्छेद: कारण, न वैकीयमतेन केवलिना भगवता द्वयमप्येतद्भवति, परिमितवस्तुपरिच्छेदात्मकत्वादिन्द्रियवत् । केवल त्वनन्त, यतो द्वितीयमतेन सदपि नोपयोगीति प्रतिपादितमेव प्राक् । अथवा-यथा लब्धेऽपि तृतीयस्मिन्नवधिज्ञाने छद्मस्थ इति व्यपदिश्यते तद्वॉस्तथैव लब्धे मन पर्यायेऽपि व्यपदिश्यते इति च्छद्मस्थत्वसाधर्म्यम् । तथा विपयसाधात्, यथा हि रूपीण्येव द्रव्याण्यभिगच्छत्यवधिमॉस्तथा मन पर्यायज्ञान्यपि । नैतयोरेकतरमपि वेत्त्यरूपाणि । न च वाच्य मन पर्यायवॉश्चिन्तित सजिना पर्याप्तकेन वेत्ति, चिन्तित चारूपमपि स्यादिति कथ मन.पर्याय रूपिविषयमिति। चिन्तितान्न वेत्त्यदः साक्षात् किन्तु चिन्तापरिणतान्मनोद्रव्यपुद्गलानेव, चिन्तितॉस्तु वाह्यान् वेत्त्यनुमानेनैव "जाणइ बज्झेऽणुमाणाओ" इतिवचनात् । तथा चावधिमन.पर्याययो समान एव विषय । तथा यथा ह्यवधिज्ञान क्षायोपशमिकमुदीर्णक्षयादनुदीर्णस्य विपाकत उपशमेन, प्रदेशतो वेदनेन क्रमश स्पष्टतादिरपि भवत्यस्यैवमेव, तथा मन पर्यायमपि क्षायोपगमिकभावान्तर्गतमपि । केवलोत्पत्तेरनुपपत्तिरन्यथा। ततश्च भावसाधर्म्यम् । तथा यथा ह्यवधिज्ञान केवलमात्ममात्रहेतुकोत्पत्तिकतया प्रत्यक्षमिति व्यपदिश्यते तथा मन पर्यायमपि, ततश्च प्रत्यक्षसाधर्म्यम् । स्पर्शनादि तु साव्यवहारिक प्रत्यक्ष, न पारमाथिकमिति तूक्तपूर्वमेव । तथा यथा “ह्यवधिज्ञान विकलप्रत्यक्ष देशप्रत्यक्षीकरणाद्वयपदिश्यते, तथा मन पर्यायमपीति विकलता. साधर्म्यमिति । प्रतिपादितवन्तश्च जिनप्रवचनानुयोगभुवनाभोगप्रदीप्रदीपायमानातनुबुद्धिप्रारभारा. श्रीजिनभद्रगणिक्षमाश्रमणपादा.-"माणसमेत्त-छउमत्व-विसय-भावादिसामन्ना" इति । अत्रादिशव्देन प्रत्यक्षता-विकलतादिग्रह.। केवल तूत्तमत्वात्सर्वेषु यति
Page #176
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७०
द्वारार्गलायमान समापयति सम्यग्दृष्टिसाधनम्, तदनुसारिणां च न कदाचनापि यादृच्छिकज्ञानसद्भाव.। विवृत चात एव" जिणमय मह पमाण" इत्यादि । तथा सम्यग्दृशा ज्ञान आश्रव-वन्ध-सवर-निर्जरा-मोक्षाऽनुगत्वेन यत्र तत्रोत्पद्यमान कल्पते पवर्गपदप्राप्तये। एवमेव "जन्मभिरष्टत्र्येक. सिध्यत्याराधकास्तासा" इत्यादिना प्रतिपाद्यमान फल सङ्गच्छते । रीत्यैवानिया सुबुद्धयमात्यस्याश्वक्रीडनेपि दुर्गन्धतरपानीयपूर्णपरिखाजलेऽपि न जुगुप्सा, किन्तु पुद्गलस्वभावचिन्तन, वासुदेवस्यापि विदितसारासारविवेकस्य पूतिकुथितमण्डलदुर्गन्धविदारितनासिकादरेऽपि सैन्ये न मनागपि जुगुप्सा, किन्तु मरकतततिरिव विराजमाना च्छदतति समक्ष प्रशसिता सैन्यानाम्, यत्प्रभावानिशमितपूर्वततप्रशसाको मरोर्पयामास तस्मै रोगोपशामिनी भेरी प्रजावत्पाल्यमानप्रजोपकाराय याचिता तेनेति । अभयादीना चाप्यनेके धर्ममया प्रबन्धा राजसभागता. श्रूयन्ते । इदमेव च तेषा वैमानिकाऽऽयुष्कस्य कारणं समवगन्तव्यम्, पुण्यानुवन्धिपुण्यरूपत्वात् कुशलानुबन्धित्वात् पूर्वोक्तवदपवर्गानुवन्धिता तेषामिति । न चैव परेषा, तेषा तु परिग्रहारम्भमग्नत्वेनाविदितबन्ध-मोक्षहेतूना प्रवर्त्तते बुद्धिः शाकिन्या बालवधे यत्र तत्र ममतान्धितया बुद्धया विचार । तथा च स्पष्टमेव तेपा ज्ञानफलाऽभाववत्परमार्थत तत्त्वतो हेयहानादिफलमाम्नायते आम्नायवेदिभि , तच्च न तेषामिति स्पष्टवाज्ञानितेत्यनुसत्वेयमनभिनिवेशेन । तदुक्तमेतत्सर्वमभिप्रेत्य भाष्यकारपाद -" सयसयविसेसणाओ भवहेउओ जहिच्छिओवलभाओ। नाणफलाभावाओ मिच्छाद्दिठिस्स अन्नाण ॥१॥” इति । सग्रहकारमित्रैरपि "सदसतोरविशेषाद्यदृच्छोपलब्धरुन्मत्तवत्" तथा "आद्यत्रयमज्ञान
Page #177
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१७१
मपि भवति मिथ्यात्वसयुक्त" इत्यादि । कृतमतिप्रस्तुतेन । प्रस्तुत प्रस्तूयते । इदमत्र प्रस्तुत-यन्मिथ्यात्वावाप्तौ मतिश्रुतयोविपर्ययवत् प्राक्प्रतिपन्नस्यावधेरपि विपर्ययतेति मतिश्रुतानन्तरमवधेरुपन्यास इति । तथा य एव मतिश्रुतयो' स्वामी, स एवावधेरपि, त्रयाणामपि सम्यक्त्वहेतुकत्वात् । न च मतिश्रुते अन्तरा भवति लाभोऽवधे । न च वाच्य क्रमेणैवायं गतार्थ इति । न तावन्नियमो:स्ति नादशो यत्पूर्वज्ञानलाभे एवोत्तरज्ञानलाभ इति, विनाप्यवधिना मनःपर्यायोपलम्भादेशात् केवलावाप्त्युपदेशाच्च । कथमिति चेच्छृणुत-गृहस्थलिङ्गे स्त्रीलिङ्गेऽन्य लिङ्गे चावाप्यते केवल, न तेषा मनःपर्यायज्ञानसम्भव, सयमादिनिवन्धनत्वात्तस्य । न चावधिज्ञानस्यापि नियमो, व्यपदिश्यते च अत एव ज्ञानद्वारे व्यजिते व्यजिते चैव-अव्याञ्जते द्वाभ्या ज्ञानाभ्या सिध्यति त्रिभिश्चतुभिरिति । व्यजिते द्वाभ्या मतिश्रुताभ्या, त्रिभिर्मतिश्रुतावधिभिर्मतिश्रुतमनःपर्यायैर्वा, चतुभिर्मतिश्रुतावधिमन पर्याय रिति । अल्पबहुत्वद्वारे च सर्वस्तोका मतिश्रुतज्ञानसिद्धाः, मतिश्रुतावधिमन पर्याय-ज्ञानसिद्धाः सङख्येयगुणा , मतिश्रुतावधिज्ञानसिद्धा सडख्येयगुणा इति स्पष्ट एवात्र विनाप्यवधि मन.पर्यायोपलम्भ केवलोपलम्भोऽपि च । पूर्वभावप्रज्ञापनीयनयापेक्षया चेदमिति नवागनीयम् । कथमकेवला सिद्धि ? केवल तु सर्वेषामेवाश्रुत्वा केवलिनोऽपेक्ष्य श्रुतानियम वाऽपेक्ष्य । मतिज्ञानेन सह कथ नेकज्ञानसिद्धा इति तु नैव द्वापरयितव्यम्, समताभावाद्यनागमे केवलित्वस्यैवाभावात् । अश्रुत्वाकेवलित्वं विशिष्टश्रुतलाभापेक्षयैव गुरुपादिनधिगतश्रुतत्वापेक्षया वेति यत्किञ्चिदेतत् । यथा च विनावधि मन पर्याय केवल, विना मन पर्यव वा केवल प्राप्नोति कश्चिन्न तथा विता मतिश्रुते लभतेऽवधि करतना
Page #178
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७२
awuuwwwwwwwmarnuvvvvvwwwwwwwwr
पीति युक्तमेव स्वामिसाधर्म्य वर्ण्यमानमिति । तथा लाभसाधात् । यदा हि सम्यक्त्वमश्नुते देवो नारकोऽज्ञानत्रयान्वितो नरस्तिथंड वा तदा मतिश्रुताज्ञानयोविनाशेन मतिश्रुतज्ञानयोर्लाभ , तथैव विभङ्गस्याप्यपगमेनावधिज्ञानस्य लाभो, मिथ्यात्वनिबन्धनत्वादजानतायाः, ज्ञानतायाश्च निवन्धन सम्यक्त्वमिति युक्त एक मिथ्यात्वस्यापगमे, लव्धे च सम्यक्त्वेऽज्ञाननागेन सज्ज्ञानलाभो भवत्येव । विषवेगापगमें स्वष्टा चेतनक्रिया, विज्ञत्वे वा सफलत्व . क्रियाणाम् । अत एव चार्वागदशपूर्व्या परमश्रुतस्यापि मिथ्याज्ञानताव्यपदेश , परतस्तु "चउदस दस य अभिन्ने" इत्यादिना सम्यक्त्वनियमात् सम्यग्ज्ञानता, मिथ्याश्रुतमपि सम्यग्दृष्टिपरिग्रहपूतत्वेन सम्यग्ज्ञानमिति च "सम्यग्दृष्टिपरिग्रहपूत जयति श्रुतज्ञान" तथा "ज पि कुप्पावयणीय" इत्यादि च सङ्गच्छते । आप्तोक्ततया चात्र जैनेन्द्रागमाना सम्यकश्रुतता,यत्किञ्चिज्ज्ञाऽवीतरागोदितत्वेन चान्येषां मिथ्याश्रुतता व्यपदिश्यते। तत्त्वतस्तु परिग्राहकाध्यवसायविशेषेणैव समीचीनता विपरीतता वा श्रुतस्येति नैकस्मिन्नप्यनाश्वास इत्यल प्रसङ्गेन । तदेव काल-विपर्यय-स्वामित्व-लाभसाधर्म्यतो मतिश्रुतयोरानन्तरीयकतयाऽवधेरुपन्यास । तदिदमाहु. पूज्य पादा:-"काल-विवज्जय-सामित्त-लाभसाहम्मतो तओ अवहि"त्ति । ननु च चतुर्थस्थाने किमिति मन पर्यायमभिहित, न केवल ? इति चेदुच्यते-मानसमात्र-च्छद्मस्थत्व-विषय-लाभ-प्रत्यक्षत्वादिसाधात् । यथा हि निखिलानि रूपिद्रव्याण्यवधिमान् समीक्षते विनेन्द्रियानिन्द्रियसाहाय्यम्, तथा मन पर्यायज्ञान्यपि मनोलक्षणानि रूपिद्रव्याणि वेत्ति विनवेन्द्रियानिन्द्रियसाहाय्यमिति रूपिद्रव्यलाभसाधम्यं, मनोमात्रग्रहणादनेन । तथा यथा हि-च्छद्मस्थ: सन्नेवावाप्नुतेऽवधिज्ञानं तथा मन.पर्यायज्ञानमपि। न हि मन प
Page #179
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१७३ ~~~~~mmmmmmmmmmmmmmmmmmm.... योत्पादेऽपि निखिलावरणविच्छेद. कारण, न वैकीयमतेन केवलिनां भगवता द्वयमप्येतद्भवति, परिमितवस्तुपरिच्छेदात्मकत्वादिन्द्रियवत् । केवल त्वनन्त, यतो द्वितीयमतेन सदपि नोपयोगीति प्रतिपादितमेव प्राक् । अथवा-यथा लब्धेऽपि तृतीयस्मिन्नवधिज्ञाने छद्मस्थ इति व्यपदिश्यते तद्वाँस्तथैव लब्धे मन पर्यायेऽपि व्यपदिश्यते इति च्छद्मस्थत्वसाधर्म्यम् । तथा विषयसाधात्, यथा हि रूपीण्येव द्रव्याण्यभिगच्छत्यवधिमॉस्तथा मन पर्यायज्ञान्यपि । नैतयोरेकतरमपि वेत्त्यरूपाणि । न च वाच्य मन पर्यायवॉ. श्चिन्तित सजिना पर्याप्तकेन वेत्ति, चिन्तित चारूपमपि स्यादिति कथं मन.पर्याय रूपिविषयमिति। चिन्तितान्न वेत्त्यद. साक्षात किन्तु चिन्तापरिणतान्मनोद्रव्यपुद्गलानेव, चिन्तितांस्तु बाह्यान् वेत्त्यनुमानेनंव "जाणइ बज्झेऽणुमाणाओ" इतिवचनात् । तथा चावधिमन पर्याययो समान एव विषय । तथा यथा ह्यवधिज्ञान क्षायोपामिकमुदीर्णक्षयादनुदीर्णस्य विपाकत उपशमेन, प्रदेशतो वेदनेन क्रमश. स्पष्टतादिरपि भवत्यस्यैवमेव, तथा मन पर्यायमपि क्षायोपशमिकभावान्तर्गतमपि । केवलोत्पत्तेरनुपपत्तिरन्यथा। ततश्च भावसाधर्म्यम् । तथा यथा ह्यवधिज्ञान केवलमात्ममात्रहेतुकोत्पत्तिकतया प्रत्यक्षमिति व्यपदिश्यते तथा मन पर्यायमपि, ततश्च प्रत्यक्षसाधम्यम् । स्पर्शनादि तु साव्यवहारिक प्रत्यक्ष, न पारमाथिकमिति तुक्तपूर्वमेव । तथा यथा शवधिज्ञान विकलप्रत्यक्ष देशप्रत्यक्षीकरणाद्वयपदिश्यते, तथा, मन पर्यायमपीति विकलतासाधर्म्यमिति । प्रतिपादितवन्तश्च जिनप्रवचनानुयोगभुवनाभोगप्रदीप्रदीपायमानातनुवुद्धिप्रारभाराः श्रीजिनभद्रगणिक्षमाश्रमणपादा -"माणसमेत्त-छउमत्य-विसय-भावादिसामन्ना" इति । अत्रादिशब्देन प्रत्यक्षता-विकलतादिग्रह । केवल तूतमत्वात्सर्वेषु यति
Page #180
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७४
www
wwwwwww
wwwimmaa
स्वामिकत्वात् । न च वाच्य गहिलिङ्गादीनामपि केवलभावात् कथमेतदिति । लाभेऽपि तदवस्थाया न भावचारित्रेण विना केवलज्ञानलाभो। अनेन "सिज्झति चरणरहिया" इत्यपि व्याख्यात ज्ञेयम् । द्रव्यचारित्ररहिता इत्येव ह्यस्यार्थ । कषायमोहनीयादिक्षयस्य भावचारित्र विनानुपपत्तेर्युक्तमुच्यते यतिस्वामिकत्व. साधर्म्यम्, परमेतावान् विशेषो यदुत- मन पर्याय तु न द्रव्यचारित्रमन्तरापि। यद्वा-अवाप्तकेवलोऽवश्य सत्यायुषि प्रभूते द्रव्यप्रवज्ययापि प्रव्रजत्येव, अन्यथा देवादिकृतमहिम्नोऽयोगात् । स्पष्ट चैतद् भरतकेवलोदन्ते पुरन्दरस्य तथावचनेनेति, स्यादेव यतिस्वामिकत्वसाधर्म्यम् । यद्वा-यतिशब्देनाऽप्रमत्तता गृह्यत्ते, परमार्थतस्तस्या एव यतित्वात् । तथा च यथा मन पर्यायमप्रमत्तस्य प्रादुभवति, तथा केवलमप्यप्रमत्तस्यैव । न च मतिश्रुतावधयस्तथेति युक्तमप्रमत्तस्वामिकत्वेन साधर्म्यमिति । तथाऽवसानलाभात् । सर्वावरणविच्छेदलभ्य ह्येतत् । न च लब्धे एतस्मिन्नन्यत् प्राप्तव्य ज्ञानमवशिष्यते लभ्यते वा। सूर्योदयेऽन्यतेजस्व्युदयानपेक्षणमिव । तदिदमाहु-'अते केवलमुत्तम जइसा मित्तावसाणलाभाओ"त्ति । न चेद प्रकृतमत्र, क्षायिकत्वेनास्य क्षायिकभावे परिगणितत्वात्, केवल क्रमख्यापनार्थ साधर्म्य दर्शितम् । अत्र तु चतुर्णां क्षायोपशमिकाना मतिश्रुतादीना प्रस्ताव । व्युत्पत्तिस्तु ज्ञानपञ्चकस्य समयसागरादवसेया, विस्तारभयात् प्रायोऽन्वर्थसिद्धत्वाच्च नोक्ताऽत्र । तथा श्रुतमन पर्याययोभिन्नत्वेनानभ्युपगमो य. सोऽपि नयविचारापेक्षत्वादुपेक्षित । तथा अज्ञानत्रय मत्यज्ञानश्रुताज्ञान विभङ्गज्ञानरूप पूर्वोक्तमतिश्रुतावधिविपर्ययस्वरूपम् । न च वाच्य कथ नान्यज्ञान मन पर्यायादि मत्यादिवदिति, पर्यन्तज्ञानयुगलस्य मिथ्यात्वसद्भावे उत्पादायोगात्, सति च तस्मिन्मिथ्यात्वोदयस्यैवाभावाच्च। तत
Page #181
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७५
एवोच्यते "मतिश्रुतावधयो विपर्ययश्चे" तत्त्वार्थ०] ति। तथा "आधत्रयमज्ञानमपि” इत्यादि च । ननु च कथ भवत्याद्यत्रयस्याजानता ? | न तावत् कर्मोदयात्, तथा सति तस्यौदयिकप्रकरणपाठप्रसङ्गात् । सति चौदयिकन्वे ज्ञानाभावरूपमज्ञान भवेत्, न तु कुत्सित ज्ञानमज्ञानमित्यभिप्रेतरूपम् । सति च क्षायोपशमिकत्वेऽस्यावरणविलयप्रभवत्वे आवार्यस्याज्ञानस्याभावात् स्पष्टमेव जानत्वापत्ति , आवार्यस्याज्ञानत्वे च न किमपि प्रयोजनं क्षयोपगमेनाज्ञानाविर्भावकेनेति चेत्, नैवम्, अभिप्रायापरिज्ञानात्, मिथ्यात्वसहचरितत्वेन ज्ञानस्यैवाज्ञानताव्यपदेशादिति पूर्वमुक्तमेव । एवमेव मिथ्यादृशामज्ञानावरणीयक्षयोपशम इत्यत्राप्ययमेव पन्था.। न ह्यज्ञानावरणाभिधान कर्म पठ्यते कर्मप्रकृतिविवेचनेऽभियुक्त , किन्तु मिथ्यादृशां ज्ञानावरणक्षयोपशमेऽप्यज्ञानस्यैवाविर्भावादुपचर्यते यदज्ञानावरणक्षयोपगम इति । सदसदविशेषादिना चाज्ञानता मिथ्यादृग्ज्ञानानामित्यपि निर्णीतमेव पूर्वम् । ननु च विभङ्गस्यावधिविपर्ययत्वेन प्रत्यक्षरूपत्वात् कथ विपरीतबोधकत्वमज्ञानत्व च कथ तदभावे इति चेत्, सत्य, प्रत्यक्षपरोक्षताकृत एव हि भेदोऽत्र मतिश्रुतावध्योः, पर श्रद्धानाभावकृतमज्ञानत्व तु कथञ्चनापि विषमतावहमिति तस्याप्यज्ञानता। ननु प्रत्यक्ष कथमज्ञानतेति चेत, यथा घटादिप्रत्यक्षे मत्यादिमता तदज्ञानानि त्रीण्येवेति । तथा दर्शनेति । दर्शनत्रय चक्षुरचक्षुरवधिसञ्ज्ञ तत्र, "चक्षिड व्यक्ताया । वाचि” इति धातुस्तस्मादौणादिके "चक्षेः शिद्वा" [१००१] इत्युसि चक्षु.सिद्धिः । तथा च चक्षतेऽनेनेति, चष्टे वेति वा चक्षुः । प्रेक्षणीयं हि पदार्थमवेक्ष्यैव चक्षुषा चक्षते जनाः। ततश्च चक्षुरक्षीत्यर्थ । तथा दृश्यते-प्रेक्ष्यते-सामान्येनावबुध्यतेऽनेनेति- दर्शन, दृष्टिर्वा दर्शन मिति सामान्यमुख्यको बोध.। व्युत्पत्तिद्वयेऽपि
Page #182
--------------------------------------------------------------------------
________________
द्वितीयविगिका
"करणाधारयो” इति अनट्, “क्लीवे" इति चानट। चक्षुषा चक्षुषो वा दर्शन चक्षुर्दर्शनमिति। यद्यप्यत्र दर्शनशब्दो बोधार्थ एव सामान्येन तथापि विगेषबोधस्यावग्रहादिरूपस्य चाक्षुषमतिज्ञानरूपत्वात् सामान्यमुख्यको गृह्यते वोध , अत उच्यते-"जं सामन्नग्गहणमत्थाण नेव कटु आगार । अविसे सिऊणमत्थे दसणमिइ वुच्चए समए ॥१॥" इति । पदार्थश्च सामान्य विशेषोभयात्मको यतस्ततो ज्ञानदर्शनयो क्रमेण विशेषाणा च सामान्यस्य च ग्रहणमिति। न च वाच्य कथमनाकार ग्रहण स्यादिति स्वस्वोत्तरापेक्षया सामान्यत्वाद् विशिष्टाकारराहित्यमनुसन्धेय, परमादिसामान्यग्रहस्यैव दर्शनत्वमिति । तथा च-"सामन्नमेत्तगहण नेच्छइओ समयमोग्गहो पढमो। तत्तो णतरमीहियव त्थुविसेसस्स जोऽवाओ ॥१॥" सो पुण इहावायावेक्खाओ वग्गहोत्ति उवचरिओ। एस विसेसाविक्ख सामन्न- गिण्हए जेण ॥२॥ तत्तोऽणतरमीहा तत्तोऽवाओ य तस्विसेसस्स। इय सामन्नविसेसावेक्खा जावतिमो भेओ ॥३॥ सव्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्न । सववहारत्य पुण सव्वत्थावग्गहो वाओ ॥४॥ तरतमजोगाभावे वाओ च्चिय धारणा तदतम्मि" । इत्यपि सङ्गच्छतें । सङ्गच्छते च "नाणमवायधिइओ" इत्यादि च । चक्षुरितरत्वेन विभागश्च दृष्टिव्यपदेशानुरोधेन, यद्वा-चक्षुपोऽबद्धस्पष्टग्रहणाहत्वेन स्पष्टतादर्शनपर , यत उच्यते-"पुट्ठ सुणेइ सद्द स्व पुण पासइ अपुट्ठ तु । गध रस च फास च बद्धपुट्ठ वियागरे ।॥१॥” इति । दृश्यते च त्रुट्यादे महत्त्वे सत्यपि न स्पार्शनविषयता, चाक्षुपविषयता तु तस्या अपि विद्यत इत्यनुभवेनापि चक्षुप पाटवमिति । यद्यपि मनोदर्शनमोघदर्शन चाप्यचक्षुर्दर्शनेन व्यपदेश्यम्, पाटवतरत्व च मनस , तथापि व्यवहारानुरो
Page #183
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७७
धेनेत्थं विभागः। तथाऽचक्षुषा-चक्षुर्वय॑शेपेन्द्रियचतुष्केण "अचक्खु नपुमिच्छि सव्वे वि" इतिवचनादचक्षुर्दर्शनरहितस्य कस्याप्यभावान्मनोदर्शनमोघदर्शन चापि ग्राह्यम् । ननु चक्षुषा दर्शन मिति सर्वजनप्रसिद्धम्, पर कथमचक्षुषा दर्शन मिति चेत्, सत्यं, पश्यतिः सामान्यमुखबोधार्थक इह गृहीत । सामान्यमुख्यको बोधश्च शेषेन्द्रियादिरपि भवत्येव, अन्यथा विशेषवोधाभावाच्छद्मस्थानां सामान्यवोधपूर्वकत्वनियमाद्विशेपबोधस्येति । पठ्यते च-"आत्मवत्सर्वभूतेषु यः पश्यति स पश्यति"। तथा 'पृष्ठत उपसर्पन्तं सर्प वुद्वयव पश्यती'त्यादौ सामान्यवोधमात्रे पश्यति । कोशकारैरपि-"दर्शन दर्पणे धर्मोपलव्ध्योर्बुद्धिशास्त्रयो । स्वप्नलोचनयोश्चापि,” इति व्युत्पादित एव दर्शनशब्द उपलब्धौ ज्ञानसामान्यवाच्यायां बुद्धौ चेति। तथा च चक्षुरवधिकेवलव्यतिरेकज आत्मनि जायमान सामान्यवोधोऽचक्षुर्दर्शनशब्दाभिधेय इति निर्गलितोऽर्थः। केचित्तु "अचक्खु सेसिदिय"त्तिवचनस्य नियामकतामजीकृत्य शेषेन्द्रियज एव सामान्यवोधो दर्शनमित्याख्यान्ति । तथाऽवधिना-ऽधोऽधो विशेपपरिच्छेदकेन बोधविशेषेण दर्शनंसामान्यावगमोऽवधिदर्शन, सामान्यमात्रग्राहकत्वाच्च दर्शनाना न ज्ञानानामिव विपर्यय एषाम् । तथा च न मतिश्रुताज्ञानविभङ्गवदत्र दर्शनाना विपर्ययेण निर्देश । तथा च कथ नावधिदर्शनवद्विभङ्गदर्शन दर्शन नाभिमत ज्ञानवद्विपर्ययेणेति शङ्कोत्सादितैव, एवमेवादर्शनव्यपदेशशङ्कापि निरस्ता, सामान्ये तावद्विभागाभावात् । यद्वा-श्रद्धानाभावेन ज्ञान एव विपर्ययभावादिति। ननु च यथा अवधिज्ञानापेक्षयाऽवधिदर्शनमभिमत तथा श्रुतज्ञानमन पर्याय. ज्ञानापेक्षया कथ न दर्शनद्वयमभिमतमिति चेत्, सत्य, श्रुतज्ञान हि मनोमात्रविपय मतिपूर्वक चेति गतार्थ तद्दर्शनमचक्षुर्दर्शनेनेति ।
Page #184
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७८
www
ANA
तथा च श्रुतपश्यत्ताभिधानेऽपि न क्षतिः । न च क्षति श्रुतज्ञान्योघेन सर्वद्रव्याणि जानाति पश्यतीत्यादिवचनेऽपि । मन पर्याये तु नास्त्येव सामान्यग्रहणमिति न तद्दर्शनाभिलाप । सामान्यबोधेति नियमे चैतद्भिन्नत्वेन सङ्कोचात् श्रुतान्यथाऽनुपपत्ते ,अतीन्द्रिये चार्थे सद्भावप्रतिपत्तये नान्यदागमान्मानमस्तीति । पर्यायाणा च विशेषरूपत्वात्तदवगमे न दर्शनाकाडक्षेति निष्कर्षः। न च वाच्यमवधिदर्शनेन रुपिद्रव्यसामान्योपयोगरूपेण तदर्थकरणमिति । सति सभवनियमे एवेत्य वक्तु युक्तत्वात्, स एव तु न विद्यते, विनाप्यवधेर्मन पर्यायोत्पादात्, विना चावधिविभङ्गाववधिदर्शनाभावादिति । तथा केवलं-सम्पूर्णार्थगोचर सामान्यग्राहि (दर्शनं) केवलदर्शनम्, तच्च भिन्न समये एकस्मिन् वा समये केवलज्ञानस्याभिन्नं वा केवलादिति विविवनयापेक्ष विवृतं समयाम्बुधावुपयुज्य ज्ञानविन्दूक्तरीत्या सङ्गमनीयं, क्षायोपामिकप्रकरणत्वाच्च दर्शनमेवान प्रकृतम्, केवल तु गणितपूर्व क्षायिके भावे इति । तथा 'दानादिलव्धय' इति । दानादीनि च पञ्च व्याख्यातपूर्वाणि क्षायिकप्रकरणे । ननु क्षायिके व्यान्यातानि तहि कथमत्राप्यास्यायन्त इतिचेद्, द्विविधानि हि दानादीनि-समूलघात घातितान्तरायकर्मोत्थानि तत्क्षयोपामजानि च । आद्यानि पूर्वमुक्तानि, अन्त्यानि त्वमेव तदधिकारत्याहीध्यानि। एव च सम्यक्त्वचारित्रे अपि त्रिपु व्यास्यायन्ते (येते) कमित्यपि गमाहितं ज्ञेयम्, तयोपैविध्यात् । क्षयोपशमाभावे च दानाद्यन्नरायाणामध्यभोपलभ्यमानाना दानादीनामसङ्गत्यापत्तेः । न च क्षयोज्य तेपा । तथा सति सर्वदा सर्वयोग्योपलम्भप्राप्ने । न लोपटामोल्पामिति, सर्वथैतद्रहितत्वानुपलम्भान्, ओजआहागदेः सचेंगा नावात्, "ओवाहारा नव्वे" इतिवचनात् । सूक्ष्मक्षयोपशमन बीर्यान्नगवल्याप्यभ्युपगम्य एव, अनन्यगतिकत्वाज्जीवन
Page #185
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१७९
wovvvvNNA
प्रयत्नस्योपशमे चावश्यपातभावात्, गत्यन्तरालेऽपि चास्त्येव क्षयोपशम , चेतनादिसत्त्वादिति द्विविधानि दानादीनीत्येव सम्यग् । लधित्व चोपशमादित्रयान्यतमप्रभवत्वम्, इत्थमेव च सर्वा लव्धय साकारोपयोगोपयुक्तस्येति सङ्गच्छते, तस्यैवोपयोगविशेषेणैवैतद्भावात् । उपयोगविशेषता च साकारतैव। ननु कथमहदादिपदवीनामौदयिकीनामपि लब्धित्व जेगीयते तीति चेत्, क्षयादिहेतुता प्रतीत्येव नान्यथा । अत एव च लब्धिवर्णनाधिकारे चक्रधरादिबलवर्णन सङ्गच्छते । ननु कथ तहि सत्यामप्यष्टाविंगतौ लव्धीना पञ्चैवैता ? अष्टाविंशतिश्चैव-"आमोसहि विप्पोसहि खेलोसही जल्लओसही चेव । सव्वोसही सभिन्ने ओही रिउविउलमइलद्धी ॥१॥ चारण आसीविस केवली य गणहारिणो य पुव्वधरा । अरहत चक्कवट्टी बलदेवा वासुदेवा य ।।२।। खीरमहुसप्पिआसव-कोट्ठयबुद्धि-पयाणुसारी य । तह बीयबुद्धि तेयग आहारग सीयलेसा य ॥३॥ वेउव्विदेहलद्धी अक्खीणमहाणसीपुलाया य । परिणामतवविसेसा एमाई हुति लद्धिओ॥४॥"इति । न च वाच्यमुपलक्षणीभूता इमा , तथा सति पञ्चानामप्यग्रहणप्रसङ्गात् इति चेत्, सत्य, पर सर्वा अपि तपोविशेषोद्भवा , तपश्च वीर्यान्तरायक्षयोपशमजम् । यत एवोच्यते-'विशिष्टज्ञानसवेगशमसारमतस्तप.। क्षायोपशमिक ज्ञेयमव्याबाधसुखात्मक[अण्टके ] मिति । यश्च परिणामविशेष. सहकारितयाऽभिप्रेयते सोऽपि चारित्रादिनाऽत्र गृहीत एवेति न न्यूनता लब्धिपञ्चकोपन्यासेऽप्यत्र । ननु किं तहि गृहीता अवध्याद्या स्पष्टमिति चेद्, आत्माऽसाधारणगुणत्वेन विनापि तपो भावाच्चेत्यल प्रसङ्गेन। चतुस्त्रित्रिपञ्चभेदा' इति तु गतार्थमेव । एव प्ररूप्य क्षायोपशमिकान् पञ्चदश भावान् गेपास्त्रीनाहु 'सम्यक्त्वचारित्रसयमासयमाञ्चेति।
Page #186
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८० -
HAL
ननु कथ पृथगुपन्यास एषामिति चेद्, एकककेति सङ्ख्याया अनुपन्यासेन लाघवायेति । कथ नैवमोदयिक इति चेत्, पर्यन्ते लेश्योंपादानस्य सकारणत्वात्तासा पर्यन्ते उपादाने चावश्य सवयाया उपादेयत्वादिति । न च वाच्य सम्यक्त्व चारित्रं च 'सम्यक्त्वचारित्रे' इत्येतस्मादीपशमिकादनुवर्तेते एव, न चोपात्ते साक्षात् अत एव क्षायिके, किन्तूपरिण्टादाकृष्टे, तथाऽत्रापि विधेयम्, निर्देश्यश्च स्पष्ट केवल सयमासयम एवेति चेत्, सत्य, पर परिभापानभिज्ञताख्यापकमेतत, यतो न सम्यक्त्वचारित्रे इत्यनुवत्तिते क्षायिकसूत्रे, किन्तु चकारेणानुकृष्ट 'चानुकृप्ट च नोत्त- . रत्रे'ति हि वैयाकरणाना समयः सुप्रसिद्ध एव । न च वाच्य नाकर्पणीये तहि चकारेण, एवमेवानुवर्येताम्, तथा सति च नात्र पुननिरूप्यम्, न च पूर्वमूत्रे चकार कर्त्तव्य इति चेत्, सत्य, लाघवमपेक्ष्यार्थस्यैव निर्देश , आचार्यस्य शैलीय वा लक्ष्यते यन्न दीर्घमनुवर्तनीयम्, उद्देश्ये वा नानुवृत्तिरिति पूर्वं चकारेण पश्चाच्च साक्षानिर्देश इति । तथा च तत्र तत्रोक्ततच्छब्दसाफल्यमिति । यद्वा-निवृत्तिवाचकता चकारेणानुकपणे चकारस्याभिप्रेत्येद स्पष्टितम् । यद्वा-अनुवर्तने सयमासयमाद् भिन्नत्व कश्चित्प्रतिपद्येत, कार्य च स्याद्विशेपव्याख्यान वेति नानुवर्तितम्। केचित्त्वित एव भिन्नत्वेन त्रयाणां निर्देश स्वरसादित्याहु । अवान्तरभेदाभावात् पार्थक्येन प्ररूपणानियमज्ञापनायव निर्देश इत्यपरे । तत्त्व (तु) बहुश्रुता एव विदन्ति । अत्र सम्यक्त्व तत्त्वार्थश्रद्धानलक्षण, चारित्र सर्वसावद्यनिवृत्तिरूप सामायिकादीनामन्यतमम्, सयमासयमश्च स्थूलेभ्यो हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो ज्ञात्वाऽभ्युपेत्याकरणमितिस्वरूपा विरति सूक्ष्मेभ्यश्च तेभ्योऽविरति , अविरतिश्चेपा परिहर्तुमशक्यत्वाद् गृहस्थत्वे न तु परिणामाभावात्,
Page #187
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८१
rrrr .
