________________
~
~
~
~
~
~
~
~
~
~
द्वितीयविगिका
mmmmmmmmmm यत उच्यते ते --"ज जह मणिय सुत्ते तहेव जइ त वियालणा नत्यि। कि कालियाणुओगो दिट्ठो दिठिप्पहाणेहिं ॥१॥" इति । न चाविनिश्चितसमयाना स्यात्समयदेशकत्वम्, तेषां वालादिस्वरूपानभिज्ञतयाऽयथास्थान: देशनावितरणेन भवावटापातस्यावश्यमावात् । तदिदमाहुः-"यद्भाषित मुनीन्द्रः . पाप खलु देशना परस्थाने । उन्मार्गनयनमेतद्भवगहने दारुणविपाकम् ॥१॥" [पोडशक०] इत्यादिना । न च जानात्यविनिश्चितसमयः प्रकृतिदेवताभिमुक्त्यादि श्रोतणा, कथकारमसौ देशना विदध्यान्मार्गानुगामिनीमित्यल विस्तरेण । इदमेवात्र रहस्य यत्-सन्त्येव विधिप्ररूपका ग्रन्था मुनयरंचाध्यक्षम् । अथोच्यते न स शक्यते कर्तुं, तदपि न । यतो न ह्यभ्यासमन्तरेण सम्पद्यते किञ्चित्तदभ्यासमभ्यम्यन्तु भवन्त । स्थूले- चाविहिते कथकार विधातारो महान्त, असम्भव्येतत् ।। यदाहुः-"न साधयति यः । सम्यगज्ञ स्वल्पं चिकीर्षितम् । अयोग्यत्वात्कथकार' स 'महत्साधयिष्यति ||१शी" इति। यच्चोदाजहे-'जह भोयण'मित्यादि । तत्सत्यमेव, पर नैतावता प्रवृत्तिः परिहार्या, तथा सति मूलोच्छेदापत्ते । कथ च विधिज्ञान ? 'गुरोश्चेत्तत्रापि कथ गमनमज्ञात्वा विवि गमनस्येति स्पष्टवं सर्वोच्छेदापत्तिरेकान्ताग्रहवतः। यच्च-'रसायनमित्याधुक्तम्। तदपि सम्यक् , पर नेतरौषधवदितरा नमस्कारप्रत्याख्यानादिरूपां न शक्या विधातु- यथाकथञ्चिद्विधिना, सम्यगुपयुक्ततायां च नाविधिरनुवन्धक । अतः एव चाविधिधर्मम्य भाववर्मताख्यान सद्धगच्छते- धर्मसग्रहपणीकृतों, अकरणे चाविधिकरणाद् ।गुरु प्रायश्चित्तमित्यप्युपदेशानं च शक्त्यभावेऽविधिपाप नाश्लिष्यति, भावेनावन चेत्तदपि' स्यात्तदा; यदा यावच्छक्यमनुपाल्यते । यत उवत-श्रुतशक्यपालन अगवये भावप्रतिबन्ध.।