________________
द्वितीयविगिका
-पक्षयोर्न मत्यादीनि क्षायिकाणीति तु स्थिरपक्ष , ममलकानापणमन्तरापि तस्य प्राप्ते । किञ्च मत्यादीनि भवेयु क्षायिवाणि, न स्युस्तदा तानि तारतम्यभाञ्जि, न स्युरनेकभेदभिन्नानि च तानि, चत्वारिगदधिकत्रिशत-चतुर्दश-पड-द्विभेदत्वात्त्र मेण मत्यादीनाम् । क्षायिकत्वे तु न तारतम्य, न च भेदा केवलवदिति । किञ्चअभ्यासादिना वृद्धयादिकमपि नैव युज्यते, क्षायिकस्योत्पीदसमयत एवैकरूपत्वात् । न च यावन्ति कर्माणि मत्यादीनामावारकाणि तानि यदा क्षिणियुस्तदा कि न तेषा क्षायिकत्व ? केवलावरणक्षये क्षायिकतावदिति वाच्यम्, जलधरपटलावृतार्कप्रभेव केवलावृत्यावृतज्ञानस्यैव मतिज्ञानादित्वात् । मत्यादिप्रतिवन्ध कक्षयमन्तरा च कथ न केवलावृतिविलय ?. इति तु नैव नोद्यम्, ध्यानस्यानलस्येव तृणादिवन्मत्याद्यावरणमदग्ध्वा काष्ठकल्पकेवलाच्छादनस्य दहनासम्भवात् । , "चउनाण-तिदसणावरणा" इतिवचनान्मत्यादीनि देशघातीनि "केवलजुअलावरण' तिवचनात्केवल च सर्वघातीति । तृणादिकल्पताकल्पनान्यस्य च सारदात्सन्निभता न कथञ्चनाप्यनुचितेति । अन्यच्च-यावन्न क्षीण केवलाच्छादन तावत्तस्य ध्रुव उदयो मत्यावृत्यादीनामिति न तानि कदापि ज्ञानावृतिकर्मरहितस्यासुमतः 'सम्भवन्तीति स्पप्टवाक्षायिकता, केवल तु क्षीण ज्ञानप्रतिबन्धकादृष्टे जायते। न च बध्नाति ज्ञानावरणमशतोऽपि तद्वानभावाच्च तस्योदयवानपि नेति स्पष्टवास्य क्षायिकता। युक्तियुक्तं चैतत् "नाणतरायदसणमिच्छ धुवउदय"त्ति वचनात् । अत एव च "चउदसणुच्चजसनाणविग्घदसगं"ति "सोलसुच्छेओ"त्ति दशमगुणस्थानचरमसमये , पठ्यते । । "चउ दंसणनाणविग्घतो" त्ति च क्षीणचरमसमये पठ्यते । तथा च नैव सम्भाविनी मत्यादीना क्षायिकतेति । एवमेव च केवलदर्शनमपि क्षायिकमेकमेव, न