________________
द्वितीयविशिका
- ७२ mmm त्रापि कुर्यादत्रन तत् कर्मवन्धात् । मोहादित्यपि नैव सुन्दर विकल्पन, निखिलानिष्टादृष्टमूलभूतत्वादस्य न तेन क्रियमाणाऽविरतिर्भवति बन्धात्त्राणाय, किन्तु 'वीय वालस्स मदत्त'मितिवत् प्रत्युत गाढवन्धनवहत्वम् । अत एव च वाचकमिविरतिदुर्लभत्वाख्याने न्यस्ता एतत्प्रमुखा हेतवः। तथा च तद्वच -'ता दुर्लभा भवगतर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरति'। 'मोहाद् रागात् कापथविलोकनाद् गौरवगाच्चे'त्यत्र तामिति वोधि, पूर्वश्लोके सुदुर्लभा वोधिरितिपर्यवसानात् । न च विमुच्य मोहमन्यदस्ति कर्मणा निदान वन्धेवस्थाने वा, 'जोगा पयडिपएसं ठिइअणुभाग कसायओ कुणई ति "मस्तकसूचिविनौगात्तालस्य' यथा ध्रुवो भवति नाश । तद्वत्कर्मविनागो मोहनीयक्षये नित्यमितिवचनाच्च । अत एव च केवेलियनाणलभो नन्नत्थ खए कसायाण'मित्यत्र ज्ञानावरणीयक्षयलभ्यस्यापि केवलस्य कषायक्षयाविनाभावित्वदर्शनम् । चीतरागाणा चागेषगुणरत्नरत्नाकरायमानत्वेऽपिः वीतरागत्वगुणे न: विशेषत ओख्यानम् । तद्धेय एव मोहों यस्य कस्यचिदपि - पुत्रमित्रकलत्रांदे सम्बन्धी । आम्तामन्य , श्रीमद्गीतमस्वामिनां चतुर्ज्ञानवता श्रीसि. द्धार्थसिद्धार्थनन्दनगतोऽपि राग. स्नेहास्य केवलज्ञानप्रतिवन्याय जातं । उदाहृतश्च श्रीमज्जिन 'चिरपरिचिओसि गोयमे'त्यादिना । तन्नासावालम्बनमविरतिबन्धत्राणाय । नैवाऽभविष्यदन्यथेयत्काल भवे पर्यटनं, जीवांना सर्वेपा मोहादेव संसारीबांसवसनात् । न च श्रीमज्जातपुत्रा अपि यथार्थवेदितया भाषा, सम्यपि ससारे द्रव्यवन्धापेक्षया यावद् गार्हस्थ्य तद्वन्धशापाकशाजालीनमाता-' . पितृवियोगविधुरबान्धवघृता अपि प्रागभिग्रहविशेषेण यच्च तस्थुः, तदप्यभिप्रायमात्रमेव । अभिग्रहण न तु प्रत्याख्यानरूप, तादृशस्य प्रत्याख्यानस्याभावात्,असर्वविरते.गेषप्रत्याख्यानस्य तेषामभावात्,
-
A