________________
द्वितीयविशिका
लोकप्रसिद्धयर्थमुच्यते किञ्चित्पुरुपोद्देशेनोद्दिष्ट निर्दिष्टयथा जातवस्तुवादिपुरुषेण, यदपेक्षया शक्नुवन्ति परमार्थपथप्रवृत्ता आत्मना भावपरिणतिं ज्ञातु कुगीलता चाम्नाय तथाविधाना वर्जयेयुश्च ते सङ्गतिम् । तथाहुः स्थविरपादा:
“पचासवप्पवत्तो तिहिं अगत्तो छसु अविरओ अ। तिव्वारभपरिणओ खुद्दो साहसिओ उ नरो ॥१॥ निधसपरिणामो निस्ससो अजिइदिओ। एयजोगसमाउत्तो किण्हलेस तु परिणमे ।।२।। ईसा अमरिस अतवो अविज्जमाया अहीरिया गेही। पदोसे य सढे पमत्ते रसलोलुए सायगवेसए य ॥३॥ आरभाओ अविरओ खुद्दो साहस्सिओ नरो। एयजोगसमाउत्तो नीललेस तु परिणमे ॥४॥ वके वक्रसमायारे नियडिल्ले अणुज्जुए। पलिउचगओवहिए मिच्छादिट्ठी अणारिए ।।५।। उप्फालगदुट्ठवाई य तेणे यावि मच्छरी। एयजोगममाउत्तो काउलेस तु परिणमे ॥६॥ नीयावित्ति अचवले अमाई अकुतूहले । विणीयविणए दते जोगव उवहाणव ।।७।। पियधम्मे दढवम्मेऽवज्जभीरूहिएसए। एयजोगसमाउत्तो तेउलेस तु परिणमे ॥८॥ पयणुकोहमाणे य मायालोमे य पयणुए। पमतचित्तो दतप्पा जोगव उवहाणवं ॥९॥ तहा पयणुवाई य उवसते जिइदिए । एयजोगसमाउत्तो पम्हलेस तु परिणमे ॥१०॥ अट्टरुद्दाणि वज्जित्ता धम्मसुक्काणि ज्झायड । पसंतचिते दतप्पा ममित्ते गुत्ते य गुत्तिसु ।।११।। सराए वीयराए वा उवसते जिइदिए । एयजोगममाउत्तो सुक्कलेस तु परिणमे ॥१२॥"[उत्तरा०] इति । न चैनावन्त एव भेदा लेश्याना, किन्त्वसङख्या एव । असल्यातत्व चामडल्येयोत्सपिण्यवसर्पिणीसमयसमानत्व, क्षेत्रा. पेक्षया च नडस्यातीतलोकाकागप्रदेशमानत्वम् । यदाहु -"असखे