अत एव बन्धवधादीनामतिचारत्वं सङ्गच्छते, भङ्गाभङ्गरूपत्वात्तेषाम् । न च वाच्य देशविरते सूक्ष्मत्वात् कुन्थ्वादिकाये छिद्रमिव न तस्या भङ्गाभङ्गरूपातिचारसम्पत्ति । अन्यच्च-"सव्वे वि य अइयारा सजलणाण उदयओ हुति । मूलच्छेज्ज पुण होइ बारसण्ह कसायाण ॥१॥" इत्यादिवचनात्तेषा प्रत्याख्यानावरणाद्युदये स्पष्टैव देशविरते क्षतिर्न त्वतिचारतेति । कुन्थ्वादिष्वपि स्वापेक्षया तथाविधच्छिद्रसत्त्वमिव अन्यथा तथाहाराद्यपरिणतेर्देशविरतेरपि स्युरेवातिचारा । “सव्वे वि य" इत्यादि च सर्वविरत्यपेक्षमिति न तदुदयतो देगविरतिक्षति । व्याख्यायते च कैश्चिदेषा गाथैव-यथा द्वादशाना कषायाणामुदये मूलच्छेद्यमित्यस्यैष परमार्थो यदुत-यथा सञ्ज्वलनास्तीवा मन्दा मध्या वाऽतिचारानाऽऽपादयन्ति,तथा नान्ये, किन्तु प्रत्याख्यानावरणोदये चारित्रस्य हतिरेव । एवमप्रत्याख्यानोदये देशविरतेरनन्तानुवन्ध्युदये च सम्यक्त्वस्यापीति पूर्वपूर्वकषायोदये पूर्वपूर्वस्य मूलच्छेद्यतेति। तथा च कथ नातिचारत्वमस्या, व्यपदिष्टाश्च साक्षादेव सूत्रप्रकरणयोरतिचारा अप्यस्या इत्यलमप्रस्तुतेन। इत्थमेव दिग्विरत्यादावपि शेषदिग्गमनानर्थदडसावधकरणादिभोगोपभोगोपयोगिसक्षिप्तेतरादिभ्यो विरतत्वादितरेभ्यश्चाविरतत्वात् स्पष्ट एव देशविरताना सयमासयम । तथा च पञ्चदशाना त्रिभिर्मेलने जाता एवाष्टादश । एते च क्षायोपशमिका । चकारश्चात्र मत्यादीनामवग्रहादिभेदज्ञापनाय, तेन श्रोत्रेन्द्रियलब्धिरित्याद्यनुयोगद्वारनिर्दिष्टेनापरिगणितशेपक्षयोपशमेन न विरोध । तथा च तत्सूत्र-“से कि त खओवसमनिप्फण्णे २ अणेगविहे पण्णत्ते, तं जहा-खओवसमिया आभिणिवोहियनाणलद्धी एव सुयओहिमणपज्जवनाण-मइअन्नाण-सुयअन्नाण-विभगनाणसम्मदसण-मिच्छादसण-सम्ममिच्छदसण-सामाइयचरित्त-च्छेओर
Page #188
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१८२
ट्ठावण-परिहारविसुद्धि-सुहमसपरायचरित्तलद्धी खओवसमिया चरिताचरित्तलद्धी खओवसमिया दाणलाभभोगोवभोगवीरियलद्धी खओवसमिया बाललद्धी पडियलद्धी खओवसमिया बालपडियलद्धी खओवसमिया सोइदियलद्धी जाव फासिदियलद्धी खओवसमिया आयारधरलद्धी जाव दिठिवायघरे खओवसमिया नववधरे जाव चोहसपुव्वधरे खओवसमिए गणीवायए, से त खओवसमनिप्फन्ने"त्ति । अत्र च सामायिकादिकाश्चारित्रभेदा बालपण्डितबालपण्डितत्वानि च केवलसम्यक्त्वचारित्रदेशविरतिहेतुका परिणामा. सम्यक्त्वादिकार्यभूता इति न पृथगुक्तेभ्यः । श्रोत्रेन्द्रियाद्याधुपलब्धयश्च न मतिज्ञानचक्षुरचक्षुर्दर्शनेभ्यो भिन्ना लब्धीन्द्रियाणां क्षयोपशमस्वरूपत्वात्, तस्य च मत्याद्यावरणक्षयोपशमरूपत्वादुपयोगेन्द्रियाण्यपि मत्यादिरूपाण्येव, अत एव च क्षायोपशमिकानीन्द्रियाणि । न च केवलिनस्तानीति पठचते पूर्वोक्तयुक्तेन्तस्य मत्याद्यभावात् । द्रव्येन्द्रियाणि त्वौदयिक पर्याप्तनामकर्माश्रित्योद्भ तानि त्विन्द्रियाणि सन्त्येव यदपेक्ष्योच्यतेऽसौ पञ्चेन्द्रिय इति । आचारधरत्वाद्या गणिवाचकत्वावसानालव्धयस्तु स्पष्टमेव श्रुतज्ञानोदयजाता इति नाधिकाः क्षायोपशमिकदा । ननु प्रोक्तान्तर्भावेऽपि सामायिकादीना मिथ्यात्व-सम्यग्मिथ्यात्वयो कथ क्षायोपशमिकत्वम् । कथ वा नाभिहिती तावत्र भेदौ, कुत्र वा अन्तर्भावनीयाविति चेत्, सत्य, मार्गानुसारिमार्गपतितादिभेदभिन्न मिथ्यात्व न मन्दतामन्तरेण तस्य, सा च क्षयोपशमप्रभवेति युक्त मिथ्यात्वस्यापि तथाविधस्य क्षायोपमिकता। अत एव च मिथ्यात्वस्य गुणस्थानकतापि सङ्गच्छते। यद्वा-अव्यक्तमिथ्यात्वाद्वयक्तमिथ्यात्वप्राप्तिनं क्षयोपशममन्तरा, स च मिथ्यात्वस्यैवेति क्षायोपशमिकता तस्य । यत उच्यते-"व्यक्तमिथ्यात्वधीप्राप्तिर्गुणस्थानतयोच्यते" [गुणस्थान
Page #189
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८३
कक्रमारोहे] इति । यदि वा सत्यपि मिथ्यात्वोदयेऽनन्तानुबधिना मन्दत्वमध्यत्वभावो यथाभद्रकत्वादिनानुमेय.। स च न तन्मूलमिथ्यात्वमन्दत्वाद्यन्तरेति योग्यमेवास्य क्षायोपशमिकत्वम्, अत एव च मिथ्यादृष्टित्वेऽप्युत्थितानुत्थितादिविकल्प. सङ्गच्छते इति । सम्यडमिथ्यात्वस्य तु द्विधा गतिस्तद्वता द्विधा गते । केचित् प्राप्स्यत्सम्यक्त्वाः केचिच्च प्राप्स्यन्मिथ्यात्वा इति स्पष्टो मिश्रोदयेऽपि तरतमभावः । स एव च क्षयोपशमाविनाभावीति क्षायोपशमिकता तस्य । न चात्र ते भिन्ने उदिते, सम्यक्त्वमूलत्वेन तयोस्तद्ग्रहणेनैव ग्रहणात्। तथा च नाधिका क्षायोपगमिका इति। भावचतुष्कमाख्याय क्रमनिर्दिष्ट पञ्चम (भाव)निदिदिक्षयाहु.-'परिणामे'ति । तद्धितलुगन्तनिर्देशात् पारिणामिक इति। तत्र यद्यपि परिणामशब्देन "नार्थान्तरगमो यस्मात् सर्वथैव न चागम । परिणाम प्रमासिद्ध इष्टश्च खलु पण्डितै." ॥१॥ इतिवचनात् पूर्वावस्थापरित्यागेनोत्तरावस्थापरिणतिरुच्यते । तथापि नात्र स गृह्यते, किन्तु पारिभाषिकतया स्वभाव एव । तथा च परिणामेन-स्वभावेन निवृत्तः पारिणामिक -स्वाभाविक इत्यर्थो निष्पद्यते । ननु किमिति पारिभाषिक. परिणामार्थः परित्यज्यते इति चेत्, नहि जीवत्वभव्यत्वादिकं नूतन येन तदर्थपरिग्रह समञ्जसतामापद्येत । स च विधा, यदाहु-"जीवभव्याभव्यत्वादीनि च" [तत्त्वार्थ०] इति । तत्र जीवति जीविष्यति अजीवीत् इत्यौणादिका प्रत्यये जीवः, तस्य भावः स्वरूपमवच्छेदकधर्मो वेति जीवत्वम्, तद्धि स्वाभाविकमेव । यतो न हि पूर्वमजीवस्य सतो जीवत्व भवति, येनादो न स्यात् पारिणामिकम्, किन्त्वनादिनिधन, जीवस्यानादिनिधनत्वात्, तदपि तस्य वीतरागजन्मादर्शनन्यायेनाकिञ्चिन्मयत्वादिना सिद्धमेव । तथा भविष्यति सिद्धिपर्यायेणेति भव्य.। तद्विपरीत
Page #190
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८४
~
-
~
-
-
-
-
~
~
-
~
~
-
~
-
-
---
स्त्वभव्यः । अत एव भव्याभव्यसिद्धिक इत्यप्युच्यमान सङ्गच्छत एव। भव्याभव्यत्वगाया एव भव्यत्वनियामकत्वात् नैवाभव्यत्वशङ्काया धर्मप्रवृत्तिविघातकता, प्राप्ताया च सिद्धौ नैवाख्यायते भव्याभव्ययोरन्यतरेण, प्राप्स्यमानत्वाभावात् । प्राप्तत्वाच्चेत् किं न तृतीयो भेद उभयविलक्षणत्वादस्येति । पूर्वप्रज्ञापनीयनयेन तस्य भव्यत्ववत्त्वात् द्रव्यभव्यत्व तत्रापि "भूतस्य भाविनो वा" इत्यादिवचनात् । नोभव्यो नोअभव्य इति तु प्रथमस्य निषेधेन द्वितीयस्यापत्ति ससारिषु द्वयो परस्परपरिहारेणावस्थानाच्छक्येत केनचिदिति द्वितीयमपि न्यषेधि । तथा च तेन न भावान्तर व्याख्येयम् । तथा भव्यत्व चापि भव्यत्वविशेष एवेति न तदपि भिन्नम् । तथा च भव्यत्वमभव्यत्व चेति द्वयमेव । 'आदीनीति बहुवचनान्तादिशब्दोऽत्र । तत्रादिना जीवस्य सामान्यपारिणामिका भावाः सूचिता । के ते? इति चेदाहु -अस्तित्व अन्यत्व कर्तृत्व भोक्तृत्व गुणवत्त्वमसर्वगतत्वमनादिकर्मसन्तानवद्धत्व प्रदेशवत्त्वमरूपत्वं नित्यत्वमित्येवमादयः। ननु च किमिति सम्यकत्वादय कण्ठत उक्ता अस्तित्वादयश्चादिशब्देन सूचिता ? इति चेत्, सम्यक्त्वादीना वैशेषिकत्वात् अस्तित्वादीना च सामान्यत्वात्। केन समानतेति चेद्, धर्मादिनाऽजीवेनेति गृह णीत। नन्वस्त्वन्येपा धर्मादिभि समानत्वमस्तित्वादीना, पर कर्तृत्वभोक्तृत्वानादिकर्मसन्तानवद्धत्वाना कथ तत् ?। यतो न हि धर्मादीना तानीति चेद्, अपेक्षया तेषामपि तानि । यत स्वपर्यायाद्यपेक्षया कर्तृत्वभोक्तृत्वे कर्मसन्तत्युपग्रहादिना च कर्मसन्तानवद्धत्वम्, अन्यथा वा यथागम परिभावनीयानि। बहुवचनेन चादिगन्दोत्तरेणाजीवत्वादय सूचिताः। अजीवत्वपि पारिणामिकमेव । यतो न हि वर्तमानजीवत्वस्य भविष्यदजीवत्वमस्ति, येनाजीवत्व न भवेत् स्वाभाविकम् । एवं
Page #191
--------------------------------------------------------------------------
________________
द्वितीयविशिका
धर्माधर्माकागपुद्गलत्वादयोऽपि ग्राह्या । न चैतत् स्वमनीषिकाविजम्भितम् । यत उक्तमेव-"औपशमिकक्षायिको भावी मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको चे"त्यत्र मध्यभागे जीवस्य स्वतत्त्वमनुवद्भिर्भाष्यकारैरजीवानामपि प्रान्त्यभावयुगलम् । एतदपि च नः स्वमनीपिकया व्याख्यायते, यत आह - 'छद्धा जीवसमासो; परिणामुदओ अजीवाण"ति तथा धम्माधम्मागासा कालो त्ति य पारिणामिओ भावो । खंबादेसपएसा अणू य परिणाम-उदए य ॥१॥" इति। तन्नाजीवाना पारिणामिकभाववत्त्वाख्यान सूत्रोत्तीर्णमिति । एतच्च पारिणामिक स्वाभाविक इत्यर्थमुररीकृत्य ज्ञेयम् । यदि च पारिभाषिक परिणामस्यार्थः कक्षीक्रियते, तदापि न विरोध । कथ अनादीना जीवत्वादीना परिणामभवत्त्व ? तस्य सादित्वादिति चेत् । प्रतिक्षणभाव्युत्पादव्ययध्रौव्याक्रान्तत्वात् क्षणविशिष्टतया भावाद्वाऽनादीनामपि भवत्येव भवनता । पठ्यते चातःसर्वव्यक्तिषु नियत क्षणे क्षणेऽन्यत्वमथ चे न विशेष' । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥ इत्यादि । भावेऽपि च क्षणे क्षणेऽन्यान्यत्वस्य, नान्यथा परिणमन्ति ये तेऽनादिपारिणामिका इति तत्त्वम् । तत एव चोच्यते पूज्यपादै -"तद्भाव. परिणाम। अनादिरादिमांश्चेति । [ तत्त्वार्थ० ] अत एव च 'रूपिष्वादिमानि ति पौद्गलिक पारिणामिक. सादिपरिणामभावोऽप्याख्यायमान सङ्गच्छते । न चैतत् स्वकल्पनाशिल्पिनिर्मितम्, यत सूत्र"से कि त पारिणामिए भावे ?, पारिणामिए भावे दुविहे पण्णत्ते, त जहा-साइयपारिणामिए य अणाइयपारिणामिए य । से कि तं साइयपारिणामिए ?, साइयपारिणामिए । अणेगविहे पन्नत्ते, त जहा-जुन्नसुरा जुन्नगुलो जुन्नधय जुन्नतदुला चेव । 'अम्मा य अन्भरुक्खा, सज्झा गधवनयरा य ॥१॥ उक्कावाया दिसादाहा
Page #192
--------------------------------------------------------------------------
________________
द्वितीयविशिका
विज्जू गज्जिया निग्घाया जूवा जक्खा लित्ता धूमिया महिया रउग्घाया चदोवराया सूरोवराया चदपरिवेसा सूरपरिवेसा पडिचदा पडिसूरा इदधणू उदग मच्छा अमोहा कविहसिया वासा वासहरा गामो नगरो घडो पव्वओ पायालो भवणो निरओ पासाओ रयणप्पभा जाव तमतमा, सोहम्मे जाव इसीपभारा, परमाणुपोग्गले जाव अणतपएसिए, से त साइयपारिणामिए । से कि त अणाइयपारिणामिए ?, अणाइयपारिणामिए अणेगविहे पन्नत्ते, त जहा-धम्मत्यिकाए जाव अद्धासमए लोए अलोए भवसिद्धिया अभवसिद्धिया 1 से त अणाइयपारिणामिए"त्ति । स्पष्ट एव पत्र तथा तथा परिणामः पुद्गलाना सम्पद्यमान पारिणामिकतयाख्यातः । ननु कथं पर्वतपातालनिरयादीना सादिपारिणामिकता प्रतिपादितेति चेत्, न ह्यसडख्येयकालातिक्रमात् परमेकत्र तिष्ठन्ति पुद्गलास्तत्परिणामेन विपर्यये नूतने चाऽऽगते स्पष्ट एव पारिणामिकः सादिर्भाव.। न च द्रव्यावस्थानमन्तरेण धर्मादीनामिवानादित्वं युक्तियुक्त स्यादिति । एव च षष्ठ सान्निपातिक इति । तत्र सन्निपातो-द्वयादिसयोगस्तेन निवृत्त सान्निपातिकः । तद्भदाश्च षड्विंशति । कथमिति चेत्, क्रमोत्क्रमाभ्यां न्यसनीयमपञ्चकमुपर्यव. । ५१३१५ तत्र प्रथमपडक्तिगाऽधस्त्यपञ्चकाङ्कस्योपरितनेनैकेन भागे हृते पञ्च लभ्यन्ते, ते चैकसयोगा । आगताना पञ्चाना द्वितीयपडक्त्यधस्त्यचतुष्केण गणने जाता विंशतिः, उपरितनेन द्विकेन भागे हते लब्धा दश, एते च द्विकसयोगा । ते तृतीयौल्यधस्तनीयत्रिकेण गुणिता जाता. त्रिशत्, उपरिष्टात् त्रिकेण भग्ने लब्धा दशैव त्रिकसयोगा.। तेषा । च चतुर्थश्रेण्यधरवत्तिना द्विकेन गुणने जाता विशति , उपरितनेन चतुप्केण भागेऽपहृते लब्धा पञ्च चतुष्कयोगा । तेऽप्येककेनान्त्येन
Page #193
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८७
गुणयित्वोपरितनेन पञ्चकेन भागहारे विहिते लब्ध एकः पञ्चकयोग.। सर्वे च मिलिता भवेदेकत्रिशत्, पर पञ्चैकसयोगा नात्र गृह्यन्ते, तेषा सान्निपातिकत्वाभावात्, द्वयादिसयोगस्यैव सान्निपातिकत्वात् । तथा च शेषा षड्विशति. सान्निपातिकाः। एतेऽपि प्ररूपणामात्रोपयोगिनो, न सर्वे सम्भविन. । कति सम्भवन्तीति चेत्, षडेव । प्रस्तुतनियुक्तिक्रमप्रामाण्येनैव योजना-दशसु द्विकसयोगेषु क्रमेणौपशमिकादिभिश्चतुर्प औदयिकस्य लब्धेषु, औपशमिकस्य क्षायिकादिस्त्रिभिलव्धेषु त्रिषु, क्षायिकस्य मिश्रपारिणामिकाभ्या द्वयोर्लब्धयोर्नवम क्षायिकपारिणामिकाख्यो " भङ्ग' सम्भवति सिद्धानाम् । शेषास्तु नवापि न सम्भवन्ति । यतः शेषाणामस्त्येवौदयिकी गति ,क्षायोपशामिक क्षायिकं वा ज्ञानादिक, पारिणामिक च जीवत्वमिति जघन्यतोऽपि भावत्रय, तनिषेध्या एव ते। तथा त्रिकसयोगप्वपि दशसु औदयिकौपशमिकयोः क्षायिकादिभिर्योगेन त्रिषु व्यतीतेषु, औदयिकक्षायिकयोमिश्रपारिणामिकाभ्या द्वयोर्भङ्गयो सम्पन्नयो , पञ्चम औदयिकक्षायिकपारिणामिकलक्षण पञ्चमस्त्रिकसयोग सम्भवति । यत केवलिनो भगवत औदयिकी गति , क्षायिक ज्ञान, पारिणामिक च जीवत्व यतोऽस्ति । नास्त्युपशमोऽस्यैकादशगुणीयचतुर्थगुणीयत्वात्तस्य । यद्वा-मोहसत्तान्वितस्यैव तद्भावान्न चासौ केवलिनो, न चास्ति क्षायोपशमिकोऽप्यस्य च्छामस्थिकज्ञानदर्शनाद्यतीतत्वेन, ततो न शेषभङ्गकसम्भव । षष्ठस्तु भङ्गक औदयिकक्षायोपशमिकपारिणामिकाख्य स्त्रिकसयोगो नारकादिगतिचतुष्टयेऽपि ज्ञेयः । यतश्चतसप्वपि गतिप्वौदयिकी गति. स्यादेव । सर्वत्र क्षायोपशमिकानि चेन्द्रियाणि मत्यादीनि च, तथा पारिणामिक जीवत्व सम्भवति । ततः शेषाणामसम्भवादप्टी त्रिकसयोगा' प्ररूपणामात्रोपयोगिनो,
Page #194
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१८८
~
~
~
~
~
~
~
~
~
~
~
~
~
~
न तु सम्भवन्ति । चतुष्कसंयोगेषु त्वीदयिकीपशमिकक्षायोपामिकपारिणामिकाख्यभावचतुष्टयनित्तित सर्वास्वपि गतिषु सम्भवति, गत्युपगमसम्यक्त्वेन्द्रियजीवत्वसद्भाचात्, भवति च तद्वतिना प्रथमसम्यक्त्वलाभ । तत्र चौपमिकमेव सम्यक्त्वम् । तीदयिकक्षायिकक्षायोपशमिकपारिणामिकभावाख्यश्चतुर्थ सर्वास्वपि गतिपु सम्भवति, पूर्वोक्तषष्ठत्रिकयोगभावनाया क्षायिकसम्यक्त्वमोचनेन तथाभावात् । पञ्चकसयोगस्त्वेक । स च नरगतावेव सम्भवति । यतोऽसावुपशमश्रेणि प्रतिपन्नस्य क्षायिकसम्यग्दृष्टे - वति, न चैवमन्य इति । समुदिता एते-द्विकसयोग एक , त्रिकसयोगी द्वी, चतुप्कसयोगी द्वौ, एक एव च पञ्चकसयोग इति संम्भविन षडेव । अत्रापि चैकस्त्रिकसयोगो द्वौ च चतु सयोगी गतिचतुष्टयेऽपि लभ्यन्ते, ततो द्वादग ते विवक्ष्यन्ते । ततश्च पञ्चदश विध. सान्निपातिक इत्यपि वक्तु शक्यते । यत उक्त"ओदइयखओवसमिए परिणामिएक्केक्को गइचउक्के वि। खयजोगेण वि चउरो तयभावे उवसमेण चि ॥१॥ उवसमसेढी एक्को केवलिणो विय तहेव सिद्धस्स । अविरुद्धसंनिवाइयभेया एमेते पन्नरसग ॥२॥"त्ति । ननु च किमिति सान्निपातिकस्य भावत्व ?, यतो न हि-ततो भवति कोऽपि गुणविशेष । न च व्यास्यातोऽपि शास्त्रकृद्भिरिति चेत् सत्य, परस्परसमागमदर्शनायैवैतन्निरूपणम् । तथा च सम्भव्यभव्युपयोग स्यात्, अत एव चान्यत्र पञ्चैव निरूप्यन्ते भावा 'औपशमिकक्षायिकी भावा'वित्यादिना, यद्वासयोगविशेपेण गुणविशेषदर्शनाय । यथा ज्ञान क्रियाभ्या समवेताभ्या साध्यतेऽपवर्गस्तथा लब्धमनुष्यभवलक्षणोदयिकभावानामेव सर्वविरतिरित्यादि अवगम्येत सान्निपातिकेनेति तत्प्ररूपणा । तदेव प्ररूपितं भावपटक प्रकृते योजयन्त आहु -"छव्विहो भावलोगो
Page #195
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
१८९
--.wwwmumm
अ"त्ति । तत्र षट् औदयिकादयो विधा -प्रकारा यस्यासौ षड्विध., नास्त्यन्यो भाव एतेभ्य इत्यन्यूनता सर्वेषामपि पदार्थानामेषु प्रत्यवतारात् । कोऽसावित्याहु -'भावलोक'इति । तत्र भाव इति द्रव्यादिव्यवच्छेदेन शुद्धभावप्ररूपणाज्ञापनाय तथा भावभूतो लोको, विलोकनीयत्वात् पदार्थमात्रस्य वाऽत्रालोकनादन्तर्भावेनेति भावलोको,भावेन वा पर्यायप्राधान्येन भावानुगततया लोको भावलोक । भावा वा-समुदिता लोको भावलोक. । चकारोऽस्यापि द्रव्यादिलोकवद्विवक्षापरत्वसूचक ॥७॥
प्रकारान्तरेण 'भावलोकमेवाहु - . तिव्वो रागो अदोसो य, उइण्णा जस्स जंतुणो।
जाणाहि भावलोग, अणतजिणदेसिअ सम्म ॥८॥
व्याख्या-तत्र तीव्र -उत्कटो मन्दमध्ययोरविवक्षितत्वात्, न पुनरेतावता न तस्य भावलोकता। यद्वा-तीव्रभावस्य लोक्यत्वेन लोकत्वाभिसन्धानात्तस्यैव ग्रहणम् । कोऽसावित्याहु -रागश्चेति, तत्र रज्यतेऽनेनात्मरमणतामात्मस्वभाव वा विहाय परेषु पौद्गलिकेषु स्रक्चन्दनादिष्विति रागो-रागमोहनीय, यन्मायालोभकपायमोहनीयमिति व्यपदिश्यते "मायालोभकषायावित्येतद्रागसज्ञित द्वन्द्व" [प्रशम०] मितिवचनात् । रञ्जन वा राग - प्रीतिलक्षण । चकारस्तत्सहचरितनोकपायनवकस्य तन्निर्वतितप्राणवधादेर्वा परिग्रहाय । तथा द्विष्यतेऽनेन जन्तु कण्टकादिषु दु.खसाधनेषु इति द्वेषो- द्वेपमोहनीयो, यत्क्रोधमानमोहनीयमिति व्यपदिश्यते 'क्रोधो मानश्च पुनष इति समासनिर्दिष्ट' इति । द्वेषण द्वेषोऽप्रीतिलक्षण । चकारोऽत्रापि पूर्ववत् । अत्र प्राग्रागोपादान तस्य दुरुच्छेद्यत्वप्रतिपादनाय 'मुक्खमग्गपवन्नाण सिणेहो वज्जसिंखला। वीरे जीवतए जाओ गोयमो ज न केवली ॥१॥'
Page #196
--------------------------------------------------------------------------
________________
द्वितीयवशिका
१९०
-
इति वचनात् । द्वेषो वा रागमूलक एवेति ज्ञापनाय, इष्टेषु रक्तो हि जन्तुस्तदपकारिषु द्वेष्टि । एतावेव च परमपदप्राप्तिप्रति वन्धकी, ससारेऽपि च सुखकल्पवल्लीकृपाणदु खदावदवकाष्ठकल्पौ । यदुक्त - " को दुक्ख पाविज्जा कस्स व सोक्खेहि विम्हओ होज्जा | को वा न लभिज्ज मुक्ख रागद्दोसा जइ न हुता ||१||" इत्यादि । ननु कथ ज्ञानावरणादीनामुत्कटत्व विहाय मोह एव प्रस्तुत इति चेत् ? साम्परायिको हि ज्ञानावरणीयादीनामाश्रव, स च सकषायस्यैवेत्येव व्यपदेशः । तौ किमित्याहु:- “उइण्ण" त्ति । उदीर्णेविहायाऽबाधावस्थामुदयावस्थमिती । ननु किमिति शेषा बन्धाद्या अवस्था उपेक्षिता इति चेद् ? उदयाधीनत्वाद् वन्धादीनामन्यच्चविहितेऽपि बन्धे यदि विधत्ते क्षयमपि प्रदेशवेदनसङक्रमापवर्त्तनादिना नोदिते इति स एव गृहीत इति । कस्येत्याहु - "जस्स जतुणो "त्ति । यस्य कस्यापि, अनेन सामान्य निर्देशेन वक्तुर्माध्यस्थ्यं ख्यापित भवति । तथाविधादेव वक्तुस्तत्त्वाभिगमसम्भवात् । पठ्यते च"आग्रही वत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ||१|| इति । न हि व्यक्तिविशेषस्यैवापकारको रागद्वेषी, नान्येषामिति पक्षपातो मध्यम्थमनोवृत्तेविदघाति काञ्चन शोभाम्, जैनेन्द्रमत तु निष्पक्षपातम्, आस्ता परेषु पक्षपातवार्ता, यावन्न भगवति जिनेन्द्रेऽपि पक्षपातो [ नैव ] शोभायायिति सिद्धान्तात् । तदुक्त - "न श्रद्धयैव त्वयि पक्षपातो, न द्वेपमात्रादरुचि परेषु । यथावदाप्तत्वपरीक्षया तु, त्वामेव वीर । प्रभुमाश्रिता स्म ॥१॥” इति यस्य कस्यापि कस्येत्युक्त जीवस्येति । न च नार्थोनेन, अजीवस्य तदभावादिति वाच्यम्, अनेन हि ये जीवस्य शुद्धत्वमभिधार्य रागद्वेषौ मायाप्रत्ययौ अविद्याप्रत्ययावनभिसन्धाय जीवसत्ता शुक्रहेतुको राग
