________________
द्वितीयविशिका
AAnmomsunnn
ओदइए उपसमिए खईए अ तहा खओनसमिए अ। परिणामसग्निवाए छविहो भावलोगो मे ॥७॥
तत्र भवन तथा तथा वर्त्तनमिति भावोऽवस्थावैचित्र्यमितियावत् । स च पोव औदयिकादिभेदात् । यद्यप्यन्यत्रोच्यते पञ्चधेत्यपि, पर तत्र सायोगिकरूपत्वात् सान्निपातिकस्य स्वतन्त्रभावत्वाभावादित्याद्यपेक्ष्य तदविवक्षा । अत्र तु सयोग प्रधानीकृत्य षड्ढेत्येवमुपन्यास । सूचितश्च तत्राऽप्यसौ 'मिश्रश्चे'त्यत्र चशब्दकरणेनेति न कापि विरुद्धता आप्तोदिताऽऽगमाना चिन्तनीयेति । तत्र उदय.-प्रारबद्धाना कर्मणा यथायोगमवाधाकालेन विपाकाभिमुख्य, तेन निवृत्त इत्यौदयिक । उदये भवो वौदयिक, । स चानेकरूपोऽपि परिस्थरतयकविशतिविधः। पठ्यते च-गतिकषायलिङ्ग.. मिथ्यादर्शनाजानासयतासिद्धत्वलेश्याश्चतुश्चतुस्न्येकैकैकैकषडभेदा' (तत्त्वार्थ), इति । तत्र गतिः पूर्वोक्ता नैरयिकादिका चतुःप्रकारव। कषाया. कष्यन्ते-हिंस्यन्ते स्वस्वरूपविपर्यासेन दो.स्थ्यापादनादभिभूयन्ते कर्मभिर्येष्विति कषा-भवास्तेषामाया-वृद्धिकारका ये ते कषाया:-क्रोधमानमायालोभाख्या अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वलनविकल्पाः । एते एव कर्ममूलभूता रसस्थिति-. वृद्धिकारणं, यदाहुः-छिड अणुभाग कसायओ कुणइत्ति । अत एव वक्तव्यता विशिष्टामाहुः- अनूनापूर्वदशपूर्वधरणस्तम्भा.- .
_ 'रागद्वेपपरिगतों मिथ्यात्वोपहतकलुषया दृष्टया । पञ्चाभूवमलवहला-तरौद्रतीब्राभिसन्धान ॥१॥ कार्याकार्यविनिश्चयसडक्लेगविशुद्धिलक्षणर्मूढ । आहारभरिग्रहमैथुनसज्ञाकलिअस्त. ॥२॥ क्लिष्टाष्टकर्मबन्धनवनिकॉचितगुरुंगतिशतेषू । जन्ममरणरजसं बहुविधपरिवर्तनी भ्रान्तः ॥३॥ दुःखसहस्रनिर