________________
द्वितीयविशिका
७८
AranM~
~
देवेषु सर्वार्थसिद्ध सर्वेपामपि जघन्या पल्योपमपृथक्त्वस्थितिष सौधर्मे' इत्यादि। आस्ता शेष, लेश्याद्वारे दणितमेव विचारयन्तु यदुत-'वकुगप्रतिसेवनाकुशीलयो सर्वा पडपि, कपायकुशीलस्य परिहारविशुद्धेस्त्रय उत्तरा' इति, तन्नास्थानकल्पिताकल्प्यदूषणेन दूपणीया सुसाधवो विरतिस्वीकारादिभिया, यावत्तीर्थ साधुभावस्य सुदृढत्वात्, तीर्थ च पञ्चमारकपर्यन्त यावदेवेत्यनुसन्धाय परावर्त्य मिथ्यात्वादागन्तव्य सिद्धान्तसिद्ध शुद्धमार्गे। ननु कैव भिदा तहि कुगुरुभ्यः कपायकुगीलादीनामिति चेन् न कापि विहाय स्थूला मूलगुणविराधनाम् । अत एव च 'छेदशवलयुक्ता' इत्युदितं वाचकमित्रैः। भैपीर्मा, गुरवो हि यथाकथञ्चित्प्राप्तप्रायश्चित्तानामपि गोधये उद्यता यतोऽवगच्छन्त्येव ते यत् : "अविसुर्द्वस्स न वड्ढइ गुणसेंढी तत्तिया ठाई"त्ति । तथा न धर्ममाराधयत्यशुद्धात्मेति "अइयार जो निसेवित्ता पायच्छित्त न गिण्हए। अणुज्जुउ अ तन्भावो निद्धम्मो सो गणिज्जए ॥१॥ इत्यादिवचनोंदिताऽनालोचितविपमविपाकम् । अत एवे चनाते मूलस्थानापन्ना ईति गीयन्ते । आकुट्टीकृत तु विवेचयन्त्येव तत्काल तद्वयाघातभिया । तथा च पारमर्षमपि-'आउट्टिकय कम्मतं परिणाय विवेगमेड" इत्यादिना विशेपतस्तेपा शुद्धिभावात् । अन्ये तु निस्त्रिंशशिर शेखरका यथा तथा दूपणगर्तावगुण्ठिताः प्राय: श्चित्तादिरहिताश्चेति स्पष्ट एव भेदोऽनयोयो सुगुरुकुगर्वो। विस्तारेणार्थश्चेत्, श्रीव्याख्याप्रज्ञप्तौ पंञ्चविंगतितमगंतकीय-पप्ठोद्देश 'पञ्च निर्ग्रन्थीप्रकरणं च निभालनीयम् । पर विचारणीयमेतावत्त्ववश्य यदुत-न वाच्यमीदृग्यन् नाघुना साधव इति, तथावचनस्य हि व्यवहारभाष्ये महादोषावहत्वेन प्रतिपादनाद्यावत्तस्य सङ्गतिकरणमपि महतेऽनायेति प्रतिपादयन्तस्तस्य सड्वबाह्यकर