________________
द्वितीर्यावशिका
वचनात् । न चैतावता तस्याविरतिप्रत्ययो न कर्मबन्धो, मिथ्यात्विनामवश्यम्भावीत्तद्वन्धस्य । “यतो 'बधस्स मिच्छअविरइकसायजोग'स्त्ति 'चउहेऊ' इत्युपक्रम्य 'इगचउपणतिगुणेसु अ चउतिदुइगपच्चओ वन्धुत्तिवचनात् । न च विद्यमानो बन्धस्य हेतुविहाय तं कुर्यादन्यत्किञ्चित् । तदवश्यम्भावी मिथ्यात्ववतोऽविरतिप्रत्यय कर्मवन्ध निनु श्रद्दधानस्य- जीवादितत्त्व कथ मिथ्यात्वाविरतिप्रत्ययो वन्ध इति चेन्, ननु परस्परव्याहतमिद जीवादीनां श्रद्धान मिथ्यासस्कारश्च । यावत्सस्कारास्तथाप्रकारा जाग्रति, न तावत्तेन ऋद्धितं जीवादि तत्त्वम् । अथ चाभ्यासाभाव एवोच्यते मिथ्यासस्कारशब्देन, श्रद्धान त्वप्रतिहतमेवेति चेत्, तस्य न भवति मिथ्यात्वप्रत्ययो बन्ध , परमविरतिप्रत्ययिकस्तु वज्रलेप इव स्थाष्णुरेव । नाविरतसम्यग्दृप्टेयोऽपि यथाशक्ति निह नुक्ते उद्यम,किन्तु शक्त्यभावादेव तेऽविरतास्तिष्ठन्ति। देशविरता अपि शक्तिशून्यत्वादेव नांद्रियन्ते महाव्रतानीच्छा तूभयेषामपि तद्विषयेऽप्रतिहतव । अन्यथोभयेषा संवेगनिर्वेदास्तिक्यादीना सम्यग्दर्शनलक्षणानामेव देशविरतेस्तप्ताय कटाहपदन्यासतुल्यत्वाद् तेषां सर्वविरत्यनुरागणव भावात् । अत एवोचुरनूचाना -'यतिधर्मानुरक्ताना देशतः स्यादगारिणामिति प्रकृत । यथाशक्त्युद्यमने च भविष्यति लघुः शेपाऽविरतेवन्ध , । 'निरीहाक्यपालना' 'अशक्ये भावप्रतिबन्ध' इति परममुनिवचनात् । ननु च यदि न गत मिथ्यात्व तत्सस्कारोवां, व्रतेच्छा च जाता तहि देया तस्मै विरतिर्न वा? आये, अनुचिता क्रिया, सम्यक्त्वमन्तरेण विरंतिलक्षणाया उत्तरगुणस्थानीय क्रियाया करणात् । अदाने कथ कस्याविरतिप्रत्ययो बन्यो, भावतस्तेन विरते प्रतिपन्नत्वादिति चेत् । नैतन्मार्गतत्त्वविदुषा वचन। यदि- मिथ्यात्व, न गत, तहि नास्त्येव परमार्थतस्तस्य विरिरसा, "परमार्थाभिलाषजाताया