Page #197
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१९१
-
~
~
~
~
-
-
-
-
~
~
-
~
-
-
पित्तहेतुको द्वेष इत्याद्याचख्युः, तन्निरासायतस्यावश्य वाच्यत्वात् । न चैवविधौ रागद्वेषौ स्यातामात्मापकारको, किन्तु यथोदितौ जीवेनासम्बन्धे कथ प्रतिनियतापकारकारित्वमनुभूयमान युज्येत ? कथञ्चनापि सम्बन्धे चात्मना तयोः स्वीक्रियमाणे स्पष्ट एव जीवेन सम्बन्धोऽनयो । युक्तियुक्तश्चायमेव पक्षो, अन्यथा भिन्नस्य मुक्तस्येव कथमस्य ससार्यात्मनोऽपकारको स्यातामेताविति । शुक्राद्यतिरेकश्च कथ वैचित्र्येण सम्पद्यतेति सिद्धयेदेवार्थापत्त्या जीवः, तद्विचित्रतया च कर्म, तद्धेतुकौ च रागद्वेषावित्यल प्रसङ्गेन । यद्वा-भावलोकतया व्याख्येयत्वेन स्पष्ट निर्दिष्टो 'जीवो' जन्तोरिति । असौ किमित्याहुः-'जाणाहि भावलोग"ति । जानीहीति शिष्यावधानाय क्रियानिर्देशः । यद्वा-हेयत्वेन निदिदिक्षवोऽपि रागद्वेपी नव निर्दिष्टौ, धर्मिणोऽहेयत्वात्, धर्मस्य हेयताऽपि च न ज्ञानमन्तरेति जानीहीत्यूचु । भावलोकमिति सज्ञानिर्देशो, जन्तुश्चात्र पूर्वप्रतिपादितावस्थ सज्ञितया ज्ञेय.। सज्ञा चेयमन्वर्था, न तु यादृच्छिकी गुणशून्या वेति तु स्वयमूह्यम् । भावलोकसञ्ज्ञायाः प्रामाण्यनिर्देशायाहु. "अणतजिणदेसिय"ति । तत्र रागद्वेषजेतारो जिना । अनन्तजिनदेशितमिति च जिनाना सर्वेषामविप्रतिपन्नतादशनाय, अन्यथा जिनदेशितत्वमात्रेणैव प्रामाण्यात् । न हि च्छद्मस्थानामिव जिना. परतः प्रामाण्यभावमापन्नवचनवादिनः, अप्रामाण्यहेतुरागद्वेषविलयात् । तयोरसत्यवचोहेतुत्वनियमस्तु 'रागाद्वा द्वेषाद्वे'त्यादिना स्पष्ट एव। केचित्त्वनन्तेत्यत्र लुप्तविभक्तिकनिर्देशमाख्याय भावलोकमित्यनेनैवानन्तमिति योजयन्ति । व्याख्यान्ति च तादृशरागद्वेषपरिकलितजन्तूनामानन्त्यादनन्तो हि भावलोक इति । अनन्तसडख्या च यद्यपि च्छद्मस्थसातिशयज्ञानिजानवेद्या, तथापि जन्तूनामरूपित्वाद् विना केवल प्रत्यक्षाभा
Page #198
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१९२
-
~
~
~
वादागायुदयोऽपि न यथावदितरनेय इत्युक्त 'जिनदेगित'मिति । एतच्च भावलोकस्य प्रामाण्यज्ञापनायैव, न चैव यथाकथञ्चिद् ग्राह्यम्, तयाग्रहणे हि द्रव्यसम्यक्त्वस्यैव भावात् । भावसम्यक्त्व तु प्रमाणनयनिक्षेपनिर्देगसदादिद्वाररेव पदार्थानामवगमे इत्याहु:"मम्म"ति । न च वाच्य कय तर्हि "तमेव सच्च नीसक ज जिहिं पवेडय"तिः। तद्वचनस्यासद्वाधकासत्साधनसूक्ष्मयुक्तिगम्यपदार्यस्थलीयत्वात् । तदुक्त "परीक्ष्य भिक्षवो । ग्राह्य मद्वचो न तु गौरवात् । तथा-" ते पश्चात्परितप्यन्ते ये गृह णन्त्यविचारितम्" इति । ननु कथ तहिं सम्यक्त्वस्य श्रद्धानात्मकतेति चेत् । दृप्टेष्टाविरुद्धतया यथार्थवादित्वनिर्णयेन दृश्यमानेपु चाविरुद्धतया निर्णीतयु, न तु यथाकथञ्चिदिति । यद्वा-जिनप्रणीताना सत्यत्वमवचार्य शास्त्रकारो लक्षयन्ति सम्यक्त्व-यद्यथा जिनैरभिहितास्तथा चेच्छद्दधाति जीवादि देवादि वा तदा - सम्यक्त्वमिति । तथा च नासदभिनिवेशस्तद्वताम् । अनेन य आहु -पुराण मानवो धर्मःसाडो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारिन हन्तव्यानि हेतुभिः ॥१॥" इत्यादि, (ते) निरस्ताः । यत उच्यत एव तत्र"निर्दोष काञ्चन चेत् स्यात्परीक्षाया विभेति किम् । सदोष काञ्चनं चेत्स्यान्न परीक्ष्य (क्षा)प्रयोजनम् ॥१॥" इत्यादि । न च वाच्य हन्तन्मानीत्यस्य हेतुभिर्गम्यानीत्येवार्थ, तथा च तद्वतणा सामवं द्योन्यते इति । प्रथम तावदा हन्तेर्गमनार्थताया एव कान्यकृत्समयविरुद्धतासङ्गते । अन्यच्च-न प्रयोजन हेतुपरीक्षानिवेन । न हि मुद्रान्वितं सुवर्णमिति निपिध्यन्ते परीक्षका व्यवहारिभिः । न चोशन्ति कदाचिदप्येव-यनास्य को देय इति। न चेद वचन साक्षरसदि भोमा काञ्चनाऽऽसादयति प्रयोक्नुस्ततंद योग्यमगित मनीषिणाम् । जैनेन्द्र वन एवमु प्यते
Page #199
--------------------------------------------------------------------------
________________
द्वितीयविगिका
१९३
"इमा समक्ष प्रतिपक्षसाक्षिणा-मुदारघोपामवघोपणा ब्रुवे। न वीतरागात् परमस्ति दैवत, न चाप्यनेकान्तमृते नयस्थिति ॥१॥" तथा-"पक्षपातो न मे वीरे न द्वेष कपिलादिषु । युक्तिमद्वचन यस्य तस्य कार्य परिग्रह ॥१॥” इति । भावलोकस्य प्रकारान्तरताख्यान च 'विवक्षाधीनानि कारकाणी'तिवद्विवक्षाधीनैव वाक्पद्धतिरिति सूचनाय, प्रतिपादितेष्वौदयिकादिषु भावेषु षट्सु ग्राह्यौपमिकक्षायिकक्षायोपशमिकमावत्रयप्रतिबन्धकमलज्ञापनेन सम्यसिद्धिपुरपथप्रवृत्ताना रागद्वेषहासस्यावश्य विधेयताज्ञापनायेति वा ॥८॥ इत्येवमाख्याय द्रव्यक्षेत्रकालभवभावलोकान्व्याख्येयान्, शेष क्रमप्राप्त पर्यायलोक व्याचिख्यासयाहु -
दव्वगुणखित्तपज्जवभवाणुभावे अभावपरिणामे। जाण चउविहमेअं पज्जवलोग समासेण ।।९।।
व्याख्या-तत्र द्रवति ताँस्तान् पर्यायानिति द्रव्य, गुणपर्यायवद्रव्यमित्यर्थ । द्रव्य हि पुरातनान् विहाय पर्यायानवाप्नोति नूतनान्, स्थिरत्वात्तस्य । स्थिरत्वमपि द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यत्वापेक्षयैव । सापि अर्पितानपितसिद्धेरिति । यद्वाद्रूयते-स्ववृत्तिगुणपर्यायैर्मुच्यते नवीनैश्चाश्रीयते, व्याप्यते वा स्ववृत्तिगुणपर्यायरिति द्रव्य गुणपर्यायाश्रयतया । यदाहु -
"गुणाणमासओ दव्व एगदव्वस्सिआ गुणा। लक्खण पज्जवाण तु उभओ अस्सिआ भवे ॥१॥” इति । न च सयोगादीना द्वयाश्रितत्व यतो, न तत एकद्रव्यनिश्रितता युक्ता गुणानामिति । तेपा पर्यायात्मकत्वात् । , यद्वा-द्रो महासत्ताया भव्य योग्य द्रव्य "द्रोभव्ये” इतिवचनात् । यत सद्व्यमिति पठ्यतेऽपि, द्रोरवयवो वा द्रव्य, सदभिधेय पदार्थव्रजो हि महासत्तावानुच्यते, द्रव्य च तदेकदेशत्वादवयव एवेति, विकारो वा द्रोर्गुणवत्तान्वित एव
Page #200
--------------------------------------------------------------------------
________________
द्वितीयविशिका
vwwwer or
www..................९६
शिक्षितो भरतो युगादिदेवेन । तदेतत् सर्व द्रव्यलक्षणमभिप्रेत्योदाहृत महाभाष्यकार:__"दवइ दुयए दोरवयवो विगारो गुणाण सदावो। दव्य भव्व भावस्स भूयभाव च ज जोग्ग ॥१॥” इति । तदेवविधस्य द्रव्यस्य द्रव्यशब्दवाच्यस्य वा धर्माधर्माकाशपुद्गलकालजीवलक्षणस्य गुणा -सहभाविनो धर्माः । एष गुणपर्याययोविशेषो यदुत-सहभाविनो गुणा , क्रमभाविन पर्याया इति । द्रव्याविप्वग्भावेनेति तु . प्रकृतमध्याहार्य वा । तथा च यत्र गुणपर्यायरूपेण निर्देशो धर्माणा तत्र गोबलीवर्दन्यायेन गुणव्यतिरिक्ता धर्मा पर्यायतया ग्राह्या । यत्र च केवला. पर्याया एव व्यपदिश्य रस्तत्र तु यावद्धर्मा अपि पर्यायशब्देन गृह्यन्ते । तथा च यथा द्रव्याथिकपर्यायाथिकभेदेन नययुगल वर्ण्यते, तथा कथ न तृतीयो वर्ण्यते गुणाधिक इति, तन्निरस्तम् । यदादिवाकरपादा - ___ रूवरसगधफासा असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया गुणत्ति ते केइ इच्छति ॥१॥ दूरे ता अन्नत्त गुणसद्दे चेव तावपारिच्छ। ज पज्जवाहिओ होज्ज पज्जवे चेव गुणसण्णा ॥२॥ दो पुण नया भगवया दबठियपज्जवठिया नियया । एत्तो वि गुणविसेसे गुणठिअनओ वि जुज्जतो ।।३।। ज च पुण अरहयातेसु तेसु सुत्तेमु गोयमाईण। पज्जवसण्णा नियया वागरिया तेण पज्जाया ॥४।। परिगमण पज्जाओ अणेगकरण गुणो त्ति एगन्था । तह वि न गुणो त्ति भण्णड पज्जवनयदेसण जम्हा ॥५॥” इत्यादि । गुणपश्च सामान्य विशेष भेदेन द्विविधा । तत्र आद्या अस्तित्व वस्तुत्व सामान्यविगेगात्मकत्व द्रव्यत्व प्रमेयत्व प्रदेशत्व चेतनाचेतनत्व मूतत्वममू
तत्व चेति दश,प्रत्येकमष्टाष्टौ,चेतनाचेतनत्वयोर्मूर्त्तत्वामूर्त्तत्वयोश्च , परस्परपरिहारेणावस्थानात् । अन्त्यास्तु ज्ञानदर्शनसुखवीर्यम्पर्श
Page #201
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१९७ रसगन्धवर्णा गतिहेतुत्व स्थितिहेतुत्वमवगाहनहेतुत्व वर्तमानहेतुत्व चेतनत्वमचेतनत्व मूर्त्तत्वममूर्तत्व चेति षोडश । तत्र धर्माधकिाशेषु गतिहेतुत्वाचेतनत्वामूर्त्तत्वानि स्थितिहेतुत्वाचेतनत्वामूर्तत्वानि अवगाहनहेतुत्वाचेतनत्वामूर्तत्वानि च क्रमेण पुद्गले स्पर्शरसगन्धवर्णाचेतनत्वमूर्त्तत्वरूपाः षट्, काले वर्तमानहेतुत्वाचेतनामूर्तत्वरूपास्त्रय , जीवे च ज्ञानदर्शनसुखवीर्यचेतनत्वामूर्त्तत्वानीति पट् । अत्रेदमवधेयम्-चेतनाचेतनत्वमूर्तत्वामूर्त्तत्वानि स्वजातिविजातिभ्या सामान्यविशेषरूपाणीति सामान्यगुणेषु विशेषगुणेषु चाख्यातानीति षड्विंशतिरप्येते गुणा द्रव्याणामेवेति द्रव्यगुणा इति कथ्यन्ते। द्रव्याणि च धर्मादीनि प्राग् व्याख्यातान्येव"जीवमजीवे." इत्यादिगाथाया समासत । व्यासतस्तु-"पचत्थिकायमइओ" इतिगाथाप्रथमदलव्याख्याने व्याख्यास्यते इति नात्र तन्निरूपणम् । तथा "खित्तपज्जव"त्ति । तत्र "क्षि निवासगत्यो" इति तुदादि , ततो "हुयामाश्रुवसिभसिगुवीपचिवचिध्यम्यमिमनितनिसदिच्छादिक्षी" त्यादिनौणादिके त्रे क्षेत्रमिति । तथा च क्षियन्ति-वसन्ति धर्माधर्मासुमत्पुद्लादयोऽस्मिन्निति क्षेत्रमाकाशलक्षण, "क्षेत्र सकर्षणभूमि शरीरमाकाश च" इत्युणादिवृत्तिः। तस्य क्षेत्रस्य पर्याया • स्वभावविभावलक्षणा गुणविकाररूपा वा, उभयाश्रितत्वात् पर्यायाणाम् । तत्रागुरुलघुत्वाद्या स्वभावपर्याया । गुणविकाररूपास्तु अनन्तासडख्यातसडख्यातभागगुणवृद्धिभागगुणहानिभ्यो द्वादशधा । विभावपर्यायास्तु घटाद्यवगाहदानजन्या । एते च सर्वेऽपि क्षेत्र। पर्याया, आकाशपर्यायत्वात्तेषाम् । यद्वा-क्षेत्राणि भरतादीनि,यदाहु . . "क्षेत्र भरतादी भगाङ्गयो" इत्यादिवचनाद् भरतादि तस्य पर्याया • अवस्थितानवस्थितकालादिक स्वरूपम् । तच्च विस्तरतो जम्बू'.. पप्रज्ञप्तेरवसेयम् । सडक्षेपतस्तु क्षेत्राणि तावद् भरतहिमवद्धरि
Page #202
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१९४
MAMANA
महासत्तावान् द्रव्यमित्यभिधीयते, गुणसमूहो वा द्रव्यं, पर्यायाथिको हि न द्रव्यं भेदेनाभिधत्ते, किन्तु गुणसमूहमेव । यतो व्याख्यायते
__ "उप्पज्जति वयति य परिणामेति अ गुणा न दब्बाइ । दधप्पभवा य गुणा न गुणप्पभवाइं दबाइ ॥१॥"तिगाथा पर्यायाथिकेनव-यथोत्पादव्ययधीव्ययुक्त हि सदित्युच्यते, द्रव्यस्य च नोत्पादव्ययावभिमतौ द्रव्याथिकेन, न च विनोत्पादव्ययावस्ति पदार्थ इति न द्रव्य पदार्थ, किन्तु गुणा एव । कुत.? इति चेदाहउत्पद्यन्तेऽसन्तोऽपि सतया प्रादुर्भवन्ति, असत आविर्भावस्योत्पत्तिपदार्थत्वात् सतश्चोत्लादाभावात् । तया व्ययन्ते-विनश्यन्ति सन्तोऽप्यभावतामापद्यन्ते, विवक्षितव्यतिक्रमस्यैव नाशपदार्थत्वात्, विवक्षितशब्दानभिधेयत्वस्य वा तथात्वात् । तथा परिणमन्तिचैकगुणद्विगुणयावदनन्तगुणत्वादिनाऽवस्थान्तरमाप्नुवन्ति । के एवमित्याह-गुणाः, अवधारणफलत्वाद्वाक्यस्य गुणा एव । लब्धेऽप्येवकारेण व्यवच्छेदे स्पष्टतार्थमाह-'न द्रव्याणी'ति । न द्रव्याण्युत्पद्यन्ते विनश्यन्ति परिणमन्ति वा, तेषामवस्थितकरूपत्वेन द्रव्याथिकेन प्रतिज्ञानात् "दबठिअस्स सव्व सया अणुप्पन्नमविणट्ठ ति" वचनात् । तथा विलक्षणयुक्तत्वात् स्पष्टमेव द्रव्यमसदिति । ननु तर्हि किमिति द्रव्यमित्याह-'द्रव्यप्रभवा गुणा' इति द्रव्यस्य-द्रव्यशब्दस्य प्रभवो व्यवहारो येभ्यस्ते द्रव्यप्रभवा-द्रव्यशब्दवाच्या' । के ? इत्याह-गुणा अवधारणयोजने गुणा एव । तया च तथा तथा समुदितावस्थामापन्ना गुणा एव द्रव्यशब्देनोच्यन्ते, तेषामेव सल्लक्षणान्वितत्वात् । स्पष्टमेव व्यवच्छिनत्ति-'न गुणप्पभवाइ'ति । गुणाना प्रभवो येभ्यस्तानि गुणप्रभवानि-गुणाश्रयरूपाणीत्यर्थः। किमित्याह-'ने'ति। न सन्त्येवेत्यध्याहार्या क्रिया। कानि न सन्तीत्याह-द्रव्याणि-द्रव्यार्थि
Page #203
--------------------------------------------------------------------------
________________
द्वितीयविशिका
काभिप्रेतानि गुणपर्यायवद् द्रव्यमिति लक्षणलक्षितानि द्रव्याणि, त्रिलक्षणरहितत्वात् । यच्च स्यात् त्रिलक्षणयुक्त तदेव सदिति व्यवहार्यम् । न च द्रव्याणि तथेति न तानि सन्ति, द्रव्यशब्दाभिलाप्य तु पूर्ववदेवेति पर्यायाथिकेन गुणसमूह एव द्रव्यतयाऽभिप्रेत इति नेदमयुक्तम् । यद्वा-भूतभविष्यत्पर्याययोग्य वा द्रव्यमिति, यदाश्रित्योच्यते-'भूतम्य भाविनो वा भावस्य हि कारण तु यल्लोके । तद् द्रव्य तत्त्वजै. सचेतनाचेतन कथितम् ।।१।। इति । योग्यताग्रहण च सर्वेपा पर्यायाणामनुभूतत्वादनुभविष्यमाणत्वाच्च, मा भूत् सर्वापेक्षया सर्वदा सर्वेषा द्रव्यतेति, तत एवोच्यते-“एगभवियव द्वाउ य अभिमुहनामगोत्ते य । एए तिन्नि दव्वादेस"त्ति। न च वाच्य कथ तहि
"त वयण सोऊण राया अचियतणुरुहसरीरो। अभिवदिऊण पियर मरीइ मभिवदिओ जाइ ।।१।। सो विणएण उवगओ काऊण पयाहिण च तिक्खुत्तो। वदइ अभित्थुणतो इमाहि महुराहि वग्गूहि ॥२॥ लाभा हु ते सुलद्धा ज सि तुम धम्मचक्कवट्टीण । होहिसि दसचउदसमो अपच्छिमो वीरनामु त्ति ॥३॥ न वि तेह पारिवज्ज वदामि अह इम च ते जम्म। ज होहिसि तित्थयरो - अपच्छिमो तेण वदामि ॥४॥” इतिवचनाद् वहुतमभवभावित्वेऽपि तीर्थकृत्त्वस्य, वन्दितो भरतेन विद्यमाने त्रिजगदीश्वरे मरीचिभक्त्या । न च नामस्थापनाभावापेक्षया तीर्थकृत्त्व तदा तस्य सम्भवति,यदपेक्ष्य वन्दित स्यात् इति चेत् । सत्य, सुदूरावधानवता लोकवसतिवादिना, नैगमेन तथाविधानात्, तीर्थकरवचनाद्वोल्लसितभावेन वा तथाविहितमिति न व्यवहारानुगतम्, प्ररूप्यते च व्यवहारानुगतमेव । तत एव भविष्यन्त्या शासनवाधाविधायिब्राह्मणपूर्वजाना माहननामधेयाना स्तुतिपाठकाना वध निषिध्य
Page #204
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१९८
nangan
वर्षविदेहरम्यकहरण्यवतैरावताख्यानि पूर्वापरायतहिमवन्महाहिमवन्निपधनीलरुक्मिशिखरिवर्षधरविभक्तानि क्रमेण चतुर्गुणवृद्धान्याविदेहेभ्य , परतो हीनानि च विष्कम्भात् । आद्य तु सपटकलषविशयोजनपञ्चशतविष्कम्भम्, पर्वता अपि सद्विपञ्चाशं सहस्र विस्तीर्ण आद्य द्वादश च कला । धातकीपुष्करार्द्धयोस्तु द्विर्द्वि क्षेत्रपर्वता इपुकाराभ्यामुत्तरदक्षिणात्याभ्या विभक्तत्वात् । वृत्तो जम्बूद्वीप आयामविष्कम्भयोर्लक्ष योजनाना, धातकीर्वलयाकारो योजनचतुर्लक्षविष्कम्भ , पुष्कराद्धः पोडश । (लक्षविष्कम्भ) परिक्षेपाद्यानयनोपायश्चैव-विष्कम्भकृतेर्दश गुणाया मूल वृत्तपरिक्षेप । सविष्कम्भपादाभ्यस्तो गणितम् । इप्वावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्व चतुर्गुणस्य मूल ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूल विष्कम्भाच्छोध्य शेपार्थमिषु । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूल धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्त तत्प्रकृतिवृत्तविष्कम्भ । उदग्धनुकाष्ठाइक्षिण शोध्य शेषा बाहुरिति । एवमन्तरद्वीपा पूर्ववत् पट्पञ्चाशत् । मेरुस्तु काञ्चनस्थालनाभिरिव वृत्तो योजनशतसहस्रमवो धरणितलमवगाढो नवनवत्युच्छितो दशाधो विस्तृत. सहस्रमुपरीति । त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुभिर्वनर्भद्रगालनन्दनसौमनसपाण्डकैः परिवृत.। तत्र शुद्धपृथिव्युपलवज्रगर्करावहुल योजनसहस्रमेक प्रथम काण्ड, द्वितीय त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकवहुल, तृतीय षट्त्रिंशत्सहस्राणि जाम्बूनद, वैडूर्यवहुला चाऽस्य चूलिका चत्वारिंगधोजनान्युच्छायेण, मूले द्वादश विष्कम्भेण. मध्येऽष्टावुपरि चत्वारीति । मूले वलयपरिक्षेपि भद्रशालवनम् । भद्रगालवनात् पञ्चयोजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृत नन्दनम् । ततोऽत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजन
Page #205
--------------------------------------------------------------------------
________________
द्वितीयविशिका
१९९
शतप्रतिक्रान्तिविस्तृतमेव सौमनसम् । ततोऽपि पत्रिशत्सहस्राण्यारुह्य चतुर्नवतिचतु.शतप्रतिक्रान्तिविस्तृत पाण्डकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिविष्कम्भस्येति । अत्र चानवबुद्धभाष्यकाराभिप्राया केचन व्याख्याकारा विप्रतिपद्यन्ते, व्याख्यान्ति चैव-नन्दनादूर्ध्वं सौमनसाच्चाध. किल मध्ये एकादशैकादशयोजनसहस्राण्यारुह्य योजनसहस्रं परिहीयते विष्कम्भस्येति, ऊवं सौमनसाच्चाधो नन्दनवनान्न सूरिणा परिहाणिरुक्ता, यावदेपा च परिहाणिराचार्योवता न मनागपि गणितप्रत्यया सङ्गच्छते। अग्रतश्च व्याख्याकारापसदता ध्वनद्भिरुदित स्वस्य-तत्राचार्योक्तपरिहाण्या नैकोऽपि विष्कम्भ आगच्छति। न चैतावसत्यावागमेऽधीतत्वात् श्रृङ्गग्राहिकयेति, गणितशास्त्रविदो हि परिहाणिमन्यथा वर्णयन्त्यार्षानुसारिण इत्यादि च। तत्सर्वमसमञ्जसमेव, यत सिद्धान्तितो विष्कम्भ उभयत्र क्रमेण व्याख्याकारैरेव सौमनसेऽन्तविष्कम्भ. सहस्रत्रय शतद्वय च द्विसप्तत्यधिकमण्टौ चैकादश भागा, बहिविष्कम्भ. पुनः सहस्रचतुष्टय शतद्वय च द्विसप्तत्यधिकमप्टौ चैकादश भागा योजनस्येत्यादि । न चैते विष्कम्भा सूरिव्याख्यानात्कथमपि दूरवत्तिन , यत सूरेहि सिद्धान्तोऽय यदुत- योजनसहस्रस्य धरणितलावगाढस्य प्रदेशहानिरहितत्वान्नवनवतिः सहस्राणि हानिमन्ति योजनानि मूले, योजनदशसहस्रीविस्तृतरुपरि च योजनसहस्रविस्तृतेर्हेया नवयोजनसहस्री। तथा च प्रतियोजनमेकादशो भागो हीयते योजनस्य, पर तथागणने नन्दनसौमनसयो प्रत्येक पञ्चशतविष्कम्भत्वात्पूर्वानुसृतपरिमाणाद्विशेषेण योजनसहस्रद्वय पात्यम्, तच्च न केनाप्युपायेनैकादशसहस्रपातापत्ते । ततश्चैकादशसहस्रयोजनान्यारुह्य नन्दनसौमनसाभ्या प्रदेशहानि.
