________________
द्वितीयविशिका
वोजानमेकमेव । मत्यज्ञानादित्रय तु कुत्सितत्वान्मिथ्यात्वोपहितत्वेनाज्ञानान्युच्यन्ते । अत्र तु ज्ञानाभाव एवैतच्छब्देनोच्यते। पञ्चविध-य ज्ञानावरणस्योदयेन न भवत्येव च ज्ञानमिति नाऽनौदयिकमेतत्, ज्ञानस्वभावत्वादात्मनो यन्न तदाविर्भवति, तदेतज्ज्ञानाऽऽवृत्यादिमाहात्म्यमेव । तथा चावाचि-'सरउग्गयससिनिम्मलास जीवस्स छायण जमिह । णाणावरण कम्म पडोवम होइ एव तु ॥१॥ इत्यादि। तथा चाजीवाना जडिमावष्टव्यत्वेऽपि न क्षतिस्तेषा ज्ञानस्वभावत्वाभावात्तदज्ञान यानौदयिकत्वात् । न हि व्यपदिश्यतेऽन्धो वृक्षोऽन्वा पिपीलिकेत्यादि। सत्यामेव योग्यताया तदभावे तेन व्यपदेशात् । जडोऽजीव इतिव्यपदेशस्तु जीवलक्षणवैधयंताज्ञापनायैव, अन्यथा श्रद्धानाभावाद्विरत्यभावाच्च मिथ्यात्वी अविरत इत्यादेरपि व्यपदेश्यत्वापत्ते । अतु जडत्वमशेषशेषजीवगुणनिषेधोपलक्षण, पर नैतज्ज्ञानावृत्याद्युदयज किन्तु स्वाभाविकमेव । नहि पुरुषस्य गर्भानाधान, स्त्रिया प्रसूतौ तिरश्चामजनन दूषण, तत्वस्भावाभा. वादेव । वन्ध्यायाश्च स्पष्टमेव तद्द षण जनियोग्यत्वेऽप्यंजननादिति । अय च भावभेदोऽवतिष्ठतेऽग्केिवलोत्पत्ते., यतोऽन्यज्ञानसद्भा- , वेऽपि । तेषां क्षायोपशमिकत्वात् सर्वथा ज्ञानाऽऽवृत्यपगमाभावात् । आवृतकेवलस्य प्रभावशेपो हि मत्यादिविपुलजलघरपटलावृतसूर्यस्य या काश्चित्प्रभा इवेति न तानि निरावरणानि । तथा न तेषा समुत्पत्तावपि नाश मिर्वथाऽभ्यः । न च वाच्य प्रतिहतमिद ज्ञानाज्ञानयो सहावस्थानमिति । 'प्रतिहतमेतत् वस्त्वाद्यपेक्षया न तु सर्वथा । नहि ज्ञानमात्रेणाज्ञानमात्रस्य सहानवस्थानलक्षणो विरोध अनुभवोऽपीत्यमेव । तथा च यदपेक्षया यस्य यावद्याँ च जात ज्ञान तदपेक्षया तस्य तावत्तथाभूतस्याज्ञानस्यानवकाश इति सिद्धे ज्ञानस्यावस्थान चतु निष्वऽप्यसङ्गत, पूर्वोक्तयुक्ते.