________________
द्वितीयविशिका
७९
~
~
~
णमेव विधितया प्रोचुः प्रवचनानुयोगप्रधानाः । यत आहु.'जो भणइ नत्थि धम्मो न य सामइय न चेव य वयाइ। सो समणसघवज्झो कायवो समणसघेण ॥१॥", इति । प्राचीना
चीनमुनीना तुलना कणामपि 'पासाए' इत्यादिना समाहितमेक मन., इति निभालनीय : समाधित्सुभिर्मन: । - तन्न गुरुलक्षणा सामग्री नेति वाच्यम्। अथ ना विधिलक्षणा सामग्रीति चेद्वितीयो विकल्पो विकल्प्यते; यतो विधिरहित न नि श्रेयसाय सम्पद्यते किञ्चिदपि "जह भोयणमविहिकय मारेड,विहिकय जियावेइ । तह अविहिकओ धम्मो न य भवदुक्ख विणासेइ ॥१॥” इति । तथा रसायनमपि उपभुक्तमविधिना भवत्येवातितरामनायेति । सोऽपि नैव सुन्दर । यत. किं विधिप्रतिपादका ग्रन्या नाधुना तनिरूपका न भवद्भिर्वा न शाशक्यते स कर्तु वेति त्रयी विकल्पाना तत्राप्युपतिष्ठते । ग्रन्था मुनयश्च निरूपका. सन्त्येव, यदि पर न स्याद्भवतां कदाग्रहग्रहग्रहिलता । नैवैकान्तेनोत्सर्गप्ररूपका अपवादप्ररूपका वा आख्यायन्ते ग्रन्था मुनयो वा, किन्तु यथास्थितमार्गप्ररूपका ‘एव।अत एव च यथार्थव्याख्याकरणशक्तिविकलाना केवलयथाश्रुतार्थधारिणां । सम्मत्यादावाख्यातं सिद्धान्तप्रत्यनीकत्व । वहुश्रुतानामपि- "जह । - जह : बहुस्सुओ वहुसमओ सीसगणपरिवुडो अ। अविणिच्छिओ अ समए तह तह सिद्धतपडिणीओ ॥१॥" ; [सन्मति०] इति.। शास्त्राणि.,,च सर्वाण्यप्येकनयनिष्ठान्येव, स्याद्वादश्रुत सम्पूर्णार्थविनिश्चाय्येव स्यात् ।। तदिदमाहुर्दिवाकरपादा -"नयानामेकनिष्ठाना. ; प्रवृत्तेः श्रुतवम॑नि । “सम्पूर्णार्थ विनिश्चायि: स्याद्वादश्रुतमुच्यते ॥१॥' इतिपद्येन। न च यथाश्रुतार्थग्राहिणां- स्यात्स्याहादश्रुतता ग्रन्थाध्ययनेऽपि, न च यथाश्रुतार्थमभिमतमनुयोगप्रधानाना सूरीणाम्ना