________________
द्वितीयविशिका
minimum न्तरगुरुभाराकान्तकर्षित. करुण । विषयसुखानुगततृप . कषायवक्तव्यतामेति ॥४॥ (प्रशमरति ). अत एव च सडक्षेपभूता एते रागद्वेषगब्देन तत्र प्रतिकूलकर्तृतया निर्दिष्टा यथा-'अष्टविधकर्मबन्धस्य हेतू ताविति । 'रागद्वेषोपहतस्य केवल कर्मबन्ध एवास्येति 'रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येव'मिति । तस्माद् रागद्वेषादयतु भवसन्ततेर्मूलमिति ।
को दुक्ख पाविज्जा कस्स व सुखेहि विम्हओ हुज्जा । को व न लभिज्ज मोक्ख रागदोसा जइ न हुत'।त्ति । स्थाने स्थाने यावच्चारित्रस्य लक्षण कुर्वद्भिर्यथाथस्यैवमेवोदित-'यच्चरणमकसाय'ति । अत एव च 'वीतरागयतिश्राद्धसम्यग्दृष्टित्वघातका' इति च पठ्यते। तथा लिडग्यते-गम्यते मोहनीयोदयोऽनेनेति लिङ्ग, स्त्रीपुनपुसकवेदभेदात् त्रिधा । यद्यपि चान्यत्र नेपथ्यचिह नवेदभेदै-- स्त्रिघोच्यते इद, परमाद्यस्य यथारुचि देशरूढया वा विधानान्मध्यस्य च नामकर्मावान्तरनिर्माणभेदप्रयोज्यत्वान्नाऽत्राधिकार । अत्र तु पुस्त्युभयविषयकासेवनेच्छारूपस्यैव तस्य ग्रहणात् । तथा च स्त्रीपुंलिङ्गसिद्धत्वेपि न क्षतिस्तेषामेव प्रकारस्यास्याभावात् । उपात्ते स्त्रीपुसान्यतरगरीरे च क्रमेण वेदत्रयवत्त्वेपि क्षुल्लकादिवन्न क्षतिरिच्छारूपत्वादेतस्येति । मिथ्या-विपरीत, दर्शन-श्रद्धानमस्मा-' दिति मिथ्यादर्शनर्मिति' विग्रहान् मिथ्यात्वमोहंमिश्रमोहसम्पायआत्मपरिणामो, येन जीर्वादीनी यथार्थतयों यदश्रद्धान, तथा चाऽनाभोगिकमिथ्यात्वादी नाव्याप्ति । यद्वा-- सम्यग्मिथ्यात्वतदुभयरूपस्य त्रिविधस्यापि ग्रह , आद्यस्यापि गवादिकारकत्वेन कथञ्चित्तथात्वात् । अथवा-पूर्वोक्तविग्रहेणव मिथ्यात्वमोहनीयमेव ग्राह्य, परौ तु तद्विशुद्धधर्धविशुद्धिरूपो भेदाविति न ताभ्यामर्थ. । विपरीतता च धर्मधर्म्युभयरूपेणापीति -- नैकादिधर्मस्यान्यथा,