________________
द्वितीयविगिका
यत उच्यते-"तस्मादासन्नभद्रस्य प्रकृत्या शुद्धचेतस.। स्थानमानान्तरज्ञस्य गुणवद्वहमानिन· ॥१शा औचित्येन प्रवृत्तस्य कुग्रहत्यागतो भगम् । सर्वत्राऽऽगमनिष्ठस्य भावशुद्धियथोदिता ॥॥" [अष्टक०] इत्यादि । एतादृशस्य च लघुनापि प्रत्याख्यानेन यावन्मोक्षसौख्याप्ति मूत्रकृदभिहिता सङ्गच्छते । यदाहु -"पच्चक्खाणम्मि कए आसवदाराइ हुति पिहियाई। आसववुच्छेएण तण्हा वुच्छेअण होइ ॥१॥ तण्हाच्छेएण अउलोवसमो भवे मणुस्साण । अउलोवसमेण पुणो पच्चक्खाण हवइ सुद्ध ।।२॥ तत्तो चरित्तचम्मो कम्मविवेगो अपुत्रकरण च । तत्तो केवलनाण तओ अ मुक्खो सयासुक्खो ॥३॥” इति । नन्वेतादृशी यदि स्यात्सदा प्रवृत्तिर्न स्यादेव प्रतिपातः, परं नन्दमणिकारादिवत् सुसाधुसमागाभावादिनाऽन्यतमेन कारणेने यदा न स्यात्तादृशी प्रवृत्तिर्भवति च पातस्तदा तुं' “अनंदग्रसंसारकान्तारक्रमण भाव्यवश्यमेवेति न ग्राह्य तदिति । तदपि न, भावविशुद्ध गृह णता पातेऽपि पुनस्तप्राप्तेरवश्यभावादिति पूर्व प्रतिपादितमेव । 'अन्यच्च-तस्यैव भावप्रत्याख्यानकारणत्वमभिमत पूज्यवान्तरे एतेनैव भग्ननापि प्रत्याख्यानेने पुनः सत्प्रत्याख्यानलाभात् । यत आहुं भवविरहँसूरयः"जिनोक्तमिति सद्भक्त्या ग्रहणे द्रव्यतोऽप्यदः । बाध्यमान भवेद्भावप्रत्याख्यानस्य 'कारणमगारा[अष्टका इति । तन्न तथाविधकल्पितभयेन यथागक्त्यपि व्रतानामग्रहणं श्रेयस्कर. अकृतदेशप्रत्याख्यानेस्यान्यंबहुप्रार्थनाया "लद्धिल्लिय च बोहि अर्करेतो अणागयं च पत्थितो। अन्नं दाइ बोहि लम्भिसि कयरेण मुल्लेण ॥१॥" [उप०] ' इत्यतुलहासास्पदत्वमिथ्यावादित्वप्रतिपादनात् । अवेक्ष्यश्च सूत्रकारा अपि तमेव प्रत्याख्यातारमनागतादिज्ञातार, न तूपयोगपरत्वाशठत्वादिमन्त, अगृहीतव्रताना च
-
-
-