Page #206
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२००
प्रतिपादिता पूज्यपादः । तथा च न कोऽपि विरोध आगमेन गणितपरिपाट्या वा, भ्रान्तिमूल त्वधऊर्ध्वकल्पनमुभयत्र स्वकपोलकल्पनया । अत्र चैव विष्कम्भागति.-योजनपञ्चशतव्यतिक्रमे पञ्चचत्वारिशद्योजनाना पञ्च चैकादश भागा हीयन्ते दशमाहस्या., आगच्छति चैव चतु.पञ्चागदधिकनवनवतिगतानि पड्भागाधिकानि वाद्यो विष्कम्भः, आभ्यन्तरश्च सहस्रोनस्तदेव, उच्यतेऽपि
"नवसहस नवसयाइ चउपण्णा छच्चिगारभागा य ।नंदणवहिविक्खभो सहसूणो होइ मज्झम्मि ॥” इति । तथोपरि ततोऽत्रिषष्टिर्योजनानामतिलडघ्या, तत्र च यदि न सूरिमतमनुश्रीयते, पातव्या एकाशीत्यधिकपटपञ्चाशच्छती नवभागाधिका योजनाना नन्दनवनाभ्यन्तरविष्कम्भश्च ८९५४-६ एतस्मात्पूर्वोक्तपाते सौमनसवाह्यविष्कम्भ.३२७२-८ भागा समागच्छति, आभ्यन्तरस्तु २२७२-८ इत्येतावानेव । न चैष आगमानुरोधीति स्वयमप्युच्यते, सूरिपादानुसरणे तु सार्धेकपञ्चाशत्येव हानिः, तथा च हीयते एकागीत्यधिकषट्चत्वारिंशच्छतानि पूर्वोक्ताभ्यन्तराद्विष्कम्भात्, तथा च शेषमिद द्वासप्तत्यधिकद्वाचत्वारिंशच्छतानि योजनाना भागाश्चाष्टौ, शास्त्रानुरोधि चैतन्मान, यत उच्यतेऽपि
"तब्वाहिरि विक्खभो वायालसयाहि दुसयरिजुयाइ । अट्ठेगारस भागा मज्झे त चेव सहसूणं ।।१।।" इति । एव तत ऊर्ध्वमपि विहायवैकादशयोजनसहस्राणि प्रदेशहानिश्चेद्विवक्ष्यते तदैवाभ्यन्तराद्वात्रिंशच्छतादिरूपात् पञ्चविंशतियोजन इत्येवरूपो भाग. सहस्रसत्को द्वाविंशतिशतानि द्वासप्तत्यधिकानि भागाश्चाष्ट पात्यन्ते, शेष तिष्ठति सहस्रमेक योजनानाम्, तन्नैषा सूरिपद्धति
Page #207
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२०१
रागमेन गणितपरिपाट्या वा विरोधमधिरोहति, विचार्यते यदि सम्यग् "विरुद्धमुक्त यदिहाममादे-विधाय शुद्धि विवुधा उशन्तु । पूज्या ममारं गणिराजपादा , सडग्राहका गिष्टतराश्च वन्द्या: ||१॥" इति । कालोऽपि खलुत्सपिण्यादिरूपोऽववोध्यः यो यत्र भवति स तत्र सानुभावो जम्बूद्वीपप्रज्ञप्तेर्भगवत्या एव । तृतीयभेदं पर्यायलोकस्य निरूपयन्त आहुः-"भवाणुभावे अ"त्ति । तत्र भवन्ति प्राणिनः प्राग्बद्ध निवत्तनिकाचनोदीरणोदयनिर्जरापेक्षमस्मिन्निति भव । पूर्वोक्तचतुर्विधगतिभेदेन भिन्नत्वाच्चतुर्विध एवासी, तस्यानुभाव -प्रभावो मर्यादा, यथोच्यते गतिचतुष्टयमाश्रित्य
"नरएसु जाइं अइक्रक्खडाइ दुक्खाइ परमतिक्खाइ। को वण्णेही ताइ जीवतो वासकोडी वि ।।१॥ कक्खडदाह सामलि-- असिवण-वेयरणि-पहरणसएहि । जा जायणा उ पावति नारया त अहम्मफल ॥२॥ अछड्डियविसयमुहो पडड अविज्झायसिहिसिहानिवहे। समारोदहिवलयामुहम्मि दुक्खागरे निरए ॥३॥ पायक्कतोरत्थलमुहकुहरुच्छलियरुहिरगडूसे । करवत्तुक्कत्तदुहा विरिक्कविविइन्नदेइद्धे ॥४॥ जततर-भिज्जतुच्छलतससभरियदिसि विवरे । डज्झतुप्फिडिय-समुच्छलत-सीसन्ठि-सघाए ॥५॥ मुक्कक्कंद-कटाहुक्कटतदुक्कयकयंतकम्मते। सूल-विभिन्नुक्खित्तुद्धदेहणिट्ठतपब्भारे ॥६।। सद्दधयारदुग्गधवधणायारदुद्धरकिलेसे । भिन्न-करचरणसकररुहिरवसा-दुग्गमप्पवहे ।।७।। गिद्धमुहणिद्दङक्खित्तवधणोमुद्धकदिरकवधे। दढगहियत तसडासयग्गविसमुक्खु डियजीहे ॥८॥ तिक्खकुसग्गाकढियकटयरुक्खग्गजज्जरसरीरे । निमिसतर पि दुल्लहसुक्खेवक्खेवदुक्खम्मि ।।९।। इय भीसणम्मि निरए पदति जे विविहसत्तवहनिरया । सच्चभट्ठा य नरा जयमि कयपावसधाया ॥१०॥ जहा इह ,अगणी उण्हो इत्तो णतगुणो
Page #208
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२०२
तहिं । नरएसु वेयणा उण्हा असाता वेइआ गए ।।११।। जहा इह इम सीय एत्तोऽणतगुण तहिं । नरएसु वेयगा सीया असाया वेइया मए ॥१२॥ कदतो कदुकुभीसु 'उड्ढपाओ अहोसिरो। हुयासणे जलतम्मि पक्कपुवो अणतसो ।।१३।। महादवग्गिसकासे मरुम्मि वहरवालुए । कलववालुयाए य दड्ढपुव्बो अणतसो ॥१४॥ रसतो कदुकुभीसु उड्ढ वद्धो अवधवो। करवत्तकरकया हि छिन्नपुव्वो अणेगसो ॥१५॥ अतितिक्खकटकाइण्णे तुगे सिवलिपायवे । खेवित पासवढेण कड्ढोकड्ढाहि दुक्कर ।।१६।। महाजतेसु उच्छू वा आरसतो सुभेरव । पीलिओमि सकम्मेहि पावकम्मो अणतसो।।१७।। कूवतो कोलसुणएहि सामेहिं सबलेहि य । पाडिओ फालिओ छिन्नो विप्फुरतो अणेगसो ॥१८।। असीहि अयसिवण्णाहिं भल्लीहिं पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो य ओडण्णो पावकम्मुणा ।।१९।। अवसो लोहरहे जुत्तो जलते समिलाजुए। चोइतो तोत्तजुत्तेहि रोज्झो वा जह पाडिओ।।२०।। हुयासणे जलतम्मि चियासु महिसो विव । दड्ढो पक्को अ अवसो पावकम्मेहिं पाविओ ॥२१॥ वला सडासतुडेहिं लोहतुडेहि पक्विहि । विलुत्तो विलवतो ह ढकगिद्धेहिं णतसो ॥२२॥ तण्हाकिलतो धावतो पत्तो वेयरणि नइ । जल पाहति चिततो खुरधाराहि विवाइओ ॥२३॥ उपहाभिभूओ धावतो असिपत्तं महावण । असिपत्तेहिं पडतेहिं छिण्णपुन्वो अणेगसो ॥२४॥ मोग्गरेहि मुसढीहि सूलेहिं मुसलेहि य । गयास भग्गगत्तेण पत्तो दुक्ख अणतसो ।।२५।। खुरेहिं तिक्खधारेहि रियाहि कप्पणीहि य । कप्पिओ फालिओ छिण्णो उक्कत्तिओ अणेगसो ॥२६॥ पासेहि कूडजालेहि मिओ वा अवसो अह । वाहिओ बद्धरुद्धो अ बहुसो चेव विवाइओ ॥२७॥ गलेहि मगरजाहि मच्छो वा अवसो अह । उल्लितो फालिओ गहिओ मारिओ
Page #209
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२०३
य अणतसो ॥२८॥ विदसएहि जालेहि लेप्पाहि सउणो विव । गहिओ लग्गो य बद्धो य मारिओ य अणतसो ।।२९।। कुहाड परसुमाइहि वड्ढइहि दुमो विव । फुट्टिओ फाडिओ छिण्णो तच्छिओ य अणतसो॥३०॥ चवेड-मुट्ठिमाइहि कुमारेहि अय पिव । ताडिओ कुट्टिओ भिन्नो चुण्णिो य अणतसो ॥३१॥ तत्ताइ तबलोहाइ तउयाइ सीसगाणि य । पाइओ कलकलताइ आरसतो सुभेरव ॥३२।। तुहप्पियाइ मसाइ खडाइ सोल्लगाणि य । खाविओमि समसाइ अग्गिवण्णाइ गसो ॥३३॥ तुहं पिया सुरा सीहू मेरओ य महणि य । पज्जिओमि जलतीओ वसाओ रुहिराणि य ॥३४॥ निच्च भीतेण तत्थेण दुहिएण वहिएण य । परमा दुहसवडा वेयणा बेडया मए ॥३५।। तिव्व-चडप्पगाढाओ घोराओ अतिदुस्महा। महन्भयाओ भीमाओ निरएमु वेडया मए ॥३६॥ जारिमा माणुसे लोए ताया। दीसति वेयणा । इत्तो अणतगुणिया नरएसु दुक्खवेयणा ॥३७॥ सव्वभवेसु अस्साया वेयणा वेइया मए । निमिसतरमित्त पि ज साया नत्थि वेयणा ॥३८॥" [उत्तरा०] वेदनोदीरकाश्च नारकाणा परमार्धामिका , ते च पञ्चदश । न च वाच्य तेपो ततो भवति न वा वन्ध ?, आद्ये, कथ न नारकत्वेन तेपामुत्पादो, न चायमभिमतोऽभियुक्तैः, अन्त्ये च, कैव हानिरीश्वरस्य कर्तृत्वे जगतामिति । त्रीडाप्रियतयैव तथाविधो यद्यपि न कर्मवन्धस्तेपा, येन भवेन्नारकतयोत्पाद. । “मन एव मनुष्याणा कारणं वन्धमोक्षयो" इति विगतविसवादवाक्यप्रामाण्यात् । तथापि तथाऽनर्थकरक्रीडाकारित्वेनास्त्येव तेपामपि तीव्रतम कर्मवन्धो, बदुदयादण्डगोलिकादित्वेनोत्पद्य नारकदुःखातिकान्तदु खा वेदना वेदयन्ति । स्पष्टश्चायमधिकार' सविगेप महानिशीथे स्पग्टित स्पष्टपदार्थस्पष्टनसौष्ठवविदितजन्मभिर्गणमृदादिभि. । तन्नान
Page #210
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२०४ www.
.rammmm rnwr or man wrimwww कार्य कोऽपि कुविकल्प । न चैव जगतामीश्वरकर्तृत्वमनध सम्पद्यतेत्यलमप्रस्तुतेन । परमाधार्मिकारचेमे
"अवे अवरिसी चेव सामे य सवले वि य । रुहेतरुद्दकाले य महाकाले त्ति आवरे ॥११॥ असिपत्ते धणु कुभे वालु वेयरणी वि य । खरस्सरे महाघासे एव पण्णरसाहिया ॥२॥" तत्र क्रमेण यादृशी वेदनामुदीरयन्ति ते तद्दर्शयितुमाहु - "धाडेति य हाडेति य हति विधति तह णिसुभति । मुचति अवरतले अवा खलु तत्थ णेरडए॥१॥ ओहयहए य तहिय णिस्सन्ने कप्पणीहि कप्पति । विदलगचडुलगछिन्ने अवरिसी तत्थ रइए ।।२।। साडणपाडणतोडनबवणरज्जुल्लयप्पहारेहिं । सामा गैरइयाण पवत्तयति अपुन्नाण ॥३॥ अतगफिप्फिसाणि य हियय कालेज्ज फुप्फुसे वक्के । सवला रइयाण कड्ढेति तह अपुण्णाण ॥४॥ असिसत्तिकुनतोमरमूलतिसूलेसु सूलिचियगामु । पोएति रुद्दकम्माउ णरगपाला तहि रुद्दा ।।५।। भजति अगमगाणि ऊरू-बाहू-सिराणि करचरणे । कप्पेति कापणीहि उवरुद्दा पावकम्मरया ॥६॥" रुद्रकर्म-पापकर्मरतेत्यादिविगेपणैनियुक्तिकारचरणा द्योतयन्ति तेपामपि स्वकृताशुभकर्मफलभोगावश्यकताम् । एवमग्रेऽपि । .
"मीरासु सुठएसु य कडूसु य पययडेमु य पयति । कुभीसु य लोहिएमु य पर्यात काला उ णेरइए ॥७॥ कप्पति कागिणीमसगाणि छिदति सीहपुच्छाणि । खावेति य णेरइए महकाला पावकम्मरए ॥८॥ हत्थे पाए ऊरू बाहुसिग-पाय-अगमगाणि । छिदति पगाम तु असि गैरइए णिरयपाला ॥९॥ कण्णोठ्ठणामकरचरणदसणट्टणफुग्गऊरुवाहूण । छेयण-भेयण-साडण-असिपनधणूहि पाउति ॥१०॥ कुभीम य पयणेसु य लोहियसु कदुलोहिकुभीसु । । कुभी य णरयपाला हात पाडति णरएसु ॥११॥ तडतडतडित्ति .
Page #211
--------------------------------------------------------------------------
________________
द्वितीर्यावगिका
२०५
भज्जति भज्जणे कलवुवालुगा-पढें । वालगा रइए लोलति अवरतलम्मि ।।१२।। पूय-रुहिर-केसट्ठिवाहिणी कलकलत-जलसोया। वेयरणी-णिरयपाला णेरइए ऊ पवाहति ।।१३॥ कम्पति करकरएहि तच्छिति परुप्पर परसुएहि । सिंवलितस्मारुहति खरस्सरा तत्थ णेरइए ॥१४॥ भीए य पलायते समततो लत्य ते णिरुभति । पसुणो जहा पसुवहे महघोसा तत्थ णेरइए ॥१५॥ छिन्नपादनुजस्कन्धाच्छिन्न-कर्णीष्ठनासिका । भिन्नतालु-शिरोमेण्डा भिन्नाभि-हृदयोदरा ॥१६।।" तथा-"अच्छिनिमीलणमित्त णत्थि मुह दुक्खमेव पडिवद्ध । नरए नेरडयाण अहोनिस पच्चमाणाण ॥१॥ अमुभा उत्रियणिज्जा सहरसा रूवगधफासा य । नरए नेरइयाण दुक्कयकम्मोवलित्ताण ॥२॥” इति । यद्यप्येतद् गाथायुगल बहुषु नियुक्तिपुस्तकेपु दृश्यते, तथापि प्रक्षिप्तमेवेदमित्यवगन्तव्यम्, यतो व्याख्या नास्य विहिता, उक्त च यथोक्तमिति कृत्वा साक्षिविधिनेति । न चैतद् यावद्भवानुभावनिवेदक येन नियुक्तिकारै श्रीभद्रवाहुचरणाख्यारूपेण निवद्ध भवेत् । यथा "वण्णरसेति" गाथा"दव्वगुणे"त्यस्य "परिणामे अ"त्ति अस्य च सुगमतायै दृब्धा । न चादो गभीरार्थमपि येन पूज्यपादकृत सम्भावयेत् कोऽपि । सडग्रहकारपादैरपि व्याकृतैव नरकवेदना-"नित्याशुभतरलेश्यापरिणामदेहवेदना विक्रिया" इत्यत्राशुभतरपरिणामो यथा-तिर्यगू" र्ध्वमवश्च सर्वतोऽनन्तेन भयानकेन नित्योत्तमकेन तमसा नित्यान्धकारा श्लेष्म-मूत्र-पुरीषस्रोतोमल-रुधिर-वसा-मेदपूयानुलेपनतला. श्मगानमिव पूतिमासकेशास्थिचर्मदन्तनखास्तीर्णभूमय. श्वश्रृगालमार्जारनकुलसर्पमूपकहस्त्यश्वगोमानुपगवकोष्ठाशुभतरगन्धा । हा मातर्धिगहो! कष्टं वत मुञ्च तावद् धावत प्रसीद भतर्मा वधी कृपणकमित्यनुबद्धरुदितैस्तीनकरुणर्दीनविक्लवैविलापंरातस्वनैनि
Page #212
--------------------------------------------------------------------------
________________
द्वितीर्यावगिका
नादैर्दीनकृपणकरुणैर्याचितर्वाप्पसन्निरुद्धैनिस्तनितंर्गाढवेदन कूजित. सन्तापोष्णेश्च नि श्वासैरनुपरतभयस्वना । अशुभतरवेदना तद्यथाउण्णवेदनास्तीजास्तीव्रतरास्तीव्रतमाश्चाऽऽततीयाया , उष्णागीते चतुर्थी, गीतोष्णे पञ्चम्या, परयो गीताः गीततराश्चेति । तद्यथा-प्रथमगरकाले चरमनिदाघ वा पित्तव्याधिप्रकोपाभिभूतगरीरस्य सर्वनो दीप्ताग्निराशिपरिवतस्य व्यभ्रे नभसि मध्याह ने निवातेऽतिरस्कृतातपस्य याद्गुष्णज दु.ख भवति, ततोऽनन्तगुण प्रकृष्टकप्टमुष्णवेदनेषु नरकेपु भवति । पौपमाघयोश्च मासयोस्तुपारलिप्तगात्रस्य रात्री हृदय-कर-चरणाघरोण्ठ-दशनायासिनि' प्रनितमपप्रवृद्वे शीतमारुते निरग्न्याश्रयप्रावरणस्य यादृक् गीतसमुद्भव दु खमगुभ भवति, ततोऽनन्तगुण प्रकृप्ट कप्ट शीतवेदनेपु . नरकेषु भवति । यदि किलोप्णवेदनान्नरकादुत्क्षिप्य - नारक: सुमहत्यङ्गाररागो उद्दीप्ते प्रक्षिप्येत, स किल सुशीता मृदुमारुता गीतला छायामिव प्राप्त सुखमनुपम विन्द्यान्निद्रा चोपलभेत । एव कप्टतर नारकमुष्णमाचक्षते । तथा किल यदि शीतवेदनानरकादुत्क्षिप्य नारक कश्चिदाकागे माघमासे निशि प्रवाते महति तुपाररागौ प्रक्षिप्येत सदन्तगव्दोत्तमकरप्रकम्पायासकरेऽपि तत्र मुख विन्द्यादनपमा निद्रा चोपलभेत। एव कष्टतर नारक गीतदुखमाचक्षत इति । तथा 'परस्परोदीरितदु ग्वा' इत्यत्रापि अनुपग्तशुप्कन्धनोपादानेनैवाग्निना तीक्ष्णेन प्रततेन क्षुदग्निना । दन्दह्यमानगरीरा अनुसमयमाहारयन्ति ते सर्वे पुद्गलानग्यधुन च तृनिमाप्नुयुम्तीव्रया च नित्यानुषक्तया पिपासया शुप्ककण्ठोप्ठतालुजिह वा सर्वोदधीनपि पियुन च तृप्ति समाप्नुयु , वधयातामेव चंपा क्षुत्तपणे इत्येवमादीनि क्षेत्रप्रत्ययानि । अपि चोक्त 'भवप्रत्ययोऽवधि रकदेवाना मिति, तन्नारकैवधिज्ञानमशुभभव
Page #213
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२०७
.
-
~
-~
~
-
~
~
~
-
~
~
-
~
~
-
~
हेतुक मिथ्यादर्शनयोगाच्च विभङ्गज्ञान भवति । भावदोपोपघातात्त तेपा दु खकारणमेव भवति । तेन हि ते सर्वतस्तिर्यगलमधञ्च दूरत एवाजस्र दु खहेतून् पश्यन्ति । यथा काकोलूकमहिनकुल चोत्पत्त्यैव वद्धवैर तथा परस्पर प्रति नारकाः, यथा वा अपूर्वाञ्छुनो दृष्ट वा श्वानो निर्दय क्रुध्यन्त्यन्योऽन्य प्रहरन्ति च, तथा तेषा नारकाणामवधिविषयेण दूरत एवान्योऽन्यमालोक्य क्रोधस्तीत्रानुशयो जायते दुरन्तो भवहेतुक , तत प्रागेव दु खसमुद्घातात. क्रोधाग्न्यादीपितमनसोऽकिता इव श्वानः समुद्धता वैक्रिय भयानक रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चाऽय शूलगिलामुसलमुद्गरकुन्ततोमरासिपट्टिभगक्त्ययोधनखड्गयष्टिपरशुभिण्डिमालादीन्यायुधान्यादाय करचरणदानैञ्चान्योऽन्यमभिघ्नन्ति। तत. परस्पराभिहता विकृताङ्गा निस्तनन्तो गाढवेदना शूनाघातनप्रविष्टा इव महिपशूकरोरभ्रा. स्फुरन्तो रुधिरकर्दमे चेप्टन्ते इत्येव मादीनि परस्परोदीरितानि नरकेषु नारकाणा दुखानि भवन्तीति । तथा 'सडक्लिप्टासुरोदीरितदु खाश्च प्राक् चतुर्थ्या' इति । सडक्लिष्टासुरोदीरितदु खाश्च नारका भवन्ति तिसृषु प्राक् चतुर्थ्या , तद्यथा-अम्बाम्बरीप-श्यामशवल-रुद्रोपरुद्र-काल-महाकालाऽस्यसिपत्र-वन-कुम्भी-वालुकावैतरणी खरस्वर-महाघोपा पञ्चदश परमाधार्मिका मिथ्यादृष्टय. पूर्वजन्मसु सडक्लिप्टकर्माण पापाभिरतय आसुरी गतिमनुप्रास्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणा वेदना समुदीरयन्ति चित्राभिरुपपत्तिभि ।, तद्यथा-- तप्तायोरसपायननिष्टप्ताय स्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोधनाभिघातवासीझुरतक्षणक्षारतप्ततैलाय सेचनाय कुम्भपाकाम्बरीषतर्जनयन्त्रपीडनाय - शूलगलाकाभेदनक्रकचपाटनाङ्गारदहनवाहनानुचिगाड्वलापकर्षणः
Page #214
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२०८
www.wom
तथा सिंहव्याघ्रद्वीपिश्वश्रृगालवृककोकमार्जारनकुलसर्पवायसगृध्रकाकोलकश्येनादिखादन तथा तप्तवालुकावतारणासिवनप्रवेगनवैतरण्यवतारणपरस्परयोधनादिभिरिति । स्यादेतत् किमर्थ त एव कुर्वन्तीति । अत्रोच्यते पापकर्माभिरतय इत्युक्तम् । तद्यथागो-वृषभ-महिष-वराह मेप-कुक्कुट-वार्तक-लावकान्मुष्टिमल्लांश्च युध्यमानान् परस्पर चाभिघ्नत पश्यता रागद्वेपाभिभूतानामकुगलानुवन्धिपुण्याना नराणा परा प्रीतिरत्पद्यते । तथा तेपाममुराणा नारकॉस्तथा तानि कारयतामन्योऽन्य घ्नतश्च पश्यता परा प्रीति - रुत्पद्यते । ते हि दुप्टकन्दस्तिथाभूतान् दृष्ट वाट्टहास मुञ्चन्ति चेलोत्क्षेपान्ध्वेडितास्फोटितावल्लिततलतालनिपातनॉश्च कुर्वन्ति महतश्च सिहनादानदन्ति । तच्च तेपा सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीवकपायोपहतस्याऽनालोचितभावदोपस्याऽप्रत्यवमर्पस्याऽकुशलानुवन्धिपुण्यकर्मणो वालतपसश्च भावदोषानुकर्पिण फल यत् सत्स्वप्यन्येपु प्रीतिहेतुष्वगुभा एव प्रीतिहेतवः समुत्पद्यन्ते। इत्येवमप्रीतिकर निरन्तर सुतीव्र दुखमनुभवता मरणमेव काडक्षता तेषा न विपत्तिरकाले विद्यते कर्मनिर्धारितायुषाम् । उक्त हि-'औपपातिक-चरमदेहोत्तमपुरुपासख्येयवायुपोऽनपर्वायुप" [तत्त्वार्थ०] इति । नैव तत्र शरण विद्यते । नाप्यपक्रमणम् । तत कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेपा सद्य एव सरोहन्ति शरीराणि दण्डराजिरिवाम्भसीति । एवमेतानि त्रिविधानि दुखानि नरकेपु नारकाणा भवन्तीति । विपार्थिना तु जीवाभिगमादिक समयसागरोऽवगाहनीय । अत्र च भिन्नभिन्नग्रन्थग्रथितपाठानामुल्लेखाद्विशेपतोऽवभासिप्यते पौनरुक्त्यम्, तथापि नानुशयोऽनुशयवद्भिविधेयोऽस्मासु कथञ्चिद्विशेपदर्शनाभिप्रायेण पुन. पुनरावर्त्तनेन
Page #215
--------------------------------------------------------------------------
________________
द्वितीयविगिका
. २०९
भवनिर्वेदकारणता च विभावयद्भिरस्माभिस्तथाकृतत्वात् । उच्यते च-"वक्ता हर्षभयादिभिराक्षिप्तमना. स्तुवस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥१॥" यद्वा-"वृत्त्यर्थं कर्म यथा तदेव लोकः पुन. पुनः कुरुते । एव विरागवाहितुरपि पुनः पुनश्चिन्त्यः ॥१॥" [प्रगम०] इतिवचनात् तिर्यक्ष्वपि च भवानुभाव एवं विभावनीयो विभावद्भिः, प्रत्यक्षत्वाच्च यद्यपि न तत्प्रतिपादनं तथारुचिकरं सम्पत्स्यते तथापि स्थानाऽशून्यार्थ लेशमात्रमुच्यते । प्रत्यक्षदृष्टस्यापि विभावनेऽक्षरानुसारेण विचित्र. भावोत्पत्तेरनुभवसिद्धत्वात् । तद्यथा-तिरिया कसकुसारानिवायवह-बध-मारणसयाई । न वि इहियं पाविता परत्थ जइ नियमिया हुता ॥१॥" तथा-"क्षुत्तृधिमान्युष्णभयादितानां ००० मायाादिनिवन्धनर्वहुविधैःप्राप्तस्तिरश्चा गति, सिंह-व्याघ्र-मतङ्गणवृषभच्छागादिरूपस्पृशाम् । क्षुत्तृष्णा-वध-बन्ध-ताडन-रुजावाहादिदुःखं महद्, यच्जीव. सहते न तत्कथयितु केनाप्यहो । शक्यते ॥ दृश्यते षण्ढीकरणवाहनक्षुत्तृष्णाव्यापकतायोधनविविधरोगेष्टवियोगानिष्ट, सयोगगर्भग्राहणपजरावस्थापनविविधबन्धनक्रीडाहेतुमात्रकलाशिक्षणाङकुशप्राजनककगारायष्टिसहनातिक्रान्तशक्तिकभाराधिरोहपरवत्तापूर्वहनहलयोजनोत्प्लवनगोपुरकीलकाघातवालुकाप्रसरप्रसरणोर्णादिकर्तनाद्यधिसोढव्यातिक्रान्तसामर्थ्यजाड्यातिक्रान्ताग्निस्पतिपविविधप्रचण्डवायुवेगविधूतवृक्षविचयवेगशस्त्रघातायमानासारकृच्छसहनयथाक्षुत्पिपासमप्राप्ततृणपानीयादिकर्कशतरमार्गभारभरवहनाकस्मिकागतपय पूरपरिप्लवप्रचुरपापकर्मकचवरपरिपूरितान्त करणम्लेच्छजनभक्षणविधिविदारितगात्रनिचयपरमाधार्मिककल्पानार्यतमजनविविधक्रीडाहेतुकविधापितानेकयोधनानार्यतमजनोचितगोभालुब्धचित्तविहितपिच्छाद्युत्पाटनविविधानार्यजनप्रतित
Page #216
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२१० 'तैलादिहेतुकोत्पीलनौषधपरीक्षाहेतुकतद्भक्षणकरणविसृष्टप्राणाधमतमयवनजनातिगाचारधरद्विजविहितयज्ञविधिनिमेषसञ्जपितकर'णावरुद्धश्वासविधतबन्धनविविधदार्थपिष्टपरिपूरिताक्षियुगलातिकृशानुतापतप्तायोदीर्घतरसूचिनिचयविद्धभूघन विहितविविधानार्यजनोजितभक्षणाईखण्डकरणादित्वविगतमानोदकपूरावतारप्रचुरपा'पपटलपरिष्कृतान्त.करणप्रवत्तितप्रदीपनान्तर्दहनादिविविधरोगात'क्रीडामात्रहेतुकपागलम्बनभक्षणादिप्रवर्तनजातक्रोधसमूहजातवे“दोदग्धहृदयदारितदग्धच्छिन्नभिन्नसोल्लितभजितगर्तावपातघासा
|निरोधादिश्रवणमात्रजनितहृदयप्रकम्प्रमतीतमतिवचनगोचरमस'ह्यतर दुःखं तिरश्चा परमयमेव तेषामनुभावो यत्तथापि
यावदायुर्जीवन्ति दुःखभराकान्ता., विजहति च प्राणानकृतपुण्यतया 'प्राग्भवाऽविहितधर्मलेगतयाऽकामनिर्जरया च दुःखमनुभवन्त.। . “एवमेव च मनुष्याणामप्यनुसन्धेयोऽनुभाव । यद्यप्यसावपि प्रत्यक्ष 'एव-तथापि तेषामेवोपदेशाहतया, 'निर्वेदनिवन्धनतया चैतद्दर्शनस्य दर्यते पूर्ववत् स्थानाऽशून्यार्थ
' "आजीवसकिलेसो सोक्खं तुच्छ उवद्दवा बहुआ। नीयजणसिट्ठणा'वि अ अणिठ्ठवासो अ माणुस्से ॥१॥ चारगनिरोधवह-. वधरोगधणहरणमरणवसणाइ। मणसतावो अयसो विग्गोवणयाय माणुस्से ॥२॥ चिंतासंतावेहि अ दरिद्दरूवाहिं 'दु प्पउत्ताहिं । लद्ध ण वि माणुसत्त मरेति केइ सुनिविण्णा ॥३॥
'खाद्याखाद्यविवेकशून्यमनसो निींकतालिङ्गिताः, सेव्याऽसेव्यविधौ समीकृतधियो नि.शूकतावल्लभा । 'तत्रानार्यनरा निरन्तरमहारम्भादिभि कारण , क्लेशं सङ्कलयन्ति कर्म च महादु खप्रदं चिन्वते ॥४॥ मा. क्षत्रिय-वाडवप्रभृतयो येऽप्यार्यदेशोद्भवा
Page #217
--------------------------------------------------------------------------
________________
द्वितीयविशिका
-
-
-
-
-
-
स्तेऽप्यज्ञान-दरिद्रता-व्यसनिता-दौर्भाग्य-रोगादिभिः । अन्यप्रेपण-मानभञ्जन-जनावज्ञादिभिश्चानिशं, दुःख तद्विषहन्ति यत्कथयितु शक्य न कल्पैरपि ।।५।। रंभागर्भसम सुखी शिखिशिखावर्णाभिरुच्चरयः
सूचीभि प्रतिरोमभेदितवपुस्तारुण्यपुण्य पुमान् । ' - दुःखं यल्लभते तदष्टगुणित स्त्रीकुक्षिमध्यस्थिती, सम्पद्येत ततोऽप्यनन्तगुणित जन्मक्षणे प्राणिनाम् ॥६॥
जायमाणस्स ज दुक्ख मरमाणस्स जतुणो। तेण दुक्खेण; संतत्तो न सरई जाइमप्पणो ॥७॥ विरसरसिय रसंतो तो सो.. जोणीमुहा न निप्फडइ । मायाए अप्पणो वि य वेयणमउलं जणेमाणो ॥८॥ हीणभिण्णस्सरो दीणो विवरीओ विचित्तओ। दुबलो दुक्खिओ.वसइ सपत्तो चरम दस ।।९।।
वाल्ये. मूत्रपुरीषधूलिलुठनाज्ञानादिभिर्नन्दिता, , तारुण्ये विभवार्जनेष्टविरहानिष्टागमादिय॑था। वृद्धत्वे तनुकम्प-दृष्ट्यपटुता-श्वासाद्यतुच्छात्मता,
