________________
द्वितीयविशिका
२१८
न्तानन्तप्रदेशाना जीवानाम् अध्यवसायशुद्ध्यापादकत्वान्नागच्छन्ति विरसानि कर्माणीत्येव प्रोच्यते सरागधर्मस्यैव तद्धतुत्वादिति न धर्मजन्यमेव देवसौख्यम् । अत एव च
___ "यस्तु यतिर्घटमान सम्यक्त्वज्ञानशीलसम्पन्न.। वीर्यमनिगूहमान शक्त्यनुरूप प्रयत्नेन ॥१॥ सहननायुर्वलकालवीर्यसम्पत्समाधिवकल्यात् । कर्मातिगौरवाद्वा स्वार्थमकृत्वोपरममेति ॥२॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महद्धिातिवपुष्क. ॥३॥" इति 'परमार्थाला वा . दोषेष्वारम्भकस्वभावे वित्यादि च युज्यते । तथा च "सज्ञानयोग एवैकस्तथान्य पुण्यलक्षण" इति 'सरागसयम-सयमासयमे'त्यादि 'भूतनत्यनुकम्पे'त्यादि सर्वं सङ्गच्छते । वन्धकारणत्व तत्र न सयमादे किन्तु सरागत्वादेरेव "विगिप्टे विधि प्रतिपेघो वा विशेषण प्रति सडक्रामेते" इतिन्यायात् "न्यायसम्पन्नविभव'' इत्यत्र न्यायसम्पन्नताया विधेरिव । इत्येव नारकादिभवानामनुभावो यथा शुभप्राधान्येन दनितस्तथा तद्वृत्तीना गुनप्राधान्येन ज्ञानवयान्वितनभोगमनमोक्षगमनाहत्वादितत्तच्छक्तिप्राधान्येन वर्णनीय । विस्तरभयाच्च नात्र प्रदश्यते । तृतीय पर्यायलोकस्य भेदमाहु."भावपरिणामे"त्ति। तत्र भवन्ति भविष्यन्ति अभवन्निति भावाजीवपुद्गलाद्यास्तेषा परिणामोऽवस्थान्तरगमनम् । यदाह-"परिणामो वत्यतरगमण न य सव्वहा विणासु"त्ति । स च वर्णभेदादिभेदेना नेकधा । तदाह -
___ जड कालगमेगगुण सुक्किल्ल पि य हविज्ज वहुयगुण । परिणामिज्जइ काल सुक्केण गुणाहियगुणेण ॥१॥ जइ सुविकलमेगगुण कालगदव्व तु बहुगुण जइ य । परिणामिज्जड सुक्क कालेण गुणाहियगुणेण ।।२।। जइ सुक्क एक्कगुण कालयदव्ब पि