________________
द्वितीयविगिका
१५४
www
इति चेत्, पूर्ववदेव युक्तःस , अन्यथा तु निर्णयाऽभाव एवोक्तयुक्ते । न च विचारशून्य किमपि प्रमाणमाम्नायते आम्नायविद्धि । तथा सति प्रमाणाप्रमाणयोर्विशेषाऽभावाद् अत्रापि । पूर्वदृप्टस्मरणेन सम्प्रति प्रेक्ष्य तदितरनिश्चीयते तत्तथा तथारूपतया मनसेति नैव पार्थक्यम् । न च प्रत्यक्षाद्यतिरिक्तत्वाऽभावेनैव केषाञ्चित्तत्सत्ता भवतीति वाच्यम्, प्रत्यक्षेऽपि क्षयोपशमवैचित्र्याद्विचित्रता दृश्यते. एव पटुपटुतरपटुतमत्वादिना लोचनादेरनेकेषु आत्मन एववासन्नदूरोंदिभेदेन । न चैतावता वोऽभिमता भिन्नता। तद्वदत्रापि कथञ्चिद्भिन्नताया तु प्रतिव्यक्ति भिन्नव्यक्त्यात्मकतारूपोऽस्त्येव भेद इति । पर नैतावता भिन्नप्रमाणता । न चानुमानादेभिन्नता। तत्त्वतस्तु तर्कोऽयमित्यत्रसेयम्, ऊहापोहरूपत्वादस्य । स च नातिगेते मतिज्ञानमिति तूक्तमेवेति। इति केषाञ्चित् पार्थक्येऽपि मतिज्ञानान्तर्भावात्, केपाञ्चित्तु पार्थक्याऽभावादेव न मत्यादिनिरूपणमसङ्गतम् । यद्वा-समान्येवैतानि मतिज्ञानान्तर्गतान्यैव । ऐतिह्य क्वेति चेत्, प्रमाणभूत चेत्तत्तदा श्रुते, आप्तोपनतास्वरूपत्वातस्य । ऐतिह्यस्यापि प्रामाणिकस्य तथात्वादेवेह वटे यक्षो वसतीति श्रूयत इत्यादि यैतिह्यतयाऽऽम्नायते, तच्च पूर्ववद्विचारणीयम्, सत्य चेच्छ ततया, अप्रामाणिकत्वे तु का चर्चेव, तथाविधस्यासद्धग्रहो भूषणमेव, यतो भारतीभाभास्वता। तन्न तत्पृथग्ज्ञानचतुष्कान्तर्गतात् श्रृंताख्यात् प्रातिभमपि भेदमास्कन्दति कथञ्चनापि, प्रतिभा हि नवनवोल्लेखमालिनी प्रज्ञा, 'तदुद्भव च प्रातिभमिति यौगिकार्थानुगमे तु मतिरेव तत् । यदि च योगसामर्थ्यप्रभवत्तया भिन्नरूप ऋतम्भराप्रनाया अक्तिनमिप्यते प्रातिभतया, तदापि परमावधिवत् केवलादर्वाक्तनीयो मतिज्ञानप्रकर्ष एव तत् । तथापि च नोक्तमडख्याव्याघात इति युक्तमुक्त-पञ्चैव जानानि पूर्वो