तत्का नाम दशाऽस्ति सा सुखमिह प्राप्नोति यस्या जन ॥१०॥ खुहिअ पि वासिम वा वाहिग्घत्थ च अत्तय कहिउ । बालत्तम्मि न तरइ गमइ रुअतु च्चिय वराओ ॥११॥ खेल-खलटियवयणो मुत्त-पुरिसाणुलित्त-सव्वंगो। धूलि-भरुडियदेहो कि सुहमणुहवइ किर बालो ॥१२॥ खिवइ कर जलणम्मि पक्खिवइ. मुहम्मि कसिणभुयग पि। भुज्जइ अभुज्जपिज्ज बालो अन्नाणदोसेण ॥१३॥ उल्ललइ भमइ. कुक्कइ कीलए जपए असबद्धं । धावइ निरत्थय पि हु निहणतो भूयसघाय ।।१४।। इअ असमजसचिठिी अन्नाणविवेअकुलहरं गमि-जीवेण वालत्त पावसयाई कुणतेणं ॥१५।। बालस्स वि तिव्वाइ दुहाइ दळूण निययतणयस्स ।
Page #218
--------------------------------------------------------------------------
________________
द्वितीयविशिका
बलसारपुहइपालो निव्विन्नो भवनिवासस्स ||१६|| तरुणत्तणम्मि पतस्स धावए दविणमेलणपिवासा । सा काइ जीइ न गणइ देव धम्मं गुरु तत्तं ॥ १७॥ तो मीलइ कह वि अत्यो जड तो मुज्झइ तयपि पालतो । बीहेड रायतक्करअसहराईण निच्च पि ॥ १८ ॥ वड्ढते पुण 'अत्थे वड्ढइ इच्छा वि कह वि पुण दूरे । जहं मम्मणवणिओ इव सते वि धणे दुही होइ ||१९|| लद्धं पि धणं भोत्तु पावए वाहिविहुरिओ अन्नो । पत्थोसहादिनिरओ त्ति केवल नियइ नयणेहि ||२०|| जई पुण न होइ पुत्तो अहवा जाओ वि दुस्सीलो होइ । तो तह जूर अगे जइ कहिउ केवली तरइ ॥२१॥ पाणितलाइसु ससिसूरचक्कसंखाइलक्खणोवेआ । वज्जरसहसघयणा समचउरसा य सठाणा ||२२|| तह वि हु रज्जति खणेण कुट्ठखयपमुह भीमरोगेहिं । जह हुति सोयणिज्जा निवविक्कमरायतणउ व्व ||२३|| अन्ने उण सव्वंग गसिआ जररक्खसीइ जायति । रमणीण सज्जणाण य हसणिज्जा सोयणिज्जा य || २४|| इस विहवनयपराण वि तारुण्ण पि हु विडवणाठाण । जे पुण दारिद्दया अनीइमताई ताणं तु ॥ २५ ॥ परजुवइ रमण परदव्वहरण- बहुवेरकलहरियाणं । दुन्नयघणाण निच्च दुहाइ को वन्निरं तरइ ||२६|| नत्थि घरे मह दव्व विलसइ पयट्टइ बणुत्ति । डिभा रुअति घरे हद्धी किं देमि घरणीए ||२७|| दिति न मह ढोयं पि हु अत्तसमिfas गव्विय सयणा । सेसा वि ह घणिणो परिहवति न य दिति हु अवयास ||२|| अज्ज घरे नत्थि घय तेल्ल लोण च इषण वत्थ । जाया य अज्ज तउणी कल्ले होही किहु कुडुवं ||२९|| वड्ढइ घरे कुमारी वालो तणओ न अत्थो । रोगवहुलं कुडुब ओसहमुल्लाइ नत्यि ॥३०॥ उज्जीओ मह धरणी समागया पाहुणा वह अज्ज ।' जिन्नं घर च हट्ट झरड जलं गलइ सयल पि ॥ ३१ ॥
I
म
२१२
Page #219
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२१३
कलहकरी मह भज्जा असंवुडो परियणो पहू विसमो । देसो अधारणिज्जो एसो वच्चामि अन्नत्थ ॥३२॥ जलहिं पविसेमि महिं तरेमि धाउ धमेमि अहवा वि । विज्ज मत साहेमि देवय वा वि अच्चेमि ॥३३॥ जीवइ अज्ज वि सत्त मओ य इट्ठो पह य मह रुट्ठो। दाणिं गहण मग्गं तिविह वि णो कत्थ वच्चामि ॥३४।। इच्चाइ-महाचिंता-जरगहिया निच्चमेव दरिदा । कि अणुहवति सुक्ख कोसविनयरिविप्पु व्व ।।३५॥ इय विहवीण दरिदाण वा वि तरुणत्तणे वि किं सुक्ख । दुहकोडिकुलहर चिय वुड्ढत्त नूण सव्वेसि ॥३६॥ थरहरइ जघजुयल जिज्झइ दिट्ठी पणस्सइ सुई वि । भज्जइ अग पाएण होइ सिं भोअइ पउरो ।।३७।। लोगम्मि अणाइज्जो हसणिज्जो तह सोयणिज्जो अ। अच्छइ घरस्स कोणे पडिओ मंचम्मि कासतो ॥३८।। वुड्ढत्तणम्मि भज्जा पुत्ता धूआ वहूजणो वा वि । जिणदत्तसावगस्स व पराभवं कुणइ अइदुसह ।।३९।। चउसु पि अवत्थासु इअ मणुएसु वि विचिंतयंताणं । नत्थि सुह मुत्तूण केवलमभिमाणसजणिय ।।४०।। वाला किड्डा मंदा बला य पन्ना य. हायणि पवचा । पत्भार-मुम्मुही-सायणी य दसमी अ कालदसा ।।४१|| दसवरिसपमाणाउ पत्तेयमिमाउ तत्थ बालस्स । पढमदसा बीया पुण जाणिज्ज सुकीलमाणस्स ।।४२।। तइया भोगसमत्था होइ चउत्थी उ पुण बल विउल । पचमीआए पन्ना इदियहाणी य छट्ठीए ॥४३॥ सत्तमीआइ दसाएकासइ निज्जुहई चिक्कण खेल। सकुयइ वली पुण अट्ठमीइ जुवईण य अणिट्ठो ॥४४॥ नवमी अ नमइ सरीर वसइ य देहे अकामओ जीवो। दसमीइ. मुयइ वियलो दीणभिण्णस्सरो खीणो ॥४५॥ धावेइ रोहण तरइ सायर भमइ गिरिणिउजेसु । मारेइ बधव पि हु पुरिसो जो होइ घणलुद्धो ॥४६।। अडइ बहु सहइ
Page #220
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२१४
छुहं वहइ भर पावमायरइ । दिट्ठो कुलसीलजाइपच्चयधीर च लोभद्द ओ चयइ ॥४७।। कइया वच्चइ सत्यो कि भड कत्थ कत्तिया भूमी। को कय-विक्कयकालो विक्किस्सइ किं कहिं केण ।।४८।। उक्खणइक्खणइ निहणइ रत्ति न मुबइ दिया विय ससको। लिपइ ठइज्ज सयय लछियपडिलछियं कुणड ॥४९॥ भुजसु न ताव रिक्को जेमेउ न वि य अज्ज मज्जीह । न विय वसीहामि घरे कायव्वमिण बहु अज्ज । ५०॥ किं किं न कय किं कि न ' कारिय कह कह न नामिय सीस । दुभर-उयरस्स कए कि न कय कि न कायव्व ॥५१॥ जिज्झइ मुहलायण्ण दाया घोलेति कठममि । कह कह कहेइ हियय देहि त्ति पर भणतस्स ॥५२॥ न च निरुप्यमन्त करणे साक्षरैरिद, यदुत-भवन्तु नरकादिगति त्रयीत्रिशडकुभिन्नभावितभावाना दुस्तराणि दुखवृन्दानि, न यानि वर्णयितुमाकर्णयितु वा पार्यन्तेऽपारसमयसागरपारङ्गमैरपि विद्वद्भि. प्रतिसमयाप्रतिहतप्रज्ञानपटुत्वविद्रितविश्वविश्वचराचराचारवाडमन कर्मतात्पर्य केलिभिरपि क्षुत्क्षामकुक्षिद्विजघृतपूरवाञ्छातिगवाञ्छापूरै श्रोतृभिश्च, पर विवुधालय वित्ति-प्राग्भवविहितातुलधर्मविधानजनितानन्यसाधारणसातादिकर्मोदयसम्पादितपरमप्रकृष्टपञ्चेन्द्रियभोगभ्राजिष्णुस्वावतारपरिहतव्रतादिप्रतिपत्तिदिव्यप्रेमभाजनसुराङ्गनाहावभावोत्पादिताख्यातिक्रान्तप्रमोदपूरमनोमात्रसाविताशेषकार्यपरानधीनकार्यलेशामयस्वेदजराकृतजर्जरशरीरत्वेन्द्रियहानिदृष्टयपटुत्वादिरहित-यथेच्छगमनागमनविधानविज्ञाप्रतिपातिज्ञानत्रयीधारणज्ञापितसदातनात्मनैर्मल्याना सुराणा तु कथडार दु खनामापि भविष्यतीति चेत् ? मा भ्रातरस्त्वरिवः कर्मजन्यसुखमात्रस्य क्षीयमाणत्वेन प्रतिक्षण नामशेषतोहनीयवोहाद्भि, यदाहुरन्येऽपि-"पुण्यचितोऽपि क्षीयते लोक." इत्यादि, धर्मप्राचु
Page #221
--------------------------------------------------------------------------
________________
द्वितीयविशिका
.
२१५
येऽपि न तेषा नाधर्मलेशो, येन निरुपमसुखास्पद ते स्यु । यन्न दुःखेने सम्भिन्न न च भ्रष्टमनन्तरम् । अभिलाषापनीतं च तज्ज्ञेयं स्व सदा पद ॥ मित्यादि त्वौपचारिकमेवावगन्तव्य, भ्रष्टताया. श्रुतिस्मृतिशतेन सिद्धत्वात् । अन्यच्च-यथा तेषा शारीरिक सुख वर्णातिगं तथा दु.खमपि मानसिकमपि "सर्व हि महता महत्" इतिलोको'क्तिसत्यीकरणायेव महत्तममेव । यदाहु.
"सम्यग्दर्शनपालनादिभिरपि प्राप्ते भवे त्रैदगे, जीवा. शोक-विपाद-मत्सर-तपस्वल्पद्धिकत्वादिभि । -ईर्ष्या-काम-मद-क्षुधाप्रभृतिभिश्चात्यन्तपीडादिता , क्लेशन क्षपयन्ति दीनमनसो दीर्घ निजं जीवितम् ॥१||
देवा वि देवलोए दिव्वाभरणाणुरंजियसरीरा । ज परिवडेंति तत्तो तं दुक्खं दारुण तेसि ॥२॥ त सुरविमाणविभव चिंतिय चवणं च देवलोगाओ। अइवलिय चिय ज न वि फुटइ सयसक्कर हियय ॥३।। ईसा-विसाय-कोह-मय-माय-लोभेहि एवमाइहिं । देवा वि समभिभूआ तेसि कत्तो सुह नाम ॥४॥ रिद्धिभरसजुआण वि अमराण नियसमिद्धिमासज्ज । पररिद्धि अहिअ पिच्छिऊण उज्झति अगाइं ॥५॥ उण्णयपीणपओहर-नीलुप्पलनयण-चदवयणाई। 'अन्नस्स कलत्ताणि य दळूण वि अंभइ विसाओ ।।६।। एगगुरुणो
सगासे तवमणुचिन्न मए विमणेणावि । हद्धी मज्झ पमाओ फलिओ 'एयस्स अपमाओ॥७॥ इय ज्यूरिऊण वहुसो अइ कोइ सुरो महि
ढियसुरस्स। भज्ज रयणाणि अ अवहिऊण मूढो पलाएइ ।।८।। "तत्तो वज्जेण सिरम्मि ताडिओ विलवमाणओ दीणो। उक्कोसेण वि यण अणुभुजइ जाव छम्मासं ॥९॥ ईसाइदुहीअण्णो अण्णो वेरि जणकोवसतत्तो। 'अण्णो मच्छरदुहिओ नियडीइ विडविओ अण्णो ।।१०।। अण्णो लुद्धो गिद्धो पमुच्छिओ रयणदारभवणेसु । अभिओ
Page #222
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२१६
गजणियपेसत्तणेण अइदुक्खिओ अन्नो ॥११।। पज्जते उण झीणम्मि आउए निव्वडततणुकपे । तेयम्मि हीयमाणे जायते तह विवज्जासो ।।१२।। आणे वि लघमाणे अणायरे सयलपरिअणजणम्मि । त रिद्धि पुरओ उण दारिद्दभय नियताणं ॥१३॥ रयणमयपुत्तियाओ सुवण्णकंतीउ तत्थ भज्जाओ। पुरओ उण काण कुज्जिअ च असुइ । च वीभच्छ ॥१४॥ तत्थ वि य दुविणीय कलेसलभं पिय मुणताणं । तत्थ मणिच्छिय-आहारविसयवत्थाइसुहियाण ॥१५॥ पुरओ परघरपेसत्तणेण विण्णायउयरभरणाणं। रमियाइ तत्थ रमणिज्जकप्पतरुगहणदेसेसु ।।१६।। पुरओ गन्भे वसहि दठ्ठ डुबीइ रासभीए वा । सा उप्पज्जइ अरइ सुराण ज मुणइ सव्वन्नू ।।१७।। अज्ज वि अ सरागाण मोहविमूढाण कम्मवसगाण । अन्नाणोवहयाण देवाण दुहम्मि का सका ॥१८॥ सम्मद्दिट्ठीण वि गन्भवासपमुह दुह धुव चेव । हिंडति भवमणतं केई गोसालयसरिच्छा ॥१९॥" अत एव पठ्यते-"जइ ता लवसत्तमसुरविमाणवासी वि परिवडति सुरा । चिंतिज्जंत सेसं. ससारे सासय कयर ॥१॥ कह त भण्णइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ। जच मरणावसाण भवससाराणुबधि च ॥२॥" तत्त्वतस्तु तेषां वैषयिकसौख्यसमालिङ्गिततनूना प्रकर्षवत्पुण्यकर्ममात्रफलभोगभुजगाना न सुखलेशोऽपि परमार्थदृशाम् । यदाहुः
"फलाभ्या सुखदु खाभ्या न भेद. पुण्यपापयो.। दुःखान्न भिद्यते हन्स यत. पुण्यफल सुखम् ॥१॥ सर्वं पुण्यफल दु.खं कर्मोदयकृतत्वत.। तत्र दु.खप्रतीकारे विमूढानां सुखत्वधी ॥२॥ परिणामाच्च तापाच्च सस्काराच्च बुधर्मतम् । गुणवृत्तिविरोधाच्च दुख पुण्यभव सुखम् ।।३।। देहपुष्टेनरामर्त्यनायकानामपि स्फुटम् । महाजपोषणस्येव परिणामोऽतिदारुण ॥४॥ जलोका. सुखमानिन्य.
Page #223
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२१७
~
~
~
~
wwwwwwwwwww
पिवन्ति रुधिर यथा । भुञ्जाना विषयान् यान्ति दशामन्ते सुदारुणाम् ।।५।। तीव्राग्निसङ्गसशुष्यत्पयसामयसामिव । यत्रौत्सुक्यात्सदाक्षाणा तप्तता तत्र किं सुखम् ॥६॥ प्राक् पश्चाच्चारतिस्पर्शात्पुटपाकमुपेयुषि । इन्द्रियाणां गणे तापव्याप एव न निर्वृतिः ॥७॥ सदा यत्र स्थितो द्वेपोल्लेख स्वप्रतिपन्थिषु । सुखानुभवकालेऽपि तत्र तापहत मन ॥८॥ स्कन्धात् स्कन्धान्तरारोपे भारस्येव न तत्त्वत । अक्षाह लादेऽपि दु.खस्य सस्कारो विनिवर्त्तते ।।९।। सुख दुख च मोहश्च तिस्रोऽपि गुणवृत्तय । विरुद्धा अपि वर्तन्ते दु खजात्यनतिक्रमात् ।।१०।। क्रुद्धनागफणाभोगोपमो भोगोद्भवोऽखिल । विलासश्चित्ररूपोऽपि भयहेतुविवेकिनाम्' ।।११।। एतेन 'नरविवहेसरसुदख मन्नड दुक्ख सतत्तपडिवद्ध" इत्यादौ सुरसुखाना कथकार दुःखरूपत्वेन विपरीतरूपतया श्रद्धान परमसम्यक्त्वनिमित्त,तस्य पदार्थयथार्थश्रद्धानात्मकत्वात्तस्य दुखरूपत्वे वा धर्मादेस्तन्निमित्तस्य "पुब्बि तवसजमेण देवा देवलोएसु उववज्जति"ति वचनाद्दु खहेतुत्वापत्ते स्पष्टैवाशुभकमपटलोपादानता। न चैतदपि परमागमानुरोधीति निखिल निरस्तम् सातवेदनीयोद्भवसुखस्यापातसुखत्वेनाऽऽपाताशुभादुःखादशुभाश्रवोपात्ताऽसातवेदनीयोद्भवाद्भिन्नत्व यद्यपि, तथाप्यत्र सम्यग्दृष्टयसुमता परिणामानुधावित्वेन परिणामदु खत्वात् पारमार्थिकाविचलात्मानन्दानापादकत्वेन च दुखरूपताश्रद्धान न कथमपि युक्यतिरिक्तता दधाति । न हि विदितयथार्थाखिलेन्द्रियभोगसाधनसम्पादनपरायणचिन्तारत्नप्रभावस्य नुरन्येषु नातथाविधेषु रत्नेपु रतिर्भवति परमार्थसुखकाडक्षित्वादेव । न चैव पराणि रत्नानि न जेगीयन्ते, तथाऽत्रापि भावात् । यद्वा- न पूर्वभवीयौ तप सयमौ देवत्वावाप्तिकारणे, किन्तु प्रतिवध्यमानकर्मवर्गणान
Page #224
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२१८
न्तानन्तप्रदेशाना जीवानाम् अध्यवसायशुद्ध्यापादकत्वान्नागच्छन्ति विरसानि कर्माणीत्येव प्रोच्यते सरागधर्मस्यैव तद्धतुत्वादिति न धर्मजन्यमेव देवसौख्यम् । अत एव च
___ "यस्तु यतिर्घटमान सम्यक्त्वज्ञानशीलसम्पन्न.। वीर्यमनिगूहमान शक्त्यनुरूप प्रयत्नेन ॥१॥ सहननायुर्वलकालवीर्यसम्पत्समाधिवकल्यात् । कर्मातिगौरवाद्वा स्वार्थमकृत्वोपरममेति ॥२॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महद्धिातिवपुष्क. ॥३॥" इति 'परमार्थाला वा . दोषेष्वारम्भकस्वभावे वित्यादि च युज्यते । तथा च "सज्ञानयोग एवैकस्तथान्य पुण्यलक्षण" इति 'सरागसयम-सयमासयमे'त्यादि 'भूतनत्यनुकम्पे'त्यादि सर्वं सङ्गच्छते । वन्धकारणत्व तत्र न सयमादे किन्तु सरागत्वादेरेव "विगिप्टे विधि प्रतिपेघो वा विशेषण प्रति सडक्रामेते" इतिन्यायात् "न्यायसम्पन्नविभव'' इत्यत्र न्यायसम्पन्नताया विधेरिव । इत्येव नारकादिभवानामनुभावो यथा शुभप्राधान्येन दनितस्तथा तद्वृत्तीना गुनप्राधान्येन ज्ञानवयान्वितनभोगमनमोक्षगमनाहत्वादितत्तच्छक्तिप्राधान्येन वर्णनीय । विस्तरभयाच्च नात्र प्रदश्यते । तृतीय पर्यायलोकस्य भेदमाहु."भावपरिणामे"त्ति। तत्र भवन्ति भविष्यन्ति अभवन्निति भावाजीवपुद्गलाद्यास्तेषा परिणामोऽवस्थान्तरगमनम् । यदाह-"परिणामो वत्यतरगमण न य सव्वहा विणासु"त्ति । स च वर्णभेदादिभेदेना नेकधा । तदाह -
___ जड कालगमेगगुण सुक्किल्ल पि य हविज्ज वहुयगुण । परिणामिज्जइ काल सुक्केण गुणाहियगुणेण ॥१॥ जइ सुविकलमेगगुण कालगदव्व तु बहुगुण जइ य । परिणामिज्जड सुक्क कालेण गुणाहियगुणेण ।।२।। जइ सुक्क एक्कगुण कालयदव्ब पि
Page #225
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२१९
एक्क्रगुणमेव । कावोय परिणाम तुल्लगुणत्तेण सभवइ ।।३।। एव पच वि वण्णा सजोएण तु वण्णपरिणामो। एकत्तीस भगा सव्वे वि य ते मुणेयव्वा ॥४॥ एमेव य परिणामो गधाण रसाण तह य फासाण । सठाणाण य भणिओ सजोएण वहुवियप्पो ॥५॥ छाया य आयवो वा उज्जोओ तह य अधयारो य । एसो उ पुग्गलाण परिणामो फदणा व ॥६॥" छायादीना लक्षणात्याहु -
"सीया णाइपगासा छाया णाइच्चिया वहुवियप्पा । उण्हो पुण प्पगासो णायब्बो आयवो णाम ।।७।। न वि सीओ न वि उण्हो समो पगासो य होइ उज्जोओ। काल मडल तम पि य वियाण त अधयार ति ॥८॥ दव्वस्स चलणपप्फदणा उ सा उण गईउ निहिट्ठा । वीसस-पओग-मीसा अत्तपरेण तु उभओ वि ॥९॥" इति । भवति द्रव्यगुणपर्यायाणा प्रागवस्थाया सर्वथाऽपरिहरणेऽप्यन्यदवस्थान्तर यत् परिणामशब्देनोच्यते । न च वाच्य कथ नाम पर्यायेपु परावृत्तिस्तेपामेव परावृत्तिरूपत्वादिति । मनुष्यत्वादे. पर्यायत्वेऽपि वालत्वादीना तदवान्तरभाविना परिणामत्वात् । अत एव च च्छिद्रघटत्वोपपत्तिघंटाविनाशेऽपि, विभागविशेपस्यैव पदार्थनागकत्वात् । न हि सयोगमात्रस्य पदार्थोत्पादकता, अन्यथा प्रत्यभिज्ञानादिप्रवलदोषोत्पत्तेः । न हि तन्तुमात्रेऽपकपिते न स पटो देवदत्तादिभि स्वकीयतया प्रत्यभिज्ञायेतोच्छिद्येत च एव सति सर्वोऽपि व्यवहार । आपत्तिश्च क्षणिकसिद्धान्ताभ्युपगमस्य । परिणामवादे तु न किञ्चनापि दूपणम् । न चान्यादृशाऽन्यघटाधुत्पत्तौ भोक्तृजीवादृष्टकारणारब्धत्वकल्पना । खण्डघटत्वपरिणामविधाने तु न किञ्चिदनिष्टम् । एव च खण्डघटोत्पत्तिनिमित्तकारणतयेश्वरसिद्धिरप्यतर्कपचेलिमप्रारब्धोत्सारिता ज्ञेया, कर्करादेरेव तथा परिणामोपलम्भात्,
Page #226
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२२०
wwwww
अन्यथा दण्डादेर्घटादिहेतुतैव पलायेत योजनाना गतम् । अन्यादृगे तद्धेतुताया तु महीयस्यभिनिवेशिता-यदसिद्धसाधनाय सिद्धस्य जर्जरीकरणं, पलायित च विजातीयकृत्यादिना विजातीयकार्योत्पत्तिकक्षीकारात् सामान्य कार्यस्य कृतिजन्यत्वमित्यनेनेश्वरसिद्ध्यै साध्यमानेनानुमानेन । इदमेव च परिणामसाम्राज्य-यज्जातोऽप्यन्यथात्वेन यथार्थतया प्रामाणिकैः प्रत्यभिज्ञायते घटादिः । न चेदमेकान्तेन नित्येऽनित्ये वा पदार्थेऽभ्युपगम्यमाने घटाकोटिमाटीकते, आद्यस्य परिणामस्यैवाभावात्, अन्त्यस्य परिणामाधारस्यैवाभावाच्च । उपालभ्यते च विष्णुमित्रादिदेवदत्तादिना-यदसौ मे घट-' स्त्वयैव छिद्रित इति । एवमेव भग्न-खण्डित-ध्वस्तेत्यादिनानात्वसाधनमपि विहायादृष्टान्याय्यकल्पनाकल्पनरहिलता यथार्थतया भावनीयम् । नन्वस्तु परिणामवाद प्रमासिद्ध., पर प्राक् प्रतिपादितकापोतादि वर्णपरिणामश्छायान्धकारादीना च परिणामता न कथञ्चनापि प्रमाणसङ्गतिमञ्चेत् इति चेत्, न तावच्चित्ररूपसत्त्वे विवाद प्रामाणिकानाम्, अवयवभेदेन भिन्न भिन्नरूपवत्यप्यवयविनि चित्ररूपत्वाङ्गीकारात् । येऽपि चावयविनो नीरूपत्वमुररीचक्रु तेऽप्यवयवरूपस्य समुदायेनावयविनि भानमभ्युपगतवन्त एव, अन्यथा चाक्षुषप्रत्यक्षविरोधापातात्। न ह्यरूप वाय्वादिवत् चाक्षुषतामापद्यते । न च रूपवदवयवारब्धोऽवयवी नीरूपो भवितुमर्हति, नीलघटादेरप्यरूपत्वप्रसङ्गात् । न च नकोऽप्यणुस्तत्र नानील, स्पष्टतापि न तस्यासम्भविनी। अन्यच्च-न कथञ्चिदेकत्वाभावेऽनेकानामवयविरूपाणा स्वीकाराभावे चित्रमिदमिति भवेत् प्रत्यय । धान्यराशिरपि सर्वथा भिन्न भिन्नस्थ-- लीयविप्रकीर्णधान्याना तथाप्रत्ययाभावात् भेदाभेदे भवतीति । न चावयव्यपेक्षयकत्वस्यावयवापेक्षया नानात्वस्यानुभवोऽपि विरुध्ये
Page #227
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२२१
तापेक्षिकवादे । इत्थ च "लोहितो यस्तु वर्णेन मुखे पुच्छे तु पाण्डुर' । श्वेत खुरविषाणाभ्या स नीलो वृष उच्यते ॥१॥" इत्यवयवभेदेन वर्णनमपि सङ्गच्छते । निरपेक्षे च नैक रूपमिति प्रत्यय । अन्यथा नील जगदित्याद्यापत्ते.। सर्वं चैतदपरिणते समाधिक्यभावेन वर्णे विचारित, पर समाधिक्यादिना परिणती तु न केनाप्यपह नोतु शक्य, चित्र रूप वर्णान्तरत्वादेव तस्याध्यक्षेणावलोक्यतेऽपि तत्तथा। न च सयोगजो वर्णपरिणाम एवमेवोत्पद्यते, प्रतिबध्यप्रतिबन्धकभावकल्पनायामपि कापोतादिपरिणामस्याध्यक्ष सिद्धस्याकस्मिकत्वापत्ते । न च चित्रताऽप्येकविधा कृष्णत्वादीनामपि, तथा सत्येकविधत्वापत्ते । एकत्रिशद्भगा इत्यपि चोद्देशमात्र, सामान्येन गुणशब्दोल्लेखोऽप्यत एव । तथा च कापोतादीनामपि जघन्यगुणत्वादिसद्भावे न विरोध । छायाया द्रव्यत्वमपि साध्यमानान्धकारवत् प्रतिपत्तव्यम् । तमश्च द्रव्यम् । यदप्युच्यते-तेजोऽभावोऽयमिति । तत्र चिन्तनीयमेतत्, यदुततेजोऽपि द्रव्य न वा ? । आये, तद्ध्वस घटध्वसे कपालद्वन्द्वमिव अवश्यमङ्गीकार्य तदुत्तरावस्थपरिणत द्रव्यम्, न हि सर्वथोच्छिद्यते द्रव्य, प्रदीपविनाशे तत्तेजोविनाशेऽवश्यमेवेत्थ स्वीकारप्रसङ्गात्, ध्वसस्यात्यन्ताभावत्वावगाहेन भ्रान्तत्वाद् द्रव्यापलापिनाम् । न च वाच्य द्रव्यत्वे नाऽऽलोकनिरपेक्षचक्षुर्ग्राह्यता स्याद् । घटादेस्तथापतेस्तेजस एवातथात्वात् द्रव्यत्वेऽपि तस्याऽऽलोकेन स्वकीयेनाऽऽलोकवत्त्वेऽपि न कथञ्चनाप्यालोकस्यालोकवत्ता। औपाधिकत्वं गमनागमनादिकमपि दीपगमनागमनादिनाऽऽलोकस्यापि तथात्वात् । यद्वा-रक्तादिकाचेनालोकेऽपि रक्तत्वाद्युपलब्धेर्न स्यादालोकस्यापि परकीयगुणानुसरणादौपाधिकगुणवत्ताया द्रव्यता,अनन्तोत्पादविनाशकल्पना च न युक्तिप्रभृतिसिद्धेऽर्थे वाधिका। वस्तुतस्तु भावाना
Page #228
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२२२
वैचित्र्यमेव शरणम् । यत सत्यपि समाने पार्थिवत्त्वे वज्र न लोहलेख्य, काष्ठादीनि च तथेति नैव पर्यनुयोज्य तत् । दृश्यते च कोशिकादयो रात्री निरीक्षमाणा आलोकसहकारितामन्तरेणाञ्जनसस्कृतचक्षुष्का मनुजा अपि चेति । तत्त्वत तमोऽतिरिक्तद्रव्यचाक्षुष प्रति तमस प्रतिवन्धकत्वमेव न्याय्यम्, मन्दतेजसि व्युप्टे यथा यथान्धकारनिवृत्तिस्तथा तथा दृष्टिप्रसरोऽध्यक्षसिद्ध सङ्गच्छते । न च यावद्दृष्टिपथेऽभूदावश्यकतेजोऽभावस्तत्रस्थैस्तत्रावलोकनात्तदा । न चालोके उद्भूतरूपवत्त्वेऽप्यस्त्युद्भूतम्पर्गवत्ता, येनोद्भूतरूपमुद्भूतस्पर्शव्याप्यमिति नियमः स्यात् प्रामाणिक । तथा चोद्भूतस्पर्शवत्त्वेन धूमेऽपि स्पर्गोऽस्त्युद्भूत इत्यप्यप्रामाणिकमेव, आलोकतीव्रतायामपि वाप्पोद्भवस्यानुभवसिद्धत्वात् साम्प्रदायिकञ्चाभ्युपगम्यत एव तमसि समीरणाभिव्यज्यमान शीत स्पर्श, यतोऽनुभूयत एवासितपक्षीयवायुशीतताविशेष । न च वायवीयोऽसो, सदा तथानुभवप्रसङ्गात् । अत एव च शीतवहुलप्रदेशवदन्धकारवकुलप्रदेशें शब्दपटुतोपलब्धिश्च तस्य पट्वी साक्षादनुभूयते । किञ्च - तमो नीलमिति प्रतीतेरपि तमसो द्रव्यत्वस्वीकार आवश्यक. । वाधितेयमिति चेत् । केन ? न प्रत्यक्षादिना, तस्य प्रत्यक्षत्वानङ्गीकारात् अङ्गीकारे च सत्त्वेन प्रतीतेरनन्यवृत्तित्वाच्च स्पष्टैव द्रव्यता । अनुमानादिकं तु न तद्वाधकम् । अभावे च तमसो नीलत्वेऽन्तरीक्षीयो निगाथा दृश्यमान. कापोतवर्ण आकस्मिकतामेवापद्येत । कुमुदिनीवान्धवादेस्तु श्वेतप्रभाविधायित्वात् दिवा तु सर्वथैव तत्रत्यतमोऽभिभवाद्भानवीयकरनिकरेण न तथोपलम्भ. । एव च न तस्य पृथ्वीताऽपि तस्या अनुष्णशीतस्पर्शवत्त्वात् । नीलरूपे च 'न पृथिवीत्वेन हेतुता । अस्तु वा विशिष्टनीलरूप प्रति तत्त्वेन हेतुता । ननु च यदि तम आवश्य
1
Page #229
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२२३
