________________
द्वितीयविशिका
२१९
एक्क्रगुणमेव । कावोय परिणाम तुल्लगुणत्तेण सभवइ ।।३।। एव पच वि वण्णा सजोएण तु वण्णपरिणामो। एकत्तीस भगा सव्वे वि य ते मुणेयव्वा ॥४॥ एमेव य परिणामो गधाण रसाण तह य फासाण । सठाणाण य भणिओ सजोएण वहुवियप्पो ॥५॥ छाया य आयवो वा उज्जोओ तह य अधयारो य । एसो उ पुग्गलाण परिणामो फदणा व ॥६॥" छायादीना लक्षणात्याहु -
"सीया णाइपगासा छाया णाइच्चिया वहुवियप्पा । उण्हो पुण प्पगासो णायब्बो आयवो णाम ।।७।। न वि सीओ न वि उण्हो समो पगासो य होइ उज्जोओ। काल मडल तम पि य वियाण त अधयार ति ॥८॥ दव्वस्स चलणपप्फदणा उ सा उण गईउ निहिट्ठा । वीसस-पओग-मीसा अत्तपरेण तु उभओ वि ॥९॥" इति । भवति द्रव्यगुणपर्यायाणा प्रागवस्थाया सर्वथाऽपरिहरणेऽप्यन्यदवस्थान्तर यत् परिणामशब्देनोच्यते । न च वाच्य कथ नाम पर्यायेपु परावृत्तिस्तेपामेव परावृत्तिरूपत्वादिति । मनुष्यत्वादे. पर्यायत्वेऽपि वालत्वादीना तदवान्तरभाविना परिणामत्वात् । अत एव च च्छिद्रघटत्वोपपत्तिघंटाविनाशेऽपि, विभागविशेपस्यैव पदार्थनागकत्वात् । न हि सयोगमात्रस्य पदार्थोत्पादकता, अन्यथा प्रत्यभिज्ञानादिप्रवलदोषोत्पत्तेः । न हि तन्तुमात्रेऽपकपिते न स पटो देवदत्तादिभि स्वकीयतया प्रत्यभिज्ञायेतोच्छिद्येत च एव सति सर्वोऽपि व्यवहार । आपत्तिश्च क्षणिकसिद्धान्ताभ्युपगमस्य । परिणामवादे तु न किञ्चनापि दूपणम् । न चान्यादृशाऽन्यघटाधुत्पत्तौ भोक्तृजीवादृष्टकारणारब्धत्वकल्पना । खण्डघटत्वपरिणामविधाने तु न किञ्चिदनिष्टम् । एव च खण्डघटोत्पत्तिनिमित्तकारणतयेश्वरसिद्धिरप्यतर्कपचेलिमप्रारब्धोत्सारिता ज्ञेया, कर्करादेरेव तथा परिणामोपलम्भात्,