________________
द्वितीयविशिका
२१७
~
~
~
~
wwwwwwwwwww
पिवन्ति रुधिर यथा । भुञ्जाना विषयान् यान्ति दशामन्ते सुदारुणाम् ।।५।। तीव्राग्निसङ्गसशुष्यत्पयसामयसामिव । यत्रौत्सुक्यात्सदाक्षाणा तप्तता तत्र किं सुखम् ॥६॥ प्राक् पश्चाच्चारतिस्पर्शात्पुटपाकमुपेयुषि । इन्द्रियाणां गणे तापव्याप एव न निर्वृतिः ॥७॥ सदा यत्र स्थितो द्वेपोल्लेख स्वप्रतिपन्थिषु । सुखानुभवकालेऽपि तत्र तापहत मन ॥८॥ स्कन्धात् स्कन्धान्तरारोपे भारस्येव न तत्त्वत । अक्षाह लादेऽपि दु.खस्य सस्कारो विनिवर्त्तते ।।९।। सुख दुख च मोहश्च तिस्रोऽपि गुणवृत्तय । विरुद्धा अपि वर्तन्ते दु खजात्यनतिक्रमात् ।।१०।। क्रुद्धनागफणाभोगोपमो भोगोद्भवोऽखिल । विलासश्चित्ररूपोऽपि भयहेतुविवेकिनाम्' ।।११।। एतेन 'नरविवहेसरसुदख मन्नड दुक्ख सतत्तपडिवद्ध" इत्यादौ सुरसुखाना कथकार दुःखरूपत्वेन विपरीतरूपतया श्रद्धान परमसम्यक्त्वनिमित्त,तस्य पदार्थयथार्थश्रद्धानात्मकत्वात्तस्य दुखरूपत्वे वा धर्मादेस्तन्निमित्तस्य "पुब्बि तवसजमेण देवा देवलोएसु उववज्जति"ति वचनाद्दु खहेतुत्वापत्ते स्पष्टैवाशुभकमपटलोपादानता। न चैतदपि परमागमानुरोधीति निखिल निरस्तम् सातवेदनीयोद्भवसुखस्यापातसुखत्वेनाऽऽपाताशुभादुःखादशुभाश्रवोपात्ताऽसातवेदनीयोद्भवाद्भिन्नत्व यद्यपि, तथाप्यत्र सम्यग्दृष्टयसुमता परिणामानुधावित्वेन परिणामदु खत्वात् पारमार्थिकाविचलात्मानन्दानापादकत्वेन च दुखरूपताश्रद्धान न कथमपि युक्यतिरिक्तता दधाति । न हि विदितयथार्थाखिलेन्द्रियभोगसाधनसम्पादनपरायणचिन्तारत्नप्रभावस्य नुरन्येषु नातथाविधेषु रत्नेपु रतिर्भवति परमार्थसुखकाडक्षित्वादेव । न चैव पराणि रत्नानि न जेगीयन्ते, तथाऽत्रापि भावात् । यद्वा- न पूर्वभवीयौ तप सयमौ देवत्वावाप्तिकारणे, किन्तु प्रतिवध्यमानकर्मवर्गणान