कतेजोऽभावरूप तर्हि न तदनुसन्धानाभावे प्रतीयेत । न ह्यत्यन्ताभावेऽप्रतियोग्युल्लेखो बोध = फुरति अननुसन्धाने च प्रतियोगिनो घटादिवत् सत्त्वेन प्रतीयमानतायामन्वकारग्य कथ भावतापत्तिस्तेन शक्याऽनलपितु ? । किञ्च - आलोकाभावो यद्यन्धकार किं तर्हि यावदालोकाभावो यत्किञ्चिदालोकाभाव आलोकसामान्याभावो वा ? | आद्ये, दीपाद्यन्यतमालोके सत्यपि नेपालोकाभावात्तमस्त्वेन प्रतीतिपसङ्गात् । न चाभावस्यास्ति पराभवावस्था, भावत्वापत्ते । द्वितीयस्मिंस्तु सत्यपि प्रदीप्रदीपादिना भास्करेण वोद्योतितेऽपि भवने भुवने वाऽस्त्येव अन्यतेजस्विना तेजोभाव, तेन तमोवत्ताप्रतीतिप्रसङ्गस्य दुर्वारतैव । यदि च कक्षीक्रियते आलोकसामान्याभावस्य तमस्ताप्रतीतिरिति । तत्र विचारणीय तावदिद - यद्यथा घटादीनामत्यन्ताभावे यत्किञ्चिदघटप्रतियोनिकाभावोऽत्र तु न तथेति किं कारण? कथ च मन्दतेजोयुतः कोऽपि प्रदेश सम्भवेत् तत्रैव भावाभावयो साङ्कर्य-प्रसङ्गात्, मन्दस्य तेजस आगमन चेत् नालोकसामान्याभाव इति किं तत्रान्वकार प्रतीयते ? कथ वान्धकारवत्ताप्रतीति ? तथा च द्वयोर्भावत्वेन सत्त्वयोरेवैव सम्भव । न ह्यगेन घटाभावो घटसत्ता वा सम्भवेत् कक्षीकृता वा सम्पूर्णा लोकस्वीकारे च कथमन्धकारो मन्दतेजस्कता वा प्रतीयेत, व्यपदिश्यते चामन्दैरपि मन्दं तेजो मन्द तमश्च । न चाभावत्वे युक्तमिदम् । यथा तीव्रमुत्कट प्रचुरं वा तेज इति प्रतीति प्रतीतिमत्ता, तथैव तमस्यपीति कथ भवेदभवताऽस्य ? । न हि तारतम्यमस्त्यभावे । यदि चालोभाव एव तमस्तदान्धाना स्याद्भान, चक्षुरभावश्चेत् चक्षुष्मतोऽप्यक्षिनिमीलने न तद्भानम् सन्निकर्षो नेति चेत्, स्पष्ट सन्निकर्प सम्वन्ध, स च तमसो द्रव्यत्वे सत्येव घटते । अन्यच्च - अधिकरण
Page #230
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२२४
भानाभावे नात्यन्ताभावभानम्, तमसो भान तु तदधिकरणभानाभावेऽपि आवालगोपालाङ्गनं प्रसिद्धमेव, न गृह्यतेऽपवरकाकारोन्धकारग्रहणेऽपि । न च वाच्य न तहि ज्ञाता तमस स्यादियतेति । अभीष्टापत्तेः। न हि पयोमुक्पटलज्ञानेऽपि तत्परभागवति नभोमण्डल गृह्यते केनापि । न च प्रौढालोकाद् वहिर्भागादपवरकान्त प्रवेगे पूर्वमन्धकारभान पश्चाच्चालोकवत्तया भानमपवरकस्याध्यक्षसिद्धम्, न चैतत्तमसो द्रव्यत्वे युज्यते इति वाच्यम् । यथा ह्यालोकाभिभूतदृष्टेनरस्यालोक एव स्पष्टवर्णस्य वस्त्रस्य स्पष्टत्वेनाभानेऽपि वस्त्रीयवर्णस्य वस्त्रस्यान्यवर्णत्वेन भान, श्वेतस्य वा कम्बुन कामलोपप्लुततया पीतिमत्तया भान च, नैतावता दुष्टदृण्ट्यवलोकना सत्यत्वे पदार्थस्वरूप वर्णव्यवस्था वाऽन्यथाऽङ्गीकर्तु युज्यते समीक्षावताम्, तथाऽत्रापि समीक्षणीयम् । सर्वं हि ज्ञान धर्मिण्यभ्रान्तमिति नियमेनात्र वर्णविपर्यासेऽपि धर्मिभ्रान्तत्वानुपपत्ते. । महिकावद् दृष्टे प्रतिवन्धकत्वमप्यस्य द्रव्यत्वसाधकमेव । यथा च महिका वायुविशेपेण नश्यति द्राक्, तथा तमोऽपि तेजसा । किञ्च-यदि तम स्यादभावरूप, न स्यात्तस्याभिधानादौ नामावली। विद्यते च सा“ध्वान्त भूच्छायाऽन्धकारे"त्यादिना प्रतिपादिता । न चान्धत्व यथा दृष्टयुपघाते वर्तमानमपि व्यपदिश्यतेऽन्धादिनामान्तरैस्तथेदमपि भविप्यतीति वाच्यम् । तस्यादर्शनादिना स्पष्टमेव तथाद्योतनात् । न चात्र द्योत्यते तथा । न च तत्त्वतो दृष्टयभावमात्रस्यान्धत्वेनाभिधानम्, अन्यथा काष्ठादेरपि तथाभिधानापत्तिरुद्भवन्त्यनिवार्यप्रसरैव, किन्तु दृष्टिविकलदृष्टियोग्यप्राणिविशेष एव । असुरादिव्यपदेशोऽपि तथैव, न केवलाभावमुख्यत्वेन, किन्तु तद्विशिष्टावस्थावोधकत्वेन । न चात्राप्यालोकाभावलक्षणतमोयुक्तापवरकादिवोधकत्व तमाशब्देनाभिप्रेयमाण स्याधुक्ति
Page #231
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२२५
युक्तम्, तस्य तमोयुक्त-गहनतमो-गूढतम इत्यादिव्यपदेशेनाभिधानानहत्वापातात् । न चाभावत्वे तमसो युज्यते क्षपायास्तमस्विन्यादिरभिधानश्रेणि , तका च स्यादर्शिता तकनास्पद "तमी तमा विभावरी। रजनी वसतिः श्यामा वासतेयी तमस्विनी"। इत्यादिना दर्शिता चाभिधानसडग्रहकृद्भिराह वयालिस्तस्या' । यच्चोच्यतेतम शब्दो द्रव्यवाचको न भवति, आलोकशब्दान्यत्वे सति आलोकनिरपेक्षचक्षुाह्यवाचित्वादालोकाभावशब्दवदिति । तत्र कि नैव वक्तु शक्येत-यदालोकशब्दो द्रव्यवाचको न भवति, तम शब्दान्यत्वे सति तमोनिरपेक्षचक्षुर्णाह्यवाचित्वात्, घटाभावादिशब्दवदिति । प्रत्यक्षविरोध उभयत्रापि तुल्य । अन्यच्च-तम पद साभिधेय शुद्धार्थवत्पदत्वात्, घटादिपदवदितिनियमसाम्राज्यात् सत्प्रतिपक्षिमिदम् । दृष्टान्तोऽप्ययुक्त एव शुद्धपदत्वाभावात्, नियमविरुद्ध चानुमानमिदम् । किञ्च-एव तेज शब्दस्यालोकान्यत्वादिमत्त्वात् कथ द्रव्यवाचकता। तदर्थवाचकशब्दान्यत्वे इति विशेषणेऽपि घटपटादयोऽपि द्रव्यवाचका । न च मनुष्यत्वेन विशेषणीयो हेतुर्द्रव्यस्वरूपावधारणे, तस्यानर्थक्यात् । विशेषणेऽपि अञ्जनसंस्कृतचक्षुष्केनावलोक्यन्त एव घटादयो विनाऽऽलोकमिति नेष्टसिद्धिः । तत्त्वतस्तु नैवान्तर्याप्तेरन्तरेण यादृच्छिकानुमानमात्रेण पदार्थसिद्धिः। न चात्र कार्यकारणभावादिना कथञ्चनाप्यस्ति व्याप्तिसिद्धि.। . एवमारोपितनीलरूप आलोकाभावो ,यावत्यालोकसद्भावे न तमोव्यवहारस्तावदालोकाभाव आलोकससर्गाभावसमुदाय एवान्धकार इत्याद्यपि सतामपकर्णनीयमेव, पूर्वोक्तनीत्यैवालोकाभावत्वेनाघटमानत्वात् । एव छायापि नाभावरूपा तमोवत् समानसाधनेति च न पृथगनुक्रान्तेति । विशेषश्चानयो. परिणामप्रतिपादकगाथायामेव "सीया नाइपगासा" इत्यादिना
Page #232
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२२६
दर्शित एवेति । विञ्च-यदि च्छाया न स्यात् परमाणपरिणता, किमिति रजस्वलाच्छायाया अनर्थकारी परिणामोऽनुभूयते साक्षात्, कथं चादर्शादी दृश्यते यथाऽऽकार वस्तु । न ह्यभावे स्यादाकृतिराकृतेर्भाव एवावस्थाननियमात् । न च सा भ्रान्ता, यथापदार्थोपलन्यात्, यद्धि पदार्थानुसारि ज्ञानं न तदप्रमाणम् । छायाज्ञानमपि शरीराद्याकृत्यायन गारेणोपजायमानच्छायाया एव जायते । अन्य. . ' च्च-अभावे वण दिन भ्यपगम्यते, दृश्यन्ते तु च्छायाया यथाविधि रक्तादयो वर्णा अविगानेन । ननु परागीनोत्पादा छाया, न चैव , भावे घटपटादी, तथा विनश्यति चेय तु व्यपगते विनप्टे वा पदार्थ घटादिके इति चेत् । सत्य, किमभावस्यानुमता भावानुकारिता । न हीदशोऽभ्युपेतो नियमो-यत् सत्येव भावेऽभावो, विनष्टे व्यपगते च नाभाव इति। यदि चोद्योताभावस्य च्छायात्व स्वीक्रियते, स्यात्तदान्धतमसावृतेऽपवरकादौ छाया, तस्या भान च । न चैव भवति, किन्तु स्पष्टोद्योते स्पष्टावलोदयते, विलोक्यते दीपादेरपि प्रद्योतयन्ती सर्वतश्छायाऽऽदर्शादी। नैतावन्मात्र, किन्तु वहिरप्युद्योतयन्ती दृश्यत एव तेजस्व्यर्थपतिता छाया दर्पणादौ । न चाभावस्य भ्रमस्य वाभ्युपगन्तु युक्तमुद्योतकत्वादि । ननु च कथ तर्हि ग्रन्थकर्तृभि परिणामदर्शनावसरे "सीया नाइपगासेति" प्रतिपादित छायाया. स्वरूपम्, यतो दीपादेश्छायाया उद्योतकत्वाद्यनुभवसिद्धमिति चेत् । सत्य, भास्वराभास्वररूपतया द्वेधा पदार्थ , तत्र भास्वरच्छायायाः स्पष्टं गम्यमानत्वात् प्रतीतत्वेनाप्रतीतमिति वचनात्तच्छायाया अनुमानागोचरता विभाव्य तादृशोऽकदाग्रहान् प्रति तदन्यच्छायायाः साध्यत्वमभिप्रेत्येद व्याख्याञ्चकु. पूज्यपादा.। कदाग्रहाविष्टश्च नोपदेशाह इति तु सर्ववादिसम्मतमेव, मध्यस्थस्यैव तदर्हत्वात् । छायाया अभावे भ्रान्तत्वे वा कथ च
Page #233
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२२७
प्रतिविम्बग्राहिणि काचतले स्पष्ट मुखादिप्रतिकृति स्यात् । पदार्थजन्यत्वाच्च च्छायाया , न तदाधीनोत्पादादौ युक्त्यतिरिवत, यावज्जपाकुसुमसन्निधान स्फटिके रक्तता, तद्विनाशे व्यपगते वा नेति । नैतावता वर्णस्य भ्रान्तता। तत्र रक्तस्यारोपिता चेद्, अन्यत्र नारोपस्तत्रैवारोप इति वैचित्र्येऽन्वेपणीय कारण विहाय कदाग्रहग्रहिलताम् । भवति चोद्योतेऽप्यन्यान्यवस्तुप्रकरस्य च्छाया, कथ चाभावरूपत्वे तस्या उद्योतस्य युज्येत ? कथ चाभावत्वे तस्या. शीत स्पर्णः, आरोपित उष्णत्वाभावान्नासौ वास्तव इति चेत्, किमुष्णत्वाभावेन श्लेष्मादि कम्पादि वा क्रियते । तथा च शीतस्पर्श एव किमिति स्पर्शतयाङ्गीक्रियते, उष्णत्वाभावरूपेणैव तस्य एव सति स्वीकारौचित्यात् । न च वाच्य विनाशे तस्या अवयवा नेक्ष्यन्ते, यदि च स्यात् सा भावरूपा, स्युरेवावयवास्तस्या , घटादे कपालादिवदिति। मृगमद-धनसार-कर्पूरादे स्पर्शरूपादिमत. समूलमुच्छेदेऽपि न तस्योपलभ्यन्तेऽवयवा. । न चैतावता न मृगमदादयो भावरूपा , उद्योतस्य वा किं दृष्टा अवयवा ? कथ च तस्य स्वीक्रियते भावतेति विचिन्त्यमेव चेतसि। स्पर्शवत्त्वे स्खलनाविधानविधुरता तस्या सम्भवेदित्यप्युद्योतेन वाय्वादिना च स्वीकृतेन भावत्वेन समानयोगक्षेममित्यनोद्यमेव । पदार्थस्वभाववैचित्र्यादेव च दूरस्थस्य घटपटादेश्छायाभावसम्भव । न च दूरस्थेऽपि द्वादशात्मनि निशीथिनीगे वा सूर्यकान्ताच्चन्द्रकान्ताद्वोपलात् प्रादुर्भवति कृशानुरापो वेति तत्रापि स्वीकर्तुमुचिता भ्रान्तिमत्ता । अन्यच्चएतदेवादर्शादेर्महार्घताकारणमनुभूयते यद् दूरदूरतरदूरतमादिवस्तुप्रतिविम्वन सामान्यकाचतलस्यापि सत्येव नैर्मल्यविशेषे दूरादिस्थितवस्तुप्रतिबिम्बम्, न चैतद्युक्तमभावत्वे प्रतिविम्बच्छायाया । एव च वाच्या स्वयमेव मनुष्यत्वादेरपि परिणामा उपयुज्य
Page #234
--------------------------------------------------------------------------
________________
द्वितीयविगिका
arvanvarwwwmomsArAv-uve.
यथागम क्षुण्णत्वाच्च नाख्याताः । यहा- भवानुभावव्यात्यानेन जीवपरिणामा एव व्याख्याता इति भावपरिणाम इत्यत्र पुद्गल. परिणाममुखेन परिणाम प्रतिपादितो जीवस्य । तदेव प्रजाप्य पयोंयलोकरूपमण्टम लोकभेद निगमयन्त आह् -'त जाणे"त्यादि। नत्र जानीहीति शिष्याभिमुखीकरणपूर्वकोदितोपयुक्ततासूचनाय अवध्यस्व, अनेनावबोधयोग्याय अवबोधयोग्यपदार्थप्राणाया साफल्यं दर्शयन्तो वालादिव्यवस्थयोपदेगवितरण प्रत्यपादि, अन्यथा हि विराधनाप्रसङ्गस्तज्जनितभवाटवीपरिभ्रमणप्रसङ्गच दुर्वार। यदाहु-"यद् भाषित मुनीन्द्र पाप खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥१॥" [पोडगके] इत्यादि। किमित्याह-चतुर्विधमिति । चतस्रो विधा -प्रकारा , परस्परविभिन्नधर्मोपेताः सन्तोऽपि सामान्यसमानधर्मवत्त्व हि प्रकारत्वम् । तच्चात्र गुणपर्यायानुभावपरिणामाना पर्यायत्वाव्यतिरेकायुक्तत्वम्। क्षेत्रपर्याय इत्यत्र पर्यायशब्दस्य विशिष्टावस्थावाचकता, पर्याय-: लोक इत्यत्र च पर्यायगव्दम्य धर्मवाचकताऽवसेया । तेन नोभयोरैक्यम् । यद्वा-गुणव्यतिरिक्तधर्मवाचकतया क्षेत्रपर्याय इत्यत्र पर्यायगव्दोऽन्यत्र तु यावद्धर्मवाचकतयेति यथार्थता विभागस्य । भवानुभावभावपरिणामयोस्तु प्रथमस्य जीवाजीवोभयजनितयाऽन्त्यस्य गुणविकाररूपतया भिन्नत्वाद्धर्मत्वाच्च पर्यायत्वात् पर्यायलोकता न कथञ्चनापि युक्त्यतिरेकिणीति यथार्थव पर्यायलोकस्य चतुष्प्रकारता, अवान्तरभेदस्यैव प्रकारार्थत्वात्। क चतुर्विधतया विद्याद् ? इत्याहु -'एत मिति । एत पूर्वमानन्तर्येण व्याख्यातत्वात् निर्दिष्टमेतदा, भिन्नवाक्याभावादन्वादेशत्व न, तेन नैनदिति । अनेन पूर्वोक्तपदयोरखण्डवाक्यस्य वा कर्तृकृतो न भेदो न चाभेद इति सूचितम् । भेदेऽभेदे वा समीपतरत्ववाचिनतदा निर्देशायोगात्,
Page #235
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२२९
vAruuuuN
कथञ्चिद्भेदाभेद एव तद्योगात्। एतस्य चतुर्विधस्यापि का आल्या? इत्याहु -"पज्जवलोग" इति । तत्र परि -सर्वतोभावेन अवन-पदार्थपरिपालनं पर्यायापेक्षयोत्पादव्ययसद्भावेन द्रव्यस्य रक्षणात् । यत उच्यते-"उग्पायटिइभंगाइ हदि दवियलक्खण एय" इति । यद्वाअतीतादिपर्यायप्रमाणत्वाद् द्रव्यस्य पर्यवता पर्यवाणाम् । यदाहु - "एगदविअम्मि जे अत्थपज्जवा वयणपज्जवा वा वि । तीयाणागयभूया तावइय त हवइ दव्व ॥१॥” इति । अत्राद्ययोरर्थपर्यायत्वमन्त्ययोर्व्यञ्जनपर्यायत्व चेति विवेक स्वयमूहः। पर्ययन वा परावर्तन वा मर्यादया-पर्यया पर्याया वा, द्रव्यस्यावस्थितत्वात् पर्ययन पर्यायाणामेव "उप्पज्जति वयति अ भावा नियमेण पज्जवनयस्स" इतिवचनात् । त एव समुदिता लोकमानत्वाल्लोक पर्यवलोक पर्ययलोक पर्यायलोको वा, पर्यवाणामानन्त्यात् । "जीवा पोग्गलसमया दव्वपएसा य पज्जवा चेव । थोवा णता णता विसेस अहिया दुवे णता ॥१॥ इति वचनात् । कथमेव निर्देश ? इत्याहु -"समासेण"ति । सम्यग्विरोधाभावरूपतयासन-स्थापन, सम्यगविरोधेन वासन-वस्तूना पर्यायलक्षणाना निक्षेपण समास । समसन वा परस्परबाधाभावेनकीकरणम् । न हि गुडदध्नोरिवैकीकरणे “स्वरूपपरावृत्ति पर्यायाणामुक्त्येति समास , तेन । हेतो, चतुर्विधपर्यायलोकज्ञानापेक्षया करणे वा तृतीया। नैव व्यपदेशमन्तरेण भवति पर्यवलोकज्ञानमिति तृतीयया करणाख्यायिन्या व्यपदेश ॥९॥
तदेवं पर्यवलोकव्याख्यानाद्यद्यपि व्याख्यातो व्याचिख्यासितोऽष्टविधोऽपि लोको “णाम ठवणा" इत्यादिना प्रक्रान्त., पर पर्यवलोकस्य विशेषतस्तदवान्तरभेदयोर्द्रव्यगुणभावपरिणामयोश्च दुर्जेयत्वादवगमसीकर्याय विशेषव्याख्यानाय क्षेत्रपर्यायभवानुभा
Page #236
--------------------------------------------------------------------------
________________
द्वितीयविशिका
वयोवपरिणामतामनुसन्धाय द्विविधतया वा पर्यायलोकताख्यानाय वाऽऽहु -
वण्ण-रस-गध-संठाण-फासठाणगइवण्णभेए अ । परिणामे अवविहे पज्जवलोग वियाणाहि ॥१०॥
व्याख्या-अत्रावधेय तावदिदम्-जीवस्य द्र-यत्वेन भावत्वेन च तद्गुणाना तत्पर्यायाणा चाऽख्यान नोपेक्षणीयतामर्हति, तथापि भावलोकस्य जीवगुणप्राधान्येन भवलोकस्य च जीवपर्यायप्राधान्येन व्याख्यानात् पर्ययाणा च परिणामत्वात् नात्रोल्लेख जीवगुणपर्यायाणा विगदीकृतवन्त । यद्यपि च धर्मादेरजीवस्यापि सतो न प्राक् न चात्रापि उल्लेखो वैशयेन विहितस्तथापि नानाश्वासो विरचनीयो, धर्मादिवेशद्यम्य विशेषत आगमजेयत्वात्। सामान्यतस्तु “जीवमजीवे रूबमरूवि" इत्यत्र “दव्वगुण" इत्यत्र च विवृतम्वत्पत्वात्, पुद्गलास्तिकायस्य त्वजीवत्वादिना समानस्यापि सुप्रज्ञाप्यत्वाद्विशेषेण व्यास्या विधीयत इति । तत्र वर्ण्यते-- निरूप्यते ज्ञायते वा स्पण्टन याऽर्थोऽनेनेति वर्ण शुक्लादिभेदेन पञ्चधा । न च वाच्य कथ पञ्चधेति, कपिनादिभावादिति । अनेके हि सयोगजा वर्णा यानुक्तवन्त परिणामव्याख्याने । अत्र तु मूलभेदव्याख्यानमेव । ननु परिणामव्याख्यानेऽपि व्याख्याता एकत्रिंशदेव भङ्गा वर्णानां मूलभदै सह, विधानानि च वहन्येव वर्णानां न च तानि तत्रात्र वा व्याख्यातानि, वर्णतारतम्यतादर्शनाच्चकजातीयेऽपि वर्णे नैतत् स्वबुद्धयुद्गीर्णमिति चेत् । सत्य, विभागो हि सामान्यविशेषरूपेणाभिप्रेयते। तत्र वर्णत्वेन विभागाभावः केवलेन विभागविस्तारव्याख्यान चैकगुणादानन्तगुण तारतम्यभावान्नव शक्य निरूपयितुम्, न च सुज्ञेयमपि च्छद्मस्थैरिति सामान्यविशेषरूपेण पञ्चप्रकारत्वरूपेण मूलभेदभूतेन व्याख्यानं, सयोगजाश्च प्रत्यक्ष
Page #237
--------------------------------------------------------------------------
________________
द्वितीर्यावगिका
२३१
गम्या परिणामजाश्चेति परिणामव्याख्यानावसरे व्याख्याता इति न काप्यसङ्गतिः। तथा च कपिशादिवद्यदि संयोगजा वर्णाः परिगणनीयास्तहि न केवलास्ते सप्त, किन्त्वेकत्रिंशदेव व्याख्येया । अन्यच्च-कपिगस्य सयोगस्पत्वे यथा पृथक् ख्यान तथाऽन्येषामपि किमिति धूसरादिवर्णानां नाख्यान ? चित्रतयाभिमाने च तेषा किं न कपिगस्यापि, अवयवाना भिन्नभिन्नवर्णताकृतत्वादिति चेत्, न, तदपि अवयवाना भिन्नवर्णत्वे केवलमौपचारिकमेवावयविनम्तद्वर्णत्वम् । न हि प्रत्यवयव कपिगत्वादि विद्यते । यथा हि द्वित्वादि अपेक्षावुद्धिजनित, तथा कपिगत्वादि । ततो न भेदाख्यान पार्थक्येन भवति युक्तियुक्तम् । चित्रत्व च सामान्यरूपेण परिगण्यमानमपि न मूलभेदतामर्हति सयोगजत्वात् । ननु परिणामव्याख्याने कि तर्हि मूलभेदा अपि परिगणिता? यतो न ते सयोगजा इति चेत् । सत्य, परमन्यवर्णपुद्गलानामन्यवर्णत्वेन परिणतिसद्भावात्तेषा मूलभेदाना , पारिणामिकभनवृन्दे आख्यानम् । यद्वा-तीव्रमन्दभावस्तत्तद्वर्णसमायोगेऽपि भवन् विलोक्यत एवेति तेपा पारिणामिकतयाख्यानम् । वर्णसमायोगेन भवन्त्येव तथापरिणामा प्रत्येकपरिगणितवर्णरूपा इति तेपा तथाख्यानम्। ननु च कथ तहि मूलभेदा कथ वा कापोतादय उत्तरभेदा ? इति चेत्, न लक्ष्यन्तेऽत्र सयुक्ता वर्णा कथञ्चिदपि, कापोतादिपु तु ये ये संयुज्यन्ते ते ते ज्ञायन्तेऽवयवविभागे सूक्ष्मनिभालने वा तत्तच्छाययेति तेषा पृथग्वर्णत्वं वर्णितं शास्त्रकृद्धि कृष्णादीनाम्, न तु कपिशादीनामिति ज्ञेयं सूक्ष्मधिया सूक्ष्मधीभिर्यथागम विभाव्य । यद्वा-पञ्चापि वर्णा सन्त्येव प्रतिस्कन्ध, पर- यदोपष्टम्भकं यथाऽवाप्नोति तदा तथा परिणमतीति । दृश्यते कृष्णादे संयोगजत्वमपि कस्यचित्, पर नैतावता मूलभेदविलोपापत्ति । अयमेव न्यायो वायुसयोगजन्यत्वेऽपि
Page #238
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
पानीयस्य भिन्नकायत्वेऽवगन्तव्य , यतस्तत्रापि विद्यत एव वायुकायतया परिणतानां पुद्गलाना तथास्वभावतापरिणतो वा वायुरुभयमीलनेनोदकतया नोभयज्ञाज्ञेयोऽवयवत्वे तु तथैवोपलब्ध रूपस्पर्शवत उपलम्भे सर्वथा नैकेन्द्रियव्यापारः, यथा न वाऽवयवज्ञान विनाऽवयविज्ञान, स्पष्टाश्चेदवयवा न च वायुद्वयस्य स्पष्टताऽप्सु, किन्तु तदेकरूपतया परिणत वायुद्वन्द्व तथा स्पष्टमेव पार्थक्य, अन्यथा कापोतादीनामवयवोल्लेखो भवेत् । न च वाच्यम्, तथापार्थक्येऽपि जीवनिकायत्वेन कथ पार्थक्यमिति । यथा हि नराणा शरीर कृम्यादिभि स्वगरीरतया परिणाम्यते, परिणमति च तदेव पुनर्धान्यरूपापत्त्या मानुपगरीररूपतयैव विध्वस्य वायुरपगच्छन्ति उत्पद्यन्ते चाप्कायिका अप्योति विवेचनीयं विवेकिना वर्णितपरिणामवत्प्रकृतिवच्च । रसादिप्वपि ज्ञेयम् । रस्यन्त-आस्वाद्यन्त इति रसास्तिक्तादय पञ्चवा । ननु च कथ पञ्चैव रसा, पण्ठस्य लवणस्यापि भावात्, अम्ललवणयोश्च स्पष्दैव वेविद्यते भिदेति चेत् । सत्य विद्यते । पठ्यते चात एव स्थानान्तरे-"तित्ते वा कडुए वा कसाए वा अविले वा महुरे वा लवणे वा" इति । अत्र तु "रसओ परिणया जे उ पचहा ते उ कित्तिया । तित्त-कडुयकसाया अबिला महुरा तहा ॥१॥” इत्यादाविव तस्य सयोगजत्वाभिप्रायेण न पृथक् परिगणना, दृश्यते चौदनादौ मात्रया क्षिप्त लवण केवलमाधुर्यपोषकम् । न हि तत्रानुभूयते क्षारतालेशोऽपि । न चाल्पत्वादभिभूत स रस इति वाच्यम्, तथा सति माधुर्यविशेषोपलम्भायोगात् । सयोगत्वेऽपि कपिशादिवत् कापोतादिवद्वा। अवयवोल्लेखाभावस्तु तथापरिणते , तथात्वेऽपि -पृथगगणनं तु मधुरादिपोषकत्वाभावप्रसङ्गात् । अम्लादयोऽपि क्षारानुगृहीता एव स्वस्वभावं याथातथ्येन दर्शयन्ति । तथा च परिणा
Page #239
--------------------------------------------------------------------------
________________
द्वितीयविगिका ।
NAVARANAN-WAre
म्यय रसः पारिणामिकोऽपि चेति न तस्य पार्थक्यम्' । लवणो रसश्चैवलक्षणः पठ्यते पुराण -“यल्लवण. स्यन्दयत्यास्यं कपोलगलदाहहत्त्" इति । एतच्च मधुरादीनां सयोगेनासम्भवीति । किञ्चाम्लफलानामेव रससमुदायो भवत्येव क्षार इत्यम्लपरिणामिता स्पप्टैव लवणस्येति । रसपञ्चकलक्षणानि चैव
तिक्तो विशदयत्यास्यं रसन प्रतिहन्ति च । उद्वेजयति जिह वाग्र कुवंश्चिमिचिमा कटुः ॥ स्रावयत्यक्षिनासाग्र कपोलो दहतीव च । कषायो जडयेज्जिह वां कण्ठश्रोतोविवन्धकृत् ।। अम्ल. क्षालयते मुख हर्षणो रोमदन्तानामक्षिध्रुवनिकोचनः । तेपा विद्याद्रस स्वादु यो बक्त्रमनुलिम्पति । आस्वाद्यमानो देहस्य ह लादनोऽक्षप्रसादन । प्रिय. पिपीलिकादीनाम्" इति । अनानुपूळ चाख्यानमेषां पारमर्पक्रमानुरोधेन । भिपग्वाडमये तु मधुराम्ल-लवण-तिक्त-कटु-कपाया इत्येवानुक्रम । बोध्यमत्रैदम्पविवुभुत्सुभि:-यहचवह्रियते शुण्ठ्यादि तिक्त, कटु च निम्बादि, परं गुणाद्यनुसारेण पारमर्षे वैद्यके चेष्यते शुण्ठ्यादीना कटुता, तिक्तता च निम्बादीनाम् । स्पष्टीभविष्यति चोपरितनतल्लक्षणश्लोकान्तर्गतवाक्याभ्या क्रमेण “रसन प्रतिहन्ति कुर्वश्चिमिचिमा" मिति लक्षणाभ्याम् । कर्माण्यप्येवविधान्येवानयोः, आख्यायते चात एव सर्वेपा कर्माणि, तद्यथा
मधुरो रस:- आजन्मसात्म्यात्कुरुते धातूना प्रवलं बलम् । बालवद्धक्षतक्षीणवर्णकेशेन्द्रियोजसम् ॥१॥ प्रशस्तो वहण कण्ठ्यः स्तन्यसन्धानकृद् गुरु.। आयुष्यो जीवनः स्निग्ध पित्तानिलविषापह ॥२॥ कुरुतेऽत्युपंयोगेन स-मेद कफजान् गदान् । स्थौल्याग्निसादसन्न्यासमेहगण्डार्बुदादिकान् ॥३।। अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्य पाचनरोचन । उष्णवीर्यों हिमस्पर्श प्रीणनो भेदनो 'लघः
~
Page #240
--------------------------------------------------------------------------
________________
द्वितीयविगिका
२३४
