________________
द्वितीयविशिका
AMAVA
AAAAAAAAAAAAHRAANAVANMorwwwmom.
AAAAAAVA
श्रद्दधानस्य - निह नवादेमिथ्यात्ववत्त्वेऽव्याप्तिरनेकत्वेऽपि चैतस्य 'असीयसय किरियाणमकिरियवाईण होई चुलसीई । अन्नाणिय सत्त
ट्ठी वेणइयाण च बत्तीसे'।। त्यादिना वहुविधत्वावपरीत्यरूपत्वेनैकविध्यान्मिथ्यात्वमोहोदयस्य वैकरूपत्वादेकवव व्यपदेश । न शक्यन्ते वा मिथ्यामतान्याख्यातु विभागग , 'जावइया वयणपहा तावइया चेव हुति नयवाया। जावइया नयवाया तावइया चेव परसमय'त्ति वचनादिति सामान्यरूपेणैतनिर्दिष्टम् । भवति वैकदा जीवस्यैकस्यैकस्यैवोदयो मिथ्यात्वस्येत्येव व्यपदेशो । नोकाद्यक्षरसङ्घयया मिथ्यात्व किन्त्वश्रदृधानेनैव तत्त्वस्य देशत सर्वतो वा । तथा चैकाक्षरारुचिमतोऽपि मिथ्यात्वोक्तिः सूत्रानुयोगप्रधानरभिमता सङ्गच्छते । तथा चाऽवाच्यनूचान – 'सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नर। मिथ्यादृष्टि सूत्र नः प्रमाणजिनाभिहित'मित्यादि। अत एव च व्याख्याप्रज्ञप्तौ श्रमणानामपि स्पष्टं शङ्काकाडक्षादिमोहोदय प्रतिपादित प्रवचनप्रधान सम्भवितया। आभिग्रहिकानाभिग्रहिकानाभोगिकाभिनि-- वेशिकसारायिकत्वेन पञ्चधा भेदाऽऽख्यान त्वस्य -प्रायिककारणविभागदर्शनाय, न तु कार्यपरिगणनायेति तत्त्व यथार्थमजानता जैनागमानुसार्याभासाना अयथायोग्यदेशनाविधायिना वालादीना तथात्वेऽपि न क्षति काऽपि । वन्धादिहेतावपि चैतदभिप्रायेणवोप-, न्यामोऽस्य पञ्चभेदतया बालबोधाय वा स तथा तत्र निभिण्ण:मुनिवर्यैरिति सुधियोह्यम् । अत एव चाभियुक्त पापहेतून् व्याख्यायमानै 'हिंसानृतादय पञ्च तत्त्वाश्रद्धानमेव चेति तत्त्वाश्रद्धानमात्रस्य तथात्वमुक्तम् । तत्त्वत्व चाऽत्र वस्तुवस्तुस्वरूपान्यतरत्वम्।। तथा चात्रापि देशनिह नवपरा निह नवा उपात्ता एव,अन्यथा स्यात्तत्राव्याप्तिरित्यल विस्तरेण । तथा-ज्ञप्तिर्ज्ञान, तदभावो ज्ञानाभा