________________
द्वितीयविशिका
प्रभूतजन्मभिरेव गोधिभावात् । यत उच्यते भावना मैत्र्यादिका आश्रित्य-"एता खल्वभ्यासात् क्रमेण वचनानुसारिणा पुसाम् । सद्वृत्ताना सतत श्राद्धाना परिणमन्त्युच्चै ॥१॥" अत्रोच्चरित्येतत् तद्भवे एवाभ्यासात् क्रमेण भवत्युच्चतरः परिणामो भावनायाः। यदि च न स्यात्तदाऽनेकजन्मभिरपीत्याहु -"अभ्यासोऽपि प्राय प्रभूतजन्मानुगो भवति शुद्ध" इतिवचनात्कार्य एवाभिलपिता चेद् विरतिसम्पत्तीवांशतोऽप्यस्या अभ्यास क्रमश परिवर्धिष्णु । तन्न शक्तिर्न सर्वथेति परिपाल्यं सर्वथाऽविरतत्वम् । यदि चोच्येत-- देशतोऽपि। तदप्यसदेव, यत प्रवृत्तपूर्वाणामेव भवति जान तेरया सत्त्वासत्त्वयो , प्रवृत्तिश्च चेच्चिकीर्पिता, कुर्वन्तु पूर्वोक्तन्यायेन, भविष्यत्येव शक्तरुत्पाद । ननु च कथ तर्हि वासुदेवादीना दृढसम्यक्त्वधराणामपि न, पूर्वोक्तरीत्या परिणामस्य शक्तेश्चोत्पादयितु शक्यत्वादिति चेद्,भवन्त इव न ते प्रवृत्ता पूर्वोक्त उपाये इत्यवगच्छन्तु मनस समाधानाय । ननु कथ न प्रवृत्ता अपि चेद्, विचारित स्याच्चेत्तद्वृत्तान्त, नोदभविष्यदेतादृशी गडा, किं तच्चेत् । शृणु, वासुदेवास्तावत् पूर्वत्र भवे कृत्वा निदानमेवावतेरु सर्वे, कृतनिदानाना च न स्यादेव विरतिपरिणाम । ततश्च नियमतोऽधोगामिनस्ते। यदुदाहृत-"केसव सव्वे अहोगामि"त्ति । द्रौपद्या कृते.पि निदाने कथं लब्धा विरति सम्यक्त्व चेति चेत्, कार्यानुमानेनैव जानन्तु। यन्न तया तथाभावेन विहित तत्, कथमन्यथा श्रुतोदिता-भविप्यद्विरति । श्रेणिकादिभिरन्यैरपि पूवमेव न्यवन्ध नारकायुरिति न तेपामपि परिणामो विरते । न च तैविहित पूर्वोक्तमनुशीलनादि । न च वयमपीदृश इति वाच्य, तेपा त्वप्रतिहतज्ञानालोकर्भगवद्भिरेव तद्वत्त्वस्य निर्णयनान् । नत्कुर्वन्तु प्रयत्नमदृष्टभीरव शक्त्युत्पादनायोत्पन्नाया वा