॥४। करोति कफपित्तासम्मूढवातानुलोमनम् । सोऽत्यभ्यस्तस्तनो कुर्याच्छैथिल्य तिमिर भ्रमम् ।।५।। कण्डूयाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान् । तिक्त स्वयमरोचिण्णुररुचि कृमितृविषम् ।।६।। कुष्ठमूर्छाज्वरोत्क्लेशदाहपित्तकफान् जयेत् । क्लेदमेदोवसामज्जाकृन्मत्रोपशोपणः ।।७।। लघुर्मेध्यो हिमो रूक्ष स्तन्यकण्ठविगोधन । धातुक्षयानिलव्याधीनतियोगात्करोति स ॥८॥ कटुर्गलामयो दर्दकुष्ठालसकशोफजित् । व्रणावसादनस्नेहमेद क्लेदोपशोपण. ॥९!! दीपन. पाचनो रुच्य शोधनोऽन्नस्य शोषण । छिनत्ति वन्धान् स्रोतासि विवृणोति कफापह. ॥१०॥ कुरुते सोऽतियोगेन तृष्णा शुक्रवलक्षयम् । मूर्छामाकुञ्चन कम्प कक्षिपृष्ठादिपु व्यथाम् ।।११।। कपाय : पित्तकफहा गुरुरस्रविशोधन । पीडनो रोपण गीत. क्लेदमेदोविगोषण ॥१२॥ आमसस्तभनो ग्राही रूक्षोऽतित्वकप्रसादन । करोति शीलित सोऽतिविप्टम्भाध्मानहृद्रुज 11१३॥ तृट्कार्यपौरुपभ्रशस्रोतोरोधमलग्रहान ।" इति । लवणस्याप्यभिहित कर्म, तदप्याख्यायते येनेतररसानामशागकर्मसाधम्यंग तस्य सयोगजत्व प्रतिभायात्-"लवण स्तम्भसघातबन्धविध्यापनोऽग्निकृत् । स्नेहनःस्वेदनस्तीक्षणो रोचनश्छेदभेदकृत् ।।१।। सोऽनियुक्तोत्रवपन खलतिपलित वलिम् । तृट्कुष्ठविषवीसन् जनयेन्क्षपयेवलम् ॥२॥" इति । तिक्तकटुगुणी 'च स्पष्टतया प्रत्यायकावेव क्रमेण निम्वशुण्ठयादीना, यत उच्यते
"तिक्त पटोलीत्रायन्तीवालकोगीरचन्दनम् । भूनिम्बनिम्बकटकातगरागुरुवत्सकम् ॥१॥ नक्तमालद्विरजनीमुस्तमूर्वाटरूषकम् । पाठापामार्गकास्यायो गुडूचीधन्वयासकम् ॥२॥ पञ्चमूल महदृयाघ्रचौ विगालातिविपावचेति" । तथा-"कटुको हिगुमरिचकृमिजि पञ्चकोलकम्"इति च । नाथ धार्या लेशतोऽपि रमविपर्यये
Page #241
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
wwwvor
रसवता विप्रतिपत्तिः। तत्त्वत तिक्तादिरसपञ्चक, व्यवहागनुगतिमाश्रित्य तु पटक रसाना, तत्राद्ये भगा परिणाम एकत्रिशत, द्वितीयस्मिस्तु त्रिषष्टि , यत उच्यते"पट् पञ्चका षट् च पृथग्रसा स्युश्चतुर्द्विको पञ्चदशप्रकारौ । भेदास्त्रिका विंशतिरेकमेव द्रव्य षडास्वादमिति त्रिषष्टि ॥१॥" अवयवभेदे तु प्रत्येकमपरिमिता भेदा इति वर्णवदेव विभावनीयमिति न पुनर्वचनीयम् । सान्निपातिकसान्निपातिकभेदे क्रियमाणेऽपि भवेदेव विशेषसडख्या पुर पुर इति स्मरणार्थं चात्रोल्लेख । तथा गन्धयते इति गन्धो "वस्ति गन्धिण् अर्दने" इतिपाठात् । स च सुरभीतरभेदेन द्विधैव । सयोगजस्तु केवल एक एव द्वयोस्तथाभावादेव, पर तास्तम्यकृता अनेके भवेयुभेंदा अविरुद्धाश्च परिणामाख्याने । तथा “सठाण"त्ति । तत्र सन्तिप्ठत्यनेनेति सस्थान परिमण्डलादि पञ्चधा । यदाहु- सठाणपरिणया जे उ पचहा ते वियाणिया। परिमडला य ' वट्टा य तसा चउरस आयय ॥१॥" त्ति । ननु सस्थानानि श्रूयन्तेऽन्यत्र षट् समचतुरस्रादीनि, यदुच्यते-"समचतुरस निग्गोह साई खुज्जाइ वामण हुड ।'ति । कथमत्र पञ्चाऽन्यादृशानि चेति चेत् । सत्यम्, पर तानि शरीराण्याश्रित्य लक्षणसहितरहितत्वेन भिद्यन्ते जन्तो कर्मोदयानुसारेण । इमानि तु पुद्गलेषु प्रयोगविस्रसोभयोद्भवानि पञ्चधैवेति नानयोविरोध । पञ्चकं चैतदाकृतिमात्रमभिप्रेत्योक्तम्, परिमाणेन त्वमिता एव भेदा एषाम् । आकृत्यापि चैषा धनप्रतरीजोयुग्मकृता भेदा पठ्यन्त एव, येन भवन्त्यष्टादश भेदा सस्थानानाम् । यदाहु
परिमडले य वट्टे तसे चउरस आयए चेव । घणपबर पढमवज्ज ओय पएसे य जुम्मे य ॥१॥"[उत्तरा० नि०]त्ति ।
Page #242
--------------------------------------------------------------------------
________________
AAKAARAARAKomanamri
LALLA
द्वितीर्यावगिका
mom मत्र परिमण्डलस्यान्तो रिक्तत्वनियमाद् घनप्रतरभेदतया निषेध आल्यायि । यद्यपि कश्चिदाख्यायते यवृत्तमेव सस्थान मूलप्रकृत्या तस्यैव तथा तथा सयोगे तथा तथा सयोग इति, पर नैतदतिचारु, त्र्यन्त्रचतुरस्रादी कोणाभावप्रसङ्गात् । न चाकृतिशास्त्र बिन्टू, नामिवास्ति परमाणूनामाकृतिर्यदपेक्षया वृत्तस्यैव मूलसस्थानत्वं स्यात् इत्यल प्रसङ्गेन। आद्यस्य द्विभेदत्वाच्छेपाणां च चतुर्णा चतुश्चतुर्भेदवत्त्वादण्टादश भेदा सस्थानस्य मौलिका., यत आहुः
पचय वारसय खलु सत्तय वत्तीसय च वट्टम्मि । तिय छक्क य पणतीसा चउरो य हवति तसम्मि ||| नव चेव तहा चउरोसत्तावीसा य अट्ठ चउरसे । तिग दुग पन्नरसेव य छच्चेव य आयए हुति ॥२॥ पनरस पणयाल बारस छन्भेया आययम्मि सठाणे । परिमडलम्मि वीसा चत्ता य भवे पएसाणं ।।३।। इति । गमनिका च सौकर्यायैवं विज्ञेय-तावदित घनत्वमन्तो भृत सर्वतः सम च, प्रतरत्वमन्तो भृत पर न सर्वतस्तथा, ओजस्त्वं विपमप्रदेशश्रेणिक, युग्मत्व च प्रदेशयुगलश्रेणिक, जवन्यपदे चैतत्सडस्यकप्रदेशैरेवोद्भवन्ति संस्थानानि । तत्र परिमण्डलस्यौजमादिविभागाभावात्तदुल्लडघ्य वृत्तादिक्रमेण प्रतिपादनम् । तत्र सर्वतश्चतुर्यु प्रदेशेषु स्थापितेपु मध्ये चैकस्मिन् स्थापिते तस्मिन् । भवति वृत्त प्रतरौजआख्यम् । स्थापना ...। प्रतरयुग्माख्ये च वर्तुलाकारेण प्रथम युगल पश्चाद द्विश्चत्वार पश्चाद्वी चेति द्वादश प्रदेशिक वृत्त भवति । जघन्यत इति तु सर्वत्रावधार्यमेवानुक्तमपि, स्थापना .: । घनोजोवृत्त च चतुर्यु प्रदेशेषु सर्वत एकस्मिश्च पूर्ववत्स्थापिते तस्यैकस्योपर्यघश्चैकको न्यस्यः प्रदेश. । तथा च सप्तप्रदेशमान तद्भवति । स्थापना । घनयुग्मवृत्ते च द्वात्रिंशत्प्रदेशाना, ते चैव पूर्वोक्तप्रतरयग्मस्थापनाया मध्यभागवृ
Page #243
--------------------------------------------------------------------------
________________
NAAUCHANN Aawwar-~~
~ue
~
~
~
~
~
~
११ ०००
338 २२२२
द्वितीर्यावशिका
२३७ त्तिप्रदेशे चतुष्के प्रत्येकं चत्वारश्चत्वारो न्यस्याः प्रदेशा । शेषेषु त्वष्टस्वेककः। तथा च सर्वे द्वात्रिशदेव। स्थापना च ३४४३ इति वृत्तचतुष्कम् । व्यस्रचतुष्क चैव-प्रतरोजस्त्र्यनं त्रिभिः प्रदेशस्त्र्यस्रतया स्थापितैरेव निष्पद्यते। स्थापना :. । प्रतरयुग्मत्र्यले च षट् प्रदेगा. पूर्वोक्तस्थापनाया पुरत प्रदेशत्रिकस्थापने तथाऽऽकृतिभावात् । स्थापना । घनौजस्त्र्यस्र तु प्रदेशाना पचत्रिंशता। तच्चैव-प्रथमपडक्त्या प्रदेशपञ्चक न्यस्यमेकगो, द्वितीयस्यां तु द्विश्चत्वार , तृतीयस्या त्रिस्त्रयः, चतुर्थी तु चतु.कृत्वो द्वौ द्वी, पञ्चम्या तु पञ्चकृत्व एककः । सर्वे चैते पञ्चत्रिंगदेव । स्थापना त्विय ३ । घनयुग्मत्र्यने तु चत्वार एव प्रदेशा', पूर्वोक्तप्रतरौजस्त्र्यसंप्रथमपाङक्तिकप्रदेशोपरि द्वितीयविन्यासे तावतामेव भावादाकृतिरपि च जायत एवाभिप्रेता। स्थापना ।। इति व्यस्रचतुष्कम् । अथ चतुरस्रचतुष्क, तत्र प्रतरोजश्चतुरस्र नवप्रदेशा.। कथमिति चेत्?, प्रथमपडक्तौ क्रमेण त्रय एकैकास्तदधो द्वितीयपडक्त्या तथा त्रयस्तृतीयस्यामपि च, तथा च नवैव प्रदेशाः । स्थापना च: । प्रतरयुग्मचतुरस्र चत्वारः प्रदेशाःप्रथमद्वितीयपडक्त्योस्तथाकारेण द्वयोर्द्वयोासात् । स्थापना
। घनौजश्चतुरस्र तु प्रदेशाना सप्तविंशत्या, कथमिति चेत् पूर्वोक्तप्रतरौजश्चतुरस्त्रे उपर्यघश्चकैककन्यासे तावता तथाऽऽकृत्या च भावात् स्थापना 33 घनयुग्मचतुरस्रे तु प्रदेशाष्टकमेव कथ पूर्वोक्तप्रतरयुग्मचतुरस्रस्योपरि तथैव तावता न्यासात् स्थापना चेयं ३३ एवं चतुरस्रचतुष्क अथायतचतुष्क तत्र प्रतरौजआयत प्रदेशपञ्चदशकनिष्पन्न कथमिति चेतू तिसृष्वपि पडक्तिषु तदाकारेण पञ्चपञ्चप्रदेशा स्थाप्या. स्थापना :: प्रतरयु
333
०.०००
०००००
Page #244
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२३८
wwwvon wwwwwvarunawan.wwnnnn
MuhAJPAANUMAnnnH -
33333
8333
ग्मायतेतु पडेव त्रयाणा त्रयाणा श्रेणिद्वये स्थापनात् स्थापना ::: घनौजायते पञ्चचत्वारिंशत् प्रदेगाना कथमिति चेत प्रथमद्वितीयतृतीयासु पडक्तिषु प्रतरीजस्तया न्यस्तासु उपर्यधश्चैकैक प्रदेश प्रतिप्रदेश न्यस्यते, जायते पञ्चचत्वारिंशत् । धनौजआयत च सस्थान, भवन्ति च पञ्चदश त्रिगुणिता. पञ्चचत्वारिंशत् । स्थापना | घनयुग्मायते तु हादग प्रतरयुग्मायतस्योपरि प्रतिप्रदेशमेकैकप्रदेशस्थापनया द्विगुणिताना पण्णा द्वादशभावात् । स्थापना ३३३ । एवमायतचतुष्कम् । परिमण्डल तु सस्थान न सम्भवति चतुर्धा, किन्तु धनप्रतरभेदेन द्विधव, प्रतिपादित च प्रागेतत् । तत्र प्रतरपरिमण्डले विर्गात प्रदेशा । कथ ? चतसृषु दिक्षु प्रत्येक श्रेण्या प्रदेशचतुष्क स्थाप्यम् । अन्तरान्तरा चैकैक. प्रदेशस्तथा च विशतिरेव प्रदेशानाम् । स्थापना च । तथा घनपरिमण्डले तु चत्वारिशत्प्रदेशानाम्, विशतेरुपरि पूर्वोत्तानामेकैकप्रदेशस्थापनात् वे विशती च चत्वारिंगत् स्थापना । अत्रेदमवधेयम्-यत्प्रतरोजोवृत्ते प्रदेशपञ्चक तत्र यदि नान्तस्त्य स्यात्,स्यात् परिमण्डलता,पूर्वादिदिक्के चापनीते तु घनयुग्मत्र्यस्रता स्यादिति युक्तमेव जघन्यत प्रदेशपञ्चकनिष्पन्नमेतदिति । प्रतरयुग्मवृत्ते च द्वादशप्रदेशात्मके यद्यपनीयन्ते विषमसडख्याका प्रदेगा , स्यादोजस्ता प्रदेशाना, सस्थानस्य चाऽऽयततादि प्रतिदिश द्विद्विप्रदेशभावे च मध्येऽवश्य प्रदेशचतुष्कमेव योग्यमन्यथा शुषिरभावात् । घनौजोवृत्ते तु प्रदेशद्वयवृद्धि विना घनत्वस्य सवृत्तत्वस्य निवृत्तिरेव न स्यादिति सप्तप्रदेशता । घनयुग्मवृत्ते च या द्वात्रिंशत् प्रदेशाना, तत्रेद तत्त्व-युग्मत्वादेव प्रतिदिश स्थाप्यो द्वौ द्वौ प्रदेशौ । तथा च स्थापने च सुतरा मध्ये प्रदेशचतुष्कस्थापनस्यावश्यकता, अन्यथा शुषिरतासस्थानभेदयो. प्रसङ्गात् ।
Page #245
--------------------------------------------------------------------------
________________
द्वितीयविगिका
- २३९
worm
एव प्रतरोजस्त्र्यो त्रिप्रदेशनिष्पन्नत्व, युग्मे च षडेव प्रदेशास्तस्मिन युग्मत्वादेव । घनौजस्त्र्यो पञ्चत्रिंशत्, कथमेतावता जघन्यत्व ? न्यूनसङख्येभ्यो भावादिति चेच्छृणु, घनत्व विषमत्व त्र्यसत्वं चेति त्रीण्यत्र समानेयानि । तत्र प्रदेशत्रिकेण प्रदेशषट्केन ओजोयुग्मप्रतरता, द्वादशभिस्त्रिद्वियुगलैककत्रिकन्यासीभूतैर्नीजस्त्व। तथा च द्वियुग्मैककलक्षणेन प्रदेशचतुष्केणापि न तथा चतुर्द्वित्रिकत्रिद्विकचतुरेककप्रदेशैरपि विषमता नापि अत एव स्याच्चान्यथा घनताहानि । ततश्चायात शकुन्तपोतन्यायेन पञ्चद्विचतुष्कत्रित्रिकचतुर्द्विकपञ्चैककलक्षण. पञ्चत्रिशतैव प्रदेशैर्घनौजव्यत्रनिष्पत्ति., सुवर्णकृदधिकरण्याख्योपकरणसम चैतत् । घनयुग्मत्र्यस्ने तु चतुर्णामेव सद्भावाद्, अन्यथा प्रतरस्यौजस्य च भावात् । तथा चतुरस्त्र प्रतरौजीय नवप्रदेशोद्भव, यत एककेन द्वन्द्वेन वा निष्पादने वा चतुरस्रत्व यद्यपि, तथापि नौजस्त्व, समसडख्याकत्वात् प्रदेशाना त्रिभिस्त्रिभिरेव तनिष्पाद्य चतुरस्रसस्थानम् । तथा च पडक्तित्रिक अङ्कत्रिकं च धार्य त्रिक त्रिकगुणित च नवैवेति । प्रतरयुग्मचतुरस्र तु युग्मसडख्याया अविरोधात् पूर्वपरित्यक्तचतुरेककलक्षण प्रदेशचतुष्क गृह्यते जघन्यत्वादेतस्य । घनीजचतुरस्र तु चतुरेककेन चतुद्धिकेन च, यद्यपि चतुर्भिरष्टभिश्च निष्पद्येत चतुरम्रता, परमुभयत्र युग्मता, प्रतरतापि चाये इति तावुपेक्ष्य त्रिभिर्ग्रहणे प्रतिपडक्ति त्रित्रिकभावात् पडक्तित्रिकेण सप्तविंशतिरेव स्यु प्रदेशा । युग्मघनचतुरने तु समसडख्याया अव्याघातकत्वात् पूर्वपरित्यक्तचतुर्द्विकलक्षणप्रदेशाष्टक परिग्राह्य, न्यून करणे तु विषमतायाश्चतुरस्रताया वा व्याघातापत्ते. । प्रतरोजआयते तु प्रदेशपञ्चदशक कथं न न्यूनै प्रदेशरिति चेत् । अवधारयत-आयामश्चेद्विप्कम्भात् पृथुलो व्यवह्रियते आयत इति, प्रदेशश्चैकोऽनित्थ
Page #246
--------------------------------------------------------------------------
________________
द्वितीयविनिका
randan.mehine
स्थसस्थानत्वान्न पृथुलतयंव व्यपदेदु डाक्य इति एनोकरदेगनिप्पकपक्तिगप्रदेगात्रयलक्षणमायत न गृहाते। द्वितीयपटवते. स्तथास्पाया न्यासे तु प्रदेशाना न स्यादोजस्ता, विपमकरणे तु प्रतरतापि व्यवच्छितेत्येवं यावन्न प्रतिपद्रक्ति पञ्चपञ्चककास्तिस पडक्तिपु [न] गृह्यन्ते तावनीजस्ता प्रतरता चाऽभ्यततान्विताऽधिगम्यते । पञ्च च त्रिगुणिताः पञ्चदशैव । युग्मे तु पूर्वपरित्यक्त प्रदेशपटकनिप्पन्नमायतं ग्राह्य, समताया अव्याघातकत्वात् । धनौजायते तु पञ्चदभिः प्रतरायतं निप्पनमिति वर्तत एव हृदि । अथ यदि विशद् गृह्यन्ते प्रदेशा', त्याधुग्मतापात:, अन्यथा च सस्थानविपमतेति पञ्चत्रिकमय्या पडक्या त्रि. स्थापितया स्थापना कार्या । तथा च पञ्चचत्वारिंगदेव, विगुणिताना पञ्चाना पञ्चदशभावात्, विगुणिताश्च पुनस्ते जाताः पञ्चचत्वारिंशदेव। धनयुग्मायत तु पूर्वोक्तद्वादशप्रदेशमयेन पडक्तिद्विकेन द्विकपूरितेन त्रिस्थानवता स्यादेवेति । अक्किरणे समताव्याधातो वनत्वव्याघातो वा। निरूपितमेव सस्थानचतुप्कस्य प्रतिभेदचतुष्कभावेन जघन्यप्रदेशनिष्पाद्य सस्थानवृन्दम् । प्रतरपरिमण्डल सस्थान जघन्यतोऽपि प्रदेशाना विंशत्येव । अनावधारणीयं तावदेतावद्यदुत-परिमण्डलेऽपि सस्थाने बाह्यतो भवत्येव वृत्ताकारोऽन्तरपि च अषिर वृत्तेनैव वेष्टनीय, यद्यपि स्याद्युग्मजन्यमपि घने तथा चान्त प्रदेशचतुष्कसद्भावाद् वृत्ताकारेण परिमण्डले सस्थाने प्रतरे विंशतिर्घने च चत्वारिंशदेव स्युः प्रदेशा इति सम्भाव्यते। अन्यथा वैतत्परिभावनीय यथागम, नात्र नियमित व्याख्यानात्कस्यचित्सूत्रस्येति । न च वाच्यं कथमेतावन्त्येव सस्थानानि? अर्धकपित्थादीनामप्याकाराणा सद्भावादिति । सर्वेपामत्रवान्नर्भावात्, अर्घवृत्तापरिमण्डलार्धचतुरस्रादीनामपि स्वतन्त्र
Page #247
--------------------------------------------------------------------------
________________
द्वितीर्यावशिका
२४१
सस्थानत्वाभावात् । न च निष्पद्यन्ते तान्यनुररीकृत्य लक्षणानि समस्तानाम् । न च वाच्य व्यस्रचतुष्केण भविष्यति चतुरस्रं, तन्नार्थ पृथक् चतुरस्रसस्थानेनेति । स्थूलपदार्थाना व्यस्रचतुष्केण कथञ्चितयाभावेऽपि प्रदेशनिष्पन्नाना तेषा समुदिताना तथाऽऽकृत्यभावात् । मध्ये प्रदेशचतुष्कस्य शुषिरीभावादेकस्य वा सममध्यप्रदेशस्य कथमप्यनागमात्, प्रदेशस्य विभागाभावात् । न च चतुरस्रं चतुर्धा विभक्तुमपि शक्यते,येन स्यात् त्र्यनचतुष्क,ततो व्यवहारेऽपि चाकृतिभेदात्परिगणनीयमेव त्र्यस्र चतुरस्र वा पृथक्तया। अक्षराण्यड्डा वस्तूनि पृथिव्यादिभूताना सस्थानानि चैतदुद्भवान्येव । स्थापयित्वा च पट्टिकाया सस्थानपञ्चक यथाक्रममन्वेष्य प्रयोज्यानि । तथा "फास"त्ति । तत्र स्पृश्यते योऽसौ स्पर्श । स च गुर्वादिभेदेनाष्टवा । यदाहु-"फासा गुरु-लहु-मिउ-खर-सीउण्ह-सिणिद्ध रुक्खट्ठ"त्ति। तत्र “गत् निगरणे" इति तौदादिकस्तस्मादौणादिक: "कृन ऋत उर्च" [७३४] इति किदु , गिरति-पतत्यघोऽनेनेति गुरु स्पर्ग अध पतनकारण वायुश्च सहचारि कारण, तेन रुद्धवायोर्नलिकादेर्जलादेरपतनेऽपि न नास्त्येव जले गुरुता, अन्यथा वायुरोधाभावे कथ युज्यते वा पातो जलादे ? कथ न पतत्यर्कतूलादि ? न च कथ तहि पतनतो निश्चितगुरुत्वमपि काष्ठादिक न निमज्जति जल इति वाच्यम्, जलस्य यत्तत्सद्भावो (स्वभावो) यन्तादृशमधो नयति, नैतावता तस्य गुरुत्व न। यतः किमु जले काष्ठादे पाषाणादेरल्पमानत्वप्रतिभाने तस्य मानमन्यनैव वास्तवमिति वक्तु शक्येत, किन्तु जलस्वभावेनैव तथा प्रतिभास । केचिदाहु - यद् गुरुत्वेनाकृष्यते पदार्थः क्षितितलमध्यविन्दुनेति, तच्चिन्त्य, । यद्यप्याकर्पणकारण तु गुरुत्वमेवेत्ति नैरभ्युपगम्यत एव, पर विप्रतिपत्तिरेतावत्येव-यद् गुरुत्वेन पतति,
Page #248
--------------------------------------------------------------------------
________________
द्वितीयविगिका
૨૪૨
गुरुत्वेनाकृप्य मध्यविन्दु वा पातयतीति । तत्र यदि गुरुत्वेन पतेत यथागुरुत्व कालविलम्बोऽल्लाल्पतरादि , आकृष्येत च यदि ताकर्पणे न यथालघु प्रथममाकर्षणात् पदार्थानां स्यात् पातो गुर्वल्पतामनुसृत्य । भवति च पातो यथागुरु अल्पाल्पतरादिकालेन । ततो नाकर्पणनक्ति । अन्यच्च-क्षितिमध्यविन्दुनाकर्पणे च न स्याच्छीघ्रगतिक पदार्थः सन्नताया भूमौ । अन्यान्यविन्दुपरिकल्पनेऽपि च गमनाभावे कथ मध्यविन्दोरेव परावृत्तिर्येन स्यादवितथमेतत् । यथागुरुत्वाकर्षोऽपि च विना सम्बन्ध कल्प्यमानो न विद्वज्जनमनश्चमत्करोति । आकर्पणमसम्बन्धश्चेत्यस्य विप्रतिहतत्वात् लोहलोहोपलयोर्यथापदार्थमाकर्षसत्ता प्रत्यक्षसिद्धव, पर नैतावता यथागुरुक कल्प्यमानमाकर्षण शोभाय । न हि सुवर्णस्यानुच्छिधमानद्रवतात्यन्ताग्निसयोगेऽपि दृष्टेतीतरेऽपि तथाभूता. कल्पयितु पार्यन्त प्रवीणेन परमार्थप्रतिपादयित्रा। कश्च मध्यविन्दुभौतिकोऽन्यो वा ? केन च ज्ञात. प्रमाणेनासौ ? कथं च ज्ञाता शक्तिरपि तस्य ? इत्यादि त्वन्यदेव । अन्यथासिद्धिश्च गुरुत्वेनाकपणस्य स्पष्टैव, तेनैवान्वयव्यतिरेकानुविधानात् स्वतन्त्रत्वाभावाच्च । न सहकारित्वमप्युच्यमान युक्त्यनुरोधीति । एतद्विपरीतो लघुरुत्पतनकारणम् । न च गुरुत्वाभावो लघुत्व, लघुत्वाभावस्यैव किमिति नाङ्गीक्रियते गुरुत्वम् । यथा हि तत्पतनकारण तथैवेदमुत्यतनकारणम् । ईक्ष्यन्ते चार्कतूलादयो लघुत्वेनाकाशमनुधावन्तस्ततो वास्तवमेव लघुत्वम्, न गुरुत्वाभावरूपम् । किञ्चयथा हि गुरु पदार्थोऽन्येषा काप्ठादीना लघूनामपि यथा निमज्जनकारको जलादौ, तथैव लघुरपि धूमादिगुरूणामप्यन्येषामूर्ध्व. नवनप्रत्यलो विलोक्यत एव वस्त्रगृहादीना तथारूपेणोत्पतनम् तराभावरूपत्वेऽस्य युक्तिमनुसरति । न हि पतनाभाव उत्पतन
Page #249
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२४३
मुत्पतनाभावो वा पतनमिति वक्तु शक्येत । यथारुच्याख्याने तु किमिति गीतोष्णे सुखदु खे सयोगवियोगौ इत्यादि स्वीकरणीयौ . एकाभावत्वमेव द्वितीयस्यवोच्यते किमुन । असमवायिकारणत्वादि त्वितरत्रापि तुल्यमेव । किञ्च-यथा गुरुरय इति स्वातन्त्र्येण प्रतीयते पदार्थो गुरुतया, तथैव लघुरयमित्यपि प्रतीयत एव स्वातन्त्र्येण । न च भ्रान्तेयमिति वक्तु शक्यम्, प्रतीतिमात्रस्य भ्रान्तत्वप्रसङ्गात् । न च वाधकमत्र । यदि च लघोरेव 'नाय गुरु'रिति प्रतीत्या वाधमुत्प्रेक्ष्य स्वोत्प्रेक्षया कल्प्यते प्रतीते भ्रान्तत्वम्, सुखिन्यपि नाय दुखीति, शीते च नायमुप्ण इति, चियुक्ते च नायं सयुक्त इति प्रतीत्या किं न सुखादीनामपि दु खाद्यभाव-. ताऽनुपज्येत? । किञ्च-यदि गुरुत्वाभावस्यैवाभिप्रेत स्याल्लघुत्वम्, स्यादेवाकाशात्मादेरपि गुरुत्वाभावान्वितत्वाल्लघुत्वेन व्यवहार. । यदि च स्वतन्त्रमेव स्वीक्रियेत लघुत्व, तदा तदभावान्नैवाकाशादेर्गुरुतया लघुतया व्यवहारापत्तिः । न च गुणादीनामपि गुणे गुणाभावाद् गुरुत्वाभावादिना लघुत्वापत्ति । किञ्च-यदि गुरुत्वाभावो लघुत्व, तदेव चोत्पतनकारणमित्यभ्युपगम्यते, न स्यात्सूर्याचन्द्रमसो. प्रभाया आगमनमत्र । स्याच्चाग्निमात्रस्योलमेवार्कतूलादीनामिव गमनम् । तथा चानायत्यैवायुष्मदावासाना सदान्धतमसवत्तया रसातलताऽयत्नसिद्धव । कथ च विद्युदादे. पातोऽनुभवसिद्धोऽपि सङ्गमनीयो गुरुत्वाभावमात्रेणोत्पतनवादिभिः । अस्माकं तथानियमाभावात्पदार्थाना विचित्रस्वभावत्वाज्ज्वालादेरूख़ज्वलन विद्युत्प्रकाशसूर्येन्दुप्रभाणा चाविरुद्ध समागम । न च वाच्यं कथमग्निवदूर्ध्वगमनस्वभावो जीवः कर्मविमुक्तो गच्छत्यूलमालोकान्तादस्पृशद्गत्या समयेनेति, तथा यदूर्ध्वं ज्वलति ज्वलन इति चोच्यमान घटामञ्चेदिति । तत्र ह्यग्निशिखाया'
Page #250
--------------------------------------------------------------------------
________________
द्वितीयोवेशिका
२४४
rammarrrrrrr
एवाभिधानादग्निशब्देन । यदाहु:-"यथास्तिर्यगूर्व लेष्टुवाय्वग्निवीचय" इति । तन्नास्माक पदार्थस्वरूपानुसारिणामस्ति दूपणकणिका विहाय मिथ्यात्वान्धितधीपूत्कृतामसती दूषणावलीमिति । तथा 'मृदुरिति । तत्र "मृदम् क्षोदे" इति क्रयादिको धातुस्तस्माच्च "पृकाहपिधृपीपिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः कित्" इत्यौणादिके किदौ मृदुरिति । मृदुनाति च मृदु स्पर्णो दुखं, सुखसाधनत्वात्तस्य, कर्कशता वा कोमलपापाणादिना घर्षणे कोमलतोपलम्भात् ततो मृदुता । न च वाच्य सयोगविशेप एवाय न तु गुण इति । सयोगविशेपमात्रेण तदनुत्पत्ते । अस्तु वा सयोगविशेषः कारणम्। पर नैतावता तस्य तन्मयत्वम्, मृदुः पापाण इत्यादेरनुभवात् । मृदुतूलिकादीना च स्पष्टैव सुखसाधनतेति नायमपलाप्य. प्रमाणेन पदार्थ प्रतितिष्ठापयिपुभिः। अन्यथा पुद्गलसयोगजत्वात्सुखदु खजीवितमरणाना न तेषामपि पदार्थता वास्तविकी स्वीकार्या स्यात्, तन्न मृदुर्न गुण.। तथा "खर"त्ति । खरो मृदुविपरीत.। “खन खनने" इति भौवादिकस्तस्मात् "जठरअकरमकरशङ्करकर्पूरकर्परतोमरप्रामरपामरप्राभरसगरनगरतगरोदरादरदरदृदरकृदरकुकुन्दरगोर्वराम्बरमुखरखरडहरकुञ्जराजग. रादयः”[४०३] इतिसूत्रेणीणादिकेन डिरप्रत्ययनिपातनेन खर इति। केचित्तु "आतो डोऽह वावाम" [५।१७६] इतिसूत्रेण डप्रत्ययमामत्य ख-हृपीक राति-अभिभवतीति खर इत्यप्याहु । यतो न हि पाणिनीये स्वादिषु ऋजादिषु वोपात्त खर इति तेपामावश्यकमेव व्युत्पादनमिति । न च मृदुत्वाभाव एव खरत्वम्, स्पष्ट दु खसाधनत्वात् पार्थक्य तस्य । तथा दृश्यन्त एव घर्षणादय खरताप्रभवा । न चैतेऽभावप्रयुक्ता इति । तथा "सीय"त्ति । शीत., तत्र गेरते इन्द्रियाणि स्तव्धीभावादनेनास्मिन् वेति शीत । "गीडा स्वप्ने".
