________________
द्वितीयविशिका
-
पादनादिना। तदुक्त-"सजइचउत्थभगे मूलग्गी बोहिलाभस्स" त्ति। अत्र चतुर्थभङ्ग इति व्रतक्रमप्रामाण्यान्मैथुनविरतिव्रतभङ्गे आपादिते इति शेप पूरयित्वा व्याख्येयम् । यद्वाप्रथमवेय, कृतश्चेति अध्याहार्य व्याख्येयम् । अन्यदपि-"लिंगेण लिंगिणीए सपत्ति जो नियच्छए पावो। सव्वजिणाण अज्जासघो आसाइओ तेण ॥१॥ पावाण पावयरो दिठिफासो वि से न कप्पति हु। जो जिणपुगवमुद्द नमिऊण तमेव धरिसेइ ॥२॥ ससारमणवयग्ग जाइजरामरणवेयणापउर। पावमलपडलछन्ना भमति मुद्दाधरिसणेण" ॥३। इति । आशातना याश्च मिथ्यादर्शनत्व ससारभ्रामकत्व च । “आसायण मिच्छत्त आसायणवज्जणा उ सम्मत्त। आसायणानिमित्त कुव्वइ दीह च ससार ॥१॥" [उप०] इत्यादिना स्पष्टमेव । शासनमालिन्यापादनेनापि तस्य स्यादेवैवविधफलप्राप्ति । अनुपयोगेनापि मालिन्यकृतो मिथ्यादर्शनप्राप्त्यादिकमाम्नात, का वार्ता तर्हि ईदृशस्य । ? यत आहु -"य गासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वादन्येषा प्राणिना ध्रुवम् ॥११॥ बघ्नात्यपि तदेवाल पर ससारकारणम् । विपाकदारुण घोर सर्वानर्थविवनर्धम् ॥२॥" [अष्टक०] इत्यादि। आपन्न मिथ्यादर्शनस्य चाज्ञानता स्पष्टव, तस्य प्रचुरकर्मबन्धकत्वेन, प्रचुरकर्मोपादान च तस्य “पल्ले महइमहल्ले" इत्यादिना स्पष्टमेव । यद्वा-मिथ्यादर्शनान्वितस्य ज्ञानज्ञान्याद्यागातनया स्पष्ट एव ज्ञानावरणीयस्य वन्ध प्रकृष्टस्तदुदयाच्च स्पष्टमेवाज्ञानत्व, अज्ञानवतश्च न स्यादेव संयतत्व 'पूर्वलाभे भजनीयमुत्तर मितिवचनात्प्राप्तसम्यग्दर्शनज्ञानस्यापि विरतेर्भजनीयत्वात् "नाणेण विणा न हुति चरणगुणा' इतिवचनाच्च । न चाज्ञाताथवादितत्त्वस्य भवति । व्रतादानेच्छापीति। न चाननुष्ठिनसवरनिर्जरायुगल.