________________
द्वितीयविशिका
। ७४
~rmirm णविहिन्न पच्चवखाया गुरू होइ ॥१॥ किइकम्माइविहिन्न । उवओगपरो अ असढभावो अ। सविग्गथिरपइन्नो पच्चक्खावितओ भणिओ।॥२॥ . इत्थ पुण चउभगो जाणगइयरम्मि गोणिनाएण। सुद्धामुद्धा पढमतिमाउ सेसेसु वि विभासा" ।।३।। अत्रेदमवधेयम्यदशठ उपयोगपरश्च गुरुय॑थाह । विज्ञायव · दद्यात्प्रत्याख्यान, यन्न प्रायेण भङ्गमाप्नोति । अत एव च साधुपेथडादीना नियमदान श्रूयते-मुनिवर्य विश्रान्त ज्ञात्वा च दाढयं वित्तीर्ण तेभ्य परिग्रहपरिमाणवतमिति । पर यदि च्छद्मस्थोपयोगस्य विसवादसम्भवात्तथाज्ञानाभावाच्च गुरूणा, विधिना-दीयेत व्रतादि । तथापि ज्ञायकाद्युपयोगत शुद्धिरेवोभयो ; पर भविष्यज्ज्ञानाभावे नैव देय न वाऽऽदेयमिति (न) । अथ च भावशुद्धया यथाशक्ति पर्यालोच्य शुद्धभावेन', गृहीत - पश्चात्कर्मोदयात्तीव्रपरिणामाभावाच्च भग्न यदि तत्तथापि न तस्य तत्तथादु खावह पुनस्तत्प्राप्तेरवश्यभावात् ।। यत आहु -"क्षायोपगमिके- भावे, या क्रिया क्रियते तया) : . पतितस्यापि : तद्भावप्रवृद्धिर्जायते - पुन । ॥१॥"
ज्ञानसार०] एवमेव. ,च केवलाऽऽलोकावलोक्तितातीतैष्यद्भवत्पर्यायपरिकलिताखिलपदार्थप्रकरभगवद्भिः, - श्रीयुगादिदेवाऽपश्चिमजिनवरेन्द्रमुख्यैर्दत्ता भाविबाधा त्वताऽपि ..सर्वविरतिर्मरीचिजमालिप्रमुखेभ्या परिहृतव्रतादरेभ्योऽपि या,, सा गुणावहतया सङ्गच्छते, फलानुमेयप्रारम्भत्वान्मतिमताम् । अपि च यथायोग क्रियमाणाऽजातस्यापि, भावस्य जेनने समर्था, तहि जातंभावपतनस्य तु वार्नैव का? यदाश्रित्योच्यते-'गुणवद्वहुमानादेनित्यस्मृत्या च या क्रिया। जात न पातयेद्भाव-मजात जनयेदेपि ॥१॥" [ज्ञानसार०] तथा गुणवत्पारतत्र्य हि तदनुत्कर्षसाधन मिति तन्न : भवत्येव पातो यथाविधिप्रवृत्तिमतः, किन्तु तस्य यथार्था भावशुद्धिरेव ।