Page #251
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२४५.
इत्यादादिकस्तस्मात्"शीरीभूमूघपा" [२०१] इत्यादिनीणादिकः कित्तः प्रत्यय । तथा च शीत इति । स्पष्टश्चाय स्पर्शविशेषतया। न ह्यननुभूत केनाप्यस्ति शिशिरजडतोद्भवमशर्म,यो विप्रतिपद्येतैतस्मिन्, न वा विना जीवन जीवति कश्चिदसुभेद्योऽपलपेदेनम् । तथा "उण्ह"त्ति । उष्ण , ओपति-दहति शरीरादिकमित्युष्ण ,"उषू दाहे" इति भौवादिकस्तस्माच्च "वीह वाशुष्युपि" इत्यौणादिके किति णे उष्ण इति सिध्यति । दह्यते चोष्णेनेन्द्रियादिक, स्पष्ट चेदमिति न विप्रतिपत्ति.। तथा 'सिणिद्ध"त्ति। स्निग्ध , "ष्णिहीच स्नेहने" स्नेहयत्यास्वादयन्तमिति स्निग्ध ,"अकर्मकपिव भुजे"[५।११११] इति कर्तरि "ज्ञानेच्छाचार्थ" इत्यादेराकृतिगणत्वाच्च वर्तमाने क्तेः “मुहद्रुहस्नुहस्निहो वा" इति घे "अधश्चतुर्थात्" इति तस्य धादेशे स्निग्धो घृतादिगत स्पर्शविशेपः । तथा "रुक्ख'त्ति रूक्षः, तत्र "रूक्षण् पारुष्ये" इत्यदन्तश्चौरादिक परस्मैपदी । लिहादित्वादचि रूक्ष., रूक्षयति चैष स्पर्श आस्वादयन्तमनिष्टत्वात्, पापप्रकृतितया च मण्यते अत एव “गुरु खर रुक्खं" इतिवचनात् । एतेऽष्टावपि स्पर्शा. । ननु शीतोष्णयोर्भवतु स्पर्शत्व, गुरुलघुमृदुखरस्निग्धरूक्षाणा कथ स्पर्शत्व ? यतो न तावद् गुरुलघू स्पर्शमात्रवेद्यौ, तेपामुत्पाटनेन सञ्चालनेन वा बोधात्, स्पर्शाख्या तु तस्यैवार्हा, यः स्पर्शमात्रेण वेद्यते यथा शीतोष्णौ। तथा मृदुखरयोरपि न केवलस्पर्शमात्रवेद्यताऽस्ति, किंन्त्विहापोहगम्यावेव । तथा स्निग्धरूक्षावपि । तन्नते स्पर्शतयोदितु योग्या षडिति चेत् । सत्य, ब्रूत तावत्केनेमे वेद्यन्ते ? मनसा तु न केवलेन, सहोपयोगे तु किं न शब्दादिष्वपि तस्योपयोगः ? असाधारण्येन यथा तत्र श्रावणत्वादि, तथैवात्र किं न स्पार्शनत्वादि ?। किञ्च-गुरुभारादिना क्रमण थान्तिर्घर्षण दाहश्च नान्येन्द्रियाणा वाधाकर , किन्तु
Page #252
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२४६
wwwrane
स्पर्शनस्यैव विधत्ते बाधाम् । आपेक्षिकत्व च शीतोष्णयोरपि,अन्योन्यापेक्षया व्यवहियत एव ते,न नैतावता स्पार्शन (स्पर्श)त्वमेषाम् । ननु च स्पर्शनेद्रियज्ञेयाना स्पर्शत्वे कि सडख्यासयोगवियोगपृथक्त्वपरापरत्वादीना न स्पर्शत्वमुच्यते इति ? चेत् । सत्य, पर न ते सयोगाद्या केवलस्पर्शनवेद्या गुरुत्वादीनामिन, किन्तु स्पर्शनेन चक्षुषा चेत्युभयेन्द्रियवेद्या । न च वाच्य उष्णगीतादि वेद्यते जिह बयेति नैवम् तदपि स्पर्शतयाख्यातुमुचितमिति। न रसना स्पर्शनरहि तेति सहचरित प्रतिभासते शीतोष्णादि, पर तत्स्पर्शनेनैव ज्ञापितम्, तस्या रसादेरेव ज्ञापकत्वात् । ननु च कथमष्टावेव स्पर्शा आख्यायन्ते ?। यतोऽगुरुलघ्वमृदुखराऽनुष्णशीताऽस्निग्धरूक्षाणामपि स्पर्शाना सद्भावादिति चेत् । सत्य, न तावद्वेद्यमगुरुलघुत्वम्, अमूर्त्ता-- नामिन्द्रियेणावेदनात्तद्वता मूर्ताना च द्वयणुकादीनामपि तद्वतामवेदनानासौ स्पर्शगोचरोऽगुरुलध्वाख्य स्पर्श । पठ्यते चात एव परमाणौ स्पर्शद्वयमेव । यदाहुः
"कारणमेव तदन्त्य सूक्ष्मो नित्यश्च भवति परमाणु । . एकरसवर्णगन्धो द्विस्पर्श कार्यलिङ्गश्च ॥१॥" इति । स्पर्शद्वय च शीतोष्णयो स्निग्धरूक्षयोर्मध्ये एकैकेन भावात् । गुरुलघुमदुखरास्तु सहत्युत्पन्नास्तथा नामृदुखरस्यापि पाठो युक्त । तथा(न) कोऽपि पुद्गलस्कन्धोऽणुर्वा शीतोष्णस्निग्धरूक्षयोरन्यतमेनैकतरेण हीनोऽस्ति, येनानुष्णशीतादि स्पर्गो व्याख्यायतेन्द्रियावरणक्षयोपशमतीव्रत्वाभावाच्च मन्दो नायाति गोचरम् । नैतावता न स ,अन्यथा परमाण्वादी रूपाभावाभ्युपगमप्रसङ्गात् । न च वाच्यमुष्ण. स्पर्शोऽनलस्य शीतश्चोदकस्येति पृथिवीपवनयोरनुष्णागीतस्पर्शवत्त्वमभ्युपेयमेव, तयोः स्पर्शवत्त्वाच्छीतोष्णयोरभावादयोगान्चेति । शीतकालादी पक्ष्ममात्रमप्यदले दिनोऽदाहिनश्च
Page #253
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२४७
पापाणादी शीताद्युपलम्भात् । अग्निकणा जलकणाश्च तत्र प्रविष्टा इति चेदाः ? कि जलानलयोविरोधोऽपि विस्मृत ? न चाकाशादी। जलादिस्पृश्यपि शीतादेरस्ति कदापि लेशत उपलम्भ.। मूर्तेष्वेव स. इति चेदस्तु मूर्त्तगुण । नन्वग्निप्रभृतिस्पर्शाल्लभ्यते उष्णादिस्पर्शवत्त्व तदभावे च नोष्णो न वा शीत उपलभ्यते इति पृथ्व्यादीनामनुष्णाशीतस्पर्शवत्त्वमेव योग्य मिति चेत्सत्यम्, तीव्रतत्तत्स्पर्श तत्तत्कारणताऽस्ति, पर नैवान्यत्र नैव स्पर्शो न वासौ न शीत उष्णो वा,अस्ति च चन्दनादौ पार्थिवे सार्षपे च शीतोष्णौ स्पर्शावुपलभ्यमाने वायावपि च । न चोष्णगीतान्यतराभाववान् कोऽप्यर्थः स्पर्शनविपयतामागच्छति । यद्वाऽग्ने. पार्थिवाणूपादानत्वादुदकस्य च वायूपादानत्वात् किमिति तत्र 'यद्रव्य'मिति नियमेन न तत्तत्स्पर्शवत्ता, चन्द्रार्ककान्तोपलादुदकाग्न्योरुद्भवाद्वा कथ पार्थिवेऽनुष्णाशीत एव स्पर्श इति वक्तु युक्तम् । तथा "ठाण"त्ति । स्थीयतेऽस्मिन्निति स्थानमवगाहना "करणाधारयो." इत्यन. । तच्चैकस्य प्रदेशस्य परमाणुसञ्जितस्यैकस्मिन्नाकाशप्रदेशे द्वयणुकत्र्यणुकयावदनन्तानन्ताणुकस्कन्धस्यापि । कथमेतदिति चेत् । पारदसुवर्णन्यायेन । पूर्वमेव प्रतिपादितमेतन्मा विस्माीः । आर्ष च
"एगेण वि से पुण्णे दोहि वि पुण्णे सय पि माएज्जा । कोडिसएण वि पुण्णे कोडिसहस्स पि माएज्जा ॥१॥ इत्यादि । अन्यथा प्रत्यक्षदृष्टानामनन्तानन्ताणुकस्कन्धानामप्यवगाहनानुपपत्ति । तथा द्वयणुकादीनामाकाशप्रदेशद्वयावगाहनमपि स्वानधिकप्रदेशमर्यादया असडख्येयप्रदेशावसानमेव चावगाहनम्, तावत एव लोकत्वात् । अलोके च न गति पुद्गलाना, न च स्थित्यवगाहने, सर्वं चैत'ल्लोकाकाशेऽवगाह एकप्रदेशादिषु भाज्यः पुद्गलाना'मिति तत्त्वार्थसूत्रयुगलपर्यालोचने स्पष्टीभविष्यति । अत एव च "ओगाह-:
Page #254
--------------------------------------------------------------------------
________________
NAVNAANNA
द्वितीयविशिका
२४८
mmmmmm णट्ठाए चउट्ठाणवडिए"त्ति पारमपमपि सङख्येया सडख्येय. भागगुणहान्या सडख्येयासडल्येयभागगुणवृद्धया वा चतु स्थानपति तत्वमुद्घोपयत्तदेव वक्ति । पदस्थानपतित अन्यथा प्रतिपादयेत्, . अनन्तभागगुणहानिवृद्धिसद्भावात् । स्थान वा स्थितिस्तद्रूपेणावस्थानकाल स तु द्रव्यार्थतया पुद्गलानामनाद्यनन्त । यतो न हि जहति पुद्गला पुद्गलता मूर्तीनाममूर्तत्वेन परिणत्यभावात्, पर स्कन्धादिरूपापेक्षयाऽस्त्येव स्थितिनियम , यदपेक्षया पर्यायपरिणति पुद्गलाना विचित्रल्पोपलभ्यमाना घटाकोटिमाटीकते ।। तच्च परमाणोरारभ्य यावदनन्ताणुकस्कन्धानां जघन्यत एक समय उत्कृष्टतोऽसडख्यातः कालः। कुत इति चेत्तावत्यतिक्रान्तेऽनेहस्यवश्यं परावृत्ते । अत एव च स्थित्यपेक्षयापि चतु स्थानपतितत्वमण्वादीना गीयते आगमे । न च विमानादितया परिणताना पुद्गलाना गाश्वतभावाद्वाच्योऽनाद्यनन्तोऽपि काल. स्थितितयेति । न हि तत्रावस्थिता एव परमाणव स्कन्धा वा, किं तु गिरिसरित्प्रवाहन्यायेनान्यान्याण्वादिसमागमो विगमश्च प्राक्तनानामिति नानन्तः कालोऽभिप्रेय स्थितितया । एव च शाश्वताना सजीवत्वेऽपि जीवानामपरापरेषामुत्पादादावपि सति न तद्रूपपरिणतानामगाश्वतत्वम्, साधारणाना चोच्छिन्नानामप्यन्तर्मुहुर्तमायुरघटमान तत्र नूत्ननूलानामुत्पादात् । दृश्यते च च्छिन्नानामपि साधारणाना गृहादावपि पल्लवाद्युद्गमो गुडूच्यादीना तादृश एव स्वभावस्तेषा यत्स्वयोग्यमाहार समीरणादिभ्योऽप्यादत्ते वर्धते च । तथा च का हानिर्नवीननवीनजीवोत्पादे प्राक्तनव्यये तु न कोऽपि विवाद इत्यपि प्रतिपादितमेव ज्ञेयम् । एतेन नामरादिकुण्डलादीनामपि शाश्वततया जीवविकलत्व केवलपुद्गलमयत्व वेत्यलमप्रस्तुतेन । तथा “गई"त्ति गम्यते इति गति , स्त्रिया क्तिरिति क्तौ,
Page #255
--------------------------------------------------------------------------
________________
द्वितीयविशिका
Ovvv
~
SS
"गमा" इत्यनुनासिकलुकि च गतिरिति । सा चानेकप्रकारास्पृशद्गत्यस्पृशद्गतिवक्रगत्यादिभेदेन । न च वाच्यं कथमचेतनत्वा दणूना गतिः, चेप्टारहितत्वात्तेषामिति । नहि क्रिया चेतनावत्त्वेन व्याप्तेति नियम, उद्गच्छद्भानुप्रभापिञ्जरितजालकादी स्पष्ट गतिमत्त्वेक्षणात्पुद्गलानाम् । न च नियता गतिस्तेषा तत्र येन वाय्वादिनियता सा भवेत्, अभावे चाणूना गत्यादेः कथं घटपटशकटादे पुरातनीभावेन जर्जरीभावः सम्पद्येत, सन्ध्याभ्रादयो वोत्पद्यरन् विलीयेरैश्च । न चैतत्पुद्गलानां गत्याद्यभावे युक्तम् । कथ च प्रतिवस्तु परमाण्वपचय प्रत्यक्षसिद्धोऽभ्युपगतो वा युज्यते । न द्वयणुकादित्वापत्ति. परमाणुना गत्यभावे, प्रत्यक्ष च विलोक्यते शक्रधनुरादीना परिणतिवियुक्तता चेति स्वीकार्येव पुदगलाना गतिमत्ता, अन्यथा सूर्याचन्द्रमसोरुद्योतोऽपि नैवावाप्नुयाद् भूलोकम् । यदृष्टम्प्यपलप्यते, तन्न व्यवहारितामनुपतति, पारमर्ष च- "जण्ण परमाणुपोग्गला लोगस्स पुरथिमिल्लाओ चरिमताओ पच्चस्थिमिल्ल चरमत एगसमएण गच्छइ, पच्चत्यिमिल्लाओ वा चरिमताओ पुरथिमिल्ल वा चरमंत एगसमएण गच्छति, दाहिपिल्लाओ चरमताओ वा उत्तरिल्ल चरमतं एगसमएण गच्छति उत्तरिल्लाओ वा चरमताओ वा दाहिणिल्ल चरमत एगसमएण गच्छइ" इत्यादि । न च कथमेतत्सम्भवि, गतिमत्त्वेऽपि पुद्गलानामेतादृक्शीघ्रगत्ययोगादिति शङ्कनीयम् । यतो विद्युत्प्रकागो यथा पुद्गलमय एवास्तुणाति विश्व विश्व स्वरोचिषा क्षणेन । यद्वा-विद्युद्यन्त्रप्रयुक्तो ध्वनिः खटत्कारेण सममेव शतावधिकान् क्रोगानतिक्रम्य पुनस्तत्रैव तदैवापक्रामन् विलोक्यते । एतच्च स्थूलदृष्ट्या स्थूलस्कन्धाना यदि प्रेक्ष्यते, का वार्ता तर्हि परमाणुतामृता, -परमाणूना, गुरुत्वलेशस्याप्यभावस्नत्र यत.। तन यथार्थप्रतिपादक
Page #256
--------------------------------------------------------------------------
________________
द्वितीयविशिका
२५०
- परमागमप्रणेतृपरमपुरुपग गदिनां श्रद्धावतां किमिति गङ्घनीयम्
यथार्थवस्तुम्वरूपे ?। एव च वर्णादीना द्वन्द्व । एने च द्रव्यगुण .' इति सूचिता गुणा व्याख्याताः। सस्थान-स्थान-गतयश्च परिणामरूपा अपि कथञ्चिद् गुणत्वमप्यतेपामिति सप्रधार्य साहचर्याद्वोक्ता। तत्त्वतस्तु वर्णरसगन्धम्पर्शा इत्येव गुणाः, स्पर्शस्य बन्धानुलोम्बादिनान्यत्र पाठ.। तया चपा चतुणां गुणत्व, शेषाणा च परिणामत्वम् । यद्वा-अत्र न द्रव्यगुण इत्यादिविभागो लोकव्याख्याने, किन्तु सामान्येनैव पर्यायलोकव्याख्येति न विचारकणिकायि । वर्णादीना च परिणामत्व तु पूर्व प्रतिपादितमेव । तथा वर्णभेदा। वर्णाना कृष्णादीनामुपलक्षणत्वाद्रसादीना तिक्तादीना भेदा अवान्तरप्रकारा सयोगजा परिणामविशेषा वा पूर्वोक्ता: कापोताद्याः, पश्चाद्वर्णादिना द्वन्द्वेन द्वन्द्विते वर्णरसगन्धमस्थानस्पर्श. स्थानगतिवर्णभेदा इति । वर्णभेदपार्थक्य च शेषाणामुपलक्षकत्वात् । यता-समस्तानामेक एव द्वन्द्वो, भवति चाभिप्रेतानामेकसमासान्तगतानामपि 'अप्टापायविनिर्मुक्ततदुत्वगुणभूतये', इत्यादाविव ' प्रकन्यमाणानामपि ग्रहणम् । चकार. परिणामानामानन्त्यज्ञापनाय। यहा-सावान्तरभेदाना भेदाना समस्ताना परिणामत्वज्ञापनाय । किमित्येवमित्याहु-"परिणामे अ बहुविहे"त्ति । यद्वा-वर्णादि- ' कानिति द्वितीयान्ततया व्याख्येयम् । तथा च वर्णादिकान् बहुविधात् परिणामानित्यर्थः। परिणमन पूर्वावस्थापरित्यागेनावस्थान्तरगमन "नार्थान्तरगमो यस्मात्सर्वथैव न चागम" इत्यादिवचनान्न मूलवस्तुस्वरूपस्य च च्युति. परिणाम इतिलक्षणः । ते च बहव अपरिमिता आनन्त्यादेव तेषाम् । न ह्येकगुणकृष्णत्वादिविवक्षया परिगणितु पर्याया शाशक्यन्ते शक्तिमद्भिरपि विधा:-प्रकारा , रसादीनामपि तथाभावात् प्रकारपर्यन्तानुधावन
Page #257
--------------------------------------------------------------------------
________________
द्वितीयविशिका
येपा ते बहुविधास्तानिति । योजना तु पूर्व विहितव । चकारश्चात्र न केवल , उक्ता सादिका एव परिणामाः किन्त्वन्येऽनादिका अपीत्यनुक्तानादिपरिणामसूचनाय । तान् किमित्याह-"पज्जवलीगं. वियाणाहि"त्ति। पर्ययनं-मूलस्वरूपापरित्यागेन परावर्तन पर्याय: पर्याया वा, स एव ते वा लोको लोक्यमानत्वाद् द्रव्यादौ प्रलयनाद्वा लोकः पर्यावलोक. । प्राकृते हि निलयनादेरपि लुक्काद्यादेशभावात् । पृषोदरादिना च ककारलोपादि । एवमेव च "आलुक्कइ पलुक्कइ लुवकइ सलुक्कइ य एगठे "त्यत्र प्रणीतकार्थता घटते । लोकृधातोर्वोपसर्गेण भिन्नभिन्नार्थवाचकतामभिप्रेत्य तथैकार्थतादर्शन, लोकव्याख्योपयुक्तोऽष्टमो भेद पर्यायलोकस्तम् । विजानीहिविविधैर्हेतुयुक्त्यादिभिः प्रकारैर्जानीयवबुध्यस्व । न हि वचनगौरवमात्रेण ग्राह्य वचन मामकम्, किन्तु हेतुयुक्त्यादिनाऽविरुद्धत्वेन निश्चित्य, आप्तोपज्ञमनुल्लडध्यमदृष्टेट्विरोधकमित्येवविधस्यवाप्ताग़मरूपत्वात् । एव च पर्यवसितम् पर्यायलोकस्वरूप, तत्पर्य-- वसानाच्च लोकनिक्षेपाष्टक पर्यवसितम्, तथा चोत्तरित कतिविधश्चासाविति । लोकभेदनिरूपणाय चैवविधोऽतिविस्तृत क्वचिदप्रस्तुतवदाभासमानो विदुषा हास्यास्पदमवज्ञास्पद चेद्धबोधानामुद्वेजकश्च बोधवाधासहिष्णूना प्रवन्धोऽकारि। क्षन्तव्योऽयमागोऽविहितयथारुचिविधानानामस्माकम्, केवल कर्तृत्वाकर्तृत्वादि विवेच्यमान कीदृश लोकमपेक्ष्य युज्यत इतिविचारोपयोगित्वमात्रेणतावतोऽतिमहतो निबन्धस्याभिधानात् । विधीयते चाभियुक्ततरैरपि नियुक्तिभाष्यविधानबद्धावधानधाराभि पूज्यपादैरपि अप्रस्तुतनिराकरणपूर्वं प्रस्तुतस्यावगमायैव यथार्थतया निक्षेपादि । ततो नापकर्णनीयमिद, आवश्यकं च लोकस्वरूपस्य यथावत्परिज्ञानमिति विस्तृता भेदानुभेदा इति ।
Page #258
--------------------------------------------------------------------------
________________
द्वितीयविशिका
.... २५२
-
-
!! सम्पूर्णो लोकविशिकाविवृतेराद्य. खण्ड उगोद्घातप्रनायक' ।।
नमोऽस्तु सूरये तस्मै यदुपज्ञावलम्बनात् । यथामत्यज्ञमोवाय लोकस्वरूपमाततम् ॥१॥ सिद्धान्तोत्तीर्णमुदित मत्या मान्चारसुबोधरहिताया। मिथ्या तह कृतं मे भूयाद्धयां च बोधियुतः ॥२॥
M
O
YS
Page #259
--------------------------------------------------------------------------
_