________________
द्वितीयविगिका
४५
AANVVV
छप्पन्न च सहस्सा बोद्धव्वा वासकोडीणाति । अडतो यथा ७०५६०००००००००० । अग्रत चउरासीइ पुव्वसयसहस्साइ से एगे तुडियगे। चउरासीइ तुडियगसयसहस्साइ से एगे तुडिए । एव अडडे २ अववे २ हूहूए उप्पले२ पउमे २ नलिणे २ अच्छिनिउरे २ अजए २ पज्जए २ नउए २ चूलिया २ सीसपहेलियगे सीसपहेलिया तेण पर ओवमिए त्ति । एतावया ताव गणियस्स विसए अङ्कतो यथा८२६९६६४१९५१११९७१५९०६६३३०५३१४३१३५१७७०८६३७१७४४०३२२२७३२८ अग्रतश्च चत्वारिंग गत शून्याना, सर्वपरिमाण च चतुर्नवत शतमड्डानाम् । अय च सर्वोऽप्यधिकार शास्त्रकृद्भि सूचित एव द्रष्टव्योऽन्यथा युगवर्णन नाकरिष्यन्,युगाद्धि पूर्वादिनवौपम्यगणना यावद् गमनाहत्वादिति । यद्यपि च युगस्य द्विचतु कृतादिवाचकत्वमस्त्येव, पर पारिभाषिकेय सञ्ज्ञा 'डत्यतु सङ्खये'त्यादिवदिति । पञ्चवर्पप्रमाणकालवाचकतायामपि नासमञ्जसम् । अथ पल्येति । तत्र पदैकदेशे पदसमुदायोपचारोऽत्रापि । तेन पल्योपममिति ग्राह्यम् । तत्र पल्यो-धान्यभाजनविशेष ,तेनोपमा यस्य तत् पल्योपम । स च त्रिविध उद्धाराद्धाक्षेत्रभेदात् । तदुदाजह सूत्रकारा अपि
से कि तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते-उद्धारपलिओवमे अद्धापलिओवमे खित्तपलिओवमे य'त्ति । एकैकमपि तत् सूक्ष्म-व्यावहारिकभेदेन द्विविधम् । तत्र व्यावहारिकस्य क्रियते निरूपण-या नाम आयामविष्कम्भाभ्या योजनमान पल्यो योजनोच्च सविशेष त्रिगुणश्च परिधिनाऽसौ चैकाह-द्वयह यावत्सप्ताहप्ररूढेर्वाला|राकण्ठ निविडीकृत्य भत कोट्याद्यपरिमेय तथाविध