________________
द्वितीयविशिका
७१
एवं तस्यास्तथात्वात् । अस्तु वाऽसौ, तथापि यदि गीतार्था जानन्ति यदेष योग्य तहि तस्याऽपि ददत्येव व्रतानीति । एवमेव च परविवाहकरणस्य कन्याफललिप्सयाऽभिहितातिचारता सङ्गच्छते । उपदेशप्रत्रमेऽपि चालव्धसम्यक्त्वानामपि मद्यमासपरदारादिविरती. नामुपदेश्यत्वाभिधान चोचुश्च परमपुण्यवाराणसीविबुधविजयावाप्तन्यायविशारदपद-ग्रन्थशतविधानावाप्तन्यायाचार्यपदा श्रीयशोविजयपादा.- . .
। :- 'अतों मार्गप्रवेशाय -व्रत मिथ्यादृशामपि । द्रव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः।। इत्यादि । आर्यसुहस्तिमिश्राश्च ददुरेच तथाविधाय सर्वविरतिमपि। एवमेव च., क्रियापचिसम्यक्त्वमपि सङ्गच्छते । परमवधेयमेतदिह यन्-नाविरतिप्रत्ययो बन्धो-पगच्छति तावद, यावत्परमार्थतो न स्वीकृता स्विति । अत एव च गोविन्दा चार्यादीना सम्यक्त्वलाभे पुनर्वतोच्चारादि सङ्गच्छते,। अन्त्ये तु. वाच्यमेव न, । यतो नहि तस्य पारमार्थिकी चिरिरसव,, विनासम्यक्त्व तदभावादेवेति-न-मिथ्यात्वसस्काराद्-विरतेस्प्रतिपत्तौ नाविरतिप्रत्ययो बन्ध. आलस्यादित्यपि विकल्पो नाल बन्धाभावसमर्थनाय । यतः पठन्ति लौकिका अपि-आलस्य हि मनुष्याणां शरीरस्थः परो रिपुरित्यादि । चिन्त्य, च क्व भवेदालस्य येन न स्याद्विरतिप्रतिपत्ति., धर्मश्रवणे तद्वोधे वृत्तप्रतिपत्तौ वा । नैतेष्वे. कमप्यात्मनस्त्राणाय बन्धात् । 'आलस्स-मोहवन्ने'त्यादिनाऽनुयोग: प्रधानस्तस्यावादेव नखधकतयैवाम्नातत्वाच्च . नेद क्षेमकरं धर्मामिलाहित्मामा वमत एव चाऽऽलोचनायामपि-'आलोयणापरिणओ सम्म संपओि गुरुसगासे' इत्यत्राऽऽराधनकारणतया सम्प्रस्थितत्वमाचख्यु पूज्या । अपि चाऽऽलस्यं चेभुक्षितस्याप्तायामपि भोजनसामग्रयां कथमर्थं पुष्णाति ? न चेत्कमपि, कथम