________________
द्वितीयविगिका
१२०
सिध्यति, अनादिकालीनघनरूढकर्मग्रन्थिविदारणाभावे सिद्धिवधूसमागसस्यासम्भवात्, ततस्तदनन्तरमुपान्यास्यसयतत्वानन्तर सिद्धत्वाभावरूपमसिद्धत्वम् । असिद्धश्च यथायथ द्रव्यसयोगात्स्यादेव लेश्यावानिति पर्यन्त उपन्यस्ता लेश्या । विजेया चैव अमोपन्यासस्य सफलता वाचकमिश्राणा, पर न कर्मवन्नियत एप क्रम इत्युभयथे. त्युच्यते । अन्यत्रान्यथाविवस्यापि तस्योपलम्भात् । यत आहुर्देवेन्द्रनम्यचरणा देवेन्द्रचरणा -"अन्नाणमसिद्धत्ता-सजमलेसाकसायगइवेआ मिच्छ"ति । तन्नैप क्रम इत्याग्रह । भेदा अपि च नैवविधा इत्याग्रहो, विवक्षयाऽन्यथापि सुवचत्वात् । तदुक्तमनुयोगद्वारेषु"नेरइए तिरिक्खजोणिए मणुस्से : देवे पुढविकाइए जाव वणप्फइकाइए तसकाइए कोहकसाए ४ कण्हलेसा ६ इत्यिवेए ३ मिच्छद्दिट्ठी असन्नी अन्नाणी आहारए ससारत्थे छउमत्थे असिद्धे अकेवलि" इति । एव च कथ नोक्ता अजीवाश्रया औदयिका अत्र, न च न तेऽभिमता वाचकमिश्राणा 'औपशमिकक्षायिकी भावी मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको चेत्यत्राद्याना त्रयाणा जीवस्वतत्त्वरूपताख्यानेनैवान्त्यद्वयम्य जीवाजीवोभयनिश्रितत्वप्रतिपादनात् । तत्समाहितमेव तत्र, भावजीवाधिकारप्रतिवद्धत्वाद्भावप्रकरणस्य । अत एव पारिणामिकभावभेदकथने 'जीवभव्याभव्यत्वादीनि चेति सूचिता एवाजीवत्वादय आदिशब्देन पारिणामिका न तु साक्षादुपात्ता । न च वाच्य कथमजीवानामौदयिको भाव सम्भवति ? | पारिणामिकस्य म्वाभाविकत्वेन विवक्षितत्वादजीवत्वादेस्तथात्वेन पारिणामिकत्वे सम्भवत्यपि, यतो न ह्यजीवा कर्मभेदाना कर्तारो "य कर्ता कर्मभेदाना" इति "कर्ता भोक्ता" इतिवचनाच्च । न चाकत णा तत्फलोपभोगो न्याय्यः, अकृताभ्यागमापत्तेरिति, यतो जीवगृहीतानामेवीदारिकानां